Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 69.1 catvāry āhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam /
ManuS, 1, 83.1 arogāḥ sarvasiddhārthāś caturvarṣaśatāyuṣaḥ /
ManuS, 1, 107.2 caturṇām api varṇānām ācāraś caiva śāśvataḥ //
ManuS, 2, 86.1 ye pākayajñāś catvāro vidhiyajñasamanvitāḥ /
ManuS, 2, 121.2 catvāri tasya vardhante āyur dharmo yaśo balam //
ManuS, 3, 20.1 caturṇām api varṇānāṃ pretya ceha hitāhitān /
ManuS, 3, 23.1 ṣaḍ ānupūrvyā viprasya kṣatrasya caturo 'varān /
ManuS, 3, 24.1 caturo brāhmaṇasyādyān praśastān kavayo viduḥ /
ManuS, 3, 39.1 brāhmādiṣu vivāheṣu caturṣv evānupūrvaśaḥ /
ManuS, 3, 46.2 caturbhir itaraiḥ sārdham ahobhiḥ sadvigarhitaiḥ //
ManuS, 3, 47.1 tāsām ādyāś catasras tu ninditaikādaśī ca yā /
ManuS, 3, 135.2 havyāni tu yathānyāyaṃ sarveṣv eva caturṣv api //
ManuS, 3, 268.2 aurabhreṇātha caturaḥ śākunenātha pañca vai //
ManuS, 4, 8.1 caturṇām api caiteṣāṃ dvijānāṃ gṛhamedhinām /
ManuS, 5, 57.2 caturṇām api varṇānāṃ yathāvad anupūrvaśaḥ //
ManuS, 6, 87.2 ete gṛhasthaprabhavāś catvāraḥ pṛthag āśramāḥ //
ManuS, 6, 91.1 caturbhir api caivaitair nityam āśramibhir dvijaiḥ /
ManuS, 7, 17.2 caturṇām āśramāṇāṃ ca dharmasya pratibhūḥ smṛtaḥ //
ManuS, 7, 109.1 sāmādīnām upāyānāṃ caturṇām api paṇḍitāḥ /
ManuS, 8, 135.1 palaṃ suvarṇāś catvāraḥ palāni dharaṇaṃ daśa /
ManuS, 8, 137.2 catuḥsauvarṇiko niṣko vijñeyas tu pramāṇataḥ //
ManuS, 8, 169.2 catvāras tūpacīyante vipra āḍhyo vaṇiṅ nṛpaḥ //
ManuS, 8, 176.2 sa rājñā taccaturbhāgaṃ dāpyas tasya ca tad dhanam //
ManuS, 8, 220.2 catuḥsuvarṇān ṣaṇniṣkāñ śatamānaṃ ca rājakam //
ManuS, 8, 258.1 sākṣyabhāve tu catvāro grāmāḥ sāmantavāsinaḥ /
ManuS, 8, 359.2 caturṇām api varṇānāṃ dārā rakṣyatamāḥ sadā //
ManuS, 9, 148.1 brāhmaṇasyānupūrvyeṇa catasras tu yadi striyaḥ /
ManuS, 9, 152.1 caturo 'ṃśān hared vipras trīn aṃśān kṣatriyāsutaḥ /
ManuS, 9, 232.1 caturṇām api caiteṣāṃ prāyaścittam akurvatām /
ManuS, 9, 301.1 vārṣikāṃś caturo māsān yathendro 'bhipravarṣati /
ManuS, 10, 130.1 ete caturṇāṃ varṇānām āpaddharmāḥ prakīrtitāḥ /
ManuS, 11, 122.2 caturo vratino 'bhyeti brāhmaṃ tejo 'vakīrṇinaḥ //
ManuS, 11, 139.2 caturṇām api varṇānāṃ nārīr hatvānavasthitāḥ //
ManuS, 11, 180.1 eṣā pāpakṛtām uktā caturṇām api niṣkṛtiḥ /
ManuS, 11, 220.1 caturaḥ prātar aśnīyāt piṇḍān vipraḥ samāhitaḥ /
ManuS, 11, 220.2 caturo 'stam ite sūrye śiśucāndrāyaṇaṃ smṛtam //
ManuS, 12, 97.1 cāturvarṇyaṃ trayo lokāś catvāraś cāśramāḥ pṛthak /