Occurrences

Sāmavidhānabrāhmaṇa

Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 3.1 yajñā yajñā vo agnaya iti caturvargeṇātyagniṣṭomam /
SVidhB, 1, 4, 9.1 payovrata etena kalpena somaḥ pavate janitā matīnām iti caturvargeṇa cāturmāsyāni saumikāny avāpnoti //
SVidhB, 1, 4, 11.1 āgneyam aindraṃ pāvamānam ity etena kalpena catvāri varṣāṇi prayuñjānaḥ śatasaṃvatsaram avāpnoti //
SVidhB, 1, 5, 15.3 caturṇāṃ brāhmaṇānām agrataḥ prāśnīyāt /
SVidhB, 1, 8, 13.0 manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati //
SVidhB, 2, 1, 5.0 bhrājābhrāje śukracandre rājanarauhiṇake śukriyādye hā ūsvaratādīni catvāri setuṣāma caiṣa pavitravarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ pūto bhavati //
SVidhB, 2, 4, 9.2 tata ūrdhvaṃ tadvratas tadbhakṣaś catvāri varṣāṇi prayuñjāno jarāmṛtyū jahāti jarāmṛtyū jahāti //
SVidhB, 2, 5, 6.0 dvirātreṇa rājopajīvinaṃ trirātreṇa rājānaṃ catūrātreṇa grāmaṃ pañcarātreṇa nagaraṃ ṣaḍrātreṇa janapadaṃ saptarātreṇāsurarakṣāṃsy aṣṭarātreṇa pitṛpiśācān navarātreṇa yakṣān daśarātreṇa gandharvāpsaraso 'rdhamāsena vaiśravaṇaṃ māsenendraṃ caturbhiḥ prajāpatiṃ saṃvatsareṇa yat kiṃ ca jagat sarvaṃ hāsya guṇībhavati //
SVidhB, 2, 5, 6.0 dvirātreṇa rājopajīvinaṃ trirātreṇa rājānaṃ catūrātreṇa grāmaṃ pañcarātreṇa nagaraṃ ṣaḍrātreṇa janapadaṃ saptarātreṇāsurarakṣāṃsy aṣṭarātreṇa pitṛpiśācān navarātreṇa yakṣān daśarātreṇa gandharvāpsaraso 'rdhamāsena vaiśravaṇaṃ māsenendraṃ caturbhiḥ prajāpatiṃ saṃvatsareṇa yat kiṃ ca jagat sarvaṃ hāsya guṇībhavati //
SVidhB, 2, 6, 13.2 yadā parṇāni saṃhared athainam utthāpya caturaṅgulam ubhayataḥ paricchidya madhyam uddharet /
SVidhB, 3, 3, 7.8 caturṣu māseṣu prayogaḥ /
SVidhB, 3, 4, 7.1 yaṣṭiṃ vāntyena caturaṅgulaśo nimāyopavāsayet /
SVidhB, 3, 6, 13.1 āmagarbhasya vā kṣureṇāṅgāny avadāyāgnau juhuyāt kakṣavargādyaiś caturbhiḥ sapatnaṃ manasā dhyāyant sadyo na bhavati sadyo na bhavati //
SVidhB, 3, 7, 7.1 yad varca iti diśāṃ vrataṃ daśānugānam etena kalpena catvāri varṣāṇi prayuñjīta /
SVidhB, 3, 7, 8.1 māsam upavased ekam ekam ayācitaṃ bhuñjīta mayi varca ity etena kalpena catvāri varṣāṇi prayuñjīta /
SVidhB, 3, 9, 1.1 caturo māsān payobhakṣo gā anugatvāraṇye śucau deśe maṭhaṃ kṛtvā tatra praviśet /
SVidhB, 3, 9, 5.1 māsam upavased ekam ekam ayācitaṃ bhuñjīta mayi varca ity etena kalpena catvāri varṣāṇi prayuñjānas trayāṇāṃ lokānām ādhipatyaṃ gacchati vṛddhāv apy asyaikasya //
SVidhB, 3, 9, 11.2 pumarthāś caturo deyād vidyātīrthamaheśvaraḥ //