Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 206.2 caturbhiḥ koṣṭhakais tv ekam iti koṣṭhacatuṣṭaye //
HBhVil, 2, 36.1 aṣṭadhvajaṃ caturdhāraṃ kṣīrapādapatoraṇam /
HBhVil, 2, 39.1 tatrādymekhalocchrāyavistārau caturaṅgulau /
HBhVil, 2, 43.2 lakṣe caturbhir hastaiś ca koṭau tair aṣṭabhir mitam /
HBhVil, 2, 43.3 caturasraṃ kuṇḍakhātaṃ kurvītādhaś ca tādṛśam //
HBhVil, 2, 54.1 tasmād bahiś caturdikṣu likhed vīthīcatuṣṭayam /
HBhVil, 2, 71.1 catasro bindujāḥ ṣādyaiś caturbhir nādajāḥ kalāḥ /
HBhVil, 2, 71.1 catasro bindujāḥ ṣādyaiś caturbhir nādajāḥ kalāḥ /
HBhVil, 2, 151.1 caturyukśatasaṅkhyeṣu prāg guroḥ samayeṣu ca /
HBhVil, 2, 152.3 niyamān vihitān varjyān śrāvayec ca catuḥśatam //
HBhVil, 2, 181.2 catuḥśataṃ vidhīn etān niṣedhān śrāvayed guruḥ //
HBhVil, 3, 27.2 catuḥślokīm imāṃ sarvadoṣaśāntyai śubhāptaye //
HBhVil, 3, 97.2 praṇāmānācarecchaktyā catuḥsaṅkhyāvarān budhaḥ //
HBhVil, 3, 273.2 caturhastasamāyuktaṃ caturasraṃ samantataḥ //
HBhVil, 3, 275.2 mūrdhni kṛtvā jalaṃ bhūpaś catur vā pañca sapta vā /
HBhVil, 3, 329.3 caturbhiś ca caturbhiś ca kuryād aṅgāni varṇakiḥ //
HBhVil, 3, 329.3 caturbhiś ca caturbhiś ca kuryād aṅgāni varṇakiḥ //
HBhVil, 4, 130.3 catvāri tasya naśyanti āyuḥ prajñā yaśodhanam //
HBhVil, 4, 131.2 tailenābhyañjayed yas tu caturbhiḥ parihīyate //
HBhVil, 4, 160.2 caturṇāṃ na kṛto doṣo brahmaṇā parameṣṭhinā //
HBhVil, 4, 162.3 anyeṣāṃ tu catuṣpādaṃ caturasraṃ tu kārayet //
HBhVil, 5, 128.2 vārau dvau caturaḥ ṣaṭ ca recapūrakakumbhakaḥ //
HBhVil, 5, 150.1 catuś caturbhir varṇaiś ca catvāry aṅgāni kalpayet /
HBhVil, 5, 150.1 catuś caturbhir varṇaiś ca catvāry aṅgāni kalpayet /
HBhVil, 5, 150.1 catuś caturbhir varṇaiś ca catvāry aṅgāni kalpayet /
HBhVil, 5, 157.3 caturbhiś ca śikhā proktā tathaiva kavacaṃ matam /
HBhVil, 5, 157.4 netraṃ tathā caturvarṇair astraṃ dvābhyāṃ tathā matam //
HBhVil, 5, 257.2 yuktaṃ caturbhujaṃ śāntaṃ dhyāyann arcet samāhitaḥ //
HBhVil, 5, 356.1 catasro yatra dṛśyante rekhāḥ pārśvasamīpagāḥ /
HBhVil, 5, 358.3 garuḍaḥ sa tu vijñeyaś catuścakro janārdanaḥ //
HBhVil, 5, 359.1 catuścakraḥ sūkṣmadvāro vanamālāṅkitodaraḥ /
HBhVil, 5, 460.3 tribhis trivikramo nāma caturbhiś ca janārdanaḥ //
HBhVil, 5, 469.1 caturbhujaś catuścakraś caturvargaphalapradaḥ /
HBhVil, 5, 469.1 caturbhujaś catuścakraś caturvargaphalapradaḥ /
HBhVil, 5, 479.3 vartulā caturasrā ca narāṇāṃ ca sukhapradā //