Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 2, 11, 2.0 catura stomān prativihitā brahmavarcasakāmaḥ stuvīta pañcabhiḥ pañcadaśaṃ tisṛbhis trivṛtaṃ navabhis triṇavaṃ svayaṃ saptadaśaḥ sampanno vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute //
PB, 3, 8, 1.0 aṣṭābhyo hiṃkaroti sa tisṛbhiḥ sa catasṛbhiḥ sa ekayāṣṭābhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa catasṛbhir aṣṭābhyo hiṃkaroti sa catasṛbhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 8, 1.0 aṣṭābhyo hiṃkaroti sa tisṛbhiḥ sa catasṛbhiḥ sa ekayāṣṭābhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa catasṛbhir aṣṭābhyo hiṃkaroti sa catasṛbhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 8, 1.0 aṣṭābhyo hiṃkaroti sa tisṛbhiḥ sa catasṛbhiḥ sa ekayāṣṭābhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa catasṛbhir aṣṭābhyo hiṃkaroti sa catasṛbhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 8, 3.0 catasṛbhir vihitaikā paricarā catuṣpādāḥ paśavo yajamānaḥ paricarā yaccatasṛbhir vidadhātyekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā caturviṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 8, 3.0 catasṛbhir vihitaikā paricarā catuṣpādāḥ paśavo yajamānaḥ paricarā yaccatasṛbhir vidadhātyekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā caturviṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 4, 1, 13.0 sa etau dvau ṣaḍahau punaḥ prāyuṅkta taiś caturbhiḥ ṣaḍahaiścaturviṃśatim ardhamāsān prājanayat //
PB, 4, 1, 14.0 yad ete catvāraḥ ṣaḍahā bhavantyardhamāsān eva prajanayantyardhamāseṣu pratitiṣṭhanti //
PB, 4, 4, 5.0 caturuttarair eva chandobhir etavyam //
PB, 4, 4, 6.0 paśavo vai caturuttarāṇi chandāṃsi paśubhir eva tat svargaṃ lokam ākramam ānayanti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 5, 4, 8.0 caturakṣaraṇidhanaṃ bhavati catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanti //
PB, 5, 9, 12.0 caturahe purastāt paurṇamāsyā dīkṣeran //
PB, 7, 2, 3.0 catvāri santi ṣaḍdevatyāni //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 4, 5.0 yannvity āhur anyāni chandāṃsi varṣīyāṃsi kasmād bṛhaty ucyata eṣā hīmāṃl lokān vyāpnon nānyacchandaḥ kiṃcana yāni sapta caturuttarāṇi chandāṃsi tāni bṛhatīm abhisaṃpadyante tasmād bṛhaty ucyate //
PB, 7, 7, 4.0 caturakṣareṇa bṛhataḥ pratiharati catuṣpadas tat paśūn avarunddhe //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 10, 2, 4.0 anuṣṭup ca vai saptadaśaś ca samabhavatāṃ sānuṣṭup caturuttarāṇi chandāṃsy asṛjata ṣaḍuttarān stomān saptadaśas tāv etān madhyataḥ prājanayatām //
PB, 10, 3, 4.0 yadi pañcaviṃśo dīkṣeteme pañceme pañceme pañceme pañceme catvāro 'sāv eka iti nirdiśeyur yasmā arāddhikāmāḥ syus tam evārāddhir anveti sarva itare rādhnuvanti //
PB, 10, 12, 6.0 tā vā etāś catasraḥ ṣaḍahaṃ parācya iḍā atiyanty eṣānunūtaiṣā viṣūcy eṣā pratīcy etad dvīḍam //
PB, 12, 9, 8.0 caturṇidhanam ātharvaṇaṃ bhavati catūrātrasya dhṛtyai //
PB, 12, 9, 18.0 caturṇidhanam āṅgirasaṃ bhavati catūrātrasya dhṛtyai //
PB, 12, 13, 29.0 te devā asurāṇām ekākṣareṇaiva pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭābhir evāṣṭāv avṛñjata //
PB, 13, 1, 11.0 caturṛco bhavati pratiṣṭhāyai //
PB, 13, 7, 11.0 caturṛco bhavati pratiṣṭhāyai //
PB, 15, 1, 10.0 catvāraḥ ṣaḍṛcā bhavanti caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati //