Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Rājanighaṇṭu
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 18, 2.0 taṃ saṃbhṛtyocur aśvināv imam bhiṣajyatam ity aśvinau vai devānām bhiṣajāv aśvināv adhvaryū tasmād adhvaryū gharmaṃ saṃbharataḥ //
AB, 1, 19, 1.0 brahma jajñānam prathamam purastād iti pratipadyate brahma vai bṛhaspatir brahmaṇaivainaṃ tad bhiṣajyati //
AB, 1, 19, 3.0 mahān mahī astabhāyad vi jāta iti brāhmaṇaspatyā brahma vai bṛhaspatir brahmaṇaivainaṃ tad bhiṣajyati //
AB, 1, 21, 1.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti brāhmaṇaspatyam brahma vai bṛhaspatir brahmaṇaivainam tad bhiṣajyati //
AB, 3, 40, 5.0 somaṃ rājānaṃ krīṇanty auṣadho vai somo rājauṣadhibhis tam bhiṣajyanti yam bhiṣajyanti somam eva rājānaṃ krīyamāṇam anu yāni kānica bheṣajāni tāni sarvāṇy agniṣṭomam apiyanti //
AB, 3, 40, 5.0 somaṃ rājānaṃ krīṇanty auṣadho vai somo rājauṣadhibhis tam bhiṣajyanti yam bhiṣajyanti somam eva rājānaṃ krīyamāṇam anu yāni kānica bheṣajāni tāni sarvāṇy agniṣṭomam apiyanti //
Gopathabrāhmaṇa
GB, 2, 2, 6, 9.0 taṃ saṃbhṛtyocur aśvināv imaṃ bhiṣajyatam iti //
GB, 2, 5, 10, 16.0 tad aśvibhyāṃ pradadur idaṃ bhiṣajyatam iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 17, 3.2 tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena trapu trapuṇā lohāyasaṃ lohāyasena kārṣṇāyasaṃ kārṣṇāyasena dāru dāru ca carma ca śleṣmaṇaivam evaivaṃ vidvāṃs tat sarvam bhiṣajyati //
Jaiminīyabrāhmaṇa
JB, 1, 80, 15.0 taṃ devāś carṣayaś cābhiṣajyan //
JB, 1, 305, 26.0 bhiṣajyaty evainām etena //
JB, 1, 358, 5.0 yan nu no 'dyāyaṃ yajño bhreṣaṃ nīyāt kenainaṃ bhiṣajyāmeti //
JB, 1, 358, 7.0 etā vyāhṛtīḥ prayacchann etābhir enaṃ bhiṣajyātheti //
JB, 1, 358, 18.0 tad yathā śīrṇaṃ tat parvaṇā parva saṃdhāya bhiṣajyed evam evaivaṃ vidvāṃs tat sarvaṃ bhiṣajyati //
JB, 1, 358, 18.0 tad yathā śīrṇaṃ tat parvaṇā parva saṃdhāya bhiṣajyed evam evaivaṃ vidvāṃs tat sarvaṃ bhiṣajyati //
JB, 3, 123, 3.0 atha hāśvinau darvihomiṇau bhiṣajyantāv idaṃ ceratur anapisomau //
JB, 3, 124, 2.0 sa hovācāśvinau vai tau darvihomiṇau bhiṣajyantāv idaṃ carato 'napisomau //
Kauṣītakibrāhmaṇa
KauṣB, 6, 6, 5.0 tat sa trayyā vidyayā bhiṣajyati //
KauṣB, 6, 9, 19.0 tad yad evātra prāṇānāṃ krūrīkṛtaṃ yad viliṣṭaṃ tad evaitad āpyāyayati tad bhiṣajyati //
KauṣB, 10, 2, 19.0 tad evāsyaitadāpyāyayati tad bhiṣajyati //
Kāṭhakasaṃhitā
KS, 10, 6, 37.0 tayainā bhiṣajyati //
KS, 12, 10, 33.0 tam aśvinā abhiṣajyatām //
KS, 12, 10, 54.0 aśvinau hy abhiṣajyatām //
KS, 12, 10, 57.0 vācā hy abhiṣajyatām //
KS, 12, 12, 9.0 aśvinau hy abhiṣajyatām //
KS, 13, 7, 70.0 tā enaṃ bhiṣajyataḥ //
KS, 20, 10, 3.0 ko ha tad veda yāvad etasya na kriyate yāvan na cīyate tad etābhiḥ kalpayati tad bhiṣajyati //
KS, 21, 3, 64.0 yad evāsyātra na kriyate yan na cīyate tad vācā kalpayati tad bhiṣajyati //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 5, 3.0 taṃ somārudrā abhiṣajyatām //
MS, 2, 4, 1, 54.0 aśvinau hy abhiṣajyatām //
MS, 2, 4, 1, 57.0 vācā hy abhiṣajyatām //
MS, 2, 5, 2, 24.0 vācaivāsya vācaṃ bhiṣajyati //
MS, 2, 5, 6, 53.0 tā enaṃ bhiṣajyataḥ //
MS, 3, 11, 9, 1.2 aśvinā yajñaṃ savitā sarasvatīndrasya rūpaṃ varuṇo bhiṣajyan //
MS, 3, 11, 9, 6.2 yakṛt klomānaṃ varuṇo bhiṣajyan matasne vāyavyair na mināti pittam //
Pañcaviṃśabrāhmaṇa
PB, 14, 9, 27.0 trirātro yad vyaśīryata tam etaiḥ sāmabhir abhiṣajyan gāyatrapārśvenopāyacchan santaninā samatanvan saṃkṛtinā samaskurvan pratiṣṭhitau pūrvau trirātrāv apratiṣṭhita eṣa yad etāny eva sāmāni kriyanta etasyaiva pratiṣṭhityai //
Taittirīyabrāhmaṇa
TB, 1, 2, 6, 1.3 tenainam abhiṣajyan /
Taittirīyasaṃhitā
TS, 5, 2, 12, 5.1 pṛthivī te 'ntarikṣeṇa vāyuś chidram bhiṣajyatu /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 7, 6.3 sā yaiva tarhi tatra devatā bhavati tayaivaitad bhiṣajyati tayā saṃdadhāti //
ŚBM, 4, 5, 7, 7.8 tad yasyāś caivaitad devatāyā ārcchati yo ca devatārpayati tābhyām avaitad ubhābhyām bhiṣajyaty ubhābhyāṃ saṃdadhāti //
ŚBM, 5, 2, 4, 10.1 sa haitenāpi bhiṣajyet /
ŚBM, 5, 5, 4, 11.2 tametayāśvināvabhiṣajyatāṃ taṃ sarveṇaiva samārdhayatāṃ sarvaṃ hi somaḥ sa vasīyān eveṣṭvābhavat //
ŚBM, 5, 5, 4, 13.1 sa haitayāpi somātipūtam bhiṣajyet /
ŚBM, 5, 5, 4, 13.2 sarveṇa vā eṣa vyṛdhyate yaṃ somo 'tipavate sarvaṃ hi somastaṃ sarveṇaiva samardhayati sarvaṃ hi somaḥ sa vasīyāneveṣṭvā bhavati tasmād u haitayāpi somātipūtam bhiṣajyet //
ŚBM, 5, 5, 4, 15.2 aśvinau vā enamabhiṣajyatāṃ tatho evainameṣa etadaśvibhyāmeva bhiṣajyati tasmād āśvino bhavati //
ŚBM, 5, 5, 4, 15.2 aśvinau vā enamabhiṣajyatāṃ tatho evainameṣa etadaśvibhyāmeva bhiṣajyati tasmād āśvino bhavati //
ŚBM, 5, 5, 4, 16.2 vāgvai sarasvatī vācā vā enam aśvināvabhiṣajyatāṃ tatho evainameṣa etad vācaiva bhiṣajyati tasmātsārasvato bhavati //
ŚBM, 5, 5, 4, 16.2 vāgvai sarasvatī vācā vā enam aśvināvabhiṣajyatāṃ tatho evainameṣa etad vācaiva bhiṣajyati tasmātsārasvato bhavati //
ŚBM, 5, 5, 4, 17.1 atha yadaindro bhavati indro vai yajñasya devatā tayaivainametadbhiṣajyati tasmādaindro bhavati //
ŚBM, 5, 5, 4, 30.2 savitā vai devānām prasavitā savitṛprasūta evaitadbhiṣajyati tasmātsāvitro bhavati //
ŚBM, 5, 5, 4, 31.2 varuṇo vā ārpayitā tadya evārpayitā tenaivaitadbhiṣajyati tasmādvāruṇo bhavati //
ŚBM, 5, 5, 4, 32.2 indro vai yajñasya devatā sā yaiva yajñasya devatā tayaivaitadbhiṣajyati tasmādaindro bhavati //
ŚBM, 5, 5, 4, 33.1 sa yadi haitayāpi somātipūtam bhiṣajyet /
ŚBM, 5, 5, 5, 15.1 atho hainayāpi bhiṣajyet /
ŚBM, 5, 5, 5, 15.2 yaṃ nvevaikayarcā bhiṣajyed ekena yajuṣaikena sāmnā taṃ nvevāgadaṃ kuryāt kim u yaṃ trayeṇa vedena tasmād u hainayāpi bhiṣajyet //
ŚBM, 5, 5, 5, 15.2 yaṃ nvevaikayarcā bhiṣajyed ekena yajuṣaikena sāmnā taṃ nvevāgadaṃ kuryāt kim u yaṃ trayeṇa vedena tasmād u hainayāpi bhiṣajyet //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 1, 2, 22.1 taṃ devā agnāvāhutibhir abhiṣajyan /
ŚBM, 6, 1, 2, 24.2 ya eva yajuṣmatīr bhūyasīr iṣṭakā vidyāt so 'gniṃ cinuyād bhūya eva tatpitaram prajāpatim bhiṣajyatīti //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
Ṛgveda
ṚV, 8, 9, 6.1 yan nāsatyā bhuraṇyatho yad vā deva bhiṣajyathaḥ /
ṚV, 8, 22, 10.2 tābhir no makṣū tūyam aśvinā gatam bhiṣajyataṃ yad āturam //
Carakasaṃhitā
Ca, Vim., 8, 86.1 kāraṇaṃ bhiṣagityuktamagre tasya parīkṣā bhiṣaṅnāma yo bhiṣajyati yaḥ sūtrārthaprayogakuśalaḥ yasya cāyuḥ sarvathā viditaṃ yathāvat /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 129.2 vargaṃ nisargalalitojjvalaśabdasargaṃ buddhvā bhiṣakpatir aśaṅkatayā bhiṣajyet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 13, 3.0 ataḥ yajamānaṃ bhiṣajyanti //