Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 110.1 ekavīro yāmalo 'tha triśaktiścaturātmakaḥ /
TĀ, 1, 114.1 catuṣṣaḍdvirdvigaṇanāyogāt traiśirase mate /
TĀ, 4, 4.1 caturṣveva vikalpeṣu yaḥ saṃskāraḥ kramādasau /
TĀ, 4, 129.2 caturdale tu te jñeye agnīṣomātmake priye //
TĀ, 4, 266.2 itthamardhacatasro 'tra maṭhikāḥ śāṃkare krame //
TĀ, 5, 90.1 catuṣṣaḍdvirdviguṇitacakraṣaṭkasamujjvalā /
TĀ, 6, 138.2 divyārkābdasahasrāṇi yugeṣu caturāditaḥ //
TĀ, 6, 139.2 caturyugaikasaptatyā manvantaste caturdaśa //
TĀ, 6, 170.1 catvāra ete pralayā mukhyāḥ sargāśca tatkalāḥ /
TĀ, 6, 231.2 ardhamātrā nava nava syuścaturṣu caturṣu yat //
TĀ, 6, 231.2 ardhamātrā nava nava syuścaturṣu caturṣu yat //
TĀ, 6, 233.1 vedā mātrārdhamanyattu dvicatuḥṣaḍguṇaṃ trayam /
TĀ, 7, 57.1 dvistriścaturvā mātrābhirvidyāṃ vā cakrameva vā /
TĀ, 8, 48.1 cakravāṭaścaturdikko meruratra tu lokapāḥ /
TĀ, 8, 62.1 eṣu ca caturṣvacaleṣu trayaṃ trayaṃ kramaśa etadāmnātam /
TĀ, 8, 117.1 caturdiṅnaimirodyānaṃ yoginīsevitaṃ sadā /
TĀ, 8, 269.2 dagdhvā caturo lokāñjanalokānnirmiṇoti punaḥ //
TĀ, 8, 280.1 ādhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ /
TĀ, 8, 380.1 caturmūrtimayaṃ śubhraṃ yattatsakalaniṣkalam /
TĀ, 8, 388.2 catvāri bhuvanānyatra dikṣu madhye ca pañcamam //
TĀ, 11, 8.2 vidyā niśānte śāntā ca śaktyante 'ṇḍamidaṃ catuḥ //
TĀ, 16, 101.2 tatra tattveṣu vinyāso gulphānte caturaṅgule //
TĀ, 16, 104.1 sadāśivāntaṃ māyādicatuṣkaṃ caturaṅgule /
TĀ, 16, 109.1 navapañcacatustryekatattvanyāse svayaṃ dhiyā /
TĀ, 16, 117.2 catvāri yugma ekasmin ekaṃ ca puramaṅgule //
TĀ, 16, 126.1 dvayordvayaṃ pañcapurī vaidyīye caturaṅgule /
TĀ, 16, 135.2 caturṣvaṣṭāsu cāṣṭāsu daśasvatha daśasvatha //
TĀ, 16, 140.1 ekaṃ caturṣu pratyekaṃ dvayoraṅgulayoḥ kramāt /
TĀ, 16, 141.1 pratyekamatha catvāraścaturṣviti vilomataḥ /
TĀ, 16, 141.1 pratyekamatha catvāraścaturṣviti vilomataḥ /
TĀ, 16, 147.2 caturṣu rasavede dvāviṃśatau dvādaśasvatha //
TĀ, 16, 148.1 nivṛttyādyāścatasraḥ syurvyāptrī syācchāntyatītikā /
TĀ, 16, 149.2 caturaṇḍavidhistvādiśabdeneha pragṛhyate //
TĀ, 16, 156.1 ekadvitricaturbhedāttrayodaśabhidātmakaḥ /
TĀ, 16, 178.2 tadaivābhyāsato vāpi dehānte vetyasau catuḥ //
TĀ, 16, 187.2 sāṇḍaḥ ṣaḍadhvarūpastathetikartavyatā caturbhedā //
TĀ, 16, 234.2 aṣṭāṅgulāni catvāri daśāṅgulamataḥ param //