Occurrences

Mānavagṛhyasūtra

Mānavagṛhyasūtra
MānGS, 1, 8, 1.0 paścād agneś catvāry āsanānyupakalpayīta //
MānGS, 1, 8, 8.0 catur vyatihṛtya dadāti //
MānGS, 1, 9, 21.1 caturo brāhmaṇānnānāgotrān bhojayate //
MānGS, 1, 9, 29.1 prāksviṣṭakṛtaś catasro 'vidhavā nandīr upavādayanti //
MānGS, 1, 10, 1.1 prāgudañcaṃ lakṣaṇam uddhṛtyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet tatra brahmopaveśanam //
MānGS, 1, 10, 18.1 catuḥ pariṇayati //
MānGS, 1, 11, 8.1 catasṛbhir darbheṣīkābhiḥ śareṣīkābhirvā samuñjābhiḥ satūlābhir ity ekaikayā traikakubhasyāñjanasya saṃnikṛṣya vṛtrasyāsi kanīniketi bhartur dakṣiṇam akṣi triḥ prathamam āṅkte tathāparaṃ tathā patnyāḥ śeṣeṇa tūṣṇīm //
MānGS, 1, 11, 18.1 athaināṃ prācīṃ saptapadāni prakramayaty ekam iṣe dve ūrje trīṇi prajābhyaś catvāri rāyaspoṣāya pañca bhavāya ṣaḍ ṛtubhyaḥ sakhā saptapadī bhava sumṛḍīkā sarasvatī /
MānGS, 1, 18, 1.1 daśamyāṃ rātryāṃ putrasya nāma dadhyād ghoṣavad ādyantarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vā tryakṣaraṃ dāntaṃ kumārīṇām //
MānGS, 1, 23, 18.0 yā oṣadhayaḥ sam anyā yanti punantu mā pitaro 'gner manva iti caturbhir anuvākair apo 'bhimantrya snānam ācaret //
MānGS, 2, 2, 1.0 prāgudañcaṃ lakṣaṇam uddhatyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet //
MānGS, 2, 6, 5.0 jayānhutvā yā oṣadhayaḥ sam anyā yanti punantu mā pitaro 'gner manva iti caturbhir anuvākair apo 'bhimantryāśvān snapayanti //
MānGS, 2, 8, 4.10 iti catasraḥ sthālīpākasya //
MānGS, 2, 14, 24.1 caturbhyaḥ prasravaṇebhyaś caturudakumbhān avyaṅgān āharet //
MānGS, 2, 14, 24.1 caturbhyaḥ prasravaṇebhyaś caturudakumbhān avyaṅgān āharet //
MānGS, 2, 14, 27.1 adhisnātasya niśāyāṃ sadyaḥ pīḍitasarṣapatailam audumbareṇa sruveṇa mūrdhani catasra āhutīr juhoti /
MānGS, 2, 16, 5.1 etena dharmeṇa caturo māsān sarpabaliṃ hṛtvā viramati //