Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 39.1 kamalaṃ caturaśraṃ ca caturdvāropaśobhitam /
ĀK, 1, 2, 52.1 caturbhujāṃ raktavarṇāṃ triṇetrāminduśekharām /
ĀK, 1, 2, 66.2 savisargo 'pyayaṃ kūṭaścaturvarṇātmakaḥ priye //
ĀK, 1, 2, 79.2 trikoṇavṛttaṣaṭkoṇacaturaśraṃ bhavetkramāt //
ĀK, 1, 2, 87.2 pūrvādidikṣu catasṛṣu catuḥpātrāṇi dhārayet //
ĀK, 1, 2, 87.2 pūrvādidikṣu catasṛṣu catuḥpātrāṇi dhārayet //
ĀK, 1, 2, 115.1 vasupatraṃ cāṣṭapatraṃ sacaturdvārabhūgṛham /
ĀK, 1, 2, 117.1 caturdvāre tu vinyasya dvau dvau prāgādipūjitau /
ĀK, 1, 2, 201.2 caturbhujaṃ ca taruṇaṃ nīlakaṇṭhaṃ trilocanam //
ĀK, 1, 2, 216.1 rasarājasya dānena caturabdhyantamedinīm /
ĀK, 1, 2, 264.2 saptahastaṃ catuḥśṛṅgaṃ dviśīrṣaṃ ca tripādakam //
ĀK, 1, 4, 89.1 iṣṭakādvayamadhye ca gartaṃ tu caturaṅgulam /
ĀK, 1, 4, 95.2 caturniṣkaṃ vajrabhasma niṣkaṃ divyauṣadhidravaiḥ //
ĀK, 1, 4, 105.1 caturvāraṃ puṭedevaṃ mardayecca punastathā /
ĀK, 1, 4, 107.1 caturvāraṃ pacedevaṃ mardayecca punastathā /
ĀK, 1, 4, 177.1 evaṃ kṛtvā caturvāraṃ tatsatvaṃ rasajāraṇe /
ĀK, 1, 4, 180.1 evaṃ kuryāccaturvāraṃ tatsatvaṃ grasate rasaḥ /
ĀK, 1, 4, 182.1 kṣiptvā kṣiptvā caturvāraṃ tatsatvaṃ grasate rasaḥ /
ĀK, 1, 4, 232.1 tribhāgaṃ rasarājaṃ ca caturbhāgaṃ suvarṇakam /
ĀK, 1, 4, 247.2 nāgārkavyomarasakaṃ catustrirdvyekabhāgikam //
ĀK, 1, 4, 253.2 catvāryetāni bījāni bhaveyū rogaśāntaye //
ĀK, 1, 4, 280.1 nāgamekaṃ catustāmraṃ sattvaṃ rasakasambhavam /
ĀK, 1, 4, 442.1 palāśadaṇḍenāmardyaṃ caturyāmena bhasmati /
ĀK, 1, 4, 465.2 caturbhāge caikabhāgaṃ kaṅguṇītailakaṃ kṣipet //
ĀK, 1, 4, 471.2 rasendrārdhaṃ nāgabhasma caturbhāgaṃ mṛtaṃ pavim //
ĀK, 1, 4, 474.2 tribhāgaṃ rasarājaṃ ca caturbhāgaṃ suvarṇakam //
ĀK, 1, 6, 29.1 dvitīyamāsi pūrvoktaṃ tat pibet taccatuḥpalam /
ĀK, 1, 6, 123.2 śatakoṭistribhirmāsaiś caturbhir daśakoṭikṛt //
ĀK, 1, 7, 18.1 dahedrātrau caturyāmaṃ rātryante pariṣecayet /
ĀK, 1, 7, 57.2 caturvarṇābhrakaṃ tāpyaṃ daradaṃ tālakaṃ śilām //
ĀK, 1, 7, 71.1 catuḥpalopayogena viṣavyāghrāhibhīrna hi /
ĀK, 1, 7, 87.2 romakaṃ ca tathaikadvitricatuḥ sarvatomukhāḥ //
ĀK, 1, 7, 93.2 atyuttamaṃ bahumukhaṃ catuḥpañcāsyamuttamam //
ĀK, 1, 7, 136.1 trivarṣātpalitaṃ hanti caturvarṣādvaliṃ haret /
ĀK, 1, 7, 179.2 caturvarṣān mahākāntibalavīryapravardhanam //
ĀK, 1, 8, 17.2 catuścaturbhavāḥ pañca tvekaḥ pañcauṣadhodbhavaḥ //
ĀK, 1, 8, 17.2 catuścaturbhavāḥ pañca tvekaḥ pañcauṣadhodbhavaḥ //
ĀK, 1, 8, 22.1 yukto dvitricatuḥpañcabhaiṣajyaiḥ krāmaṇaṃ na hi /
ĀK, 1, 9, 10.1 śuddho bhaveccaturyāmātpāradaḥ syādrasāyane /
ĀK, 1, 9, 30.2 catuḥ ṣaṣṭyaṃśakaṃ hemnaḥ patraṃ kaṇṭakabhedanam //
ĀK, 1, 9, 37.2 mṛtaṃ vajraṃ caturguñjaṃ mardyaṃ haṃsapadīrasaiḥ //
ĀK, 1, 9, 41.1 ekadvitricatuḥpañcayogayuktaṃ rasāyanam /
ĀK, 1, 9, 71.2 pūrvavanmārayedvyoma vajraṃ vajrāccaturguṇam //
ĀK, 1, 9, 73.2 caturguñjā parā vṛddhirbhavetṣoḍaśamāsataḥ //
ĀK, 1, 9, 77.1 caturguñjāvadhirjñeyā vṛddhiḥ syātparamāvadhiḥ /
ĀK, 1, 9, 81.1 palaṃ pibecca gokṣīraṃ caturguñjāparāvadhiḥ /
ĀK, 1, 9, 89.1 caturguñjāvadhir vṛddhirmāsaṣoḍaśayogataḥ /
ĀK, 1, 9, 106.1 mukhīkṛte rase devi catuḥṣaṣṭikaniṣkake /
ĀK, 1, 9, 109.1 tṛtīye ca caturniṣkaṃ caturthe pañcame kramāt /
ĀK, 1, 9, 118.2 caturbhāgaṃ kāntabhasma mardayettriphalāmbunā //
ĀK, 1, 10, 60.2 etaccatuḥsamaṃ nāgaṃ mūṣāyāṃ cāndhritaṃ dhamet //
ĀK, 1, 11, 14.1 caturmukhamayaṃ koṣṭhaṃ tasyopari kaṭāhakam /
ĀK, 1, 11, 19.2 caturbhirvaṅkanālaiśca dhamayetkhadirāgninā //
ĀK, 1, 12, 11.1 ghaṇṭāṃ ninādayedanyaścaturyāmāvadhi priye /
ĀK, 1, 12, 70.1 dvāradeśe mudgavarṇaṃ catvāraḥ sparśakā amī /
ĀK, 1, 12, 99.2 caturbhujaṃ triṇetraṃ ca viśadendukalādharam //
ĀK, 1, 14, 41.2 lāṃ yāṃ vāṃ hāṃ caturvarṇair gāruḍaṃ saṃpuṭīkṛtam //
ĀK, 1, 15, 163.2 caturbhāgaṃ tathā dhātrī sarvamekatra cūrṇayet //
ĀK, 1, 15, 169.2 caturāmalakaṃ rātrau sarve te ghṛtapācitāḥ //
ĀK, 1, 15, 332.3 atha tasyāścaturvarṇā yugadharmāśritāḥ priye //
ĀK, 1, 15, 373.2 evaṃ dvitricaturbhāgam aśvagandhādi yojayet //
ĀK, 1, 15, 381.2 vahnipākaṃ caturmāseṣvāṣāḍhādiṣu tanyate //
ĀK, 1, 15, 401.2 gañjācūrṇaṃ cāṣṭabhāgaṃ caturbhāgā ca muṇḍikā //
ĀK, 1, 15, 592.1 caturbhaktavihīnaḥ san śuddhaḥ karṣaṃ pibetpriye /
ĀK, 1, 16, 1.2 caturbhiḥ sādhakair dhīrairviśuddhaiḥ śuddhikāṅkṣibhiḥ //
ĀK, 1, 19, 9.2 nāḍīdvayaṃ muhūrtaḥ syāttaiścaturbhiśca yāmakaḥ //
ĀK, 1, 19, 10.1 yāmaiścaturbhir divasastathā rātrirbhavetpriye /
ĀK, 1, 19, 214.2 kṛcchrādannaṃ samāgnistu caturyāmātpacetsukham //
ĀK, 1, 20, 56.1 ādhāraṃ tu gudasthāne caturdalasaroruham /
ĀK, 1, 21, 55.2 ṣaḍbhiścaturbhirvedaiśca rasairvastraiśca gopadaiḥ //
ĀK, 1, 23, 34.2 śuddho bhaveccaturyāmātpārado yogavāhakaḥ //
ĀK, 1, 23, 37.1 caturyāmamajāmūtraiḥ ṣoḍaśāṃśaṃ suvarcalam /
ĀK, 1, 23, 39.2 jambīrasya rasaiḥ sarvaṃ caturyāmaṃ pṛthakpṛthak //
ĀK, 1, 23, 53.1 niyāmakauṣadhairmardyaṃ caturyāmaṃ rasaṃ dṛḍham /
ĀK, 1, 23, 70.1 pacellaghupuṭairevaṃ caturbhirbhasmatāṃ vrajet /
ĀK, 1, 23, 84.1 bījaiḥ samāṃśaiḥ saṃmardyaṃ caturyāmaṃ sureśvari /
ĀK, 1, 23, 116.1 mṛtavajraṃ caturguñjaṃ mardyaṃ haṃsapadīrasaiḥ /
ĀK, 1, 23, 125.2 sikatāyantrake pacyāccaturyāmena bhasmitaḥ //
ĀK, 1, 23, 253.1 catuḥ ṣaṣṭitame bhāge śulbavedhaṃ tu dāpayet /
ĀK, 1, 23, 303.1 divyauṣadhyaścatuḥ ṣaṣṭiḥ kulamadhye vyavasthitāḥ /
ĀK, 1, 23, 386.2 caturvarṇaṃ viṣaṃ tatra raktakandaṃ praśasyate //
ĀK, 1, 23, 575.2 mātuluṃge ca nāraṅge catuḥpañcasahasrakam //
ĀK, 1, 23, 590.1 syāccatuḥ ṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam /
ĀK, 1, 23, 622.2 caturmāsaṃ tu vaktrasthā brahmāyuṣyaṃ prayacchati //
ĀK, 1, 23, 649.2 mṛtasattvasya bhāgaikaṃ bhāgāścatvāri golakam //
ĀK, 1, 23, 660.2 mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam //
ĀK, 1, 23, 676.2 mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakaḥ //
ĀK, 1, 23, 682.1 mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam /
ĀK, 1, 23, 695.1 mṛtavajrasya bhāgaikaṃ bhāgaścatvāri golakam /
ĀK, 1, 23, 713.2 mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam //
ĀK, 1, 24, 34.1 caturdinamidaṃ kṛtvā samasūtaṃ samaṃ nayet /
ĀK, 1, 26, 6.1 caturaṅgulanimnaṃ ca madhye 'timasṛṇīkṛtam /
ĀK, 1, 26, 18.1 caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā /
ĀK, 1, 26, 18.2 caturaṅgulavistārā nimnayā dṛḍhabaddhayā //
ĀK, 1, 26, 46.2 catuḥprasthajalādhāraṃ caturaṅgulakānanam //
ĀK, 1, 26, 46.2 catuḥprasthajalādhāraṃ caturaṅgulakānanam //
ĀK, 1, 26, 101.2 cullīṃ caturmukhīṃ kṛtvā tatra bhāṇḍaṃ niveśayet //
ĀK, 1, 26, 103.1 tryaṅgulāṃ pariṇāhena dairghyeṇa caturaṅgulām /
ĀK, 1, 26, 145.1 tadūrdhve mṛṇmayaṃ pātraṃ sudṛḍhaṃ caturaṅgulam /
ĀK, 1, 26, 167.2 sahate'gniṃ caturyāmaṃ draveṇa vyathitā satī //
ĀK, 1, 26, 185.2 tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā //
ĀK, 1, 26, 209.2 caturaṅgulavistāranimnatvena samanvitam //
ĀK, 1, 26, 213.2 caturaṅgulataścordhvaṃ valayena samanvitā //
ĀK, 1, 26, 217.2 dvādaśāṅgulakotsedhā sā budhnā caturaṅgulā //
ĀK, 2, 1, 58.2 evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam //
ĀK, 2, 1, 101.1 gavyaṃ takraṃ caturbhāgaṃ bhāgaḥ kaulutthajo rasaḥ /
ĀK, 2, 1, 145.2 kuryāccatvāri karmāṇi ṭaṅkaṇaṃ ca puṭe puṭe //
ĀK, 2, 1, 234.2 jarāyustaccaturvarṇaṃ śreṣṭhaṃ teṣu salohitam //
ĀK, 2, 3, 24.2 tārapattraṃ caturbhāgā bhāgaikaṃ śuddhatālakam //
ĀK, 2, 3, 26.2 raupyapatraṃ caturbhāgā bhāgaikaṃ mṛtavaṅgakam //
ĀK, 2, 4, 34.2 caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam //
ĀK, 2, 6, 25.2 aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ //
ĀK, 2, 6, 36.1 catustulyaṃ pūrvanāgaṃ viṃśatyekapuṭaiḥ pacet /
ĀK, 2, 8, 12.2 māṇikyasya guṇāḥ proktāścatvāro munipuṅgavaiḥ //
ĀK, 2, 8, 76.1 caturjātyauṣadhaireva mṛtirvajre napuṃsake /
ĀK, 2, 8, 214.2 ḍolāyantre caturyāmaṃ śuddhireṣāṃ mahottamā //
ĀK, 2, 9, 52.1 cāṇḍālīti vinirdiṣṭā tricatuḥpatradhāriṇī /