Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Matsyapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 28, 4.0 tad āhur dvir āgūrya maitrāvaruṇo dviḥ preṣyati sakṛd āgūrya hotā dvir vaṣaṭkaroti kā hoturāgūr iti //
AB, 3, 9, 8.0 tasmāt prahvas tiṣṭhan preṣyati //
AB, 5, 9, 3.0 tad āhur nartupraiṣaiḥ preṣitavyaṃ nartupraiṣair vaṣaṭkṛtyaṃ vāg vā ṛtupraiṣā āpyate vai vāk ṣaṣṭhe 'hanīti //
AB, 5, 9, 4.0 yad ṛtupraiṣaiḥ preṣyeyur yad ṛtupraiṣair vaṣaṭkuryur vācam eva tad āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛccheyuḥ //
AB, 5, 9, 5.0 yad v ebhir na preṣyeyur yad v ebhir na vaṣaṭkuryur acyutād yajñasya cyaveran yajñāt prāṇāt prajāpateḥ paśubhyo jihmā īyuḥ //
AB, 5, 9, 6.0 tasmād ṛgmebhya evādhi preṣitavyam ṛgmebhyo 'dhi vaṣaṭkṛtyaṃ tan na vācam āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛcchanti nācyutād yajñasya cyavante na yajñāt prāṇāt prajāpateḥ paśubhyo jihmā yanti //
AB, 6, 14, 5.0 athāha yaddhotā yakṣaddhotā yakṣad iti maitrāvaruṇo hotre preṣyaty atha kasmād ahotṛbhyaḥ sadbhyo hotrāśaṃsibhyo hotā yakṣaddhotā yakṣad iti preṣyatīti //
AB, 6, 14, 5.0 athāha yaddhotā yakṣaddhotā yakṣad iti maitrāvaruṇo hotre preṣyaty atha kasmād ahotṛbhyaḥ sadbhyo hotrāśaṃsibhyo hotā yakṣaddhotā yakṣad iti preṣyatīti //
Atharvaprāyaścittāni
AVPr, 4, 2, 7.1 mā hiṃsīr deva preṣita ājyena tejasājyasya mā naḥ kiṃcana rīriṣaḥ /
Atharvaveda (Paippalāda)
AVP, 1, 86, 5.2 rudrapreṣite stho 'vye nāma pary asmān vṛṅktaṃ yo no dveṣṭi tam ṛcchatam //
Atharvaveda (Śaunaka)
AVŚ, 8, 1, 9.1 śyāmaś ca tvā mā śabalaś ca preṣitau yamasya yau pathirakṣī śvānau /
AVŚ, 11, 3, 14.1 ṛcā kumbhy adhihitārtvijyena preṣitā //
AVŚ, 18, 2, 53.2 upa preṣyantaṃ pūṣaṇaṃ yo vahāty añjoyānaiḥ pathibhis tatra gacchatam //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 26.1 preṣitas tad eva pratipadyetānyatra pātakāt //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 18.0 prasūtaḥ srucāv ādāyātyākramyāśrāvyāha samidbhyaḥ preṣya iti //
BaudhŚS, 4, 6, 19.0 vaṣaṭkṛte juhoti preṣya preṣya iti //
BaudhŚS, 4, 6, 19.0 vaṣaṭkṛte juhoti preṣya preṣya iti //
BaudhŚS, 4, 7, 8.0 parihitāsu stokīyāsu śṛtāyāṃ vapāyāṃ juhūpabhṛtāv ādāyātyākramyāśrāvyāha svāhākṛtībhyaḥ preṣya iti //
BaudhŚS, 4, 7, 13.0 atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya vapāṃ medaḥ prasthitaṃ preṣya iti //
BaudhŚS, 4, 8, 13.0 atyākramyāśrāvyāha indrāgnibhyāṃ puroḍāśaṃ prasthitaṃ preṣya iti //
BaudhŚS, 4, 8, 16.0 āśrāvyāha agnaye preṣya iti //
BaudhŚS, 4, 9, 22.0 atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya haviḥ prasthitaṃ preṣya iti //
BaudhŚS, 4, 9, 28.0 āśrāvyāha vanaspataye preṣya iti //
BaudhŚS, 4, 9, 31.0 āśrāvyāha agnaye sviṣṭakṛte preṣya iti //
BaudhŚS, 4, 10, 6.0 athādhvaryuḥ pṛṣadājyaṃ vihatya juhvāṃ samānīyātyākramyāśrāvyāha devebhyaḥ preṣyeti //
BaudhŚS, 4, 10, 7.0 vaṣaṭkṛte juhoti preṣya preṣyeti //
BaudhŚS, 4, 10, 7.0 vaṣaṭkṛte juhoti preṣya preṣyeti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 23, 8.2 miśravāsasaḥ kauberakā rakṣorājena preṣitāḥ /
Bhāradvājaśrautasūtra
BhārŚS, 1, 21, 8.1 prādurbhūteṣu taṇḍuleṣūccaiḥ samāhantavā ity āgnīdhraṃ preṣyati //
BhārŚS, 1, 22, 9.1 haviṣkṛtaṃ preṣyati triṣphalīkartavā iti //
BhārŚS, 1, 23, 10.1 haviṣkṛtaṃ preṣyaty asaṃvapantī piṃṣāṇūni kurutād iti //
BhārŚS, 7, 11, 7.0 juhūpabhṛtāv ādāyātyākramyāśrāvyāha samidbhyaḥ preṣyeti //
BhārŚS, 7, 11, 9.0 āśrāvyāśrāvya preṣya preṣyeti evottarebhyaḥ saṃpreṣyati //
BhārŚS, 7, 11, 9.0 āśrāvyāśrāvya preṣya preṣyeti evottarebhyaḥ saṃpreṣyati //
BhārŚS, 7, 15, 11.0 prayutā dveṣāṃsīti vapāśrapaṇībhyāṃ pramucya ghṛtavatīm ity abhijñāyottamāya prayājāyātyākramyāśrāvyāha svāhākṛtībhyaḥ preṣyeti //
BhārŚS, 7, 16, 7.0 atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya vapāyā medasaḥ preṣyeti //
BhārŚS, 7, 17, 11.2 indrāgnibhyāṃ puroḍāśasya preṣyeti saṃpreṣyati //
BhārŚS, 7, 17, 12.2 agnaye preṣyeti sviṣṭakṛtaḥ //
BhārŚS, 7, 20, 4.0 atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti //
BhārŚS, 7, 20, 11.0 atyākramyāśrāvyāha vanaspataye preṣyeti //
BhārŚS, 7, 20, 14.0 juhvām upabhṛtaṃ paryāhṛtyāśrāvyāha agnaye sviṣṭakṛte preṣyeti //
BhārŚS, 7, 21, 8.0 juhūpabhṛtāv ādāya pṛṣadājyaṃ juhvāṃ samānīyātyākramyāśrāvyāha devebhyaḥ preṣyeti //
BhārŚS, 7, 21, 10.0 āśrāvyāśrāvya preṣya preṣyety evottarebhyaḥ saṃpreṣyati //
BhārŚS, 7, 21, 10.0 āśrāvyāśrāvya preṣya preṣyety evottarebhyaḥ saṃpreṣyati //
BhārŚS, 7, 22, 5.0 sūktavākāya sūktā preṣyeti saṃpreṣyati //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 7.14 kauberakā viśvavāso rakṣorājena preṣitāḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 2, 16.2 etaddha tad vidvān brāhmaṇa uvāca mahidāsa aitareya upatapati kim idam upatapasi yo 'ham anenopatapatā na preṣyāmīti //
JUB, 4, 18, 1.1 keneṣitam patati preṣitam manaḥ kena prāṇaḥ prathamaḥ praiti yuktaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 82, 13.0 vekurā nāmāsi preṣitā divyāya karmaṇe śivā naḥ suyamā bhava satyāśīr yajamānāya svāheti vā juhuyāt //
Kauṣītakibrāhmaṇa
KauṣB, 13, 1, 21.0 tasmād yenaiva maitrāvaruṇaḥ preṣyati tena hotā yajati //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 6.0 saṃmārjanāya preṣite 'saṃmṛṣṭe pratiprasthātā patnīm āneṣyann āha kena carasīti //
KātyŚS, 6, 4, 10.0 samaitrāvaruṇe preṣyety āha yajasthāne vacane //
KātyŚS, 6, 6, 20.0 svāhākṛtibhyaḥ preṣyeti //
KātyŚS, 6, 6, 26.0 āśrāvyāhendrāgnibhyāṃ chāgasya vapāṃ medaḥ preṣyeti //
KātyŚS, 6, 7, 21.0 indrāgnibhyāṃ puroḍāśam iti preṣyati //
KātyŚS, 6, 8, 15.0 āśrāvyāhendrāgnibhyāṃ chāgasya haviḥ preṣyeti //
KātyŚS, 6, 8, 19.0 āśrāvyāha vanaspataye preṣyeti //
KātyŚS, 6, 9, 7.0 mārjite preṣyaty agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmi samidham ādhāyāgnim agnīt saṃmṛḍḍhīti //
KātyŚS, 10, 1, 24.0 dadhigharmasya yajeti preṣyati //
KātyŚS, 10, 2, 2.0 mādhyandinasya savanasya niṣkevalyasya bhāgasya śukravato madhuścuta indrāya somān prasthitān preṣyeti //
KātyŚS, 10, 2, 14.0 subrahmaṇyāṃ ca preṣyati vā //
KātyŚS, 10, 3, 11.0 śukraṃ pūtabhṛty āsicya pṛṣṭham upākṛtya preṣyaty abhiṣotāro 'bhiṣuṇutaulūkhalān udvādayatāgnīd āśiraṃ vinaya saumyasya vittād iti //
KātyŚS, 10, 5, 9.0 hotṛcamasaṃ gṛhītvāśrāvyāha tṛtīyasya savanasya ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvatas tīvrā3ṃ āśīrvata indrāya somān prasthitān preṣyeti //
KātyŚS, 10, 6, 20.0 preṣyati cāgnīn neṣṭur upastham āsīda neṣṭaḥ patnīm udānayodgātrā saṃkhyāpayonnetar hotuś camasam anūnnaya somaṃ mātirīrica iti //
KātyŚS, 10, 8, 3.0 unnetānuvācayati mūrdhani kṛtvā dhānāsomebhyo 'nubrūhīty āśrāvyāha dhānāsomān prasthitān preṣyeti //
KātyŚS, 10, 8, 16.0 sāma preṣyati gāya brūhīti vā //
KātyŚS, 15, 6, 1.0 śaunaḥśepaṃ ca preṣyati //
KātyŚS, 20, 3, 1.0 pāriplavaṃ preṣyati //
KātyŚS, 20, 3, 2.0 havai hotar iti pratigṛṇāti tadante preṣyati vīṇāgaṇagino rājarṣibhir yajamānaṃ saṃgāyateti //
KātyŚS, 20, 5, 9.0 hotar aśvam abhiṣṭuhīti preṣyati //
Mānavagṛhyasūtra
MānGS, 1, 9, 20.1 hato me pāpmā pāpmānaṃ me hata oṃ kuruteti preṣyati //
MānGS, 1, 10, 7.2 atraiva vāṇaśabdaṃ kuruteti preṣyati //
Pāraskaragṛhyasūtra
PārGS, 3, 15, 20.1 lakṣaṇyaṃ vṛkṣamabhimantrayate mā tvāśanir mā paraśurmā vāto mā rājapreṣito daṇḍaḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 9.6 asya preṣeti pāśukāni //
Taittirīyasaṃhitā
TS, 6, 3, 9, 5.5 svāhākṛtībhyaḥ preṣyety āha //
TS, 6, 3, 11, 4.2 vanaspataye 'nubrūhi vanaspataye preṣyeti prāṇāpānāv eva paśuṣu dadhāti /
TS, 6, 5, 3, 12.0 ṛtunā preṣyeti ṣaṭ kṛtva āha //
TS, 6, 5, 3, 19.0 ṛtunā preṣyeti ṣaṭ kṛtva āha //
TS, 6, 5, 3, 24.0 ṛtunā preṣyeti ṣaṭ kṛtva āha //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 11, 5.0 āśrāvya pratyāśrāvite 'dhvaryuḥ samidbhyaḥ preṣyeti maitrāvaruṇaṃ prati prathamaṃ prayājaṃ saṃpreṣyati preṣyety uttarān //
VaikhŚS, 10, 11, 5.0 āśrāvya pratyāśrāvite 'dhvaryuḥ samidbhyaḥ preṣyeti maitrāvaruṇaṃ prati prathamaṃ prayājaṃ saṃpreṣyati preṣyety uttarān //
VaikhŚS, 10, 16, 2.0 ghṛtavatīm adhvaryo srucam ity ucyamāne juhūpabhṛtāv ādāyātyākramyāśrāvya pratyāśrāvite svāhākṛtibhyaḥ preṣyeti saṃpreṣyati //
VaikhŚS, 10, 16, 6.0 āśrāvya pratyāśrāvita indrāgnibhyāṃ chāgasya vapāṃ medaḥ prasthitaṃ preṣyeti saṃpreṣyati //
VaikhŚS, 10, 17, 15.0 āśrāvya pratyāśrāvita indrāgnibhyāṃ puroḍāśasya preṣyeti saṃpreṣyati //
VaikhŚS, 10, 17, 16.0 maitrāvaruṇo hotāraṃ preṣyati //
VaikhŚS, 10, 17, 18.0 āśrāvya pratyāśrāvite 'gnaye preṣyeti saṃpreṣyati //
VaikhŚS, 10, 17, 19.0 maitrāvaruṇo hotāraṃ preṣyati //
VaikhŚS, 10, 19, 10.0 āśrāvya pratyāśrāvita indrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpreṣyati //
VaikhŚS, 10, 19, 11.0 maitrāvaruṇo hotāraṃ preṣyati //
VaikhŚS, 10, 19, 16.0 āśrāvya pratyāśrāvite vanaspataye preṣyeti //
VaikhŚS, 10, 20, 1.0 maitrāvaruṇo hotāraṃ preṣyati //
VaikhŚS, 10, 20, 4.0 āśrāvya pratyāśrāvite 'gnaye sviṣṭakṛte preṣyeti saṃpreṣyati maitrāvaruṇo hotaram preṣyati //
VaikhŚS, 10, 20, 4.0 āśrāvya pratyāśrāvite 'gnaye sviṣṭakṛte preṣyeti saṃpreṣyati maitrāvaruṇo hotaram preṣyati //
VaikhŚS, 10, 21, 2.0 āśrāvya pratyāśrāvite devebhyaḥ preṣyeti prathamam anūyājaṃ saṃpreṣyati preṣya preṣyety uttarān //
VaikhŚS, 10, 21, 2.0 āśrāvya pratyāśrāvite devebhyaḥ preṣyeti prathamam anūyājaṃ saṃpreṣyati preṣya preṣyety uttarān //
VaikhŚS, 10, 21, 2.0 āśrāvya pratyāśrāvite devebhyaḥ preṣyeti prathamam anūyājaṃ saṃpreṣyati preṣya preṣyety uttarān //
VaikhŚS, 10, 21, 4.0 pañcamaprabhṛtiṣv adhvaryumaitrāvaruṇau yajeti hotāraṃ preṣyato daśamavarjam //
VaikhŚS, 10, 21, 9.0 adhvaryuḥ srugvyūhanādi pratipadyāśrāvya pratyāśrāvite sūktā preṣyeti sūktavāke saṃpreṣyati //
VaikhŚS, 10, 21, 10.0 agnim adyeti sa hotāraṃ preṣyati //
Vaitānasūtra
VaitS, 1, 2, 13.1 agnīt paridhīṃś cāgniṃ ca tristriḥ saṃmṛḍḍhīti preṣita āgnīdhraḥ sphyam agniṃ ca saṃmārgam antarā kṛtvā paridhīn madhyamadakṣiṇottarān tristriḥ saṃmārṣṭy agne vājajit vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃmārjmīti /
VaitS, 3, 11, 10.1 preṣitā mādhyaṃdināyaudumbarīm abhyaparayā dvārā niṣkramyāgnīdhrīyāt sarpanti /
VaitS, 5, 3, 16.1 sāmagānāya preṣito bṛhad indrāya gāyata maruto vṛtrahantamam /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 50.1 amuṣmai preṣyeti saṃpreṣyati yājyāvat svāhavanīyapradhānasthāneṣu paśusomayor amuṃ yajety ārāt //
VārŚS, 1, 3, 6, 7.1 pratyavarohaiḥ punar aktvāyuṣe tveti prastarāt tṛṇam apādāya mūlaiḥ pratiṣṭhāpya prastaram āsīna āśrāvya pratyāśruta āha iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti saṃpreṣyati //
VārŚS, 1, 6, 4, 20.1 prayājeṣu samidbhyaḥ preṣyeti prathamaṃ saṃpreṣyati preṣya preṣyety uttarān //
VārŚS, 1, 6, 4, 20.1 prayājeṣu samidbhyaḥ preṣyeti prathamaṃ saṃpreṣyati preṣya preṣyety uttarān //
VārŚS, 1, 6, 4, 20.1 prayājeṣu samidbhyaḥ preṣyeti prathamaṃ saṃpreṣyati preṣya preṣyety uttarān //
VārŚS, 1, 6, 6, 4.1 svāhākṛtibhyaḥ preṣyeti saṃpreṣyati //
VārŚS, 1, 6, 6, 10.2 indrāgnibhyāṃ chāgasya vapāyā medasaḥ preṣyeti saṃpreṣyati //
VārŚS, 1, 6, 6, 22.2 indrāgnibhyāṃ puroḍāśasya preṣyeti saṃpreṣyati //
VārŚS, 1, 6, 6, 23.2 agnaye preṣyeti sviṣṭakṛte //
VārŚS, 1, 6, 7, 11.2 indrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpreṣyati //
VārŚS, 1, 6, 7, 14.2 vanaspataye preṣyeti saṃpreṣyati //
VārŚS, 1, 6, 7, 27.1 devebhyaḥ preṣyeti prathame saṃpreṣyati preṣyety uttarān //
VārŚS, 1, 6, 7, 27.1 devebhyaḥ preṣyeti prathame saṃpreṣyati preṣyety uttarān //
VārŚS, 1, 6, 7, 30.1 sūktavāke sūktā preṣyeti saṃpreṣyati //
VārŚS, 3, 2, 1, 39.1 hāriyojanātipraiṣapreṣita āgnīdhras tiṣṭhan sutyām āvedayati /
VārŚS, 3, 2, 7, 28.2 aśvibhyāṃ sarasvatyā indrāya sutrāmṇe somān prasthitān preṣyeti saṃpreṣyati //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 25.0 preṣitas tad eva pratipadyeta //
Āpastambaśrautasūtra
ĀpŚS, 7, 14, 7.1 samidbhyaḥ preṣyeti prathamaṃ saṃpreṣyati /
ĀpŚS, 7, 14, 7.2 preṣya preṣyetītarān //
ĀpŚS, 7, 14, 7.2 preṣya preṣyetītarān //
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā //
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā //
ĀpŚS, 7, 21, 1.0 indrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhīndrāgnibhyāṃ chāgasya vapāyā medasaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 7, 22, 12.1 indrāgnibhyāṃ puroḍāśasyānubrūhīndrāgnibhyāṃ puroḍāśasya preṣyeti saṃpraiṣau /
ĀpŚS, 7, 22, 12.2 indrāgnibhyāṃ puroḍāśasyāvadīyamānasyānubrūhīndrāgnibhyāṃ puroḍāśasya preṣyeti vā //
ĀpŚS, 7, 22, 13.0 agnaye 'nubrūhy agnaye preṣyeti sviṣṭakṛtaḥ saṃpraiṣau //
ĀpŚS, 7, 25, 9.0 indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīndrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 7, 25, 15.1 pratyākramya juhvām upastīrya sakṛt pṛṣadājyasyopahatya dvir abhighārya vanaspataye 'nubrūhi vanaspataye preṣyeti saṃpraiṣau /
ĀpŚS, 7, 25, 17.0 upary āhavanīye juhvām aupabhṛtāni viparyasyann āhāgnaye sviṣṭakṛte 'nubrūhy agnaye sviṣṭakṛte preṣyeti saṃpraiṣau //
ĀpŚS, 7, 26, 13.1 devebhyaḥ preṣyeti prathamaṃ saṃpreṣyati /
ĀpŚS, 7, 26, 13.2 preṣya preṣyetītarān //
ĀpŚS, 7, 26, 13.2 preṣya preṣyetītarān //
ĀpŚS, 13, 23, 8.0 mitrāvaruṇābhyāṃ gor vapāyā medaso 'nubrūhi mitrāvaruṇābhyāṃ gor vapāyā medasaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 19, 2, 18.2 aśvibhyāṃ sarasvatyā indrāya sutrāmṇe somānāṃ surāmṇāṃ preṣyeti saṃpraiṣau /
ĀpŚS, 19, 2, 18.3 somān surāmṇaḥ prasthitān preṣyeti vā //
ĀpŚS, 20, 19, 3.2 prajāpataye 'śvasya tūparasya gomṛgasya vapānāṃ medasāṃ preṣyeti saṃpraiṣau /
ĀpŚS, 20, 19, 3.3 candravapayor medasām anubrūhi candravapayor medasāṃ preṣyeti vā //
ĀpŚS, 20, 19, 5.2 viśvebhyo devebhya usrāṇāṃ chāgānāṃ meṣāṇāṃ vapānāṃ medasāṃ preṣyeti saṃpraiṣau //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 4, 1.0 preṣyati yugapad agnīn prajvālayateti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 2.1 tam pravakṣyatsu paścād anasas tripadamātre 'ntareṇa vartmanī avasthāya preṣito 'gne abhihiṃkārāt tvaṃ vipras tvaṃ kavis tvaṃ viśvāni dhārayan /
ĀśvŚS, 4, 6, 1.1 spṛṣṭvodakaṃ pravargyeṇa cariṣyatsūttareṇa kharaṃ parivrajya paścād asyopaviśya preṣito 'bhiṣṭuyād ṛgāvānam //
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
ĀśvŚS, 4, 7, 4.15 asya pibatam aśvineti cāpreṣito hotā anuvaṣaṭkṛte svāhākṛtaḥ śucir deveṣu gharmo yo aśvinoś camaso devapānaḥ /
ĀśvŚS, 4, 8, 18.1 prathamasyām upasadi vṛttāyāṃ preṣitaḥ purīṣyacitaye 'nvāha hotā dīkṣitaś cet //
ĀśvŚS, 4, 10, 1.1 agnīṣomau praṇeṣyatsu tīrthena prapadyottareṇāgnīdhrīyāyatanaṃ sadaś ca pūrvayā dvārā patnīśālāṃ prapadyottareṇa śālāmukhīyam ativrajya paścād asyopaviśya preṣito 'nubrūyāt sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
ĀśvŚS, 4, 13, 6.1 prapadyāntareṇa yugadharā upaviśya preṣitaḥ prātaranuvākam anubrūyān mandreṇa //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 1, 4.2 samidhaḥ preṣyeti preṣya preṣyeti caturthe caturthe prayāje samānayamāno daśabhiḥ prayājaiścarati daśa prayājāniṣṭvāha śāsamāharetyasiṃ vai śāsa ityācakṣate //
ŚBM, 3, 8, 1, 4.2 samidhaḥ preṣyeti preṣya preṣyeti caturthe caturthe prayāje samānayamāno daśabhiḥ prayājaiścarati daśa prayājāniṣṭvāha śāsamāharetyasiṃ vai śāsa ityācakṣate //
ŚBM, 3, 8, 1, 4.2 samidhaḥ preṣyeti preṣya preṣyeti caturthe caturthe prayāje samānayamāno daśabhiḥ prayājaiścarati daśa prayājāniṣṭvāha śāsamāharetyasiṃ vai śāsa ityācakṣate //
ŚBM, 3, 8, 2, 23.2 srucāv ādāyādhvaryur atikramyāśrāvyāha svāhākṛtibhyaḥ preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 2, 27.2 ghnanti vā etat paśuṃ yad agnau juhvaty amṛtam āyurhiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāvabhito bhavata āśrāvyāhāgnīṣomābhyāṃ chāgasya vapām medaḥ preṣyeti na prasthitam ityāha prasute prasthitamiti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 3, 34.2 tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 4, 5, 2, 9.2 tasyām pratiprasthātā medhāyopastṛṇīte dviravadyati sakṛdabhighārayati pratyanaktyavadāne athānuvāca āhāśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 2, 11.2 vanaspatinādhvaryuścaritvā yānyupabhṛtyavadānāni bhavanti tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty atyākrāmati pratiprasthātā sa etaṃ sarvameva medhaṃ gṛhṇīte 'thopariṣṭād dvir ājyasyābhighārayaty āśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 6, 3, 2, 3.2 yuñjāthāṃ rāsabhaṃ yuvam ityadhvaryuṃ caitadyajamānaṃ cāhāsmin yāme vṛṣaṇvasū ityasmin karmaṇi vṛṣaṇvasū ity etad agnim bharantam asmayum ityagnim bharantam asmatpreṣitam ity etat tad rāsabhe vīryaṃ dadhāti //
Ṛgveda
ṚV, 7, 73, 3.2 śruṣṭīveva preṣito vām abodhi prati stomair jaramāṇo vasiṣṭhaḥ //
ṚV, 10, 37, 5.1 viśvasya hi preṣito rakṣasi vratam aheḍayann uccarasi svadhā anu /
Mahābhārata
MBh, 1, 76, 27.2 tvaritaṃ devayānyātha preṣitaṃ pitur ātmanaḥ /
MBh, 1, 135, 18.3 pāṇḍavānāṃ hitaṃ kartum indreṇa preṣitastadā /
MBh, 1, 193, 17.1 preṣyatāṃ vāpi rādheyasteṣām āgamanāya vai /
MBh, 1, 196, 3.1 preṣyatāṃ drupadāyāśu naraḥ kaścit priyaṃvadaḥ /
MBh, 3, 212, 9.1 preṣya cāgnir atharvāṇam anyaṃ deśaṃ tato 'gamat /
MBh, 4, 15, 4.2 apraiṣīd rājaputrī māṃ surāhārīṃ tavāntikam /
MBh, 5, 4, 11.1 śalyasya preṣyatāṃ śīghraṃ ye ca tasyānugā nṛpāḥ /
MBh, 5, 4, 25.2 eteṣāṃ preṣyatāṃ śīghram etaddhi mama rocate //
MBh, 5, 4, 26.2 preṣyatāṃ dhṛtarāṣṭrāya vākyam asmin samarpyatām //
MBh, 6, 106, 39.2 apraiṣīd viśikhān ghorān yamadaṇḍopamān bahūn //
MBh, 6, 112, 86.2 apraiṣīt samare tīkṣṇaiḥ paralokāya māriṣa //
MBh, 7, 27, 1.3 apraiṣīddhemasaṃchannān droṇānīkāya pāṇḍurān //
MBh, 7, 27, 8.2 sāśvaṃ sasūtaṃ tvaritaḥ pārthaḥ praiṣīd yamakṣayam //
MBh, 7, 102, 9.1 padavīṃ preṣitaścaiva phalgunasya mayā raṇe /
MBh, 7, 114, 6.2 raṇe praiṣīnmahāvegān yamadaṇḍopamāṃstathā //
MBh, 7, 114, 86.2 nārācaṃ krodhatāmrākṣaḥ praiṣīnmṛtyum ivāntakaḥ //
MBh, 7, 161, 34.2 drupadaṃ ca virāṭaṃ ca praiṣīd vaivasvatakṣayam //
MBh, 8, 34, 3.2 haṃsavarṇān hayāgryāṃs tān praiṣīd yatra vṛkodaram //
MBh, 8, 59, 2.2 muktājālapraticchannān praiṣīt karṇarathaṃ prati //
Rāmāyaṇa
Rām, Bā, 10, 24.2 tathā pracakrus tat sarvaṃ rājñā yat preṣitaṃ tadā //
Rām, Ki, 64, 22.2 bhavatāyaṃ janaḥ sarvaḥ preṣyaḥ plavagasattama //
Rām, Su, 37, 38.2 na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ //
Rām, Su, 37, 38.2 na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ //
Rām, Su, 40, 15.2 preṣito vāpi rāmeṇa sītānveṣaṇakāṅkṣayā //
Rām, Su, 48, 5.1 yadi tāvat tvam indreṇa preṣito rāvaṇālayam /
Rām, Su, 48, 7.1 viṣṇunā preṣito vāpi dūto vijayakāṅkṣiṇā /
Rām, Su, 66, 22.2 na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ //
Rām, Su, 66, 22.2 na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ //
Rām, Yu, 51, 38.1 na paraḥ preṣaṇīyaste yuddhāyātulavikrama /
Daśakumāracarita
DKCar, 2, 4, 89.0 tvayā tu muktatrāsayā rājñe preṣaṇīyam eṣa khalu kṣātradharmo yad bandhur abandhurvā duṣṭaḥ sa nirapekṣaṃ nirgrāhya iti //
DKCar, 2, 9, 12.0 tavājñāpatramādāya tadānayanāya preṣyantāṃ śīghrameva sevakāḥ iti munivacanamākarṇya bhavadākāraṇāyājñāpatraṃ preṣitamasti //
Divyāvadāna
Divyāv, 13, 162.1 sā vastrāṇyādāya kārṣāpaṇāṃśca tasya sakāśaṃ gatā kathayati imāni te vastrāṇi kārṣāpaṇāśca bhaginyā preṣitāni kathayati ca yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaitatkārṣāpaṇān dadyāḥ //
Divyāv, 13, 183.1 tasyāsau dārikā punaḥ preṣitā dārike gaccha cirayatyasau paśya kimarthaṃ nāgacchatīti //
Matsyapurāṇa
MPur, 25, 20.1 tadā hi preṣito devaiḥ samīpe vṛṣaparvaṇaḥ /
MPur, 30, 28.2 tvaritaṃ devayānyātha preṣitā piturātmanaḥ /
MPur, 61, 22.1 tapasā tasya bhītena vighnārthaṃ preṣitāvubhau /
Bhāratamañjarī
BhāMañj, 1, 1298.2 preṣyantāṃ draviṇaṃ pūrvaṃ pakṣo 'yaṃ pratibhāti me //
Kathāsaritsāgara
KSS, 2, 1, 19.2 svargaṃ sahasrānīkaṃ taṃ nināya preṣya mātalim //
KSS, 2, 3, 27.2 tvatputryāstadihaivaiṣā bhavatā preṣyatāmiti //
KSS, 2, 4, 3.1 kanyā hi tatra na preṣyā bhavedevaṃ hi lāghavam /
KSS, 2, 4, 53.1 tato rājakuladvāramādau preṣya vasantakam /
KSS, 2, 4, 56.1 sā tamānāyayāmāsa ceṭikāṃ preṣya satvaram /
KSS, 2, 4, 132.2 matvā ca rakṣasāṃ haste tamapreṣyaṃ nṛghātinām //
KSS, 2, 5, 119.2 kim āgatā syād eṣeti vicintya preṣya ceṭikām //
KSS, 3, 3, 171.1 tatastaṃ devībhyāṃ samamucitasatkāravidhinā kṛtātithyaṃ dūtaṃ sarabhasamanāḥ preṣya muditam /
KSS, 3, 6, 17.1 tato bhūyo balaṃ preṣyāvaṣṭabdhasyāsya bhūpatiḥ /
KSS, 5, 1, 124.1 dvitīye 'hni punaḥ preṣya prābhṛtaṃ vastrayor yugam /
Skandapurāṇa
SkPur, 2, 26.1 nāradasyāgamaścaiva tārakapreṣitasya ha /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 45.2 vṛkṣārūḍhāvadadvākyaṃ madbhartā preṣyatāmiti //
SkPur (Rkh), Revākhaṇḍa, 85, 53.1 gaccha tvaṃ preṣyatāṃ rājā śīghram atra na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 31.2 svalekhaḥ preṣyatāṃ devi śukahaste yathārthataḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 16, 4.0 prahāṇas tiṣṭhan daṇḍe parākramya samidhaḥ preṣyety ukto hotā yakṣad agniṃ samidheti preṣyati //
ŚāṅkhŚS, 5, 16, 4.0 prahāṇas tiṣṭhan daṇḍe parākramya samidhaḥ preṣyety ukto hotā yakṣad agniṃ samidheti preṣyati //
ŚāṅkhŚS, 5, 18, 2.0 svāhākṛtibhya ity ukto hotā yakṣad agniṃ svāhājyasyeti preṣyati //
ŚāṅkhŚS, 5, 20, 1.0 devaṃ barhiḥ sudevaṃ devair ity anavānaṃ preṣyati //
ŚāṅkhŚS, 5, 20, 5.0 sūktā preṣyetyukto 'gnim adya hotāram iti sūktavākapraiṣam āha //