Occurrences

Kātyāyanaśrautasūtra

Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 6.0 saṃmārjanāya preṣite 'saṃmṛṣṭe pratiprasthātā patnīm āneṣyann āha kena carasīti //
KātyŚS, 6, 4, 10.0 samaitrāvaruṇe preṣyety āha yajasthāne vacane //
KātyŚS, 6, 6, 20.0 svāhākṛtibhyaḥ preṣyeti //
KātyŚS, 6, 6, 26.0 āśrāvyāhendrāgnibhyāṃ chāgasya vapāṃ medaḥ preṣyeti //
KātyŚS, 6, 7, 21.0 indrāgnibhyāṃ puroḍāśam iti preṣyati //
KātyŚS, 6, 8, 15.0 āśrāvyāhendrāgnibhyāṃ chāgasya haviḥ preṣyeti //
KātyŚS, 6, 8, 19.0 āśrāvyāha vanaspataye preṣyeti //
KātyŚS, 6, 9, 7.0 mārjite preṣyaty agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmi samidham ādhāyāgnim agnīt saṃmṛḍḍhīti //
KātyŚS, 10, 1, 24.0 dadhigharmasya yajeti preṣyati //
KātyŚS, 10, 2, 2.0 mādhyandinasya savanasya niṣkevalyasya bhāgasya śukravato madhuścuta indrāya somān prasthitān preṣyeti //
KātyŚS, 10, 2, 14.0 subrahmaṇyāṃ ca preṣyati vā //
KātyŚS, 10, 3, 11.0 śukraṃ pūtabhṛty āsicya pṛṣṭham upākṛtya preṣyaty abhiṣotāro 'bhiṣuṇutaulūkhalān udvādayatāgnīd āśiraṃ vinaya saumyasya vittād iti //
KātyŚS, 10, 5, 9.0 hotṛcamasaṃ gṛhītvāśrāvyāha tṛtīyasya savanasya ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvatas tīvrā3ṃ āśīrvata indrāya somān prasthitān preṣyeti //
KātyŚS, 10, 6, 20.0 preṣyati cāgnīn neṣṭur upastham āsīda neṣṭaḥ patnīm udānayodgātrā saṃkhyāpayonnetar hotuś camasam anūnnaya somaṃ mātirīrica iti //
KātyŚS, 10, 8, 3.0 unnetānuvācayati mūrdhani kṛtvā dhānāsomebhyo 'nubrūhīty āśrāvyāha dhānāsomān prasthitān preṣyeti //
KātyŚS, 10, 8, 16.0 sāma preṣyati gāya brūhīti vā //
KātyŚS, 15, 6, 1.0 śaunaḥśepaṃ ca preṣyati //
KātyŚS, 20, 3, 1.0 pāriplavaṃ preṣyati //
KātyŚS, 20, 3, 2.0 havai hotar iti pratigṛṇāti tadante preṣyati vīṇāgaṇagino rājarṣibhir yajamānaṃ saṃgāyateti //
KātyŚS, 20, 5, 9.0 hotar aśvam abhiṣṭuhīti preṣyati //