Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Atharvavedapariśiṣṭa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vṛddhayamasmṛti
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 5.0 tāni catvāri chandāṃsi bhavanti catuṣpādā vai paśavaḥ paśūnām avaruddhyai //
AĀ, 2, 3, 6, 3.0 vācam aṣṭāpadīm aham ity aṣṭau hi caturakṣarāṇi bhavanti //
AĀ, 5, 1, 1, 2.1 ekaviṃśatau prāg upottamāyāḥ samidhāgnim iti catasraḥ //
AĀ, 5, 1, 3, 10.0 caturaṅgulenaiṣa vibhūmaḥ preṅkhaḥ syān muṣṭimātreṇa vā //
AĀ, 5, 1, 4, 2.0 saptabhiś chandobhiś caturuttaraiḥ sthānāny asyordhvam udgṛhṇīyād daśabhir vā gāyatreṇa tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā bārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tveti //
AĀ, 5, 2, 2, 2.2 catasraḥ satīḥ ṣaḍ bṛhatīḥ karoti //
AĀ, 5, 2, 2, 9.0 catasraḥ satīḥ ṣaḍ bṛhatīḥ karoti //
AĀ, 5, 3, 1, 13.0 yoniṣ ṭa indra sadane akārīty etasya catasraḥ śastvottamām upasaṃtatyopottamayā paridadhāti //
Aitareyabrāhmaṇa
AB, 1, 12, 3.0 tasya krītasya manuṣyān abhy upāvartamānasya diśo vīryāṇīndriyāṇi vyudasīdaṃs tāny ekayarcāvārurutsanta tāni nāśaknuvaṃs tāni dvābhyāṃ tāni tisṛbhis tāni catasṛbhis tāni pañcabhis tāni ṣaḍbhis tāni saptabhir naivāvārundhata tāny aṣṭābhir avārundhatāṣṭābhir āśnuvata yad aṣṭābhir avārundhatāṣṭābhir āśnuvata tad aṣṭānām aṣṭatvam //
AB, 1, 19, 9.0 pari tvā girvaṇo giro 'dhi dvayor adadhā ukthyaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānam iti catasra ekapātinyaḥ //
AB, 1, 25, 4.0 caturo 'gre stanān vratam upaity upasatsu catuḥsaṃdhir hīṣur anīkaṃ śalyas tejanam parṇāni //
AB, 1, 25, 4.0 caturo 'gre stanān vratam upaity upasatsu catuḥsaṃdhir hīṣur anīkaṃ śalyas tejanam parṇāni //
AB, 2, 14, 3.0 sā pañcāvattā bhavati yady api caturavattī yajamānaḥ syād atha pañcāvattaiva vapā //
AB, 2, 29, 3.0 catvāra ṛtubhir iti yajanty apānam eva tad yajamāne dadhati //
AB, 3, 12, 2.0 ukthaṃ vācīty āha śastvā caturakṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad aṣṭākṣaraṃ sampadyate 'ṣṭākṣarā vai gāyatrī gāyatrīm eva tad ubhayataḥ prātaḥsavane 'cīkᄆpatām //
AB, 3, 12, 2.0 ukthaṃ vācīty āha śastvā caturakṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad aṣṭākṣaraṃ sampadyate 'ṣṭākṣarā vai gāyatrī gāyatrīm eva tad ubhayataḥ prātaḥsavane 'cīkᄆpatām //
AB, 3, 12, 3.0 adhvaryo śoṃsāvom ity āhvayate madhyaṃdine ṣaᄆakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tat purastān madhyaṃdine 'cīkᄆpatām ukthaṃ vācīndrāyety āha śastvā saptākṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tad ubhayato madhyaṃdine 'cīkᄆpatām //
AB, 3, 18, 13.0 vṛṣṭivani padaṃ maruta iti mārutam atyaṃ na mihe vi nayantīti vinītavad yad vinītavat tad vikrāntavad yad vikrāntavat tad vaiṣṇavaṃ vājinam itīndro vai vājī tasyāṃ vā etasyāṃ catvāri padāni vṛṣṭivani mārutaṃ vaiṣṇavam aindram //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 43, 2.0 taṃ yac catuṣṭayā devāś caturbhiḥ stomair astuvaṃs tasmāccatustomas taṃ catustomaṃ santaṃ catuṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 2.0 taṃ yac catuṣṭayā devāś caturbhiḥ stomair astuvaṃs tasmāccatustomas taṃ catustomaṃ santaṃ catuṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 2.0 taṃ yac catuṣṭayā devāś caturbhiḥ stomair astuvaṃs tasmāccatustomas taṃ catustomaṃ santaṃ catuṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 50, 6.0 atha haite potrīyāś ca neṣṭrīyāś ca catvāra ṛtuyājāḥ ṣaᄆ ṛcaḥ sā virāḍ daśinī tad virāji yajñaṃ daśinyām pratiṣṭhāpayanti pratiṣṭhāpayanti //
AB, 4, 15, 6.0 pariyad vā etad devacakraṃ yad abhiplavaḥ ṣaᄆahas tasya yāv abhito 'gniṣṭomau tau pradhī ye catvāro madhya ukthyās tan nabhyam //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 24, 9.0 etayā hi devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣaṃ daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhaṃs tasmād etām bṛhatīty ācakṣate //
AB, 4, 24, 9.0 etayā hi devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣaṃ daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhaṃs tasmād etām bṛhatīty ācakṣate //
AB, 5, 3, 6.0 caturakṣareṇa nyūṅkhayed ity āhuś catuṣpādā vai paśavaḥ paśūnām avaruddhyai //
AB, 6, 2, 6.0 tad āhuḥ katham abhiṣṭuyād ity akṣaraśaḥ caturakṣaraśaḥ pacchaḥ ardharcaśaḥ ṛkśaḥ iti tad yad ṛkśo na tad avakalpate 'tha yat paccho no eva tad avakalpate 'tha yad akṣaraśaś caturakṣaraśo vi tathā chandāṃsi lupyeran bahūni tathākṣarāṇi hīyerann ardharcaśa evābhiṣṭuyāt pratiṣṭhāyā eva //
AB, 6, 2, 6.0 tad āhuḥ katham abhiṣṭuyād ity akṣaraśaḥ caturakṣaraśaḥ pacchaḥ ardharcaśaḥ ṛkśaḥ iti tad yad ṛkśo na tad avakalpate 'tha yat paccho no eva tad avakalpate 'tha yad akṣaraśaś caturakṣaraśo vi tathā chandāṃsi lupyeran bahūni tathākṣarāṇi hīyerann ardharcaśa evābhiṣṭuyāt pratiṣṭhāyā eva //
AB, 6, 24, 6.0 tā etāḥ pañcaikapadāś catasro daśamād ahna ekā mahāvratāt //
AB, 6, 32, 20.0 tāḥ pañca śaṃsati pañca vā imā diśaś catasras tiraścya ekordhvā //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 8, 6, 6.0 caturuttarair vai devāś chandobhiḥ sayug bhūtvaitāṃ śriyam ārohan yasyām eta etarhi pratiṣṭhitā agnir gāyatryā savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā //
AB, 8, 10, 9.0 etya gṛhān paścād gṛhyasyāgner upaviṣṭāyānvārabdhāya ṛtvig antataḥ kaṃsena caturgṛhītas tisra ājyāhutīr aindrīḥ prapadaṃ juhoty anārtyā ariṣṭyā ajyānyā abhayāya //
AB, 8, 11, 4.0 anārto ha vā ariṣṭo 'jītaḥ sarvato guptas trayyai vidyāyai rūpeṇa sarvā diśo 'nusaṃcaraty aindre loke pratiṣṭhito yasmā etā ṛtvig antataḥ kaṃsena caturgṛhītās tisra ājyāhutīr aindrīḥ prapadaṃ juhoti //
Atharvaprāyaścittāni
AVPr, 4, 1, 11.0 yajñasya tvā pramayeti catasṛbhiḥ parigṛhṇīyāt //
AVPr, 4, 1, 26.0 puroḍāśe duḥśrite sarpiṣy annaṃ catuḥśarāvam odanaṃ brāhmaṇebhyo dadyāt //
AVPr, 4, 1, 34.0 āgneyam ekakapālaṃ nirvaped āśvinaṃ dvikapālaṃ vaiṣṇavaṃ trikapālaṃ saumyaṃ catuḥkapālaṃ //
AVPr, 6, 1, 16.0 śālāmukhīyaś ced anugacched gārhapatyāt praṇīya bhadraṃ karṇebhir iti catasro japet //
AVPr, 6, 1, 21.0 preddho agna iti catasṛbhir juhuyāt //
AVPr, 6, 2, 7.2 namas te bhuvo viśvaṃ tad gṛhītvā māndā vāśā iti catasṛbhir āgnīdhrīye juhuyāt //
AVPr, 6, 3, 8.0 ātmā yajñasyeti catasṛbhir juhuyāt //
AVPr, 6, 3, 12.2 ādityās tvā tarpayantvity utsṛjya dhruvā dyaur ity abhimantrya dhruvaṃ dhruveṇeti gṛhītvāyurdā asi dhruva iti catasṛbhir āgnīdhrīye juhuyāt //
AVPr, 6, 6, 8.0 saṃbhārāṇāṃ caturbhiś caturbhiḥ pratidiśaṃ juhuyāt //
AVPr, 6, 6, 8.0 saṃbhārāṇāṃ caturbhiś caturbhiḥ pratidiśaṃ juhuyāt //
Atharvaveda (Paippalāda)
AVP, 1, 5, 2.1 catasro diśaḥ pradiśaś catasro bhūmyā uta /
AVP, 1, 5, 2.1 catasro diśaḥ pradiśaś catasro bhūmyā uta /
AVP, 1, 22, 1.1 āśānām āśāpālebhyaś caturbhyo amṛtebhyaḥ /
AVP, 1, 22, 2.1 ya āśānām āśāpālāś catvāra sthana devāḥ /
AVP, 1, 27, 4.1 asmai grāmāya pradiśaś catasra ūrjaṃ subhūtaṃ savitā dadhātu /
AVP, 1, 47, 3.1 pratībodhaś caturakṣaḥ sraktyo aśmeva vīḍubhit /
AVP, 1, 63, 4.1 mṛṇo 'si deva savitar gāyatreṇa cchandasā mṛṇāmuṣya paśūn dvipadaś catuṣpadaḥ /
AVP, 1, 65, 3.2 dvipāc catuṣpād asmākaṃ mā riṣad devy oṣadhe //
AVP, 1, 76, 4.1 pratībodhaś caturakṣo divyo aśmeva vīḍubhit /
AVP, 1, 84, 1.1 yat te catasraḥ pradiśo mano jagāma dūrakam /
AVP, 1, 84, 2.1 yat te bhūmiṃ catuḥsraktiṃ mano jagāma dūrakam /
AVP, 1, 102, 3.1 catasro diśaḥ pradiśo ha pañca ṣaḍ urvīr āhū rajaso vimānīḥ /
AVP, 1, 107, 6.1 upatrikaṃ saṃcavicaṃ triryamaṃ caturekajam /
AVP, 4, 1, 3.2 ya īśe 'sya dvipado yaś catuṣpadas tasmai devāya haviṣā vidhema //
AVP, 5, 4, 1.2 mahyaṃ namantāṃ pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema //
AVP, 5, 30, 8.1 tisro mātrā gandharvāṇāṃ catasro gṛhapatnyāḥ /
AVP, 10, 7, 3.1 tisro divas tisraḥ pṛthivīs trīṇy antarikṣāṇi caturaḥ samudrān /
AVP, 12, 10, 9.2 athāsyāḥ pathyaikā tanuś catasraś cākᄆpe diśaḥ //
AVP, 12, 16, 8.1 śaṃ naḥ sūrya urucakṣā ud etu śaṃ no bhavantu pradiśaś catasraḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 11, 2.1 catasro divaḥ pradiśaś catasro bhūmyā uta /
AVŚ, 1, 11, 2.1 catasro divaḥ pradiśaś catasro bhūmyā uta /
AVŚ, 1, 12, 4.2 śaṃ me caturbhyo aṅgebhyaḥ śam astu tanve mama //
AVŚ, 1, 31, 1.1 āśānām āśāpālebhyaś caturbhyo amṛtebhyaḥ /
AVŚ, 1, 31, 2.1 ya āśānām āśāpālāś catvāra sthana devāḥ /
AVŚ, 2, 6, 1.2 saṃ divyena dīdihi rocanena viśvā ā māhi pradiśaś catasraḥ //
AVŚ, 2, 10, 3.1 śam te vāto antarikṣe vayo dhācchaṃ te bhavantu pradiśaś catasraḥ /
AVŚ, 2, 10, 4.1 imā yā devīḥ pradiśaś catasro vātapatnīr abhi sūryo vicaṣṭe /
AVŚ, 2, 32, 2.1 viśvarūpaṃ caturakṣaṃ krimiṃ sāraṅgam arjunam /
AVŚ, 3, 7, 2.1 anu tvā hariṇo vṛṣā padbhiś caturbhir akramīt /
AVŚ, 3, 22, 5.1 yāvac catasraḥ pradiśaś cakṣur yāvat samaśnute /
AVŚ, 3, 24, 6.1 tisro mātrā gandharvāṇāṃ catasro gṛhapatnyāḥ /
AVŚ, 4, 14, 9.2 sa ut tiṣṭheto abhi nākam uttamaṃ padbhiś caturbhiḥ prati tiṣṭha dikṣu //
AVŚ, 4, 15, 14.2 madhye hradasya plavasva vigṛhya caturaḥ padaḥ //
AVŚ, 4, 20, 7.1 kaśyapasya cakṣur asi śunyāś ca caturakṣyāḥ /
AVŚ, 4, 34, 7.1 caturaḥ kumbhāṃś caturdhā dadāmi kṣīreṇa pūrṇāṃ udakena dadhnā /
AVŚ, 5, 3, 1.2 mahyaṃ namantāṃ pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema //
AVŚ, 5, 15, 4.1 catasraś ca me catvāriṃśac ca me 'pavaktāra oṣadhe /
AVŚ, 5, 16, 4.1 yadi caturvṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 19, 7.1 aṣṭāpadī caturakṣī catuḥśrotrā caturhanuḥ /
AVŚ, 5, 19, 7.1 aṣṭāpadī caturakṣī catuḥśrotrā caturhanuḥ /
AVŚ, 5, 19, 7.1 aṣṭāpadī caturakṣī catuḥśrotrā caturhanuḥ /
AVŚ, 6, 40, 2.1 asmai grāmāya pradiśaś catasra ūrjaṃ subhūtaṃ svasti savitā naḥ kṛṇotu /
AVŚ, 8, 2, 21.1 śataṃ te 'yutaṃ hāyanān dve yuge trīṇi catvāri kṛṇmaḥ /
AVŚ, 8, 5, 3.2 anenājayad dyāvāpṛthivī ubhe ime anenājayat pradiśaś catasraḥ //
AVŚ, 8, 6, 22.1 dvyāsyāc caturakṣāt pañcapadād anaṅgureḥ /
AVŚ, 8, 8, 22.1 diśaś catasro 'śvataryo devarathasya puroḍāśāḥ śaphā antarikṣam uddhiḥ /
AVŚ, 8, 9, 19.1 sapta chandāṃsi caturuttarāṇy anyonyasminn adhy ārpitāni /
AVŚ, 8, 9, 24.2 athātarpayac caturaś caturdhā devān manuṣyāṁ asurān uta ṛṣīn //
AVŚ, 9, 2, 11.2 mahyaṃ namantāṃ pradiśaś catasro mahyaṃ ṣaḍ urvīr ghṛtam ā vahantu //
AVŚ, 9, 10, 19.2 tripād brahma pururūpaṃ vi taṣṭhe tena jīvanti pradiśaś catasraḥ //
AVŚ, 9, 10, 27.1 catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ /
AVŚ, 10, 5, 50.1 apām asmai vajraṃ pra harāmi caturbhṛṣṭiṃ śīrṣabhidyāya vidvān /
AVŚ, 10, 7, 16.1 yasya catasraḥ pradiśo nāḍyas tiṣṭhanti prathamāḥ /
AVŚ, 11, 2, 9.1 catur namo aṣṭakṛtvo bhavāya daśakṛtvaḥ paśupate namas te /
AVŚ, 11, 2, 10.1 tava catasraḥ pradiśas tava dyaus tava pṛthivī tavedam ugrorv antarikṣam /
AVŚ, 11, 5, 12.2 brahmacārī siñcati sānau retaḥ pṛthivyāṃ tena jīvanti pradiśaś catasraḥ //
AVŚ, 11, 9, 17.1 caturdaṃṣṭrāñchyāvadataḥ kumbhamuṣkāṁ asṛṅmukhān /
AVŚ, 12, 1, 4.1 yasyāś catasraḥ pradiśaḥ pṛthivyā yasyām annam kṛṣṭayaḥ saṃbabhūvuḥ /
AVŚ, 12, 1, 55.2 ā tvā subhūtam aviśat tadānīm akalpayathāḥ pradiśaś catasraḥ //
AVŚ, 13, 3, 6.1 yasmin ṣaḍ urvīḥ pañca diśo adhiśritāś catasra āpo yajñasya trayo 'kṣarāḥ /
AVŚ, 14, 1, 60.1 bhagas tatakṣa caturaḥ pādān bhagas tatakṣa catvāry uṣyalāni /
AVŚ, 14, 1, 60.1 bhagas tatakṣa caturaḥ pādān bhagas tatakṣa catvāry uṣyalāni /
AVŚ, 17, 1, 16.1 tvaṃ rakṣase pradiśaś catasras tvaṃ śociṣā nabhasī vibhāsi /
AVŚ, 18, 2, 11.1 ati drava śvānau sārameyau caturakṣau śabalau sādhunā pathā /
AVŚ, 18, 2, 12.1 yau te śvānau yama rakṣitārau caturakṣau pathiṣadī nṛcakṣasā /
AVŚ, 18, 4, 30.1 kośaṃ duhanti kalaśaṃ caturbilam iḍāṃ dhenuṃ madhumatīṃ svastaye /
Atharvavedapariśiṣṭa
AVPariś, 32, 31.1 ya āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 19.1 caturbhiḥ śudhyate bhūmir gobhir ākramaṇāt khananād dahanād abhivarṣaṇāt //
BaudhDhS, 1, 16, 1.1 catvāro varṇā brāhmaṇakṣatriyaviṭśūdrāḥ //
BaudhDhS, 1, 16, 2.1 teṣāṃ varṇānupūrvyeṇa catasro bhāryā brāhmaṇasya //
BaudhDhS, 1, 19, 15.1 catvāro varṇāḥ putriṇaḥ sākṣiṇaḥ syur anyatra śrotriyarājanyapravrajitamānuṣyahīnebhyaḥ //
BaudhDhS, 1, 20, 10.0 teṣāṃ catvāraḥ pūrve brāhmaṇasya teṣv api pūrvaḥ pūrvaḥ śreyān //
BaudhDhS, 2, 2, 16.1 dyūtam abhicāro 'nāhitāgner uñchavṛttitā samāvṛttasya bhaikṣacaryā tasya caiva gurukule vāsa ūrdhvaṃ caturbhyo māsebhyas tasya cādhyāpanaṃ nakṣatranirdeśaś ceti //
BaudhDhS, 2, 2, 39.1 prātaḥ sāyam ayācitaṃ parāka iti trayaś catūrātrāḥ sa eṣa strībālavṛddhānāṃ kṛcchraḥ //
BaudhDhS, 2, 3, 9.1 caturṇāṃ varṇānāṃ goaśvājāvayo jyeṣṭhāṃśaḥ //
BaudhDhS, 2, 3, 10.1 nānāvarṇastrīputrasamavāye dāyaṃ daśāṃśān kṛtvā caturas trīn dvāv ekam iti yathākramaṃ vibhajeran //
BaudhDhS, 2, 8, 13.3 hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ /
BaudhDhS, 2, 11, 9.3 ye catvāra iti /
BaudhDhS, 2, 11, 11.2 ye catvāraḥ pathayo devayānā antarā dyāvāpṛthivī viyanti /
BaudhDhS, 2, 11, 29.2 ye catvāra iti /
BaudhDhS, 3, 7, 12.1 siṃhe vyāghra uta yā pṛdākāv iti catasraḥ sruvāhutīḥ /
BaudhDhS, 3, 7, 12.5 saha rayyeti catasro 'bhyāvartinīr hutvā samitpāṇir yajamānaloke 'vasthāya /
BaudhDhS, 3, 8, 11.6 yadā catvāro dvābhyāṃ pūrvam /
BaudhDhS, 3, 9, 4.1 grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya gomayena gocarmamātraṃ caturaśraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhya adbhir abhyukṣya agnim upasamādhāya saṃparistīryaitābhyo devatābhyo juhuyāt /
BaudhDhS, 3, 9, 17.1 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vāprāśnan kṣipram antardhīyate jñātīn punāti saptāvarān sapta pūrvān ātmānaṃ pañcadaśaṃ paṅktiṃ ca punāti //
BaudhDhS, 3, 10, 15.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo dvāv ekaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra ekāha iti kālāḥ //
BaudhDhS, 4, 2, 4.2 ṛcas taratsamandyas tu catasraḥ parivartayet //
BaudhDhS, 4, 5, 18.1 caturaḥ prātar aśnīyāt piṇḍān vipraḥ samāhitaḥ /
BaudhDhS, 4, 5, 18.2 caturo 'stamite sūrye śiśucāndrāyaṇaṃ caret //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 28.4 catvāri māyobhavāya viṣṇus tvā 'nvetu /
BaudhGS, 1, 2, 57.1 caturo nānāgotrān brāhmaṇān bhojayatety eva brūyāt //
BaudhGS, 1, 3, 34.1 catasra āśāḥ pracarantv agnaya imaṃ no yajñaṃ nayatu prajānan /
BaudhGS, 1, 7, 7.1 caturvedādṛṣiḥ //
BaudhGS, 1, 7, 16.1 atha yadi kāmayeta bhrūṇaṃ janayeyam iti caturo māsān etad vrataṃ caret //
BaudhGS, 1, 9, 6.1 athāsyā ājyaśeṣamāsye pracyotayatyasme devāso vapuṣe cikitsata iti catasṛbhir anucchandasam //
BaudhGS, 1, 11, 6.0 āpo hiṣṭhā mayobhuvaḥ iti tisṛbhiḥ hiraṇyavarṇāḥ śucayaḥ pāvakāḥ iti catasṛbhiḥ pavamānaḥ suvarjanaḥ ityetenānuvākena mārjayitvā //
BaudhGS, 2, 1, 9.1 athainaṃ māturupastha ādadhāti sīda tvaṃ māturasyā upasthe iti catasṛbhiḥ sahaṃsābhiḥ //
BaudhGS, 2, 1, 25.1 dvyakṣaraṃ caturakṣaraṃ ṣaḍakṣaram aṣṭākṣaraṃ vā //
BaudhGS, 2, 5, 35.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati yājñikānāṃ vā vṛkṣāṇāṃ anyatamasya //
BaudhGS, 2, 5, 66.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati yājñikānāṃ vā vṛkṣāṇām anyatamasya //
BaudhGS, 2, 9, 9.2 tisras tantumatīr hutvā catasro vāruṇīr japet //
BaudhGS, 2, 9, 10.2 catasro 'bhyāvartinīr hutvā kāryas tāntumataś caruḥ //
BaudhGS, 3, 1, 4.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā catasraḥ pradhānāhutīr juhoti /
BaudhGS, 3, 1, 26.1 atha kārīrīvrataṃ catūrātram akṣāralavaṇaṃ bhūmau bhuñjīta paśuvat //
BaudhGS, 3, 2, 10.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 18.1 yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā iti catasṛbhiḥ //
BaudhGS, 3, 2, 23.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ pradeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 30.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 2, 35.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 43.1 atha yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 2, 48.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 60.1 tasya dvādaśa saṃvatsarān ekādaśa nava sapta pañca trīn saṃvatsarān ṣaṇmāsān caturo māsān dvau māsau māsaṃ vā vrataṃ caret //
BaudhGS, 3, 3, 7.1 atha yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyaḥ saṃmitībhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 3, 12.1 atha catasra audumbarīḥ samidho 'pariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 3, 27.1 evaṃ dvādaśa saṃvatsarān ekādaśa nava sapta pañca trīn saṃvatsarān ṣaṇ māsān caturo māsān dvau māsau māsaṃ vā vrataṃ caret //
BaudhGS, 3, 4, 15.1 atha catasra audumbarīḥ samidho 'pariśuṣkāgrā ghṛtābhyaktā abhyādhāpayan vācayati pṛthivī samid ity etaiḥ pratimantram //
BaudhGS, 3, 4, 31.0 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyaḥ tarpayitvā catasra audumbarīḥ samidho 'pariśuṣkāgrā ghṛtābhyaktā abhyādhāpayan vācayati dyauḥ samid ity etaiḥ pratimantram //
BaudhGS, 3, 7, 2.1 saṃvatsare saṃvatsare ṣaṭsu ṣaṭsu māseṣu caturṣu caturṣu ṛtāvṛtau māsi māsi vā kumārasya janmanakṣatre kriyeta //
BaudhGS, 3, 7, 2.1 saṃvatsare saṃvatsare ṣaṭsu ṣaṭsu māseṣu caturṣu caturṣu ṛtāvṛtau māsi māsi vā kumārasya janmanakṣatre kriyeta //
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
BaudhGS, 3, 10, 2.0 saṃvatsare saṃvatsare ṣaṭsu ṣaṭsu māseṣu caturṣu caturṣu ṛtāv ṛtau māsi māsi vā varṣāsv āśreṣāsu kriyeta //
BaudhGS, 3, 10, 2.0 saṃvatsare saṃvatsare ṣaṭsu ṣaṭsu māseṣu caturṣu caturṣu ṛtāv ṛtau māsi māsi vā varṣāsv āśreṣāsu kriyeta //
BaudhGS, 4, 11, 2.9 pāhi catasṛbhir vaso svāhā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 16, 5.0 atha catura ājyasya gṛhṇāna āhāgnaye 'nubrūhīti //
BaudhŚS, 1, 16, 8.0 athodaṅṅ atyākramya catura evājyasya gṛhṇāna āha somāyānubrūhīti //
BaudhŚS, 1, 16, 18.0 atha catura ājyasya gṛhṇāna āha prajāpataya ity upāṃśu anubrūhīty uccaiḥ //
BaudhŚS, 1, 18, 4.0 atha dakṣiṇasyaiva puroḍāśasya pūrvārdhāt tryaṅgulaṃ vā caturaṅgulaṃ vājyena susaṃtṛptaṃ saṃtarpyāgreṇa dhruvāṃ yajamānabhāgaṃ nidadhāti //
BaudhŚS, 1, 18, 9.0 caturavāntareḍām avadyati //
BaudhŚS, 1, 20, 5.0 athādhvaryur vedam upabhṛtaṃ kṛtvā catura ājyasya gṛhṇāna āha somāyety upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 8.0 catura evājyasya gṛhṇāna āha tvaṣṭra ity upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 11.0 catura evājyasya gṛhṇāna āha devānāṃ patnībhya ity upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 14.0 atha catura evājyasya gṛhṇāna āhāgnaye gṛhapataya ity upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 19.0 caturhasteḍāṃ sampādayaty ājyasyaiva //
BaudhŚS, 2, 3, 19.0 darśapūrṇamāsayoś catvāra ṛtvijo 'dhvaryur brahmā hotāgnīdhra iti //
BaudhŚS, 2, 6, 6.0 uddhanyamānam asyā amedhyam apa pāpmānaṃ yajamānasya hantu śivā naḥ santu pradiśaś catasraḥ śaṃ no mātā pṛthivī tokasāteti //
BaudhŚS, 2, 6, 25.0 athāsmā araṇī āharaty āśvatthīṃ śamīgarbhīm apy aśamīgarbhīṃ vā caturaṅgulam utsedhāṃ dvādaśāṅgulaṃ vistīrṇāṃ ṣoḍaśāṅgulam āyatām api vā prādeśamātrīṃ sarvataḥ samāṃ caturaṅgulam evotsedhām //
BaudhŚS, 2, 6, 25.0 athāsmā araṇī āharaty āśvatthīṃ śamīgarbhīm apy aśamīgarbhīṃ vā caturaṅgulam utsedhāṃ dvādaśāṅgulaṃ vistīrṇāṃ ṣoḍaśāṅgulam āyatām api vā prādeśamātrīṃ sarvataḥ samāṃ caturaṅgulam evotsedhām //
BaudhŚS, 4, 1, 21.0 yat paraṃ bhavati tasya caturaṅgulaṃ caṣālāya pracchedayati //
BaudhŚS, 4, 1, 22.0 taṃ caturaśriṃ vāṣṭāśriṃ vā kṛtvāvāhayaty ā vā hārayati //
BaudhŚS, 4, 2, 32.0 tāṃ prādeśamātrīṃ caturaśrāṃ niṣṭhāya śamyayā parimimīte //
BaudhŚS, 4, 2, 37.0 athāgnīdhram āha agnīd ehīmaṃ yūpāvaṭaṃ khana uparasaṃmitaṃ prāk purīṣam udvapatāt caturaṅgulenoparam atikhanatāt iti //
BaudhŚS, 4, 8, 33.0 viyūḥ kṛtvā harata ity uktvaitenaiva yathetam etya catasṛṣūpastṛṇīte juhūpabhṛtor iḍādhāne yasmiṃś ca vasāhomaṃ grahīṣyan bhavati //
BaudhŚS, 10, 23, 8.0 sa pucchād evāgre caturaḥ pratīcaḥ prakramān prakrāmati dakṣiṇā pañcamam //
BaudhŚS, 10, 23, 23.0 api vā tūṣṇīm evātha yācati dhanur bāṇavac caturo 'śmana aindrīm iṣṭakāṃ vibhaktim udapātraṃ darbhastambaṃ dūrvām ājyasthālīṃ sasruvām iti //
BaudhŚS, 10, 23, 28.0 athādatte dhanur bāṇavac caturo 'śmana iti //
BaudhŚS, 16, 14, 9.0 taṃ catur upayanti //
BaudhŚS, 16, 15, 2.0 taṃ tathaiva catur upayanti //
BaudhŚS, 16, 15, 10.0 catvāry ūrdhvaṃ vaiṣuvatāt tāny aṣṭādaśa //
BaudhŚS, 16, 28, 1.0 caturo vīrān avarurutsamānaś catūrātrāya dīkṣate //
BaudhŚS, 16, 28, 6.0 atriṃ śraddhādevaṃ yajamānaṃ catvāri vīryāṇi nopānaman teja indriyaṃ brahmavarcasam annādyam iti //
BaudhŚS, 16, 34, 2.0 atirātro jyotir gaur āyur iti catvāras tryahā daśarātro 'thātirātraḥ //
BaudhŚS, 16, 35, 20.0 caturaś catuṣṭomān stomān upayanti //
BaudhŚS, 16, 36, 3.0 catvāro 'bhiplavāḥ ṣaḍahāḥ //
BaudhŚS, 18, 6, 2.0 sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmāv audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ //
BaudhŚS, 18, 6, 8.0 athaitāṃ caturhaviṣam iṣṭiṃ nirvapaty āgneyam aṣṭākapālam aindram ekādaśakapālaṃ vaiśvadevaṃ dvādaśakapālaṃ bārhaspatyaṃ carum iti //
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 8, 10.0 athaitāṃś caturo varṇān dakṣiṇata udaṅmukhān upaveśayati //
BaudhŚS, 18, 8, 11.0 athānvārabdhe yajamāne juhoti siṃhe vyāghra uta yā pṛdākāv iti catasraḥ sruvāhutīḥ //
BaudhŚS, 18, 10, 1.0 yāvad evātrādhvaryuś ceṣṭati tāvad eṣa pratiprasthātaudumbare droṇe catuṣṭayīr apaḥ samavanīya caturo grahān gṛhṇāty apāṃ yo dravaṇe rasas tam aham asmā āmuṣyāyaṇāya tejase brahmavarcasāya gṛhṇāmīti parṇamayena //
BaudhŚS, 18, 16, 2.0 sa upakalpayate śārdūlacarma suvarṇarajatau ca rukmau vaiyāghryāv upānahau cārmapakṣyāv upānahau vṛṣṇivāsasaṃ ca kṣaumaṃ ca tisṛdhanvam āsandīṃ sādhīvāsāṃ dundubhiṃ vimitam audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 4.0 caturaṅgulaṃ bilaṃ karoti //
BhārGS, 1, 11, 1.0 catvāri vivāhakaraṇāni vittaṃ rūpaṃ prajñā bāndhavam iti //
BhārGS, 1, 11, 11.0 caturo loṣṭān āhared vediloṣṭaṃ gomayaloṣṭaṃ sītāloṣṭaṃ śmaśānaloṣṭam iti //
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 18, 2.1 āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākenāvasicya yathārthaṃ vahanti //
BhārGS, 1, 21, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti bhūrbhuvaḥ suvaḥ prajāpata iti catasraḥ //
BhārGS, 1, 22, 3.1 nyagrodhāvarodham āhṛtyānavasnātayā kumāryā dṛṣatputre dṛṣatputreṇa peṣayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti yas tvā hṛdā kiriṇeti catasraḥ //
BhārGS, 1, 26, 8.0 daśamyāṃ putrasya nāma dadhāti dvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādy antarantasthaṃ dīrghābhiniṣṭānāntam //
BhārGS, 2, 1, 12.0 tata etāṃścaturo māsānsarpebhyo baliṃ haranti //
BhārGS, 2, 10, 1.0 athāparāṇi dvārapopaspṛśa dvārapāya svāhā dvārapy upaspṛśa dvārapyai svāheti catvāri //
BhārGS, 2, 10, 9.0 athātaḥ kṣaitrapatyasya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajate kṣetrasya pataye svāheti caturṣu saptasu vā palāśeṣu //
BhārGS, 2, 15, 5.0 gāṃ praśasyāṣṭakāpūpaṃ catuḥśarāvaṃ tūṣṇīṃ nirvapati //
BhārGS, 2, 15, 8.3 ayaṃ catuḥśarāvo ghṛtavān apūpaḥ payasvān agne rayimān puṣṭimāṃś ca /
BhārGS, 2, 19, 10.1 saṃsṛṣṭābhir adbhir abhiṣiñcaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ityetenānuvākena //
BhārGS, 2, 25, 2.1 tata āha brāhmaṇāṃś caturo nānāgotrān bhojayateti //
BhārGS, 3, 2, 5.0 aparaṃ caturgṛhītaṃ gṛhītvā catasro 'bhyāvartinīr juhoty agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyeti //
BhārGS, 3, 3, 1.0 etasminn evāgnāv odanaṃ śrapayitvā catasro 'nnāhutīr juhoty agnaye svāhāgnaye pavamānāya svāhāgnaye pāvakāya svāhāgnaye śucaye svāheti //
BhārGS, 3, 4, 4.1 catasraḥ pālāśīḥ samidho ghṛtānvaktā ādadhāti yājñikānāṃ vā vṛkṣāṇām anyatamasya /
BhārGS, 3, 6, 2.0 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'parāhṇe keśaśmaśrū vāpayitvā prācīm udīcīṃ vā diśam upaniṣkramya khile 'chadirdarśe 'gnim upasamādhāya saṃparistīrya pūrvavad upākṛtya madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasra audumbarīḥ samidho ghṛtānvaktā ādadhāti pṛthivī samid ity etair mantraiḥ //
BhārGS, 3, 7, 3.0 madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā tata āvṛttaiḥ pṛthivī samid ity etair mantraiś catasra audumbarīḥ samidha ādhāyāvṛttair devatā upatiṣṭhate //
BhārGS, 3, 8, 9.0 sahāntevāsibhiḥ prācīm udīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāvagāhā avakinyaḥ śaṅkhinyas tatra gatvāpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākena mārjayitvā //
BhārGS, 3, 12, 15.1 vyāhṛtībhiś catasraḥ samidho 'bhyādhāya pariṣicya hastena juhoty agnaye svāhā somāya svāhā prajāpataye svāhā dhanvantaraye svāhā dhruvāya svāhā dhruvāya bhaumāya svāhā dhruvakṣitaye svāhācyutakṣitaye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye svāhāgnaye 'mavate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 15, 10.0 dvyahaṃ tryahaṃ vāpi pramādād akṛteṣu tisras tantumatīr hutvā catasro vāruṇīr japet //
BhārGS, 3, 15, 11.0 daśāhaṃ dvādaśāhaṃ vā vicchinneṣu svastyayaneṣu tu sarvaśaś catasro 'bhyāvartinīr hutvā kāryas tāntumataś caruḥ //
BhārGS, 3, 17, 4.1 catvāri pātrāṇi satilagandhodakena pūrayitvaikaṃ pretasya trīṇi pitṝṇām ekaṃ vā pitṝṇāṃ pretapātraṃ pitṛpātreṣv āsiñcati ye samānā ye sajātā iti dvābhyām //
BhārGS, 3, 19, 14.0 atha viparyāse tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi prajāpata iti catasra āhutīr juhuyāt //
BhārGS, 3, 21, 1.0 atha parvaṇy atīte mano jyotir ayāś cāgne yad asminn agne svasti na indra iti catasra ājyāhutīr hutvā sthālīpākaṃ ca kuryāt prāg aṣṭamyāḥ //
BhārGS, 3, 21, 8.0 mano jyotir iti dvayos trayāṇāṃ caturṇāṃ pañcānāṃ vā //
BhārGS, 3, 21, 9.0 ṣaṣṭhaprabhṛti tisras tantumatīr hutvā catasro vāruṇīr japed imaṃ me varuṇa tat tvā yāmi yac ciddhi te yat kiṃ cety ā navarātrāt //
BhārGS, 3, 21, 10.0 ata ūrdhvam ā daśarātrāc catasro 'bhyāvartinīr hutvā kāryas tāntumataś caruḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 13, 3.1 dhārāghoṣam abhimantrayata utsaṃ duhanti kalaśaṃ caturbilam iḍāṃ devīṃ madhumatīṃ suvarvidam /
BhārŚS, 7, 2, 7.0 tryaratnir vaiva caturaratnir vā pālāśo nirūḍhapaśubandhayūpo 'thetare saumyasyādhvarasyety ekeṣām //
BhārŚS, 7, 3, 13.0 madhya uttaravedeḥ prādeśamātrīṃ catuḥsraktim uttaranābhiṃ kṛtvā //
BhārŚS, 7, 4, 1.1 vedim uttaravediṃ ca saṃmṛśati catuḥśikhaṇḍe yuvatī kanīne ghṛtapratīke bhuvanasya madhye /
BhārŚS, 7, 7, 6.0 catur juhvāṃ gṛhṇāti catur upabhṛti //
BhārŚS, 7, 7, 6.0 catur juhvāṃ gṛhṇāti catur upabhṛti //
BhārŚS, 7, 13, 4.3 yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
BhārŚS, 7, 16, 5.0 yady api caturavattī yajamānaḥ pañcāvattaiva vapā bhavati //
BhārŚS, 7, 18, 10.1 catasṛṣūpastṛṇīte juhūpabhṛtoḥ samavattadhānyāṃ pātryāṃ vasāhomahavanyāṃ sruci //
BhārŚS, 7, 19, 14.0 sakṛc caturavadānasya dviḥ pañcāvadānasya //
BhārŚS, 7, 22, 11.0 catuś caturavadānasya pañcakṛtvaḥ pañcāvadānasya //
BhārŚS, 7, 22, 11.0 catuś caturavadānasya pañcakṛtvaḥ pañcāvadānasya //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 8, 1.2 tasyāś catvāraḥ stanāḥ /
BĀU, 6, 3, 13.1 caturaudumbaro bhavati /
Chāndogyopaniṣad
ChU, 2, 10, 2.2 pratihāra iti caturakṣaram /
ChU, 2, 10, 3.1 udgītha iti tryakṣaram upadrava iti caturakṣaraṃ tribhis tribhiḥ samaṃ bhavati /
ChU, 4, 3, 6.2 mahātmanaś caturo deva ekaḥ kaḥ sa jagāra bhuvanasya gopāḥ /
ChU, 4, 4, 5.5 tam upanīya kṛśānām abalānāṃ catuḥśatā gā nirākṛtya uvācemāḥ somyānusaṃvrajeti /
ChU, 5, 10, 9.3 ete patanti catvāraḥ pañcamaś cācaraṃs tair iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 22.0 daśarātrasamīpe triṣu caturṇām āvṛttānāṃ prathamo lupyeteti dhānaṃjayyaḥ //
DrāhŚS, 8, 1, 29.0 nānāpṛṣṭhe cottare caturahe rathantarabṛhatī vyatyāsaṃ pavamāneṣu //
DrāhŚS, 9, 1, 6.0 caturbhiriti dhānaṃjayyaḥ //
DrāhŚS, 10, 4, 11.0 caturbhiriti dhānaṃjayyaḥ //
DrāhŚS, 12, 2, 11.0 karmayogāc codgātuś catvāro mahartvijaḥ prāśnantīti hi cātuṣprāśyaprāśanam //
Gautamadharmasūtra
GautDhS, 1, 1, 37.0 śucau deśe āsīno dakṣiṇaṃ bāhuṃ jānvantarākṛtvā yajñopavīty ā maṇibandhanāt pāṇī prakṣālya vāgyato hṛdayaspṛśas triś catur vāpa ācāmet //
GautDhS, 1, 4, 12.1 catvāro dharmyāḥ prathamāḥ //
GautDhS, 1, 8, 15.1 catvāri vedavratāni //
GautDhS, 2, 7, 44.1 prādhītasya ca niśāyāṃ caturmuhūrtam //
GautDhS, 3, 1, 17.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo vā dvau vaikaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra iti kālāḥ //
GautDhS, 3, 9, 6.1 yad devā devaheḍanam iti catasṛbhirjuhuyāt //
GautDhS, 3, 10, 47.1 catvāraś caturṇāṃ pāragā vedānāṃ prāg uttamāttraya āśramiṇaḥ pṛthag dharmavidas traya etān daśāvarān pariṣadityācakṣate //
GautDhS, 3, 10, 47.1 catvāraś caturṇāṃ pāragā vedānāṃ prāg uttamāttraya āśramiṇaḥ pṛthag dharmavidas traya etān daśāvarān pariṣadityācakṣate //
Gobhilagṛhyasūtra
GobhGS, 2, 1, 8.0 pūrveṣāṃ caturṇāṃ gṛhṇantīm upayacchet //
GobhGS, 2, 1, 15.0 śamīpalāśamiśrāṃś ca lājāṃś caturañjalimātrāñchūrpeṇopasādayanti paścād agneḥ //
GobhGS, 2, 5, 2.0 agnim upasamādhāya prāyaścittājyāhutīr juhoty agne prāyaścitta iti catuḥ //
GobhGS, 3, 7, 4.0 abhitaścatvāryupalimpati //
GobhGS, 3, 8, 10.0 tasya mukhyāṃ havirāhutiṃ hutvā catasṛbhir ājyāhutibhir abhijuhoti śatāyudhāyetyetatprabhṛtibhiḥ //
GobhGS, 3, 10, 4.0 caturaṣṭako hemantaḥ //
GobhGS, 4, 2, 6.0 caturavarārdhyān prakramān //
Gopathabrāhmaṇa
GB, 1, 1, 5, 2.0 tasmācchrāntāttaptāt saṃtaptād daśatayān atharvaṇa ṛṣīn niramimataikarcān dvyṛcāṃs tṛcāṃścaturṛcān pañcarcānt ṣaḍarcānt saptarcān aṣṭarcān navarcān daśarcān iti //
GB, 1, 1, 8, 4.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo daśatayān āṅgirasān ārṣeyān niramimīta ṣoḍaśino 'ṣṭādaśino dvādaśina ekarcān dvyṛcāṃs tṛcāṃś caturṛcān pañcarcān ṣaḍarcān saptarcān iti //
GB, 1, 1, 16, 5.0 sa om ity etad akṣaram apaśyad dvivarṇaṃ caturmātraṃ sarvavyāpi sarvavibhvayātayāmabrahma brāhmīṃ vyāhṛtiṃ brahmadaivatām //
GB, 1, 1, 25, 14.0 udāttodātta dvipada a u ity ardhacatasro mātrā makāre vyañjanam ity āhuḥ //
GB, 1, 1, 27, 27.0 eṣā vyāhṛtiś caturṇāṃ vedānām ānupūrveṇoṃ bhūr bhuvaḥ svar iti vyāhṛtayaḥ //
GB, 1, 2, 9, 10.0 teṣāṃ sarveṣāṃ vedā gatir ātmā pratiṣṭhitāś catasro brahmaṇaḥ śākhāḥ //
GB, 1, 2, 16, 1.0 prajāpatir atharvā devaḥ sa tapas taptvaitaṃ cātuḥprāśyaṃ brahmaudanaṃ niramimīta caturlokaṃ caturdevaṃ caturvedaṃ caturhautram iti //
GB, 1, 2, 16, 1.0 prajāpatir atharvā devaḥ sa tapas taptvaitaṃ cātuḥprāśyaṃ brahmaudanaṃ niramimīta caturlokaṃ caturdevaṃ caturvedaṃ caturhautram iti //
GB, 1, 2, 16, 1.0 prajāpatir atharvā devaḥ sa tapas taptvaitaṃ cātuḥprāśyaṃ brahmaudanaṃ niramimīta caturlokaṃ caturdevaṃ caturvedaṃ caturhautram iti //
GB, 1, 2, 16, 1.0 prajāpatir atharvā devaḥ sa tapas taptvaitaṃ cātuḥprāśyaṃ brahmaudanaṃ niramimīta caturlokaṃ caturdevaṃ caturvedaṃ caturhautram iti //
GB, 1, 2, 16, 2.0 catvāro vā ime lokāḥ pṛthivy antarikṣaṃ dyaur āpa iti //
GB, 1, 2, 16, 3.0 catvāro vā ime devā agnir vāyur ādityaś candramāḥ //
GB, 1, 2, 16, 4.0 catvāro vā ime vedā ṛgvedo yajurvedaḥ sāmavedo brahmaveda iti //
GB, 1, 2, 16, 5.0 catasro vā imā hotrā hautram ādhvaryavam audgātraṃ brahmatvam iti //
GB, 1, 2, 16, 6.0 tad apy etad ṛcoktaṃ catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya tridhā baddho vṛṣabho roravīti maho devo martyāṁ āviveśeti //
GB, 1, 2, 16, 7.0 catvāri śṛṅgeti vedā vā eta uktāḥ //
GB, 1, 2, 24, 2.1 tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu caturṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati /
GB, 1, 2, 24, 2.1 tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu caturṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati /
GB, 1, 2, 24, 2.1 tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu caturṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati /
GB, 1, 2, 24, 2.1 tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu caturṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati /
GB, 1, 3, 1, 15.0 tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati //
GB, 1, 3, 1, 15.0 tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati //
GB, 1, 3, 1, 15.0 tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati //
GB, 1, 3, 10, 6.0 atha ya upariṣṭād aṣṭāv ājyabhāgās trayo 'nuyājāś catvāraḥ patnīsaṃyājāḥ samiṣṭayajur aṣṭamam //
GB, 1, 3, 10, 16.0 tasyā oṃ śrāvayeti caturakṣaram //
GB, 1, 3, 10, 17.0 astu śrauṣad iti caturakṣaram //
GB, 1, 3, 16, 17.0 sarvacchandasāṃ vedeṣu samāsabhūtaikocchvāsā varṇānte catvāro vedāḥ śarīre //
GB, 1, 4, 23, 2.0 ta ādityā laghubhiḥ sāmabhiś caturbhi stomair dvābhyāṃ pṛṣṭhyābhyāṃ svargaṃ lokam abhyaplavanta //
GB, 1, 4, 24, 33.0 catvārīti hovāca //
GB, 1, 4, 24, 34.0 catvāri vā iti hovāca //
GB, 1, 4, 24, 35.0 catvāro vai vedāḥ //
GB, 1, 5, 1, 6.0 abhiplavaścaturahaḥ //
GB, 1, 5, 1, 7.0 catvāro hi stomā bhavanti trivṛt pañcadaśaḥ saptadaśa ekaviṃśa eva //
GB, 1, 5, 1, 14.0 caturṇām ukthyānāṃ dvādaśa stotrāṇyatiricyante //
GB, 1, 5, 5, 25.1 viṃśatyaṅguliś caturaṅga iti //
GB, 1, 5, 20, 1.0 sa vā eṣa daśadhā catuḥ sampadyate //
GB, 1, 5, 20, 2.0 daśa ca ha vai catur virājo 'kṣarāṇi //
GB, 1, 5, 24, 3.1 ṛco 'sya bhāgāṃś caturo vahanty ukthaśastraiḥ pramudo modamānāḥ /
GB, 1, 5, 24, 3.2 grahair havirbhiś ca kṛtākṛtaś ca yajūṃṣi bhāgāṃś caturo vahanti //
GB, 1, 5, 24, 4.2 sāmāni bhāgāṃś caturo vahanti gītyā stomena saha prastāvena ca //
GB, 1, 5, 24, 5.2 brahmā brahmatvena pramudo modamānā asaṃsṛṣṭān bhāgāṃś caturo vahanti //
GB, 2, 1, 4, 22.0 catuḥ sampadyate //
GB, 2, 1, 19, 10.0 aṣṭau vai catasṛṇāṃ paurṇamāsīnāṃ havīṃṣi bhavanti //
GB, 2, 1, 19, 11.0 catasṛṇāṃ vai paurṇamāsīnāṃ vaiśvadevaṃ samāsaḥ //
GB, 2, 2, 6, 37.0 tad apy eṣābhyanūktā catvāri śṛṅgeti //
GB, 2, 2, 7, 19.0 catasṛbhir amuṣmāllokāccatasṛbhir antarikṣāccatasṛbhiḥ pṛthivyāḥ //
GB, 2, 2, 7, 19.0 catasṛbhir amuṣmāllokāccatasṛbhir antarikṣāccatasṛbhiḥ pṛthivyāḥ //
GB, 2, 2, 7, 19.0 catasṛbhir amuṣmāllokāccatasṛbhir antarikṣāccatasṛbhiḥ pṛthivyāḥ //
GB, 2, 2, 11, 11.0 etair eva juhuyāt samṛtayajñe caturbhiś caturbhir anvākhyāyam //
GB, 2, 2, 11, 11.0 etair eva juhuyāt samṛtayajñe caturbhiś caturbhir anvākhyāyam //
GB, 2, 2, 24, 6.0 tasmād vihavyasya catasra ṛco japet //
GB, 2, 3, 7, 5.0 catvāra ṛtubhir iti yajanti //
GB, 2, 3, 16, 1.0 atha śaṃsāvom iti stotriyāyānurūpāyokthamukhāya paridhānīyāyā iti catuścatur āhvayante //
GB, 2, 3, 16, 1.0 atha śaṃsāvom iti stotriyāyānurūpāyokthamukhāya paridhānīyāyā iti catuścatur āhvayante //
GB, 2, 3, 16, 2.0 catasro vai diśaḥ //
GB, 2, 3, 16, 7.0 tasmāc catuḥ sarve gāyatrāṇi śaṃsanti //
GB, 2, 4, 9, 1.0 ahnāṃ vidhānyām ekāṣṭakāyām apūpaṃ catuḥśarāvaṃ paktvā prātaretena kakṣam upoṣet //
GB, 2, 4, 18, 1.0 athādhvaryo śaṃśaṃsāvom iti stotriyāyānurūpāyokthamukhāya paridhānīyāyā iti catuścaturāhvayante //
GB, 2, 4, 18, 1.0 athādhvaryo śaṃśaṃsāvom iti stotriyāyānurūpāyokthamukhāya paridhānīyāyā iti catuścaturāhvayante //
GB, 2, 4, 18, 2.0 catasro vai diśaḥ //
GB, 2, 4, 18, 7.0 tasmāc catuḥ //
GB, 2, 5, 10, 5.0 caturāhāvāny atiriktokthāni bhavanti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 4.0 agnaye samidha iti catasraḥ //
HirGS, 1, 10, 2.0 athoṣṇaśītābhir adbhiḥ snāpayaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana iti caitenānuvākena //
HirGS, 1, 16, 1.5 yamādityā aṃśumāpyāyayantīti catasṛbhirupatiṣṭhate //
HirGS, 1, 21, 1.4 catvāri māyobhavāya viṣṇus tvānvetu /
HirGS, 1, 21, 5.5 iti catasṛbhiḥ /
HirGS, 1, 26, 11.1 catasro 'bhyāvartinīr juhoti /
HirGS, 2, 1, 2.2 iti catasro dhātrīrjuhoti //
HirGS, 2, 2, 2.3 iti catasro dhātrīrjuhotīmaṃ me varuṇa /
HirGS, 2, 3, 10.5 śamantarikṣaṃ saha vātena te śaṃ te catasraḥ pradiśo bhavantu /
HirGS, 2, 4, 1.1 yā daivīścatasraḥ pradiśo vātapatnīrabhi sūryo vicaṣṭe /
HirGS, 2, 4, 10.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvā putrasya nāma dadhyāddvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādyantarantasthaṃ dīrghābhiniṣṭhānāntaṃ yatra vā svityupasargaḥ syāt /
HirGS, 2, 9, 2.4 dvārapyupaspṛśa dvārapyai svāheti catvāri palāśāni dadāti /
HirGS, 2, 9, 9.1 caturṣu saptasu vā palāśeṣu taṃ tathaivāvāhayati yathā śūlagavam //
HirGS, 2, 14, 3.1 tataḥ pūrvedyur anūrādheṣvaparāhṇe 'gnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāni catvāri vrīhiśarāvāṇi nirvapatīmamapūpaṃ catuḥśarāvaṃ nirvapāmi kleśāvahaṃ pitṝṇāṃ sāṃparāye devena savitrā prasūtaḥ /
HirGS, 2, 14, 3.1 tataḥ pūrvedyur anūrādheṣvaparāhṇe 'gnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāni catvāri vrīhiśarāvāṇi nirvapatīmamapūpaṃ catuḥśarāvaṃ nirvapāmi kleśāvahaṃ pitṝṇāṃ sāṃparāye devena savitrā prasūtaḥ /
HirGS, 2, 14, 4.1 etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskṛtya tūṣṇīṃ prokṣya tūṣṇīm avahatya yathāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃ param avadāya dakṣiṇāprācīsaṃtataṃ paraṃ paraṃ juhoti /
HirGS, 2, 14, 4.7 ayaṃ catuḥśarāvo ghṛtavānapūpaḥ payasvānagne rayimānpuṣṭimāṃśca /
HirGS, 2, 16, 6.1 udakumbhaṃ darbhamuṣṭiṃ cādāya prāṅmukho niṣkramya prāco darbhān saṃstīrya teṣu caturo balīnharati /
HirGS, 2, 18, 9.5 iti catasṛbhiḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 1, 18.0 catasra ājyaprakṛtayo bhavantyūdhanyaṃ vā vāhyaṃ vā dadhi vā payo vā //
JaimGS, 1, 6, 3.0 apa ācamya catuḥśuklān balīn harati dadhi taṇḍulāḥ surabhi śuklāḥ sumanasa iti //
JaimGS, 1, 9, 4.0 tasya nāmadheyaṃ dadyād dvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādy antarantastham //
JaimGS, 1, 11, 3.0 udagayane pūrvapakṣe puṇye nakṣatre brāhmaṇān svasti vācyāparāhṇe 'gniṃ praṇayitvā dakṣiṇato 'gneścatvāri pūrṇapātrāṇi nidadhyād vrīhiyavānām abhitaḥ //
JaimGS, 1, 13, 1.0 sāyaṃ prātar udakānte pūto bhūtvā sapavitro 'dbhir mārjayetāpohiṣṭhīyābhis tisṛbhis tarat sa mandī dhāvatīti catasṛbhir vāmadevyam ante //
JaimGS, 1, 15, 2.0 vedeṣu yathāsvaṃ viśramantāṃ chandāṃsi caturuttarāṇi śivena no dhyāyantvity utsṛjyādhyāyānadhyāyau vratāni cānupālayanto yathāsvaṃ vedam adhīyīran //
JaimGS, 1, 21, 11.1 homānteṣu japati catur viśvā uta tvayā vayaṃ dhārā udanyā iva /
JaimGS, 1, 21, 15.4 catvāri mayobhavāya viṣṇustvānvetu /
JaimGS, 2, 8, 6.0 hutvā darbheṣv āsīnaḥ prāktūleṣūdaktūleṣu vā dakṣiṇena pāṇinā darbhān dhārayann oṃpūrvā vyāhṛtīḥ sāvitrīṃ ca catur anudrutya manasā sāmasāvitrīṃ ca somaṃ rājānaṃ brahmajajñānīye cobhe vedādim ārabheta //
JaimGS, 2, 8, 25.0 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vānaśnan kṣipram antardhīyate //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 7, 3.2 catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ /
JUB, 1, 7, 5.2 caturbhāgo ha vai turīyaṃ vācaḥ /
JUB, 1, 8, 7.1 taṃ dravantaṃ catvāro devānām anvapaśyann indraś candro rudras samudraḥ /
JUB, 1, 20, 6.1 tasyaitasya sāmnas tisra āgās trīṇy āgītāni ṣaḍ vibhūtayaś catasraḥ pratiṣṭhā daśa pragāḥ sapta saṃsthā dvau stobhāv ekaṃ rūpam //
JUB, 1, 21, 2.1 atha yāś catasraḥ pratiṣṭhā imā eva tāś catasro diśaḥ //
JUB, 1, 21, 2.1 atha yāś catasraḥ pratiṣṭhā imā eva tāś catasro diśaḥ //
JUB, 1, 22, 5.2 ime ha traya udgātāra ima u catvāra upagātāraḥ //
JUB, 1, 22, 6.1 tasmād u catura evopagātṝn kurvīta /
JUB, 1, 33, 11.1 catvāry anyāni catvāry anyāni /
JUB, 1, 33, 11.1 catvāry anyāni catvāry anyāni /
JUB, 1, 34, 2.2 catvārīmāni catvārīmāni /
JUB, 1, 34, 2.2 catvārīmāni catvārīmāni /
JUB, 1, 40, 1.1 catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ /
JUB, 2, 5, 5.1 sa u eva catuṣputra iti /
JUB, 2, 5, 5.2 catvāro hi prāṇo 'pāno vyānaḥ samānaḥ //
JUB, 2, 6, 4.1 sa yadi brūyāc caturo ma āgāyeti prāṇa udgītha ity eva vidvāṃś caturo manasā dhyāyet /
JUB, 2, 6, 4.1 sa yadi brūyāc caturo ma āgāyeti prāṇa udgītha ity eva vidvāṃś caturo manasā dhyāyet /
JUB, 2, 6, 4.2 catvāro hi prāṇo 'pāno vyānaḥ samānaḥ /
JUB, 2, 6, 4.3 catvāro haivāsyājāyante //
JUB, 3, 2, 2.1 tau hopajagau mahātmanaś caturo deva ekaḥ kaḥ sa jagāra bhuvanasya gopāḥ /
JUB, 3, 2, 5.1 mahātmanaś caturo deva eka iti /
JUB, 3, 2, 9.1 tad yan mahātmanaś caturo deva eka ity etaddha tat //
JUB, 3, 17, 6.1 tasyaiṣa śloko mayīdam manye bhuvanādi sarvam mayi lokā mayi diśaś catasraḥ /
JUB, 3, 17, 8.1 mayi lokā mayi diśaś catasra ity evaṃvidi ha vāva lokā evaṃvidi diśaś catasraḥ //
JUB, 3, 17, 8.1 mayi lokā mayi diśaś catasra ity evaṃvidi ha vāva lokā evaṃvidi diśaś catasraḥ //
JUB, 3, 32, 9.1 tāni vā etāni catvāri sāma prāṇo vāṅ manaḥ svaraḥ /
JUB, 3, 33, 6.1 atha haika āhuś caturaṅgulād vā ita etā ekam bhavantīti /
Jaiminīyabrāhmaṇa
JB, 1, 26, 3.0 catasra āhutayaḥ sampadyante //
JB, 1, 28, 2.0 caturahaṃ juhoti //
JB, 1, 57, 6.0 yad evādaś caturgṛhītam ādiṣṭaṃ syāt tatraivainad abhyunnayet //
JB, 1, 57, 12.0 yad evādaś caturgṛhītam ādiṣṭaṃ syāt tatraivainad abhyunnayet //
JB, 1, 62, 8.0 tam upasamādhāya caturgṛhītam ājyaṃ gṛhītvā viśvebhyo devebhyaḥ svāheti juhuyāt //
JB, 1, 63, 8.0 tam upasamādhāya caturgṛhītam ājyaṃ gṛhītvā viśvebhyo devebhyaḥ svāheti juhuyāt //
JB, 1, 102, 19.0 tasyai catvāry akṣarāṇi dyotayati //
JB, 1, 119, 4.0 gāyatrīṃ caturṛcāṃ kuryāt //
JB, 1, 119, 9.0 gāyatrīṃ caturṛcāṃ kuryāt //
JB, 1, 131, 12.0 catvāry akṣarāṇi stobhati //
JB, 1, 131, 13.0 catasro diśaḥ //
JB, 1, 131, 29.0 atho sapta caturuttarāṇi chandāṃsi //
JB, 1, 160, 37.0 tac caturakṣaraṇidhanaṃ bhavati //
JB, 1, 193, 4.0 ta ekākṣareṇa pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭākṣareṇāṣṭau //
JB, 1, 197, 11.0 tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaram //
JB, 1, 205, 19.0 ta ekākṣareṇa pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭābhir evāṣṭau //
JB, 1, 207, 12.0 sa yo haivaṃ vidvān ekena yajñakratunā caturo yajñakratūn saṃtanoty āsya catvāro vīrā jāyante sarveṣu paśuṣu pratitiṣṭhati //
JB, 1, 207, 12.0 sa yo haivaṃ vidvān ekena yajñakratunā caturo yajñakratūn saṃtanoty āsya catvāro vīrā jāyante sarveṣu paśuṣu pratitiṣṭhati //
JB, 1, 219, 4.0 tāni caturakṣarāṇi bhavanti //
JB, 1, 219, 5.0 yāś catasro diśo 'smin loke tāsu sarvāsu pratitiṣṭhāma //
JB, 1, 219, 6.0 yāś catasro diśo 'ntarikṣe tāsu sarvāsu pratitiṣṭhāma //
JB, 1, 219, 7.0 yāś catasro 'muṣmin loke tāsu sarvāsu pratitiṣṭhāmeti //
JB, 1, 242, 4.0 atha catvāri chandāṃsi mādhyaṃdinaṃ savanaṃ gāyatrī bṛhatī kakup triṣṭup //
JB, 1, 242, 13.0 atha yāni catvāry atiricyante tāny uṣṇihy upadadhāti //
JB, 1, 242, 22.0 catvāry akṣarāṇi jagatīm atiyanti //
JB, 1, 243, 10.0 ekasyai kakubho 'ṣṭāviṃśatyakṣarāyai catvāry akṣarāṇy ādāya vāmadevyasya nyūne trīṇy upadadhāti yajñāyajñīya ekam //
JB, 1, 244, 11.0 catvāri chandāṃsy udgātā yunakti //
JB, 1, 251, 5.0 catvāry u dorbāhvāṇi //
JB, 1, 251, 12.0 catvāry ūrvaṣṭhīvāni //
JB, 1, 251, 28.0 catvāry ūrvaṣṭhīvāni //
JB, 1, 252, 7.0 catasro diśaś catvāro 'vāntaradeśā dvāv imau lokau //
JB, 1, 252, 7.0 catasro diśaś catvāro 'vāntaradeśā dvāv imau lokau //
JB, 1, 252, 10.0 catvāro 'ttāraṣ ṣaḍ ādyāḥ //
JB, 1, 257, 7.0 imāny eva catvāry ūrvaṣṭhīvāny ājyāni //
JB, 1, 260, 19.0 tasyai catvāry akṣarāṇi dyotayati //
JB, 1, 287, 10.0 caturakṣarāṇi ha vā agre chandāṃsy āsur ayajñavāhāni //
JB, 1, 289, 11.0 atha yad anuṣṭubhaś catvāry aṣṭākṣarāṇi padāni tena sāpyait //
JB, 1, 300, 2.0 catvārīti brūyāt //
JB, 1, 300, 3.0 catvāry u ha vai sāmāni svāraṃ nidhanavad aiḍam ṛksamam //
JB, 1, 300, 4.0 catasro diśaḥ //
JB, 1, 300, 6.0 catvāri chandāṃsi yajñavāho gāyatrī triṣṭub jagaty anuṣṭup //
JB, 1, 302, 3.0 etāni u ha vai catvāri sāmāni caturārṣeyāni //
JB, 1, 302, 3.0 etāni u ha vai catvāri sāmāni caturārṣeyāni //
JB, 1, 308, 8.0 catvārīti brūyāt //
JB, 1, 308, 9.0 catvāry aha vā eva sāmāni rāthantaraṃ bārhataṃ rāthantarabārhataṃ bārhatarāthantaram //
JB, 1, 308, 11.0 tad u caturṇāṃ sāmnāṃ ṣaḍ rūpāṇi vyatiṣajati //
JB, 1, 311, 6.0 catvāry u ha vai sāmāny ekarcebhyo 'tatsthānāni bṛhadrathantare vāmadevyaṃ yajñāyajñīyam iti //
JB, 1, 317, 15.0 tasyai catvāry akṣarāṇi dyotayati //
JB, 1, 322, 19.0 sya sīdasīti catvāri //
JB, 1, 322, 21.0 atha yāni catvāri ta etasya paśoḥ stanāḥ //
JB, 1, 323, 6.0 te catvāraḥ sāman kāmā iti ha smāha jānaśruteyaḥ //
JB, 1, 331, 8.0 atha yāni catvāri ta eva catuṣpadāḥ paśavaḥ //
JB, 1, 333, 29.0 vāsor māndāno vā iti catuḥ prārukṣat //
JB, 1, 340, 13.0 catur uttamāyai //
JB, 1, 356, 19.0 yac catasṛbhiḥ stanās te //
JB, 2, 419, 10.0 catuścakraṃ sma pārayiṣṇuṃ samārohata //
JB, 3, 273, 18.0 tac caturakṣaraṇidhanaṃ bhavati catuṣpadā vai paśavaḥ //
Jaiminīyaśrautasūtra
JaimŚS, 2, 8.0 tat prāśnāti catasṛbhir aṅgulībhiḥ sāṅguṣṭhābhiḥ //
JaimŚS, 26, 17.0 āvartivrataśukriyeṣu catuḥkarmāpannāḥ kuryuḥ //
Kauśikasūtra
KauśS, 2, 4, 11.0 caturaṅgulaṃ tṛṇaṃ rajoharaṇabindunā abhiścotyopamathya //
KauśS, 2, 6, 11.0 ni tad dadhiṣe vanaspate ayā viṣṭhā agna indraś diśaś catasro iti navaṃ rathaṃ rājānaṃ sasārathim āsthāpayati //
KauśS, 2, 8, 14.0 catvāro rājaputrās tālpāḥ pṛthakpādeṣu śayanaṃ parāmṛśya sabhāṃ prāpayanti //
KauśS, 3, 1, 32.0 catvāro dhāyāḥ palāśayaṣṭīnāṃ bhavanti //
KauśS, 3, 1, 33.0 darbhāṇām upolavānāṃ catvāraḥ //
KauśS, 3, 2, 23.0 uttamasya caturo jātarūpaśakalenānusūtraṃ gamayitvāvabhujya traidhaṃ paryasyati //
KauśS, 4, 2, 13.0 caturbhir dūrvāgrair dadhipalalaṃ pāyayati //
KauśS, 4, 2, 26.0 upa prāgād ityudvijamānasya śuklaprasūnasya vīriṇasya catasṛṇām iṣīkāṇām ubhayataḥ pratyuṣṭaṃ badhnāti //
KauśS, 4, 2, 34.0 upottamena palāśasya caturaṅgulenālimpati //
KauśS, 4, 4, 17.0 dive svāhemaṃ yavam iti catura udapātre saṃpātān ānayati //
KauśS, 4, 6, 4.0 catvāri śākaphalāni prayacchati //
KauśS, 4, 9, 1.1 vaṣaṭ te pūṣann iti catura udapātre saṃpātān ānīya caturo muñjān mūrdhni vibṛhati prācaḥ //
KauśS, 4, 9, 1.1 vaṣaṭ te pūṣann iti catura udapātre saṃpātān ānīya caturo muñjān mūrdhni vibṛhati prācaḥ //
KauśS, 4, 9, 17.1 catvāryumāphalāni pāṇāv adbhiḥ ścotayate //
KauśS, 4, 12, 18.0 athāsyai bhagam utkhanati yaṃ te bhagaṃ nicakhnus triśile yaṃ catuḥśile idaṃ tam utkhanāmi prajayā ca dhanena ceti //
KauśS, 5, 10, 35.0 catuḥśarāvaṃ dadāti //
KauśS, 7, 5, 18.0 pārthivasya mā pra gāmeti catasraḥ sarvāṇyapiyanti //
KauśS, 7, 8, 26.0 agne samidham āhārṣam ity ādadhāti catasraḥ //
KauśS, 8, 2, 2.0 catasṛbhir udapātram anupariyanti //
KauśS, 8, 2, 12.0 kumbhyā vā catuḥ //
KauśS, 8, 4, 3.0 śṛtaṃ tvā havyam iti catura ārṣeyān bhṛgvaṅgirovid upasādayati //
KauśS, 8, 5, 1.0 āśānām iti catuḥśarāvam //
KauśS, 8, 7, 8.0 tadabhitaś catasro diśyāḥ kulyāḥ //
KauśS, 8, 8, 27.0 śarāveṇa catuḥśarāvaṃ devasya tvā savituḥ prasava ṛṣibhyas tvārṣeyebhyas tvaikarṣaye tvā juṣṭaṃ nirvapāmi //
KauśS, 9, 3, 8.1 naḍam ā roheti catasro 'gne akravyād imaṃ kravyād yo no aśveṣv anyebhyas tvā hiraṇyapāṇim iti śamayati //
KauśS, 9, 4, 32.1 ghṛtāhutir no bhavāgne akravyāhutir ghṛtāhutiṃ tvā vayam akravyāhutim upaniṣadema jātaveda iti catura udapātre saṃpātān ānīya //
KauśS, 10, 3, 18.0 tasyopari madhyamapalāśe sarpiṣi catvāri dūrvāgrāṇi //
KauśS, 11, 4, 4.0 dve niḥśīyamāne nīlalohite sūtre savyarajjuṃ śāntavṛkṣasya caturaḥ śaṅkūṃścaturaḥ paridhīn vāraṇaṃ śāmīlam audumbaraṃ pālāśaṃ vṛkṣasya śāntauṣadhīḥ //
KauśS, 11, 4, 4.0 dve niḥśīyamāne nīlalohite sūtre savyarajjuṃ śāntavṛkṣasya caturaḥ śaṅkūṃścaturaḥ paridhīn vāraṇaṃ śāmīlam audumbaraṃ pālāśaṃ vṛkṣasya śāntauṣadhīḥ //
KauśS, 13, 16, 2.8 pāhi gīrbhis tisṛbhir ūrjāṃ pate pāhi catasṛbhir vaso /
KauśS, 13, 20, 1.0 atha yatraitad dhenavo lohitaṃ duhate yaḥ pauruṣeyeṇa kraviṣā samaṅkta ity etābhiś catasṛbhir juhuyāt //
KauśS, 13, 28, 1.0 atha yatraitad grāme vāvasāne vāgniśaraṇe samajyāyāṃ vāvadīryeta catasro dhenava upakᄆptā bhavanti śvetā kṛṣṇā rohiṇī surūpā caturthī //
KauśS, 13, 35, 4.1 apsu te rājann iti catasṛbhir vāruṇasya juhuyāt //
KauśS, 14, 1, 5.1 ṣaṭśamīṃ prāgāyatāṃ catuḥśamīṃ śroṇyām //
KauśS, 14, 1, 17.1 yasyāś catasraḥ pradiśaḥ pṛthivyā iti caturasrāṃ karoti //
KauśS, 14, 1, 17.1 yasyāś catasraḥ pradiśaḥ pṛthivyā iti caturasrāṃ karoti //
KauśS, 14, 2, 5.0 āyam agan saṃvatsara iti catasṛbhir vijñāyate //
KauśS, 14, 3, 20.1 trirātronāṃścaturo māsāñchiṣyebhyaḥ prabrūyād ardhapañcamān vā //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 4.1 madhyamāyāṃ māghyā varṣe ca mahāvyāhṛtayaścatasro juhoti ye tātṛṣuḥ iti catasro 'nudrutya vapāṃ juhuyāt /
Kauṣītakagṛhyasūtra, 3, 15, 4.1 madhyamāyāṃ māghyā varṣe ca mahāvyāhṛtayaścatasro juhoti ye tātṛṣuḥ iti catasro 'nudrutya vapāṃ juhuyāt /
Kauṣītakagṛhyasūtra, 3, 15, 4.5 mahāvyāhṛtibhiścatasṛbhiḥ ye tātṛṣuḥ iti catasṛbhir aṣṭāvāhutīḥ sthālīpāko'vadānamiśraḥ //
Kauṣītakagṛhyasūtra, 3, 15, 4.5 mahāvyāhṛtibhiścatasṛbhiḥ ye tātṛṣuḥ iti catasṛbhir aṣṭāvāhutīḥ sthālīpāko'vadānamiśraḥ //
Kauṣītakagṛhyasūtra, 3, 15, 5.9 iti mahāvyāhṛtīnāṃ vā sthāne catasro'nyatrakaraṇasya //
Kauṣītakibrāhmaṇa
KauṣB, 2, 2, 1.0 catur unnayet //
KauṣB, 2, 4, 4.0 catasro gārhapatye //
KauṣB, 2, 4, 5.0 catasro 'nvāhāryapacane //
KauṣB, 3, 3, 17.0 atha catvāryatha catvāri //
KauṣB, 3, 3, 17.0 atha catvāryatha catvāri //
KauṣB, 3, 6, 11.0 neccaturakṣaṃ bībhatsam adhvaraṃ karavāṇīti //
KauṣB, 3, 9, 7.0 tasyāṃ caturavān iti //
KauṣB, 3, 11, 5.0 te vai catvāro bhavanti //
KauṣB, 5, 1, 14.0 aṣṭau vai catasṛṇāṃ paurṇamāsīnāṃ havīṃṣi bhavanti //
KauṣB, 5, 1, 15.0 catasṛṇāṃ vai paurṇamāsīnāṃ vaiśvadevaṃ samāsaḥ //
KauṣB, 6, 3, 4.0 na vā idaṃ caturbhir nāmabhir annam atsyāmīti //
KauṣB, 7, 12, 1.0 taṃ vai caturbhiḥ krīṇāti gavā candreṇa vastreṇa chāgayā //
KauṣB, 7, 12, 20.0 soma yās te mayobhuva iti catasro gāyatrīḥ saumīr anvāha //
KauṣB, 8, 3, 2.0 tad yathā catuḥsamṛddham evaṃ tat //
KauṣB, 10, 1, 14.0 caturaratniḥ paśūnāṃ rūpeṇa //
KauṣB, 11, 6, 17.0 paśavo vā etāni caturuttarāṇi chandāṃsi //
Khādiragṛhyasūtra
KhādGS, 1, 4, 12.1 ūrdhvaṃ trirātrāc catasṛbhir ājyaṃ juhuyāt agne prāyaścittir iti samasya pañcamīṃ sampātān avanayann udapātre //
KhādGS, 1, 5, 23.0 bahirantarvā caturnidhāya //
KhādGS, 3, 2, 8.0 akṣatānādāya prāṅvodaṅvā grāmānniṣkramya juhuyādañjalinā haye rāka iti catasṛbhiḥ //
KhādGS, 3, 3, 7.0 śatāyudhāyeti catasṛbhirājyaṃ juhuyād upariṣṭāt //
KhādGS, 3, 5, 6.0 paścādagnerdakṣiṇatastisraḥ karṣūḥ khanyāccaturaṅgulam adhastiryak //
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 13.0 caturaratnir vā paścāt sapta prācī ṣaḍ vā trayaḥ purastāt //
KātyŚS, 5, 3, 36.0 madhye nābhiṃ karoti prādeśasamāṃ catuḥsraktim //
KātyŚS, 5, 8, 13.0 catur vā grahaṇam //
KātyŚS, 5, 10, 3.0 caturo vā //
KātyŚS, 6, 1, 25.0 caturaratnir vā //
KātyŚS, 10, 1, 12.0 śukraprabhṛti caturṇāṃ grahaṇam //
KātyŚS, 10, 2, 25.0 yathārambhaṃ dvādaśa dvādaśādyebhyaḥ ṣaṭ ṣaḍ dvitīyebhyaś catasraścatasras tṛtīyebhyas tisras tisra itarebhyaḥ //
KātyŚS, 10, 2, 25.0 yathārambhaṃ dvādaśa dvādaśādyebhyaḥ ṣaṭ ṣaḍ dvitīyebhyaś catasraścatasras tṛtīyebhyas tisras tisra itarebhyaḥ //
KātyŚS, 15, 1, 4.0 pavitraś caturdīkṣaḥ //
KātyŚS, 15, 6, 15.0 vājapeyavad ratham avahṛtya dakṣiṇasyāṃ vediśroṇau yunakti pūrvavan mitrāvaruṇayor iti caturbhiḥ //
KātyŚS, 15, 6, 23.0 agnaye gṛhapataya iti catvāri rathavimocanīyāni juhoti pratimantram //
KātyŚS, 20, 1, 4.0 brahmaudanaṃ pacati caturṇāṃ pātrāṇām añjaliprasṛtānāṃ ca //
KātyŚS, 20, 1, 6.0 tebhyaś catvāri sahasrāṇi dadāti śatamānāṃś ca tāvataḥ //
KātyŚS, 20, 1, 38.0 āyogavam āha śvānaṃ caturakṣam abhimanyasveti //
KātyŚS, 20, 3, 4.0 āhavanīye 'stamite catasro dhṛtīr iha rantir iti //
KātyŚS, 20, 4, 2.0 paścālambhanādy ādhvaradīkṣaṇīyāyāḥ kṛtvā catvāry audgrabhaṇāni juhoty ādhvarikāṇi //
KātyŚS, 20, 4, 5.0 adhvaradīkṣaṇīyāyāś catvāri trīṇi trīṇi cāśvam adhikāni kṛṣṇājināntam anvaham //
KātyŚS, 20, 7, 10.0 prāg vapāhomāddhotādhvaryū ca sadasi saṃvadete catasṛbhiḥ kaḥ svid ekākīti pūrvavat //
KātyŚS, 21, 4, 1.0 anurajju catasraḥ sītāḥ kṛṣati vāyuḥ punātv iti pratimantram //
Kāṭhakagṛhyasūtra
KāṭhGS, 12, 1.1 amīvahā vāstoṣpata iti catasṛbhir vāstoṣpatīyasya sthālīpākasyeṣṭvātha vāstv āviśet /
KāṭhGS, 14, 8.0 pūrveṣāṃ caturṇām ekaṃ gṛhṇatīm upayacchet //
KāṭhGS, 16, 5.0 kaṃse hiraṇyaṃ samupya hiraṇyavarṇā iti catasṛbhiḥ samavamṛśante //
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 22, 1.1 catasro 'ṣṭau vāvidhavāḥ śākapiṇḍībhiḥ striyo 'nnena ca brāhmaṇān bhojayitvā vīṇāgāyibhiḥ saha saṃgāyeyur api vā caturo nartanaṃ kuryāt /
KāṭhGS, 22, 1.1 catasro 'ṣṭau vāvidhavāḥ śākapiṇḍībhiḥ striyo 'nnena ca brāhmaṇān bhojayitvā vīṇāgāyibhiḥ saha saṃgāyeyur api vā caturo nartanaṃ kuryāt /
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
KāṭhGS, 24, 17.0 caturo nānāgotrān brāhmaṇān bhojayet //
KāṭhGS, 25, 18.1 bhūḥ svāheti mahāvyāhṛtibhiś catasṛbhiḥ //
KāṭhGS, 25, 22.1 gṛbhṇāmīti catasro varaṃ vācayati gṛbhṇāmi te suprajāstvāya hastau mayā patyā jaradaṣṭir yathāsaḥ /
KāṭhGS, 25, 41.1 uttarato 'gner darbheṣu prācīṃ prakrāmayaty ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri mayobhavāya pañca prajābhyaḥ ṣaḍ ṛtubhyo dīrghāyutvāya saptamaṃ sakhā saptapadā bhava sumṛḍīkā savasvati mā te vyoma saṃdṛśe viṣṇus tvānvetv ity anuṣaṅgaḥ //
KāṭhGS, 26, 7.1 ye pathīnām iti catuṣpatheṣu japatīme catvāra iti ca /
KāṭhGS, 34, 2.0 ghoṣavadādy antarantasthaṃ caturakṣaram //
KāṭhGS, 41, 19.1 etābhir eva catasṛbhir anupravacanīyāñ juhuyād yajuṣottamāṃ chandobhyaḥ svāheti kratunāmadheyena yathopācaritaḥ kratur bhavaty evaṃ sarvāṇi vedoktāni //
KāṭhGS, 43, 3.0 saṃvatsaram aṣṭau māsāṃś caturo māsān vā //
KāṭhGS, 43, 4.0 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā pūrveṇāgniṃ darbhastambhaṃ nihatya brāhmaṇaṃ dakṣiṇata upaveśya hiraṇyavarṇā iti catasṛbhiḥ samidho 'bhyādadhyāt //
KāṭhGS, 43, 9.0 vikārān anukramiṣyāmo na caturbhiḥ sahāsīta na caturṇāṃ samakṣaṃ bhuñjīta na caturbhiḥ saha bhuñjītaikatamo vā //
KāṭhGS, 43, 9.0 vikārān anukramiṣyāmo na caturbhiḥ sahāsīta na caturṇāṃ samakṣaṃ bhuñjīta na caturbhiḥ saha bhuñjītaikatamo vā //
KāṭhGS, 43, 9.0 vikārān anukramiṣyāmo na caturbhiḥ sahāsīta na caturṇāṃ samakṣaṃ bhuñjīta na caturbhiḥ saha bhuñjītaikatamo vā //
KāṭhGS, 45, 8.1 apāsmad etv iti catasṛbhir upasthāya śaṃ no devīr ity upaspṛśya pratīpam āyantaḥ padāni lobhayante naḍair vetasaśākhayā vā mṛtyoḥ padaṃ lobhayanta iti /
KāṭhGS, 55, 2.0 śrāvaṇyāṃ catvāri havīṃṣy āsādayed apūpaṃ sthālīpākaṃ dhānāḥ saktūn ubhayam akṣatānām //
KāṭhGS, 59, 5.1 jīvavatsāyāḥ payasvinyāḥ putram ekarūpaṃ dvirūpaṃ vā yo vā yūthaṃ chādayed yūthe ca tejasvitamaḥ syāt tam alaṃkṛtya catasro 'ṣṭau vā vatsataryas tāś cālaṃkṛtyaitaṃ yuvānaṃ patiṃ vo dadāmy anena krīḍantīś caratha priyeṇa /
KāṭhGS, 60, 1.0 āgrahāyaṇyām etāny eva catvāri havīṃṣy āsādayed yāni śrāvaṇyāṃ yavamayas tv apūpaḥ //
KāṭhGS, 65, 3.0 ṣaṭ karṣūḥ kuryād dakṣiṇāyatāḥ pūrvāparāḥ prādeśamātrīś caturaṅgulapṛthvīs tāvadantarās tāvadavakhātāḥ //
KāṭhGS, 72, 2.0 yā oṣadhaya ity anuvākena saṃyūyāpāsmad etv iti catasṛbhiḥ saṃprokṣaṇam //
KāṭhGS, 72, 3.0 devādbhuteṣu yan no bhayam ity aṣṭarcena sthālīpākasya juhoti yad devā devaheḍanam iti tisṛbhir bhadraṃ karṇebhir iti catasṛbhir aindrāgnaṃ varmeti ca //
KāṭhGS, 73, 5.2 agnir mūrdheti catasra upaprayanto adhvaram iti dve kadā cana starīr asīti dve dhuraś copadhuraś copadhuraś ca //
Kāṭhakasaṃhitā
KS, 6, 4, 17.0 catur unnayati //
KS, 7, 8, 34.0 tisraḥ pūrvāś catasra etāḥ //
KS, 9, 1, 21.0 yad dvyakṣarās satīś caturakṣarāḥ kriyante //
KS, 9, 14, 24.0 tasyaitāś catasro dakṣiṇā aśvo hiraṇyaṃ gaur vāsaḥ //
KS, 9, 15, 6.0 catvāro vā ete yajñāḥ //
KS, 9, 15, 7.0 teṣāṃ catvāro hotāraḥ //
KS, 9, 15, 9.0 saṃvatsaraṃ caturṇām eko nāśnīyāt //
KS, 9, 15, 40.0 samṛtasoma eteṣāṃ caturbhiścaturbhiḥ pracariṣyañ juhuyāt //
KS, 9, 15, 40.0 samṛtasoma eteṣāṃ caturbhiścaturbhiḥ pracariṣyañ juhuyāt //
KS, 11, 4, 67.0 catvāricatvāri kṛṣṇalāny avadānaṃ bhavati //
KS, 11, 4, 67.0 catvāricatvāri kṛṣṇalāny avadānaṃ bhavati //
KS, 11, 10, 9.0 catasro diśaś catasra upadiśāḥ //
KS, 11, 10, 9.0 catasro diśaś catasra upadiśāḥ //
KS, 11, 10, 71.0 athaitā mārutīś catasraḥ pitryās tāsāṃ tisṛbhiḥ pracaranti ny ekāṃ dadhaty ṛco 'nuvākyā yajūṃṣi yājyāḥ //
KS, 12, 5, 43.0 anuvākyāyāś catvāry akṣarāṇi yājyām abhyatyūhet //
KS, 12, 11, 31.0 yac catvāraḥ //
KS, 12, 11, 32.0 ābhya evainaṃ catasṛbhyo digbhyo 'dhisamīrayanti //
KS, 14, 6, 3.0 catvāry aṅgāni śirogrīvam ātmā vāk saptathī daśa prāṇāḥ //
KS, 19, 4, 33.0 catasṛbhis saṃvapati //
KS, 19, 4, 34.0 catvāri vai chandāṃsi //
KS, 19, 6, 31.0 catusstanāṃ kuryād adityā dohāya //
KS, 19, 11, 55.0 catasṛbhiḥ //
KS, 20, 1, 18.0 catasraḥ prācīr upadadhāti //
KS, 20, 1, 19.0 catvāri vai chandāṃsi //
KS, 20, 1, 62.0 caturbhis saṃnivapati //
KS, 20, 1, 63.0 catvāri vai chandāṃsi //
KS, 20, 3, 4.0 trīn puruṣān prāñcaṃ mimīte caturas tiryañcam //
KS, 20, 7, 6.0 catasro diśaḥ //
KS, 20, 10, 43.0 catasraḥ purastād upadadhāti //
KS, 20, 10, 45.0 tasmāc catvāri cakṣuṣo rūpāṇi dve śukle dve kṛṣṇe //
KS, 21, 3, 26.0 catasro madhyamāyāṃ cityām upadadhāti //
KS, 21, 3, 29.0 catasro diśaḥ //
KS, 21, 4, 38.0 alajacitaṃ pakṣiṇaṃ catussītaṃ cinvīta pratiṣṭhākāmaḥ //
KS, 21, 4, 39.0 catasro diśaḥ //
KS, 21, 5, 34.0 caturo māso dīkṣitas syāt //
KS, 21, 5, 35.0 caturo vā etaṃ māso vasavo 'bibharuḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 10, 3.1 devānām idaṃ nihitaṃ yad asty athābhāhi pradiśaś catasraḥ /
MS, 1, 4, 1, 1.2 mahyaṃ namantāṃ pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema //
MS, 1, 4, 11, 17.0 iti caturakṣaram //
MS, 1, 4, 11, 19.0 iti caturakṣaram //
MS, 1, 4, 13, 10.0 yadā taddhaviḥ saṃtiṣṭhetātha catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet //
MS, 1, 5, 7, 13.0 tatra vihavyasya catasrā ṛco vadet prātaravanege catasraḥ //
MS, 1, 5, 7, 13.0 tatra vihavyasya catasrā ṛco vadet prātaravanege catasraḥ //
MS, 1, 5, 8, 19.0 ye ṣaṭ tāṃś catvāraḥ //
MS, 1, 5, 10, 12.0 catasṛbhir dvipadābhir upatiṣṭhate //
MS, 1, 5, 12, 30.2 agnīṣomīyāyāḥ purastād vihavyasya catasrā ṛco vadet //
MS, 1, 6, 2, 12.2 upa brahmā śṛṇavañ śasyamānaṃ catuḥśṛṅgo 'vamīd gaura etat //
MS, 1, 6, 2, 13.1 catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya /
MS, 1, 6, 8, 42.0 taṃ catvāraḥ prāśnīyuḥ //
MS, 1, 6, 8, 44.0 catur vā idam agre mithunam audyataikaś caikā ca dvau ca dve ca trayaś ca tisraś ca catvāraś ca catasraś ca //
MS, 1, 6, 8, 44.0 catur vā idam agre mithunam audyataikaś caikā ca dvau ca dve ca trayaś ca tisraś ca catvāraś ca catasraś ca //
MS, 1, 6, 8, 44.0 catur vā idam agre mithunam audyataikaś caikā ca dvau ca dve ca trayaś ca tisraś ca catvāraś ca catasraś ca //
MS, 1, 6, 11, 14.0 teṣāṃ catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet //
MS, 1, 6, 12, 1.0 yasyā rātryāḥ prātar agnim ādhāsyamānaḥ syāt tāṃ rātrīṃ catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet //
MS, 1, 7, 3, 21.2 atha yad dvyakṣarāḥ satīś caturakṣarāḥ kriyante //
MS, 1, 8, 4, 22.0 catur unnayati //
MS, 1, 9, 4, 1.0 te vai caturhotāro nyasīdant somagṛhapatayā indraṃ janayiṣyāmā iti //
MS, 1, 9, 5, 84.0 svar evaiti yo vai caturhotṝn anusavanaṃ tarpayitavyān veda //
MS, 1, 9, 5, 86.0 ete vai caturhotāro 'nusavanaṃ tarpayitavyāḥ //
MS, 1, 9, 6, 19.0 caturgṛhītam ājyaṃ kṛtvā caturhotāraṃ vyācakṣīta //
MS, 1, 9, 6, 27.0 caturgṛhītam ājyaṃ kṛtvā pañcahotāraṃ vyācakṣīta //
MS, 1, 9, 6, 32.0 caturgṛhītam ājyaṃ kṛtvā pañcahotāraṃ vyācakṣīta //
MS, 1, 9, 6, 37.0 caturgṛhītam ājyaṃ kṛtvā pañcahotāraṃ vyācakṣīta //
MS, 1, 9, 7, 1.0 brahmavādino vadanti yad eko yajñaś caturhotātha kasmāt sarve caturhotāra ucyantā iti //
MS, 1, 9, 7, 1.0 brahmavādino vadanti yad eko yajñaś caturhotātha kasmāt sarve caturhotāra ucyantā iti //
MS, 1, 9, 7, 2.0 catvāro vā ete yajñāḥ //
MS, 1, 9, 7, 3.0 teṣāṃ catvāro hotāraḥ //
MS, 1, 9, 7, 4.0 taccaturhotṝṇāṃ caturhotṛtvam //
MS, 1, 9, 7, 5.0 caturṇām ekaḥ saṃvatsaraṃ nāśnīyāt //
MS, 1, 9, 7, 7.0 annaṃ vai caturhotāraḥ //
MS, 1, 9, 8, 16.0 caturbhiścaturbhir anvākśāyaṃ purastāt prātaranuvākasya //
MS, 1, 9, 8, 16.0 caturbhiścaturbhir anvākśāyaṃ purastāt prātaranuvākasya //
MS, 1, 10, 8, 24.0 vaiśvadevena caturo māso 'yuvata varuṇapraghāsaiḥ parāṃś caturaḥ sākamedhaiḥ parāṃś caturaḥ //
MS, 1, 10, 8, 24.0 vaiśvadevena caturo māso 'yuvata varuṇapraghāsaiḥ parāṃś caturaḥ sākamedhaiḥ parāṃś caturaḥ //
MS, 1, 10, 8, 24.0 vaiśvadevena caturo māso 'yuvata varuṇapraghāsaiḥ parāṃś caturaḥ sākamedhaiḥ parāṃś caturaḥ //
MS, 1, 11, 6, 2.0 saptadaśaḥ puruṣaḥ prājāpatyaś catvāry aṅgāni śirogrīvam ātmā vāk saptamī daśa prāṇāḥ //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 6.0 somaś caturakṣarayā catuṣpadaḥ paśūn udajayat //
MS, 1, 11, 10, 10.0 bṛhaspatir aṣṭākṣarayāṣṭau diśā udajayac catasro diśaś catasro 'kuśalīḥ //
MS, 1, 11, 10, 10.0 bṛhaspatir aṣṭākṣarayāṣṭau diśā udajayac catasro diśaś catasro 'kuśalīḥ //
MS, 1, 11, 10, 20.0 agnir ekākṣarayodajayan mām imāṃ pṛthivīm aśvinau dvyakṣarayā pramām antarikṣaṃ viṣṇus tryakṣarayā pratimāṃ svargaṃ lokaṃ somaś caturakṣarayāśrīvīr nakṣatrāṇi //
MS, 1, 11, 10, 46.0 somāya caturakṣarāya chandase svāhā //
MS, 2, 1, 8, 23.0 dvipadā ca catuṣpadā ca bhavataḥ //
MS, 2, 1, 8, 24.0 dvipadaś caivāsmai catuṣpadaś ca paśūn avarunddhe //
MS, 2, 2, 2, 29.0 catvāricatvāri kṛṣṇalāny avadyati //
MS, 2, 2, 2, 29.0 catvāricatvāri kṛṣṇalāny avadyati //
MS, 2, 3, 3, 8.0 catuṣkapālā bhavanti //
MS, 2, 3, 7, 45.0 anuvākyāyāś catvāry akṣarāṇi yājyām abhyatyūhati //
MS, 2, 3, 9, 39.0 atha yac catvāro digbhya evainaṃ tena samīrayanti //
MS, 2, 4, 4, 17.0 atha yāny etāni catvāry akṣarāṇy ṛcy adhi //
MS, 2, 11, 6, 11.0 catasraś cāṣṭau cāṣṭācatvāriṃśataḥ //
MS, 2, 12, 1, 2.1 vājo me sapta pradiśaś catasro vā parāvataḥ /
MS, 2, 12, 5, 1.2 saṃ divyena dīdihi rocanena viśvā ābhāhi pradiśaś catasraḥ //
Mānavagṛhyasūtra
MānGS, 1, 8, 1.0 paścād agneś catvāry āsanānyupakalpayīta //
MānGS, 1, 8, 8.0 catur vyatihṛtya dadāti //
MānGS, 1, 9, 21.1 caturo brāhmaṇānnānāgotrān bhojayate //
MānGS, 1, 9, 29.1 prāksviṣṭakṛtaś catasro 'vidhavā nandīr upavādayanti //
MānGS, 1, 10, 1.1 prāgudañcaṃ lakṣaṇam uddhṛtyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet tatra brahmopaveśanam //
MānGS, 1, 10, 18.1 catuḥ pariṇayati //
MānGS, 1, 11, 8.1 catasṛbhir darbheṣīkābhiḥ śareṣīkābhirvā samuñjābhiḥ satūlābhir ity ekaikayā traikakubhasyāñjanasya saṃnikṛṣya vṛtrasyāsi kanīniketi bhartur dakṣiṇam akṣi triḥ prathamam āṅkte tathāparaṃ tathā patnyāḥ śeṣeṇa tūṣṇīm //
MānGS, 1, 11, 18.1 athaināṃ prācīṃ saptapadāni prakramayaty ekam iṣe dve ūrje trīṇi prajābhyaś catvāri rāyaspoṣāya pañca bhavāya ṣaḍ ṛtubhyaḥ sakhā saptapadī bhava sumṛḍīkā sarasvatī /
MānGS, 1, 18, 1.1 daśamyāṃ rātryāṃ putrasya nāma dadhyād ghoṣavad ādyantarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vā tryakṣaraṃ dāntaṃ kumārīṇām //
MānGS, 1, 23, 18.0 yā oṣadhayaḥ sam anyā yanti punantu mā pitaro 'gner manva iti caturbhir anuvākair apo 'bhimantrya snānam ācaret //
MānGS, 2, 2, 1.0 prāgudañcaṃ lakṣaṇam uddhatyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet //
MānGS, 2, 6, 5.0 jayānhutvā yā oṣadhayaḥ sam anyā yanti punantu mā pitaro 'gner manva iti caturbhir anuvākair apo 'bhimantryāśvān snapayanti //
MānGS, 2, 8, 4.10 iti catasraḥ sthālīpākasya //
MānGS, 2, 14, 24.1 caturbhyaḥ prasravaṇebhyaś caturudakumbhān avyaṅgān āharet //
MānGS, 2, 14, 24.1 caturbhyaḥ prasravaṇebhyaś caturudakumbhān avyaṅgān āharet //
MānGS, 2, 14, 27.1 adhisnātasya niśāyāṃ sadyaḥ pīḍitasarṣapatailam audumbareṇa sruveṇa mūrdhani catasra āhutīr juhoti /
MānGS, 2, 16, 5.1 etena dharmeṇa caturo māsān sarpabaliṃ hṛtvā viramati //
Nirukta
N, 1, 1, 8.0 tad yāni catvāri padajātāni nāmākhyāte copasarganipātāśca tāni imāni bhavanti //
N, 1, 4, 3.0 teṣām ete catvāra upamārthe bhavanti //
Pañcaviṃśabrāhmaṇa
PB, 2, 11, 2.0 catura stomān prativihitā brahmavarcasakāmaḥ stuvīta pañcabhiḥ pañcadaśaṃ tisṛbhis trivṛtaṃ navabhis triṇavaṃ svayaṃ saptadaśaḥ sampanno vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute //
PB, 3, 8, 1.0 aṣṭābhyo hiṃkaroti sa tisṛbhiḥ sa catasṛbhiḥ sa ekayāṣṭābhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa catasṛbhir aṣṭābhyo hiṃkaroti sa catasṛbhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 8, 1.0 aṣṭābhyo hiṃkaroti sa tisṛbhiḥ sa catasṛbhiḥ sa ekayāṣṭābhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa catasṛbhir aṣṭābhyo hiṃkaroti sa catasṛbhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 8, 1.0 aṣṭābhyo hiṃkaroti sa tisṛbhiḥ sa catasṛbhiḥ sa ekayāṣṭābhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa catasṛbhir aṣṭābhyo hiṃkaroti sa catasṛbhiḥ sa ekayā sa tisṛbhiḥ //
PB, 3, 8, 3.0 catasṛbhir vihitaikā paricarā catuṣpādāḥ paśavo yajamānaḥ paricarā yaccatasṛbhir vidadhātyekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā caturviṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 8, 3.0 catasṛbhir vihitaikā paricarā catuṣpādāḥ paśavo yajamānaḥ paricarā yaccatasṛbhir vidadhātyekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā caturviṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 4, 1, 13.0 sa etau dvau ṣaḍahau punaḥ prāyuṅkta taiś caturbhiḥ ṣaḍahaiścaturviṃśatim ardhamāsān prājanayat //
PB, 4, 1, 14.0 yad ete catvāraḥ ṣaḍahā bhavantyardhamāsān eva prajanayantyardhamāseṣu pratitiṣṭhanti //
PB, 4, 4, 5.0 caturuttarair eva chandobhir etavyam //
PB, 4, 4, 6.0 paśavo vai caturuttarāṇi chandāṃsi paśubhir eva tat svargaṃ lokam ākramam ānayanti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 5, 4, 8.0 caturakṣaraṇidhanaṃ bhavati catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanti //
PB, 5, 9, 12.0 caturahe purastāt paurṇamāsyā dīkṣeran //
PB, 7, 2, 3.0 catvāri santi ṣaḍdevatyāni //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 4, 5.0 yannvity āhur anyāni chandāṃsi varṣīyāṃsi kasmād bṛhaty ucyata eṣā hīmāṃl lokān vyāpnon nānyacchandaḥ kiṃcana yāni sapta caturuttarāṇi chandāṃsi tāni bṛhatīm abhisaṃpadyante tasmād bṛhaty ucyate //
PB, 7, 7, 4.0 caturakṣareṇa bṛhataḥ pratiharati catuṣpadas tat paśūn avarunddhe //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 10, 2, 4.0 anuṣṭup ca vai saptadaśaś ca samabhavatāṃ sānuṣṭup caturuttarāṇi chandāṃsy asṛjata ṣaḍuttarān stomān saptadaśas tāv etān madhyataḥ prājanayatām //
PB, 10, 3, 4.0 yadi pañcaviṃśo dīkṣeteme pañceme pañceme pañceme pañceme catvāro 'sāv eka iti nirdiśeyur yasmā arāddhikāmāḥ syus tam evārāddhir anveti sarva itare rādhnuvanti //
PB, 10, 12, 6.0 tā vā etāś catasraḥ ṣaḍahaṃ parācya iḍā atiyanty eṣānunūtaiṣā viṣūcy eṣā pratīcy etad dvīḍam //
PB, 12, 9, 8.0 caturṇidhanam ātharvaṇaṃ bhavati catūrātrasya dhṛtyai //
PB, 12, 9, 18.0 caturṇidhanam āṅgirasaṃ bhavati catūrātrasya dhṛtyai //
PB, 12, 13, 29.0 te devā asurāṇām ekākṣareṇaiva pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭābhir evāṣṭāv avṛñjata //
PB, 13, 1, 11.0 caturṛco bhavati pratiṣṭhāyai //
PB, 13, 7, 11.0 caturṛco bhavati pratiṣṭhāyai //
PB, 15, 1, 10.0 catvāraḥ ṣaḍṛcā bhavanti caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 1.1 catvāraḥ pākayajñā huto 'hutaḥ prahutaḥ prāśita iti //
PārGS, 1, 8, 1.1 athainām udīcīṃ saptapadāni prakrāmayati ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri māyobhavāya pañca paśubhyaḥ ṣaḍ ṛtubhyaḥ sakhe saptapadā bhava sā mām anuvratā bhava //
PārGS, 1, 17, 2.0 dvyakṣaraṃ caturakṣaraṃ vā ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānaṃ kṛtaṃ kuryānna taddhitam //
PārGS, 2, 12, 3.0 sāvitrīṃ caturanudrutya viratāḥ sma iti prabrūyuḥ //
PārGS, 3, 1, 2.4 ye catvāraḥ pathayo devayānā antarā dyāvāpṛthivī viyanti /
PārGS, 3, 2, 16.0 adhaḥ śayīraṃś caturo māsānyatheṣṭaṃ vā //
PārGS, 3, 4, 4.9 abhi naḥ pūryatāṃ rayir idam anu śreyo vasāna iti caturaḥ prapadyate //
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 3.1 yajñā yajñā vo agnaya iti caturvargeṇātyagniṣṭomam /
SVidhB, 1, 4, 9.1 payovrata etena kalpena somaḥ pavate janitā matīnām iti caturvargeṇa cāturmāsyāni saumikāny avāpnoti //
SVidhB, 1, 4, 11.1 āgneyam aindraṃ pāvamānam ity etena kalpena catvāri varṣāṇi prayuñjānaḥ śatasaṃvatsaram avāpnoti //
SVidhB, 1, 5, 15.3 caturṇāṃ brāhmaṇānām agrataḥ prāśnīyāt /
SVidhB, 1, 8, 13.0 manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati //
SVidhB, 2, 1, 5.0 bhrājābhrāje śukracandre rājanarauhiṇake śukriyādye hā ūsvaratādīni catvāri setuṣāma caiṣa pavitravarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ pūto bhavati //
SVidhB, 2, 4, 9.2 tata ūrdhvaṃ tadvratas tadbhakṣaś catvāri varṣāṇi prayuñjāno jarāmṛtyū jahāti jarāmṛtyū jahāti //
SVidhB, 2, 5, 6.0 dvirātreṇa rājopajīvinaṃ trirātreṇa rājānaṃ catūrātreṇa grāmaṃ pañcarātreṇa nagaraṃ ṣaḍrātreṇa janapadaṃ saptarātreṇāsurarakṣāṃsy aṣṭarātreṇa pitṛpiśācān navarātreṇa yakṣān daśarātreṇa gandharvāpsaraso 'rdhamāsena vaiśravaṇaṃ māsenendraṃ caturbhiḥ prajāpatiṃ saṃvatsareṇa yat kiṃ ca jagat sarvaṃ hāsya guṇībhavati //
SVidhB, 2, 5, 6.0 dvirātreṇa rājopajīvinaṃ trirātreṇa rājānaṃ catūrātreṇa grāmaṃ pañcarātreṇa nagaraṃ ṣaḍrātreṇa janapadaṃ saptarātreṇāsurarakṣāṃsy aṣṭarātreṇa pitṛpiśācān navarātreṇa yakṣān daśarātreṇa gandharvāpsaraso 'rdhamāsena vaiśravaṇaṃ māsenendraṃ caturbhiḥ prajāpatiṃ saṃvatsareṇa yat kiṃ ca jagat sarvaṃ hāsya guṇībhavati //
SVidhB, 2, 6, 13.2 yadā parṇāni saṃhared athainam utthāpya caturaṅgulam ubhayataḥ paricchidya madhyam uddharet /
SVidhB, 3, 3, 7.8 caturṣu māseṣu prayogaḥ /
SVidhB, 3, 4, 7.1 yaṣṭiṃ vāntyena caturaṅgulaśo nimāyopavāsayet /
SVidhB, 3, 6, 13.1 āmagarbhasya vā kṣureṇāṅgāny avadāyāgnau juhuyāt kakṣavargādyaiś caturbhiḥ sapatnaṃ manasā dhyāyant sadyo na bhavati sadyo na bhavati //
SVidhB, 3, 7, 7.1 yad varca iti diśāṃ vrataṃ daśānugānam etena kalpena catvāri varṣāṇi prayuñjīta /
SVidhB, 3, 7, 8.1 māsam upavased ekam ekam ayācitaṃ bhuñjīta mayi varca ity etena kalpena catvāri varṣāṇi prayuñjīta /
SVidhB, 3, 9, 1.1 caturo māsān payobhakṣo gā anugatvāraṇye śucau deśe maṭhaṃ kṛtvā tatra praviśet /
SVidhB, 3, 9, 5.1 māsam upavased ekam ekam ayācitaṃ bhuñjīta mayi varca ity etena kalpena catvāri varṣāṇi prayuñjānas trayāṇāṃ lokānām ādhipatyaṃ gacchati vṛddhāv apy asyaikasya //
SVidhB, 3, 9, 11.2 pumarthāś caturo deyād vidyātīrthamaheśvaraḥ //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 6.6 catvāra ārṣeyāḥ /
TB, 1, 2, 1, 1.3 śivā naḥ santu pradiśaś catasraḥ /
TB, 1, 2, 1, 27.1 catuḥśikhaṇḍā yuvatiḥ supeśāḥ /
TB, 2, 1, 3, 5.9 catur unnayati /
TB, 2, 1, 3, 9.11 catur unnayati /
TB, 2, 1, 4, 4.10 catur unnayati //
TB, 2, 1, 5, 7.1 catur unnayati /
TB, 2, 1, 5, 7.2 caturakṣaraṃ rathaṃtaram /
TB, 2, 1, 5, 11.6 catur unnayati /
TB, 2, 3, 6, 1.9 catuṣkṛtvo 'hvayat /
TB, 2, 3, 6, 2.3 ta upauhaṃś catvāry aṅgāni /
TB, 2, 3, 6, 2.5 catvāra ṛtvijaḥ /
TB, 2, 3, 7, 2.3 catur unnayati /
TB, 2, 3, 7, 2.6 catvāri cātmano 'ṅgāni spṛṇoti /
TB, 2, 3, 7, 2.8 catur unnayati /
TB, 2, 3, 7, 3.3 catur unnayati /
TB, 2, 3, 7, 3.10 catur unnayati /
TB, 2, 3, 7, 4.5 catur unnayati /
TB, 2, 3, 8, 3.14 tāni vā etāni catvāry ambhāṃsi /
TB, 2, 3, 11, 4.4 sa caturhūto 'bhavat /
TB, 2, 3, 11, 4.5 caturhūto ha vai nāmaiṣaḥ /
TB, 2, 3, 11, 4.6 taṃ vā etaṃ caturhūtaṃ santam /
TB, 3, 8, 2, 1.2 catuḥśapho vā aśvaḥ prājāpatyaḥ samṛddhyai /
TB, 3, 8, 2, 2.1 catuḥśarāvo bhavati /
TB, 3, 8, 2, 2.7 catvāra ārṣeyāḥ prāśnanti /
TB, 3, 8, 2, 2.9 catvāri hiraṇyāni dadāti /
Taittirīyasaṃhitā
TS, 1, 6, 11, 2.0 āśrāvayeti caturakṣaram //
TS, 1, 6, 11, 3.0 astu śrauṣaḍ iti caturakṣaram //
TS, 1, 8, 9, 27.1 maitrābārhaspatyam bhavati śvetāyai śvetavatsāyai dugdhe svayammūrte svayaṃmathita ājya āśvatthe pātre catuḥsraktau svayamavapannāyai śākhāyai //
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 5, 1, 1, 6.1 catasro diśaḥ //
TS, 5, 1, 1, 31.1 caturbhir abhrim ādatte //
TS, 5, 1, 1, 32.1 catvāri chandāṃsi //
TS, 5, 1, 4, 42.1 catasṛbhiḥ saṃbharati //
TS, 5, 1, 4, 43.1 catvāri chandāṃsi //
TS, 5, 2, 1, 2.7 catasṛbhir āvartate /
TS, 5, 2, 1, 2.8 catvāri chandāṃsi /
TS, 5, 2, 1, 5.7 catasṛbhiḥ sādayati /
TS, 5, 2, 1, 5.8 catvāri chandāṃsi /
TS, 5, 2, 2, 13.1 catasṛbhir āsādayati //
TS, 5, 2, 2, 14.1 catvāri chandāṃsi //
TS, 5, 2, 3, 30.1 catasraḥ prācīr upadadhāti //
TS, 5, 2, 3, 31.1 catvāri chandāṃsi //
TS, 5, 2, 4, 2.1 samitam iti catasṛbhiḥ saṃnivapati //
TS, 5, 2, 4, 3.1 catvāri chandāṃsi //
TS, 5, 3, 1, 40.1 catasraḥ purastād upadadhāti //
TS, 5, 3, 1, 41.1 tasmāc catvāri cakṣuṣo rūpāṇi dve śukle dve kṛṣṇe //
TS, 5, 4, 2, 6.0 dvaṃdvam anyāsu citīṣūpadadhāti catasro madhye dhṛtyai //
TS, 5, 4, 6, 53.0 catasṛbhir ā pucchād eti //
TS, 5, 4, 6, 54.0 catvāri chandāṃsi //
TS, 5, 4, 8, 48.0 manuṣyacchandasaṃ catasraś cāṣṭau ca //
TS, 5, 5, 5, 33.0 ta etāś catasraḥ svayamātṛṇṇā apaśyan //
TS, 5, 5, 5, 36.0 yac catasraḥ svayamātṛṇṇā dikṣūpadadhāti sarvataścakṣuṣaiva tad agninā yajamānaḥ suvargaṃ lokam eti //
TS, 5, 7, 3, 4.3 tam brāhmaṇāś catvāraḥ prāśnīyuḥ /
TS, 5, 7, 3, 4.7 catasro dhenūr dadyāt /
TS, 6, 1, 2, 6.0 sruveṇa catasro juhoti dīkṣitatvāya srucā pañcamīm //
TS, 6, 1, 2, 60.0 yāni catvāri tāny aṣṭau //
TS, 6, 1, 6, 26.0 gāyatry udapatac caturakṣarā saty ajayā jyotiṣā //
TS, 6, 1, 6, 29.0 sā somaṃ cāharac catvāri cākṣarāṇi //
TS, 6, 2, 3, 39.0 ekam agre 'tha dvāv atha trīn atha catura eṣā vā ārāgrāvāntaradīkṣā //
TS, 6, 2, 3, 42.0 caturo 'gre 'tha trīn atha dvāv athaikam eṣā vai parovarīyasy avāntaradīkṣā //
TS, 6, 2, 5, 7.0 athaikaṃ stanaṃ vratam upaity atha dvāv atha trīn atha caturaḥ //
TS, 6, 2, 5, 10.0 caturo 'gre stanān vratam upaity atha trīn atha dvāv athaikam //
TS, 6, 3, 11, 4.5 iḍām upahvayate paśavo vā iḍā paśūn evopahvayate catur upahvayate //
TS, 6, 5, 3, 15.0 ṛtubhir iti catuḥ //
TS, 6, 5, 3, 20.0 ṛtubhir iti catuḥ //
TS, 6, 5, 3, 25.0 ṛtubhir iti catuḥ //
TS, 6, 5, 6, 5.0 tasyai catvāra ādityā ajāyanta //
TS, 6, 6, 3, 34.0 caturaḥ prayājān yajati dvāv anūyājau //
TS, 6, 6, 10, 13.0 catuḥsrakti bhavati //
TS, 6, 6, 11, 50.0 catvāri pūrvāṇy avakalpayanti //
Taittirīyopaniṣad
TU, 1, 5, 3.8 tā vā etāścatasraścaturdhā /
TU, 1, 5, 3.9 catasraścatasro vyāhṛtayaḥ /
TU, 1, 5, 3.9 catasraścatasro vyāhṛtayaḥ /
Taittirīyāraṇyaka
TĀ, 2, 19, 1.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadye brahma prapadye brahmakośaṃ prapadye 'mṛtaṃ prapadye 'mṛtakośaṃ prapadye caturjālaṃ brahmakośaṃ yaṃ mṛtyur nāvapaśyati taṃ prapadye devān prapadye devapuraṃ prapadye parivṛto varīvṛto brahmaṇā varmaṇāhaṃ tejasā kaśyapasya //
TĀ, 5, 2, 1.5 catasro diśaḥ /
TĀ, 5, 9, 6.10 catuḥsraktir nābhir ṛtasyety āha //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 11.0 sāṅgacaturvedatapoyogād ṛṣiḥ //
VaikhGS, 1, 8, 4.0 pañcadaśadarbhairgrathitaṃ caturaṅgulāgraṃ dvyaṅgulagranthi hastamātraṃ prokṣaṇakūrcam //
VaikhGS, 1, 8, 8.0 nityahome 'gniśālāyāṃ mṛdā caturdiśaṃ dvātriṃśadaṅgulyāyatāṃ caturaṅgulavistārāṃ dvyaṅgulonnatām ūrdhvavediṃ caturaṅgulivistāronnatāṃ tatparigatām adhovediṃ ca madhye nimnaṃ ṣaḍaṅgulam agnikuṇḍaṃ kṛtvāsmin gṛhastho 'gnimaupāsanamādhāya nityaṃ juhoti //
VaikhGS, 1, 8, 8.0 nityahome 'gniśālāyāṃ mṛdā caturdiśaṃ dvātriṃśadaṅgulyāyatāṃ caturaṅgulavistārāṃ dvyaṅgulonnatām ūrdhvavediṃ caturaṅgulivistāronnatāṃ tatparigatām adhovediṃ ca madhye nimnaṃ ṣaḍaṅgulam agnikuṇḍaṃ kṛtvāsmin gṛhastho 'gnimaupāsanamādhāya nityaṃ juhoti //
VaikhGS, 1, 14, 4.0 yasyai devatāyai havirnirupyate tāṃ devatāṃ manasā ha vai dhyāyannirvapedyathā ha vāsya suṣumnā jyotiṣmatī prāṇavatī retodhā ityetā hutaṃ gṛhītvā raśmayaś catasraḥ pṛśnau saṃdadhīran sa ha vā śuddhāmṛtavahā cinuhī divyā lokapāvanīty etābhiś candramasam āpyāyayati //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 2, 1, 5.0 śuklabaliśvetasarṣapadadhitaṇḍulamityāmananti catuḥśuklametadādāyāgnerdakṣiṇato 'gnaye somāya prajeśāya viśvebhyo devebhya ṛṣibhyaḥ pitṛbhyo bhūtebhyaḥ sarvābhyo devatābhyo nama ityantena tannāmnā puṣpādibhir abhyarcya baliṃ dadāti //
VaikhGS, 2, 4, 5.0 agnaye samidhamiti dve agnaye samidhāviti catvāryagnaye samidha iti samidādhānametāni brāhmaṇasya //
VaikhGS, 2, 5, 2.0 athājyenāghāraṃ hutvācāntaṃ maṅgalayuktaṃ kumāram āsayitvāgner nairṛtyāṃ mastake darbhau prāguttarāgrau vinyasya saromāṇaṃ darbham indra śastramiti caturbhiḥ pradakṣiṇaṃ caturdiśaṃ chittvā yenāvapadyatkṣureṇeti sarvato vapati nādho jatroḥ //
VaikhGS, 2, 7, 2.0 agnaye samidhamiti dve agnaye samidhāviti catvāry agnaye samidha iti sapta pālāśāṅkurāṇi ghṛtāktāni juhoti //
VaikhGS, 2, 7, 6.0 yathā heti tathā parimṛjya prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejas tenety agnim ud vayam ityādityaṃ copatiṣṭheta //
VaikhGS, 2, 10, 4.0 brahmaṇe kāṇḍarṣaye sadasaspatiṃ brahma jajñānaṃ pitā virājāṃ brahma devānantarasmin brahman devāś catasra iti sūktaṃ brāhmavratasya //
VaikhGS, 3, 1, 11.0 eteṣāṃ prathame catvārastoyapradānapūrvakāḥ śastā brāhmaṇasya netare jaghanyāḥ //
VaikhGS, 3, 4, 3.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā punaḥ paristīrya sviṣṭakṛnmindāhutī vicchinnam ṛddhisaptasamidvyāhṛtīś ca juhuyāt //
VaikhGS, 3, 4, 4.0 agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta //
VaikhGS, 3, 4, 6.0 prokṣaṇaiḥ prokṣya puṇyāhaṃ svastighoṣeṇārundhatīndrāṇyaditiḥ śrīriveti vadhvā manuḥ prajāpatiḥ puruṣottamo mahendra iveti varasya ca catvāri stomāny āropayeyuḥ //
VaikhGS, 3, 8, 2.0 tato 'parasyāṃ rātrau caturthyām alaṃkṛtyāgnim upasamādhāya nava prāyaścittāni juhuyād agne vāyav ādityāditya vāyav agne 'gne vāyavāditya vyāhṛtir bhūr bhagam iti caturbhirvadhūmūrdhnyājyena juhuyāt //
VaikhGS, 3, 14, 3.0 tajjñāḥ striyas tisraś catasro vā parigṛhyaināṃ saṃvāhayeyuḥ //
VaikhGS, 3, 17, 1.0 ye te śataṃ varuṇod uttamam ayāś cāgna āpaḥ sṛjantu snigdhānīti catvāro varuṇadaivatyāḥ //
VaikhGS, 3, 17, 8.0 bṛhaspatir devānāṃ bṛhaspatiḥ somaṃ bṛhaspate ati yadupayāmagṛhīta iti catvāro bārhaspatyāḥ //
VaikhGS, 3, 19, 4.0 dīrghāntam abhiniṣṭhāntaṃ vā ghoṣavadādyantaraṃ dvipratiṣṭhitāntasthaṃ mṛṣṭākṣarapadasvaraṃ dvivarṇaṃ caturvarṇaṃ vā nāma śasyate //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 3, 10.0 agnaye ca tvā pṛthivyai connayāmīti caturbhiḥ sthālyāś caturaḥ sruvān pūrṇān agnihotrahavaṇyām unnayaty uttamena dviḥ pañcāvattinaḥ //
VaikhŚS, 2, 3, 10.0 agnaye ca tvā pṛthivyai connayāmīti caturbhiḥ sthālyāś caturaḥ sruvān pūrṇān agnihotrahavaṇyām unnayaty uttamena dviḥ pañcāvattinaḥ //
VaikhŚS, 2, 6, 7.0 tato homānte sarvatrātmānaṃ prokṣya gārhapatyād bhasmādāya lalāṭe hṛdaye kukṣau bāhvoḥ kaṇṭhe ca taj jvālārūpaṃ caturaṅgulaṃ dīpavad ūrdhvāgraṃ puṇḍraṃ kuryād yajamānaḥ //
VaikhŚS, 10, 2, 6.0 acchinno rāyaḥ suvīra iti pañcāratnāv agraṃ parivṛścati caturaratnau tryaratnau vā //
VaikhŚS, 10, 3, 1.0 vedaṃ kṛtvāgreṇāhavanīyaṃ nirūḍhapaśubandhasya ṣaḍbhir aratnibhiḥ prācīṃ caturbhiḥ paścāttiraścīṃ tribhiḥ purastāt tiraścīṃ darśapūrṇamāsavad asaṃnatām vediṃ karoti //
VaikhŚS, 10, 3, 3.0 pratidiśam udīcīnāgrāṃ vā śamyāṃ nidhāya vittāyanī me 'sīti caturbhiḥ pratimantram udīcyau prācyau ca sphyena lekhā abhyantaraṃ parilikhati //
VaikhŚS, 10, 4, 10.0 vibhrāḍ bṛhatv ity uttaravedyāḥ paryantān ākalpya catuḥśikhaṇḍe yuvatī kanīne ity uttaravediṃ vediṃ ca yugapat saṃmṛśati //
VaikhŚS, 10, 6, 3.0 manuṣvat tvā nidhīmahīty upasamidhyāgnir yajñaṃ nayatu prajānann iti catasro 'timuktīr hutvā sapta ta iti pūrṇāhutiṃ juhoti //
VaikhŚS, 10, 7, 6.0 agnīd yūpāvaṭaṃ khanoparasaṃmitaṃ dvyaṅgulena tryaṅgulena caturaṅgulena voparam atikhanatād iti saṃpreṣyati //
VaikhŚS, 10, 11, 9.0 tān yajamāna ādyair anumantraṇaiś caturo 'numantrya caturthasyānumantraṇena duraḥprabhṛtīṃs trīn uttamenetarān //
VaikhŚS, 10, 13, 12.0 svarvid asīti caturo mantrān saṃjñapyamāne yajamāno japati nānā prāṇa ity adhvaryuḥ //
VaikhŚS, 10, 14, 10.0 nābhis ta āpyāyatām iti nābhiṃ meḍhraṃ ta āpyāyatām iti meḍhraṃ pāyus ta āpyāyatām iti pāyuṃ śuddhāś caritrā iti sampragṛhya caturaḥ pādān prakṣālayati //
VaikhŚS, 10, 18, 11.0 juhvām upabhṛti vasāhavanyāṃ samavattadhānyāṃ ca catasṛṣv ājyenopastṛṇāti //
VaikhŚS, 10, 21, 3.0 yajamānaś catura ādyān anūyājān prathamenānumantrayate daśamaṃ cānūyājaṃ pañcamaprabhṛtīṃś caturo dvitīyenottamena navamaikādaśau //
VaikhŚS, 10, 21, 3.0 yajamānaś catura ādyān anūyājān prathamenānumantrayate daśamaṃ cānūyājaṃ pañcamaprabhṛtīṃś caturo dvitīyenottamena navamaikādaśau //
Vaitānasūtra
VaitS, 1, 1, 14.1 mamāgne varca iti catasṛbhir devatāḥ parigṛhṇāti /
VaitS, 3, 6, 5.2 viṣpardhāyāṃ caturbhiścaturbhiḥ purastāt prātaranuvākasya //
VaitS, 3, 6, 5.2 viṣpardhāyāṃ caturbhiścaturbhiḥ purastāt prātaranuvākasya //
VaitS, 3, 6, 8.1 pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati //
VaitS, 3, 10, 5.2 aindraṃ mārutaṃ tvāṣṭram āgneyam aindraṃ maitrāvaruṇaṃ caturo drāviṇodasān āśvinaṃ gārhapatyam //
VaitS, 4, 2, 15.1 evaṃ catuḥsaṃstho jyotiṣṭomo 'tyagniṣṭomavarjam //
VaitS, 5, 2, 17.1 kramadhvam agnineti catasṛbhiś citim ārohanti //
VaitS, 5, 2, 19.1 catvāri śṛṅgā abhy arcateti japati //
VaitS, 5, 3, 11.1 vapāmārjanād yuvaṃ surāmam aśvinā iti catasṛbhiḥ payaḥsurāgrahāṇām /
VaitS, 6, 1, 4.1 ahnāṃ vidhānyām ekāṣṭakāyām apūpaṃ catuḥśarāvaṃ paktvā prātar etena kakṣam upoṣed ayaṃ no nabhasaspatir iti mantroktadevatābhyaḥ saṃkalpayan //
VaitS, 6, 1, 7.1 prāyaṇīyaś caturviṃśam abhiplavāś catvāraḥ pṛṣṭhya iti prathamo māsaḥ //
VaitS, 6, 1, 8.1 evaṃ catvāraḥ prāyaṇīyacaturviṃśavarjam //
VaitS, 6, 1, 12.1 svarasāmāno viśvajit pṛṣṭhyo 'bhiplavāś catvāra iti saptamaḥ //
VaitS, 6, 1, 13.1 evaṃ catvāraḥ svarasāmaviśvajidvarjam //
VaitS, 8, 2, 4.2 caturahapañcāhāhīnadaśāhacchandomadaśāheṣu ca //
VaitS, 8, 2, 5.1 tīvrasuccatuḥparyāyayoḥ sāhasrāntyayor daśapeye vibhraṃśayajñe śrāyanta iva sūryam iti //
VaitS, 8, 3, 10.1 caturahāṇāṃ śrāyanta iva sūryaṃ tvaṃ na indrā bhareti //
Vasiṣṭhadharmasūtra
VasDhS, 2, 1.1 catvāro varṇā brāhmaṇakṣatriyavaiśyaśūdrāḥ //
VasDhS, 3, 7.1 catvāro vā trayo vāpi yaṃ brūyur vedapāragāḥ /
VasDhS, 3, 19.1 triṇāciketaḥ pañcāgnis trisuparṇaś caturmedhā vājasaneyī ṣaḍaṅgavid brahmadeyānusantānaś chandogo jyeṣṭhasāmago mantrabrāhmaṇavidyaś ca dharmān adhīte yasya ca daśapuruṣaṃ mātṛpitṛvaṃśaḥ śrotriyo vijñāyate vidvāṃsaḥ snātakāś caite paṅktipāvanā bhavanti //
VasDhS, 3, 57.3 caturbhiḥ śudhyate bhūmiḥ pañcamāccopalepanāt //
VasDhS, 7, 1.0 catvāra āśramāḥ //
VasDhS, 8, 14.2 caturṇām āśramāṇāṃ tu gṛhasthaś ca viśiṣyate //
VasDhS, 17, 78.1 evaṃ brāhmaṇī pañca prajātāprajātā catvāri rājanyā prajātā pañcāprajātā trīṇi vaiśyā prajātā catvāry aprajātā dve śūdrā prajātā trīṇy aprajātaikam //
VasDhS, 17, 78.1 evaṃ brāhmaṇī pañca prajātāprajātā catvāri rājanyā prajātā pañcāprajātā trīṇi vaiśyā prajātā catvāry aprajātā dve śūdrā prajātā trīṇy aprajātaikam //
VasDhS, 19, 7.1 deśadharmajātikuladharmān sarvān evaitān anupraviśya rājā caturo varṇān svadharme sthāpayet //
VasDhS, 21, 7.1 vāksaṃbandha etad eva māsaṃ caritvordhvaṃ māsād apsu nimagnāyāḥ sāvitryāś caturbhir aṣṭaśataiḥ śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 10.1 catasras tu parityājyāḥ śiṣyagā gurugā ca yā /
VasDhS, 23, 43.2 ahaḥ parākaṃ tantraikam evaṃ caturahau parau //
VasDhS, 26, 10.1 ye pākayajñāś catvāro vidhiyajñasamanvitāḥ /
VasDhS, 28, 21.2 caturvaktrā bhaved dattā pṛthivī nātra saṃśayaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 31.4 somaś caturakṣareṇa catuṣpadaḥ paśūn udajayat tān ujjeṣam //
Vārāhagṛhyasūtra
VārGS, 1, 7.1 gomayena gocarmamātraṃ caturasraṃ sthaṇḍilam upalipyeṣumātraṃ tasmin lakṣaṇaṃ kurvīta satyasad asīti paścārdhād udīcīṃ lekhāṃ likhati /
VārGS, 2, 7.1 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā vyāhṛtibhiś catasra ājyāhutīr juhuyāt /
VārGS, 2, 8.1 kāṃsye camase vāhūtisampātān avanīya tasmin suvarṇaṃ saṃnighṛṣya vyāhṛtibhiḥ kumāraṃ catuḥ prāśayet /
VārGS, 3, 1.0 evam eva daśamyāṃ kṛtvā pitā mātā ca putrasya nāma dadhyātāṃ ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭānāntaṃ kṛtaṃ na taddhitaṃ dvyakṣaraṃ caturakṣaraṃ vā tyaktvā pitur nāmadheyāt nakṣatradevateṣṭanāmāno vā //
VārGS, 3, 12.1 agnidhanvantarī putravratī chāgameṣābhyām iṣṭvā dīrghāṇāṃ vyāhṛtibhiḥ kumāraṃ catuḥ prāśayet /
VārGS, 4, 3.1 athainam abhimantrayate hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ /
VārGS, 5, 28.5 catasraḥ ṣaḍ aṣṭau vāvidhavā apratyākhyāyinyaḥ /
VārGS, 9, 9.0 āpo hi ṣṭheti tisṛbhiḥ hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ snātvāhate vāsasī paridadhīta vasvasi vasumantaṃ māṃ kuru sauvarcasāya vāṃ tejase brahmavarcasāya paridadhānīti //
VārGS, 10, 9.2 caturo loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ gomayaloṣṭaṃ śmaśānaloṣṭaṃ ca //
VārGS, 10, 14.0 caturo gomayapiṇḍān kṛtvā dvāv anyebhyas tathānyebhya iti prayacchet //
VārGS, 11, 22.0 catur avarān brāhmaṇān nānāgotrān ityekaikaṃ paśvaṅgaṃ pāyasaṃ vā bhojayet //
VārGS, 14, 23.5 catvāri māyobhavāya /
VārGS, 15, 27.1 catasro 'vidhavāḥ kurvanti /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 30.1 jamadagnīnāṃ pañcāvattaṃ caturavattam anyeṣām /
VārŚS, 1, 1, 1, 39.1 madhyād avadāya haviṣaḥ pūrvārdhād dvitīyam avadyec caturavadānasya paścārdhāt tṛtīyaṃ pañcāvadānasya //
VārŚS, 1, 1, 1, 42.1 sarveṣāṃ haviṣāṃ sviṣṭakṛte samavadyed uttarārdhāt sakṛt sakṛc caturavadānasya dvir dviḥ pañcāvadānasya //
VārŚS, 1, 2, 2, 20.1 utsaṃ duhanti kalaśaṃ caturbilam iḍāṃ dhenuṃ madhumatīṃ svastaye /
VārŚS, 1, 3, 2, 32.1 antarvedy ājyāni sruveṇa gṛhṇāti vedam antardhāya pavitre avadhāya dhāmāsīti gṛhṇaṃś caturjuhvāṃ gṛhṇāti /
VārŚS, 1, 3, 2, 32.2 aṣṭau gṛhṇann upabhṛti kanīyaś caturdhruvāyām //
VārŚS, 1, 3, 7, 9.1 caturiḍām avadyati ṣaṭkṛtvo 'gnīdhe //
VārŚS, 1, 4, 1, 7.1 tasmin niśāyāṃ brahmaudanaṃ śrapayaty ānaḍuhe carmaṇy avahatya catuḥśarāvaṃ caturṣūdapātreṣu payasi vā jīvataṇḍulam //
VārŚS, 1, 4, 1, 7.1 tasmin niśāyāṃ brahmaudanaṃ śrapayaty ānaḍuhe carmaṇy avahatya catuḥśarāvaṃ caturṣūdapātreṣu payasi vā jīvataṇḍulam //
VārŚS, 1, 4, 1, 8.1 uddhṛtyābhyājyaṃ kṛtvā taṃ catvāra ṛtvija ārṣeyāḥ sakṛd avadāya prāśnanti //
VārŚS, 1, 4, 1, 13.1 yadi prayāyād anu vā gacched odanaṃ catuḥśarāvaṃ paktvā samidhaḥ punar ādadhyāt //
VārŚS, 1, 4, 2, 7.1 adṛṃhathāḥ śarkarābhis triviṣṭapy ajayo lokān pradiśaś catasraḥ /
VārŚS, 1, 4, 4, 35.1 taṃ catvāra ṛtvija ārṣeyā dvau dvau saha prāśnanti //
VārŚS, 1, 5, 1, 14.1 tāsāṃ hotā caturṣu prayājeṣu catasro vidadhāti dvayor anuyājayor dve //
VārŚS, 1, 5, 1, 14.1 tāsāṃ hotā caturṣu prayājeṣu catasro vidadhāti dvayor anuyājayor dve //
VārŚS, 1, 5, 2, 22.4 adbhyaś ca tvauṣadhībhyaś connayāmīti catur unnayati //
VārŚS, 1, 5, 4, 1.1 adhiśrite 'gnihotre mamāgne varca iti catasṛbhir vaihavībhir hastāv avanenijīta purastād agnīṣomīyāyā uttarāś catasro japet //
VārŚS, 1, 5, 4, 1.1 adhiśrite 'gnihotre mamāgne varca iti catasṛbhir vaihavībhir hastāv avanenijīta purastād agnīṣomīyāyā uttarāś catasro japet //
VārŚS, 1, 5, 4, 4.1 abhyudāhṛta upaviśya daśahotrābhimṛśyottarām āhutim upotthāyopaprayanto adhvaram iti prāgudaṅmukhaś caturbhir anuvākair āhavanīyam upatiṣṭheta //
VārŚS, 1, 5, 4, 24.1 sūryapatnīr ity abhiṣiñcan purudhyavāno mahiṣa iti ca hute catasro vaihavīr uktvā gharmo jaṭhare ity anuvākenāhavanīyam upatiṣṭheta //
VārŚS, 1, 5, 5, 7.4 ye catvāraḥ pathayo devayānā antarā dyāvāpṛthivī viyanti /
VārŚS, 1, 6, 1, 20.0 jānudaghnaṃ caturaśraṃ khātvottaravedyai pāṃsūn harati //
VārŚS, 1, 6, 1, 28.0 caturaśrām uttaravedyāṃ prādeśamātrīṃ nābhiṃ kṛtvā siṃhīr asi mahiṣīr asīty abhimantrya devebhyaḥ śundhasvety uttaravediṃ prokṣati //
VārŚS, 1, 6, 2, 14.1 catur upabhṛti gṛhītvā pañcagṛhītaṃ pṛṣadājyadhānyām ājyena saṃnīya mahīnāṃ payo 'si viśveṣāṃ devānāṃ tanūrasi /
VārŚS, 1, 7, 1, 2.0 caturo māsān na māṃsam aśnīyān na striyam upaiti nopary āste jugupsetānṛtāt prāṅ śete //
VārŚS, 1, 7, 2, 1.0 caturṣu māseṣu varuṇapraghāsāḥ //
VārŚS, 1, 7, 3, 1.0 caturṣu māseṣu sākamedhāḥ //
VārŚS, 1, 7, 4, 38.1 dakṣiṇato 'dhvaryur avadyati triś caturavadānasya catuḥ pañcāvadānasya //
VārŚS, 1, 7, 4, 38.1 dakṣiṇato 'dhvaryur avadyati triś caturavadānasya catuḥ pañcāvadānasya //
VārŚS, 1, 7, 5, 1.1 caturṣu māseṣu śunāsīryaṃ sadyaścaturahe māse vā //
VārŚS, 1, 7, 5, 1.1 caturṣu māseṣu śunāsīryaṃ sadyaścaturahe māse vā //
VārŚS, 2, 1, 1, 36.1 makhasya śiro 'sīti piṇḍam abhimantrya vasavas tvā kṛṇvantv iti tryuddhiṃ caturaśrāṃ karoti //
VārŚS, 2, 1, 1, 48.1 mitraitāṃ ta ity abhimantrya vasavas tvāchṛndantv ity ajakṣīreṇācchṛṇatti catuḥ //
VārŚS, 2, 1, 3, 9.1 viṣṇoḥ kramo 'sīti paryāyair yajamānaś caturaḥ kramān krāmati //
VārŚS, 2, 1, 4, 11.1 ayaṃ so agnir iti prabhṛtibhiś catasro madhye prācīr upadadhāti //
VārŚS, 2, 1, 4, 32.1 pūrvāhṇikīm upasadaṃ kṛtvā yūpaṃ chittvā vediṃ kṛtvāgniṃ vidadhāti saptapuruṣaṃ trīn prācaś caturas tiryak //
VārŚS, 2, 1, 4, 34.1 ātmā catuḥpuruṣo bhavati //
VārŚS, 2, 1, 5, 13.1 vyutkṛṣṭo loṣṭādistebhyo yathāhṛtāṃ madhyāya saṃbharati mā no hiṃsīd iti catasṛbhiḥ //
VārŚS, 2, 1, 5, 22.1 sītāmadhye kumbheṣṭakā upadadhāti ṣaṭkumbhā dve dve kṛpaṃ ca kṛṣṇī ca catasro 'pacataḥ svayamātṛṇṇāloke dve dikṣu sam anyā yantīti yajuṣo ṣaṭ //
VārŚS, 2, 1, 6, 33.0 ṛtavyā upadadhāti madhuś ca mādhavaś ceti paryāyair dve dve cityāṃ cityāṃ catasro madhyamāyām //
VārŚS, 2, 1, 6, 37.0 audumbaram ulūkhalamusalaṃ prādeśamātraṃ catuḥsrakti //
VārŚS, 2, 2, 1, 5.1 prāṇaṃ me pāhīty ṛtavyāsu vāyavyā anūpadadhītāpaḥ pinveti vāyavyāsvapasyāḥ kṣatraṃ vaya ity apasyāsu tapaścāc catasraḥ purastād upadhāyottaraiḥ paryāyaiḥ pañca pañcābhita upadadhāti //
VārŚS, 2, 2, 1, 22.1 raśminā kṣayāya kṣayaṃ jinveti trayastriṃśataṃ stomabhāgāṃś caturaḥ sapta vargān dakṣiṇata upadhāya pañca lokeṣūpadadhāti //
VārŚS, 2, 2, 4, 5.1 ekā ca tisraś cā trayastriṃśataś catasraś cāṣṭau ceti caturabhyāsenāṣṭācatvāriṃśataḥ /
VārŚS, 2, 2, 4, 5.1 ekā ca tisraś cā trayastriṃśataś catasraś cāṣṭau ceti caturabhyāsenāṣṭācatvāriṃśataḥ /
VārŚS, 2, 2, 4, 7.1 yad ājyam ucchiṣyate tasmiṃś catuḥśarāvam odanaṃ paktvā madhyataḥkāribhyo dadāti catasraś ca dhenūḥ //
VārŚS, 2, 2, 4, 7.1 yad ājyam ucchiṣyate tasmiṃś catuḥśarāvam odanaṃ paktvā madhyataḥkāribhyo dadāti catasraś ca dhenūḥ //
VārŚS, 3, 1, 1, 7.0 khādiraś caturasro yūpaḥ saptadaśāratniḥ //
VārŚS, 3, 1, 1, 21.0 paryagnikṛtānām āgneyaprabhṛtīnāṃ caturṇāṃ vapābhiḥ pracarantītarān pariśāyanti //
VārŚS, 3, 1, 1, 34.0 saptadaśoṣapuṭān aśvatthaparṇeṣūpanaddhāṃś caturaś caturaḥ pañcaikasmin //
VārŚS, 3, 1, 1, 34.0 saptadaśoṣapuṭān aśvatthaparṇeṣūpanaddhāṃś caturaś caturaḥ pañcaikasmin //
VārŚS, 3, 1, 2, 6.0 catasṛbhir dhāvati //
VārŚS, 3, 2, 2, 23.1 o śrāvayeti caturakṣaram /
VārŚS, 3, 2, 2, 23.2 astu śrauṣaḍ iti caturakṣam /
VārŚS, 3, 2, 3, 8.1 caturo 'bhiplavān upayanti //
VārŚS, 3, 2, 3, 10.1 tāṃś caturo māsān upayanti //
VārŚS, 3, 2, 3, 30.1 caturo māsān upayanti //
VārŚS, 3, 2, 3, 33.1 vibhajitaṃ pṛṣṭhyaṃ trīn abhiplavāṃś caturo māsān upetyaindravāyavaḥ śukra āgrāyaṇa iti grahāgrāṇi naikam āvartaṃ ṣaṇmāsān //
VārŚS, 3, 2, 5, 4.1 trīn aṃśūn pravṛhya nigrābhyāṇām apatyānām aṃśūn catur ādhūnoti reśīnāṃ tvā patmann ādhūnomīti dvābhyāṃ paryāyābhyām //
VārŚS, 3, 2, 5, 16.1 vāso 'dhīvāsaś catasro dhenūr dvādaśa vā hiraṇyaṃ caiteṣām ekaṃ dānam //
VārŚS, 3, 2, 5, 21.6 mahīm u ṣu mātaram iti catuḥ pratyṛcam adityai tveti caturthaṃ juṣṭaṃ gṛhṇāmīty anuṣajet //
VārŚS, 3, 2, 5, 42.1 pariyanti catasraḥ ṣaḍ aṣṭau vā dāsyaś catuḥ pratyṛcam /
VārŚS, 3, 2, 5, 42.1 pariyanti catasraḥ ṣaḍ aṣṭau vā dāsyaś catuḥ pratyṛcam /
VārŚS, 3, 2, 7, 51.1 tena dharmeṇa surāṃ vikṣārayati vālam antardhāyorṇāsūtraṃ vā tvaṃ soma pracikita iti dvādaśa punantu mā pitara iti dvādaśa catasro 'nyāsāṃtaśroṇyāsāṃ vyatyāsam ṛtvijaḥ sarve sravantīm anumantrayante //
VārŚS, 3, 4, 1, 22.1 anunayanti śvānaṃ caturakṣam //
VārŚS, 3, 4, 1, 48.1 catasra ādhvarikīḥ saptāhaṃ juhoti kāya svāheti cārdhānuvākasya miśramiśrān anvahaṃ pūrṇāhutivarjam //
VārŚS, 3, 4, 1, 51.1 paurṇamāsī prathamā dīkṣāṇām ekādaśī vāparapakṣasya catasro 'vaśiṣyante //
VārŚS, 3, 4, 3, 19.1 turyavāha iti caturhāyanāḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 4.0 catvāro varṇā brāhmaṇakṣatriyavaiśyaśūdrāḥ //
ĀpDhS, 1, 9, 3.0 ardhapañcamāṃś caturo māsān ity eke //
ĀpDhS, 2, 3, 23.0 uttarapūrvadeśe 'gārasyottaraiś caturbhiḥ //
ĀpDhS, 2, 17, 22.0 trimadhus trisuparṇas triṇāciketaś caturmedhaḥ pañcāgnir jyeṣṭhasāmago vedādhyāyy anūcānaputraḥ śrotriya ity ete śrāddhe bhuñjānāḥ paṅktipāvanā bhavanti //
ĀpDhS, 2, 21, 1.0 catvāra āśramā gārhasthyam ācāryakulaṃ maunaṃ vānaprasthyam iti //
Āpastambagṛhyasūtra
ĀpGS, 4, 14.1 gṛbhṇāmi ta ity etābhiś catasṛbhiḥ //
ĀpGS, 10, 6.1 trīṃs trīn darbhān antardhāyottarābhiś catasṛbhiḥ pratimantraṃ pratidiśaṃ pravapati //
ĀpGS, 15, 9.0 dvyakṣaraṃ caturakṣaraṃ vā nāmapūrvam ākhyātottaraṃ dīrghābhiniṣṭhānāntaṃ ghoṣavadādyantarantastham //
ĀpGS, 17, 10.1 tasminn uttareṇa yajuṣā catura udakumbhān ānayati //
ĀpGS, 20, 13.1 caturṣu saptasu vā parṇeṣu nāmādeśaṃ dadhāti //
ĀpGS, 21, 12.1 apūpaṃ catuḥśarāvaṃ śrapayati //
Āpastambaśrautasūtra
ĀpŚS, 6, 7, 6.1 catur unnayati //
ĀpŚS, 6, 13, 1.1 agne gṛhapate pariṣadya juṣasva svāheti sruveṇa gārhapatye juhoty ekāṃ dve tisraś catasro vā //
ĀpŚS, 6, 13, 4.1 agne 'dābhya pariṣadya juṣasva svāheti sruveṇānvāhāryapacane juhoty ekāṃ dve tisraś catasro vā //
ĀpŚS, 6, 16, 7.1 mamāgne varco vihaveṣv astv iti catasraḥ purastād agnīṣomīyāyāḥ pūrvapakṣe /
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 17, 7.1 upa tvāgne dive diva iti tisṛbhir gāyatrībhir gārhapatyam upatiṣṭhate 'gne tvaṃ no antama iti catasṛbhiś ca dvipadābhiḥ //
ĀpŚS, 6, 20, 2.1 adhiśrita unnīyamāne vā mamāgne varco vihaveṣv astv iti catasro japitvāpāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa pratiṣiktā arātayaḥ pratiṣiktā arātayaḥ pratiṣiktā arātaya iti trir bhūmau pratiṣicya kālāya vāṃ jaitriyāya vām audbhettriyāya vām avanenije sukṛtāya vām /
ĀpŚS, 6, 22, 1.9 agna āyūṃṣi pavase dadhikrāvṇo akāriṣam iti dve mamāgne varco vihaveṣv astv iti catasro 'gnīṣomāv imaṃ su ma ity eṣā /
ĀpŚS, 6, 26, 4.1 mama nāma tava ca jātaveda iti catasṛbhir āhavanīyam //
ĀpŚS, 6, 30, 17.1 api vā navānāṃ catuḥśarāvam odanaṃ paktvā caturo brāhmaṇān bhojayet //
ĀpŚS, 6, 30, 17.1 api vā navānāṃ catuḥśarāvam odanaṃ paktvā caturo brāhmaṇān bhojayet //
ĀpŚS, 6, 31, 12.1 sa pratnavad iti dve dhāyye catasra ājyabhāgayor daśa haviṣāṃ dve sviṣṭakṛtaḥ //
ĀpŚS, 7, 2, 17.0 tryaratniś caturaratnir vā pālāśo nirūḍhapaśubandhasyāto 'nyaḥ saumyasyādhvarasyeti vājasaneyakam //
ĀpŚS, 7, 3, 6.0 yāvad uttamam aṅgulikāṇḍaṃ tāvad ūrdhvaṃ caṣālād yūpasyātiriktaṃ dvyaṅgulaṃ tryaṅgulaṃ caturaṅgulaṃ vā //
ĀpŚS, 7, 3, 9.0 aratnibhir vā caturbhiḥ paścāt ṣaḍbhiḥ prācī tribhiḥ purastāt //
ĀpŚS, 7, 5, 1.1 athāsyā madhye prādeśamātrīṃ gopadamātrīm aśvaśaphamātrīṃ vottaranābhiṃ catuḥsraktiṃ kṛtvā catuḥśikhaṇḍe yuvatī kanīne ghṛtapratīke bhuvanasya madhye /
ĀpŚS, 7, 5, 1.1 athāsyā madhye prādeśamātrīṃ gopadamātrīm aśvaśaphamātrīṃ vottaranābhiṃ catuḥsraktiṃ kṛtvā catuḥśikhaṇḍe yuvatī kanīne ghṛtapratīke bhuvanasya madhye /
ĀpŚS, 7, 7, 2.0 agnir vāyur ādityo viṣṇur yajñaṃ nayatu prajānan mainaṃ yajñahano vidan devebhyo yajñaṃ prabrūtāt pra pra yajñapatiṃ tira svāheti catasro 'timuktīr juhoti //
ĀpŚS, 7, 9, 1.0 ājyagrahaṇakāle caturjuhvāṃ gṛhṇāti caturupabhṛti //
ĀpŚS, 7, 9, 1.0 ājyagrahaṇakāle caturjuhvāṃ gṛhṇāti caturupabhṛti //
ĀpŚS, 7, 9, 3.0 catur dhruvāyām //
ĀpŚS, 7, 14, 9.0 tān yajamānaḥ prākṛtair āditaś caturbhiś caturo 'numantrya caturthasyānumantraṇena duraḥprabhṛtīṃs trīn uttamena śeṣam //
ĀpŚS, 7, 14, 9.0 tān yajamānaḥ prākṛtair āditaś caturbhiś caturo 'numantrya caturthasyānumantraṇena duraḥprabhṛtīṃs trīn uttamena śeṣam //
ĀpŚS, 7, 15, 4.0 prajānantaḥ pratigṛhṇanti pūrva iti paryagnau kriyamāṇe 'pāvyāni juhoty ekaṃ dve trīṇi catvāri vā //
ĀpŚS, 7, 17, 1.1 yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
ĀpŚS, 7, 20, 11.0 caturavattino 'pi pañcāvattaiva syāt //
ĀpŚS, 7, 23, 11.0 antarā yūpam āhavanīyaṃ ca dakṣiṇātihṛtya pañcahotrā ṣaḍḍhotrā vā dakṣiṇasyāṃ vediśroṇyām āsādya catasṛṣūpastṛṇīte juhūpabhṛtor vasāhomahavanyāṃ samavattadhānyām iti //
ĀpŚS, 7, 27, 1.1 prathamenādyāṃś caturo daśamaṃ ca /
ĀpŚS, 7, 27, 8.0 dhruvāvarjaṃ catasṛbhiḥ paridhīn abhijuhoti //
ĀpŚS, 16, 1, 7.0 ṛcā stomaṃ samardhayety aparaṃ caturgṛhītaṃ gṛhītvā devasya tvā savituḥ prasava iti caturbhir abhrim ādatte vaiṇavīṃ kalmāṣīṃ suṣirām asuṣirāṃ vobhayataḥkṣṇūm anyatarataḥkṣṇūṃ vā prādeśamātrīm aratnimātrīṃ vyāyāmamātrīm aparimitāṃ vā khādirīṃ pālāśīm audumbarīm arkamayīṃ kārṣmaryamayīṃ vaikaṅkatīṃ śamīmayīṃ vā yo vā yajñiyo vṛkṣaḥ phalagrahiḥ //
ĀpŚS, 16, 3, 4.0 purīṣyo 'si viśvabharā iti mṛtkhanam abhimantrya tvām agne puṣkarād adhīti kṛṣṇājine puṣkaraparṇe ca saṃbharati catasṛbhis tisṛbhir vā gāyatrībhir brāhmaṇasya triṣṭubbhī rājanyasya jagatībhir vaiśyasya //
ĀpŚS, 16, 4, 5.0 vasavas tvā kṛṇvantu gāyatreṇa chandaseti caturbhir mahiṣyukhāṃ karoti bahubhāryasyādhvaryur ekabhāryasya //
ĀpŚS, 16, 4, 7.0 tryuddhiṃ pañcoddhim aparimitoddhiṃ vācaturaśrāṃ parimaṇḍalāṃ vā prādeśamātrīm ūrdhvapramāṇenāratnimātrīṃ tiryakpramāṇena vyāyāmamātrīṃ samantaparimāṇenaaparimitāṃ vā //
ĀpŚS, 16, 4, 9.0 kurvaṃś catasro 'śrīḥ pratidiśam unnayati //
ĀpŚS, 16, 5, 2.0 aśrīṇāṃ rāsnāyāś ca saṃdhau dvau caturaḥ ṣaḍ aṣṭau vā stanān karoti //
ĀpŚS, 16, 5, 4.0 ya ukhāṃ karoti so 'ṣāḍhām etasyā eva mṛdas tūṣṇīṃ caturaśrāṃ tryālikhitām iṣṭakām //
ĀpŚS, 16, 5, 9.0 tūṣṇīm aṣāḍhām anvavadhāya lohitapacanīyaiḥ saṃbhāraiḥ pracchādya dhiṣaṇās tvā devīr iti caturbhir ukhāyām agnim abhyādadhāti //
ĀpŚS, 16, 6, 1.0 vasavas tvā chṛndantu gāyatreṇa chandaseti caturbhir ajākṣīreṇokhām ācchṛṇatti //
ĀpŚS, 16, 10, 12.1 suparṇo 'si garutmān ity ukhyam avekṣya suparṇo 'si garutmān ity ādāyotthāyopari nābher dhārayamāṇo viṣṇoḥ kramo 'sīti caturo viṣṇukramān prācaḥ krāmati //
ĀpŚS, 16, 10, 13.1 akrandad agnir ity etām anūcyāgne 'bhyāvartinn iti catasṛbhiḥ pradakṣiṇam āvartate //
ĀpŚS, 16, 10, 17.1 sīda tvaṃ mātur asyā upastha iti tasyāṃ catasṛbhir ukhyaṃ sādayati //
ĀpŚS, 16, 12, 2.1 yady ukhye bhriyamāṇe yajamānasya naśyed agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyety etābhiś catasṛbhir upatiṣṭheta //
ĀpŚS, 16, 12, 4.1 yad ahaḥ prayāyād ud u tvā viśve devā ity ukhyam udyamya sīda tvaṃ mātur asyā upastha iti catasṛbhir dvīṣe śakaṭe prauga ukhyam āsādayati //
ĀpŚS, 16, 14, 5.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroccamaso dṛṃhatā tam iti śarkarā abhimantryāyaṃ so agnir iti catasro madhye prācīr iṣṭakā gārhapatyacitāv upadadhāti //
ĀpŚS, 16, 15, 5.1 ajījanann amṛtaṃ martyāsa iti gārhapatyacitim abhimṛśya samitam iti tasyāṃ catasṛbhir ukhyaṃ saṃnivapati //
ĀpŚS, 16, 16, 1.8 viśvasya yā jāyamānasya veda śiraḥ śiraḥ prati sūrī vicaṣṭa ity etābhiś catasṛbhir upahitā abhimantrya yad asya pāre rajasa iti vaiśvānaryā pariṣicya bhūtyai nama ity upasthāyāpratīkṣam āyanti //
ĀpŚS, 16, 17, 9.1 trīn prācaś catura udīcaḥ //
ĀpŚS, 16, 17, 11.1 ātmā catuḥpuruṣaḥ //
ĀpŚS, 16, 19, 9.1 caturaśram asaṃbhinnaṃ ṣoḍaśasītaṃ vājasaneyinaḥ samāmananti //
ĀpŚS, 16, 20, 5.1 mā no hiṃsīj janitā yaḥ pṛthivyā iti catasṛbhir digbhyo loṣṭān samasyati ye 'ntarvidhād bahirvidham āpannā bhavanti //
ĀpŚS, 16, 25, 2.1 catasra āśāḥ pracarantv agnaya iti vopadhāyāvakābhiḥ parītasya jālena pracchādya śaṅkubhiḥ pariṇihatyāpāṃ gambhīraṃ gaccha mā tvā sūryaḥ parītāpsīn mo agnir vaiśvānaraḥ /
ĀpŚS, 16, 26, 1.2 iha dyumattamaṃ vada jayatām iva dundubhir iti prādeśamātraṃ catuḥsrakty audumbaram ulūkhalam uttare 'ṃse prayunakti //
ĀpŚS, 16, 32, 6.2 catasro madhye //
ĀpŚS, 16, 35, 10.1 trīṇi catustanāni vratāni /
ĀpŚS, 18, 1, 8.1 saptadaśāratnir bailvo yūpaḥ khādiro vā tūparaś caturaśro godhūmapiṣṭacaṣālo godhūmakalāpī vā //
ĀpŚS, 18, 4, 18.0 vājino vājaṃ dhāvateti catasṛbhir dhāvato 'numantrayate //
ĀpŚS, 18, 4, 21.0 mitadrava iti catasṛbhiḥ pratyādhāvato 'numantrayate //
ĀpŚS, 18, 8, 5.1 api vā catvāry abhiṣecanīye //
ĀpŚS, 18, 9, 6.1 tataś caturhaviṣendraturīyeṇa yajate //
ĀpŚS, 18, 11, 2.1 svayamavapannāyā aśvatthaśākhāyai maitraṃ pātraṃ catuḥsraktiṃ karoti //
ĀpŚS, 18, 13, 21.1 devīr āpa iti vaitase sate grahān samavanīyānādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇiyaṃ brāhmaṇācchaṃsinaś ca sādayitvānibhṛṣṭam asīti tasmiñchatamānaṃ hiraṇyam avadhāya śukrā vaḥ śukreṇotpunāmīti tenotpūya sadhamādo dyumninīr ūrja etā iti caturṣu pātreṣu vyānayati /
ĀpŚS, 18, 18, 5.1 agreṇāgnīdhraṃ caturapasrāvaṃ vimitaṃ viminvanti purastādunnataṃ paścānninatam //
ĀpŚS, 18, 19, 2.1 brāhmaṇarājanyavaiśyaśūdrāś catvāras tadyogāḥ paṣṭhauhīṃ vidīvyanta odanam udbruvate //
ĀpŚS, 18, 19, 5.1 audbhidyaṃ rājña iti tebhyaś catuḥśatān sauvarṇān akṣān udupya vijitya diśo 'bhy ayaṃ rājābhūd iti pañcākṣān rājñe prayacchati //
ĀpŚS, 19, 11, 3.1 ceṣyamāṇa upakalpayate pañcāśītiśataṃ hiraṇyeṣṭakā yāvad uttamam aṅguliparu tāvatīḥ śarkarā vābhyaktāś catasraḥ svayamātṛṇṇā aparimitā lokaṃpṛṇāḥ //
ĀpŚS, 19, 12, 14.1 athāntarasyāṃ ṣaḍ yajñakratūṃs trīṇi caturnāmāny upadadhāty agniṣṭoma ukthyo agnir ṛtur iti //
ĀpŚS, 19, 12, 15.1 atha nābhyāṃ catvāri saṃvatsaranāmāny upadadhāti prajāpatiḥ saṃvatsaro mahān ka iti //
ĀpŚS, 19, 12, 16.1 catasraḥ svayamātṛṇṇā dikṣūpadadhāti bhūr agniṃ ca pṛthivīṃ ca māṃ ceti //
ĀpŚS, 19, 14, 20.2 hṛdayaṃ grahaṃ catvāri padāni saṃbhārāṇāṃ dve patnīnām //
ĀpŚS, 19, 20, 15.2 trīn prācaś catura udīcaḥ //
ĀpŚS, 19, 21, 5.2 catvāri sviṣṭakṛti /
ĀpŚS, 19, 22, 14.1 anuvākyāyāś catvāry akṣarāṇi yājyāṃ gamayet //
ĀpŚS, 19, 23, 11.1 pātrasaṃsādanakāle khādiraṃ pātraṃ catuḥsrakti prayunakti /
ĀpŚS, 19, 24, 1.0 upahomakāle 'śvinoḥ prāṇo 'sīty etaiḥ pratimantraṃ catura upahomāñ juhoti //
ĀpŚS, 20, 2, 5.1 pātryāṃ rājataṃ rukmaṃ nidhāya tasmin brahmaudanam uddhṛtya prabhūtena sarpiṣopasicya sauvarṇaṃ rukmam upariṣṭāt kṛtvā karṣann anucchindaṃś caturbhya ārṣeyebhyo mahartvigbhya upohati //
ĀpŚS, 20, 2, 6.1 prāśitavadbhyaś caturaḥ sāhasrān sauvarṇān niṣkān dadāti caturaś cāśvatarīrathān etau ca rukmau //
ĀpŚS, 20, 2, 6.1 prāśitavadbhyaś caturaḥ sāhasrān sauvarṇān niṣkān dadāti caturaś cāśvatarīrathān etau ca rukmau //
ĀpŚS, 20, 3, 6.1 ānayanti śvānaṃ caturakṣaṃ viṣvagbandhena baddham //
ĀpŚS, 20, 5, 19.0 iha dhṛtiḥ svāheti sāyam aśvasya caturṣu patsu catasro dhṛtīr juhoti //
ĀpŚS, 20, 5, 19.0 iha dhṛtiḥ svāheti sāyam aśvasya caturṣu patsu catasro dhṛtīr juhoti //
ĀpŚS, 20, 8, 5.1 ākūtyai prayuje 'gnaye svāheti catvāry audgrahaṇāni juhoti //
ĀpŚS, 20, 18, 1.1 gaṇānāṃ tvā gaṇapatiṃ havāmaha ity abhimantryāhaṃ syāṃ tvaṃ syāḥ surāyāḥ kulajaḥ syāt tatremāṃś caturaḥ pado vyatiṣajya śayāvahā iti pado vyatiṣajate //
ĀpŚS, 20, 18, 2.1 tau saha caturaḥ padaḥ samprasārayāvahā iti padaḥ samprasārayate //
ĀpŚS, 22, 25, 22.0 udita āditye siṃhe vyāghra iti catasra āhutīr odanāddhutvā rāḍ asi virāḍ asīty etaiḥ pratimantram //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 4, 3.1 teṣāṃ purastāccatasra ājyāhutīr juhuyāt //
ĀśvGS, 1, 8, 9.1 vivāhāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām ā naḥ prajāṃ janayatu prajāpatir iti catasṛbhiḥ pratyṛcaṃ hutvā samañjantu viśve devā iti dadhnaḥ prāśya pratiprayacched ājyaśeṣeṇa vānakti hṛdaye //
ĀśvGS, 1, 10, 6.0 tasyai tasyai devatāyai caturaś caturo muṣṭīn nirvapati pavitre antardhāya amuṣmai tvā juṣṭaṃ nirvapāmīti //
ĀśvGS, 1, 10, 6.0 tasyai tasyai devatāyai caturaś caturo muṣṭīn nirvapati pavitre antardhāya amuṣmai tvā juṣṭaṃ nirvapāmīti //
ĀśvGS, 1, 14, 5.1 catur vā //
ĀśvGS, 1, 15, 5.1 caturakṣaraṃ vā //
ĀśvGS, 1, 15, 6.1 dvyakṣaraṃ pratiṣṭhākāmaś caturakṣaraṃ brahmavarcasakāmaḥ //
ĀśvGS, 2, 1, 4.0 astamite sthālīpākaṃ śrapayitvaikakapālaṃ ca puroᄆāśam agne naya supathā rāye 'smān iti catasṛbhiḥ pratyṛcaṃ hutvā pāṇinaikakapālam acyutāya bhaumāya svāheti //
ĀśvGS, 2, 4, 1.1 hemantaśiśirayoścaturṇām aparapakṣāṇām aṣṭamīṣvaṣṭakāḥ //
ĀśvGS, 2, 4, 5.1 catuḥśarāvasya vāpūpān //
ĀśvGS, 2, 9, 3.1 sarvāsu catasṛṣu śilāsu maṇikaṃ pratiṣṭhāpayet pṛthivyā adhi saṃbhaveti //
ĀśvGS, 2, 9, 9.1 madhye 'gārasya sthālīpākaṃ śrapayitvā vāstoṣpate pratijānīhyasmān iti catasṛbhiḥ pratyṛcaṃ hutvānnaṃ saṃskṛtya brāhmaṇān bhojayitvā śivaṃ vāstu śivaṃ vāstv iti vācayīta //
ĀśvGS, 2, 10, 6.1 āyatīr yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
ĀśvGS, 3, 7, 2.0 abhyudiyācced akarmaśrāntam anabhirūpeṇa karmaṇā vāgyata iti samānam uttarābhiś catasṛbhir upasthānam //
ĀśvGS, 4, 6, 10.0 antar mṛtyuṃ dadhatāṃ parvatenety uttarato 'śmānam agneḥ kṛtvā paraṃ mṛtyo anu parehi panthām iti catasṛbhiḥ pratyṛcaṃ hutvā yathāhāny anupūrvaṃ bhavantīty amātyān īkṣeta //
ĀśvGS, 4, 8, 22.0 catasṛṣu catasṛṣu kuśasūnāsu catasṛṣu dikṣu baliṃ hared yās te rudra pūrvasyāṃ diśi senās tābhya enan namas te 'stu mā mā hiṃsīr ity evaṃ pratidiśaṃ tv ādeśanam //
ĀśvGS, 4, 8, 22.0 catasṛṣu catasṛṣu kuśasūnāsu catasṛṣu dikṣu baliṃ hared yās te rudra pūrvasyāṃ diśi senās tābhya enan namas te 'stu mā mā hiṃsīr ity evaṃ pratidiśaṃ tv ādeśanam //
ĀśvGS, 4, 8, 22.0 catasṛṣu catasṛṣu kuśasūnāsu catasṛṣu dikṣu baliṃ hared yās te rudra pūrvasyāṃ diśi senās tābhya enan namas te 'stu mā mā hiṃsīr ity evaṃ pratidiśaṃ tv ādeśanam //
ĀśvGS, 4, 8, 23.0 caturbhiḥ sūktaiś catasro diśa upatiṣṭheta kad rudrāyemā rudrāyāte pitarimā rudrāya sthiradhanvana iti //
ĀśvGS, 4, 8, 23.0 caturbhiḥ sūktaiś catasro diśa upatiṣṭheta kad rudrāyemā rudrāyāte pitarimā rudrāya sthiradhanvana iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 4.1 catvāras tripuruṣāḥ //
ĀśvŚS, 4, 13, 7.3 arcantas tveti sūkte agne pāvaka dūtaṃ va iti sūkte agnir hotā no adhvara iti tisro agnir hotāgna iḍeti catasraḥ /
ĀśvŚS, 4, 13, 7.7 abodhy agniḥ samidheti catvāri prāgnaye bṛhate pra vedhase kavaye tvaṃ no agne varuṇasya vidvān ity etatprabhṛtīni catvāri /
ĀśvŚS, 4, 13, 7.7 abodhy agniḥ samidheti catvāri prāgnaye bṛhate pra vedhase kavaye tvaṃ no agne varuṇasya vidvān ity etatprabhṛtīni catvāri /
ĀśvŚS, 4, 13, 7.9 divas pari iti sūktayoḥ pūrvasyottamām uddharet tvaṃ hy agne prathama iti ṣaṇṇāṃ dvitīyam uddharet puro vo mandram iti catvāri /
ĀśvŚS, 4, 14, 2.6 etā u tyā iti catasro jāgatam /
ĀśvŚS, 4, 15, 2.1 eṣo uṣāḥ prātaryujeti catasro 'śvinā yajvarīr iṣa āśvināv aśvāvatyā gomad ū ṣu nāsatyā iti tṛcā /
ĀśvŚS, 4, 15, 2.2 dūrād iha eva iti tisra uttamā uddhared vāhiṣṭho vāṃ havānām iti catasra udīrāthām ā me havam iti gāyatram /
ĀśvŚS, 7, 1, 12.0 ahna uttame śastre paridhānīyāyā uttame vacana uttamaṃ caturakṣaraṃ dvir uktvā praṇuyāt //
ĀśvŚS, 7, 5, 9.2 pra vo mitrāyeti caturṇāṃ dvitīyam uddharet pra mitrayor varuṇayor iti ṣaṭ kāvyebhir adābhyeti tisro mitrasya carṣaṇīdhṛta iti catasro maitryo yac ciddhi te viśa iti vāruṇam //
ĀśvŚS, 7, 5, 9.2 pra vo mitrāyeti caturṇāṃ dvitīyam uddharet pra mitrayor varuṇayor iti ṣaṭ kāvyebhir adābhyeti tisro mitrasya carṣaṇīdhṛta iti catasro maitryo yac ciddhi te viśa iti vāruṇam //
ĀśvŚS, 7, 5, 23.1 yuñjate mana iheha va iti catasro devān huva iti vaiśvadevam //
ĀśvŚS, 9, 4, 5.0 aṣṭāv aṣṭau tṛtīyibhyaś catvāri catvāri pādibhyaḥ //
ĀśvŚS, 9, 4, 5.0 aṣṭāv aṣṭau tṛtīyibhyaś catvāri catvāri pādibhyaḥ //
ĀśvŚS, 9, 11, 20.0 yadi nādhīyāt purāṇam okaḥ sakhyam śivaṃ vām iti catasro yājyāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 1, 3, 2, 7.2 ṛtubhyaścaiva tāni chandobhyaśca gṛhyante tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāti sa vai caturjuhvām gṛhṇātyaṣṭau kṛtva upabhṛti //
ŚBM, 1, 3, 2, 8.1 sa yaccaturjuhvāṃ gṛhṇāti /
ŚBM, 1, 3, 2, 10.1 atha yaccaturdhruvāyāṃ gṛhṇāti /
ŚBM, 1, 3, 2, 11.2 yo 'smā arātīyati sa upabhṛtam anv attaiva juhūm anv ādya upabhṛtam anv attaiva juhūr ādya upabhṛt sa vai catur juhvāṃ gṛhṇāty aṣṭau kṛtva upabhṛti //
ŚBM, 1, 3, 2, 12.1 sa yaccaturjuhvāṃ gṛhṇāti /
ŚBM, 1, 3, 2, 13.1 sa vai caturjuhvāṃ gṛhṇan /
ŚBM, 1, 3, 2, 14.1 sa yaccaturjuhvāṃ gṛhṇan /
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 5, 4, 10.1 catvāro mametīndro 'bravīt /
ŚBM, 1, 5, 4, 10.2 athāsmākaṃ catasra itītare 'bruvaṃs tad u tan mithunamevāvindan mithunaṃ hi catvāraśca catasraśca //
ŚBM, 1, 5, 4, 10.2 athāsmākaṃ catasra itītare 'bruvaṃs tad u tan mithunamevāvindan mithunaṃ hi catvāraśca catasraśca //
ŚBM, 1, 5, 4, 10.2 athāsmākaṃ catasra itītare 'bruvaṃs tad u tan mithunamevāvindan mithunaṃ hi catvāraśca catasraśca //
ŚBM, 1, 5, 4, 15.1 catvāro mameti caturthe prayāje /
ŚBM, 1, 5, 4, 15.2 catasrastasya yo 'smāndveṣṭi yaṃca vayaṃ dviṣma iti //
ŚBM, 1, 8, 1, 24.2 iḍopahūtopahūteḍopo asmāṁ iḍā hvayatām iḍopahūteti tad upahūtāmevainām etat satīm pratyakṣamupahvayate yā vai sāsīd gaur vai sāsīccatuṣpadī vai gaustasmāccaturupahvayate //
ŚBM, 1, 8, 1, 25.1 sa vai caturupahvayamānaḥ /
ŚBM, 1, 8, 1, 40.2 taccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti tadatra pitṝṇāṃ bhājanena catasro vā avāntaradiśo 'vāntaradiśo vai pitaras tasmāccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti //
ŚBM, 2, 1, 2, 2.1 ekaṃ dve trīṇi catvārīti vā anyāni nakṣatrāṇi /
ŚBM, 2, 2, 3, 26.1 tā vā etāḥ ṣaḍ vibhaktīr yajati catasraḥ prayājeṣu dve anuyājeṣu /
ŚBM, 4, 1, 3, 17.2 catvāri vākparimitā padāni tāni vidurbrāhmaṇā ye manīṣiṇaḥ guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadantīti //
ŚBM, 4, 5, 3, 6.1 taṃ vai catuḥsraktinā pātreṇa gṛhṇāti /
ŚBM, 4, 5, 3, 6.5 tasmāccatuḥsraktinā pātreṇa gṛhṇāti //
ŚBM, 4, 6, 1, 4.1 taṃ vai catuḥsraktinā pātreṇa gṛhṇāti /
ŚBM, 4, 6, 1, 4.6 tasmāc catuḥsraktinā pātreṇa gṛhṇāti //
ŚBM, 5, 1, 5, 14.2 eṣa vai prajāpateḥ pratyakṣatamāṃ yad rājanyas tasmādekaḥ san bahūnāmīṣṭe yad v eva caturakṣaraḥ prajāpatiścaturakṣaro rājanyas tasmād rājanyaḥ pravidhyati saptadaśa pravyādhān pravidhyati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 14.2 eṣa vai prajāpateḥ pratyakṣatamāṃ yad rājanyas tasmādekaḥ san bahūnāmīṣṭe yad v eva caturakṣaraḥ prajāpatiścaturakṣaro rājanyas tasmād rājanyaḥ pravidhyati saptadaśa pravyādhān pravidhyati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 4, 3, 6.1 taṃ caturyujaṃ yunakti /
ŚBM, 5, 4, 3, 17.2 sa yadeva mārutaṃ rathasya tadevaitena prīṇāti catvāro 'śvā rathaḥ pañcamo dvau savyaṣṭhṛsārathī te sapta sapta sapta va māruto gaṇaḥ sarvamevaitena ratham prīṇāti viśo vai maruto viśamevāsyaitad rājyam abhivimucyate //
ŚBM, 5, 5, 4, 9.1 catvāro vai varṇāḥ /
ŚBM, 6, 1, 1, 6.2 saptapuruṣo hyayam puruṣo yaccatvāra ātmā trayaḥ pakṣapucchāni catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucchāny atha yadekena puruṣeṇātmānaṃ vardhayati tena vīryeṇāyamātmā pakṣapucchānyudyacchati //
ŚBM, 6, 1, 1, 6.2 saptapuruṣo hyayam puruṣo yaccatvāra ātmā trayaḥ pakṣapucchāni catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucchāny atha yadekena puruṣeṇātmānaṃ vardhayati tena vīryeṇāyamātmā pakṣapucchānyudyacchati //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 2, 1, 23.2 caturviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyāś catvāryaṅgāni puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainametatsaminddhe //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 2, 9.2 saptadaśo vai puruṣo daśa prāṇāś catvāryaṅgānyātmā pañcadaśo grīvāḥ ṣoḍaśyaḥ śiraḥ saptadaśaṃ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe //
ŚBM, 6, 2, 2, 25.2 aṣṭakā vā ukhā nidhirdvā uddhī tiraścī rāsnā tac catuś catasra ūrdhvās tad aṣṭāv aṣṭakāyām eva tadaṣṭakāṃ karoti //
ŚBM, 6, 2, 2, 25.2 aṣṭakā vā ukhā nidhirdvā uddhī tiraścī rāsnā tac catuś catasra ūrdhvās tad aṣṭāv aṣṭakāyām eva tadaṣṭakāṃ karoti //
ŚBM, 6, 3, 1, 11.2 ime te lokā atha yaccaturthaṃ yajus trayī sā vidyā jagatī sā bhavati jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi trayī vidyātha yāni catvāryuttamāni diśas tānīme ca vai lokā diśaśca prajāpatir athaiṣā trayī vidyā //
ŚBM, 6, 3, 1, 43.1 tāṃ caturbhirādatte /
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 1, 44.1 yad v eva caturbhiḥ /
ŚBM, 6, 3, 1, 44.2 catasro vai diśaś catasṛṣu taddikṣu vācaṃ dadhāti tasmāccatasṛṣu dikṣu vāg vadati chandobhiśca yajurbhiś cādatte tadaṣṭau catasro diśaścatasro 'vāntaradiśaḥ sarvāsu tad dikṣu vācaṃ dadhāti tasmāt sarvāsu dikṣu vāgvadati //
ŚBM, 6, 3, 1, 44.2 catasro vai diśaś catasṛṣu taddikṣu vācaṃ dadhāti tasmāccatasṛṣu dikṣu vāg vadati chandobhiśca yajurbhiś cādatte tadaṣṭau catasro diśaścatasro 'vāntaradiśaḥ sarvāsu tad dikṣu vācaṃ dadhāti tasmāt sarvāsu dikṣu vāgvadati //
ŚBM, 6, 3, 1, 44.2 catasro vai diśaś catasṛṣu taddikṣu vācaṃ dadhāti tasmāccatasṛṣu dikṣu vāg vadati chandobhiśca yajurbhiś cādatte tadaṣṭau catasro diśaścatasro 'vāntaradiśaḥ sarvāsu tad dikṣu vācaṃ dadhāti tasmāt sarvāsu dikṣu vāgvadati //
ŚBM, 6, 3, 1, 44.2 catasro vai diśaś catasṛṣu taddikṣu vācaṃ dadhāti tasmāccatasṛṣu dikṣu vāg vadati chandobhiśca yajurbhiś cādatte tadaṣṭau catasro diśaścatasro 'vāntaradiśaḥ sarvāsu tad dikṣu vācaṃ dadhāti tasmāt sarvāsu dikṣu vāgvadati //
ŚBM, 6, 3, 1, 44.2 catasro vai diśaś catasṛṣu taddikṣu vācaṃ dadhāti tasmāccatasṛṣu dikṣu vāg vadati chandobhiśca yajurbhiś cādatte tadaṣṭau catasro diśaścatasro 'vāntaradiśaḥ sarvāsu tad dikṣu vācaṃ dadhāti tasmāt sarvāsu dikṣu vāgvadati //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 5, 2, 14.1 atha catasra ūrdhvāḥ karoti /
ŚBM, 6, 5, 4, 3.2 pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha pacanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti //
ŚBM, 6, 5, 4, 3.2 pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha pacanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti //
ŚBM, 6, 7, 1, 15.1 catuḥsraktayaḥ pādā bhavanti /
ŚBM, 6, 7, 1, 15.2 catuḥsraktīnyanūcyāni catasro vai diśo diśo vā etaṃ yantum arhanti digbhir etaṃ devā abibharur digbhir evainam etad bibharti mauñjībhī rajjubhir vyutā bhavati trivṛdbhis tasyokto bandhur mṛdā digdhā tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 15.2 catuḥsraktīnyanūcyāni catasro vai diśo diśo vā etaṃ yantum arhanti digbhir etaṃ devā abibharur digbhir evainam etad bibharti mauñjībhī rajjubhir vyutā bhavati trivṛdbhis tasyokto bandhur mṛdā digdhā tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 28.2 catvāraḥ pādāś catvāry anūcyāni śikyaṃ ca rukmapāśaśca yad u kiṃ ca rajjavyaṃ śikyaṃ tad anūkhāgnī rukmas tat trayodaśa trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 28.2 catvāraḥ pādāś catvāry anūcyāni śikyaṃ ca rukmapāśaśca yad u kiṃ ca rajjavyaṃ śikyaṃ tad anūkhāgnī rukmas tat trayodaśa trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 3, 6.1 agne 'bhyāvartin abhi mā nivartasvāgne aṅgiraḥ punar ūrjā saha rayyety etena mā sarveṇābhinivartasvety etac catuṣkṛtvaḥ pratyavarohati /
ŚBM, 6, 7, 3, 6.2 catur hi kṛtva ūrdhvo rohati /
ŚBM, 6, 8, 2, 7.1 caturbhir apādatte /
ŚBM, 10, 1, 5, 4.5 caturṣu caturṣu māseṣu cāturmāsyayājī /
ŚBM, 10, 1, 5, 4.5 caturṣu caturṣu māseṣu cāturmāsyayājī /
ŚBM, 10, 2, 1, 4.1 sa caturaṅgulam evobhayato 'ntarata upasamūhati caturaṅgulam ubhayato bāhyato vyudūhati /
ŚBM, 10, 2, 1, 4.1 sa caturaṅgulam evobhayato 'ntarata upasamūhati caturaṅgulam ubhayato bāhyato vyudūhati /
ŚBM, 10, 2, 1, 5.7 sa caturaṅgulam eva purastād udūhati caturaṅgulaṃ paścād upasamūhati /
ŚBM, 10, 2, 1, 5.7 sa caturaṅgulam eva purastād udūhati caturaṅgulaṃ paścād upasamūhati /
ŚBM, 10, 2, 1, 7.3 sa caturaṅgulam eva paścād udūhati caturaṅgulam purastād upasamūhati /
ŚBM, 10, 2, 1, 7.3 sa caturaṅgulam eva paścād udūhati caturaṅgulam purastād upasamūhati /
ŚBM, 10, 2, 2, 5.2 saptapuruṣo hy ayam puruṣo yac catvāra ātmā trayaḥ pakṣapucchāni /
ŚBM, 10, 2, 2, 5.3 catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucchāni //
ŚBM, 10, 2, 3, 5.2 daśa vā ime puruṣe prāṇāś catvāry aṅgāny ātmā pañcadaśaḥ /
ŚBM, 10, 2, 3, 5.7 pāṅkto iyaṃ vediś catasro diśa ātmā pañcamī /
ŚBM, 10, 2, 3, 8.3 tasyai trīn bhāgān prāca upadadhāti niḥsṛjati caturaḥ //
ŚBM, 10, 2, 3, 9.3 tasyai trīn bhāgān paścād upadadhāti niḥsṛjati caturaḥ //
ŚBM, 10, 2, 3, 10.3 tasyai trīn bhāgān purastād upadadhāti niḥsṛjati caturaḥ /
ŚBM, 10, 2, 3, 12.3 tasyai caturo bhāgān ātmann upadadhāti trīn pakṣapuccheṣu //
ŚBM, 10, 2, 3, 13.3 tasyai trīn bhāgān dakṣiṇe pakṣa upadadhāti trīn evottare niḥsṛjati caturaḥ //
ŚBM, 10, 2, 3, 14.3 tasyai trīn bhāgān puccha upadadhāti niḥsṛjati caturaḥ /
ŚBM, 10, 2, 4, 4.3 sapta vai devalokāś catasro diśas traya ime lokāḥ /
ŚBM, 10, 3, 1, 1.8 tāni vā etāni sapta chandāṃsi caturuttarāṇy agnau kriyante //
ŚBM, 10, 3, 1, 9.1 tāni vā etāni sapta chandāṃsi caturuttarāṇy anyonyasmin pratiṣṭhitāni sapteme puruṣe prāṇā anyonyasmin pratiṣṭhitāḥ /
ŚBM, 10, 3, 4, 2.1 catvāri mahāntī3 iti /
ŚBM, 10, 3, 4, 2.3 vettha catvāri mahatām mahāntī3 iti /
ŚBM, 10, 3, 4, 2.5 vettha catvāri vratāni3 iti /
ŚBM, 10, 3, 4, 2.7 vettha catvāri vratānāṃ vratānī3 iti /
ŚBM, 10, 3, 4, 2.9 vettha catvāri kyānī3 iti /
ŚBM, 10, 3, 4, 2.11 vettha catvāri kyānāṃ kyānī3 iti /
ŚBM, 10, 3, 4, 2.13 vettha caturo 'rkā3n iti /
ŚBM, 10, 3, 4, 2.15 vettha caturo 'rkāṇām arkā3n iti /
ŚBM, 10, 3, 4, 4.1 sa ha vai yat tad uvāca vettha catvāri mahānti vettha catvāri mahatāṃ mahāntīty agnir mahāṃs tasya mahato mahad oṣadhayaś ca vanaspatayaś ca /
ŚBM, 10, 3, 4, 4.1 sa ha vai yat tad uvāca vettha catvāri mahānti vettha catvāri mahatāṃ mahāntīty agnir mahāṃs tasya mahato mahad oṣadhayaś ca vanaspatayaś ca /
ŚBM, 10, 3, 4, 4.12 etāny eva catvāri mahānti /
ŚBM, 10, 3, 4, 4.13 etāni catvāri mahatāṃ mahānti /
ŚBM, 10, 3, 4, 4.14 etāny eva catvāri vratāni /
ŚBM, 10, 3, 4, 4.15 etāni catvāri vratānāṃ vratāni /
ŚBM, 10, 3, 4, 4.16 etāny eva catvāri kyāni /
ŚBM, 10, 3, 4, 4.17 etāni catvāri kyānāṃ kyāni /
ŚBM, 10, 3, 4, 4.18 eta eva catvāro 'rkāḥ /
ŚBM, 10, 3, 4, 4.19 ete catvāro 'rkāṇām arkāḥ //
ŚBM, 10, 4, 2, 6.1 catura ātmano 'kuruta aśītiśateṣṭakān /
ŚBM, 10, 4, 2, 24.1 athetarau vedau vyauhad dvādaśaiva bṛhatīsahasrāṇy aṣṭau yajuṣāṃ catvāri sāmnām /
ŚBM, 10, 4, 3, 16.2 svayamātṛṇṇā pañca diśyā viśvajyotiś catasra ṛtavyā daśa prāṇabhṛtaḥ ṣaṭtriṃśac chandasyāś caturdaśa vālakhilyāḥ /
ŚBM, 10, 4, 3, 19.1 tāḥ sarvāḥ pañcabhir na catvāri śatāni /
ŚBM, 10, 5, 4, 7.2 tāni vā etāni sapta chandāṃsi caturuttarāṇi /
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 7, 4.0 triṃśatamaudgrabhaṇāni juhoti triṃśadakṣarā virāḍ virāḍ u kṛtsnamannaṃ kṛtsnasyaivānnādyasyāvaruddhyai catvāry audgrabhaṇāni juhoti trīṇi vaiśvadevāni sapta sampadyante sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇair evāsmai prāṇāndīkṣāmavarunddhe pūrṇāhutimuttamāṃ juhoti pratyuttabdhyai sayuktvāya //
ŚBM, 13, 2, 7, 6.0 paḍbhiścaturbhir ed aganniti tasmādaśvastribhistiṣṭhaṃstiṣṭhatyatha yuktaḥ sarvaiḥ padbhiḥ samam āyute //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 3, 3, 1.0 yattisro 'nuṣṭubho bhavanti tasmādaśvastribhistiṣṭhaṃstiṣṭhati yaccatasro gāyatryastasmādaśvaḥ sarvaiḥ padbhiḥ pratidadhatpalāyate paramaṃ vā etacchando yad anuṣṭup paramo'śvaḥ paśūnām paramaś catuṣṭoma stomānām parameṇaivainam paramatāṃ gamayati //
ŚBM, 13, 4, 1, 5.0 tebhyo 'dhvaryuś cātuṣprāśyam brahmaudanaṃ nirvapati tasyoktam brāhmaṇaṃ caturaḥ pātrāṃś caturo 'ñjalīṃś caturaḥ prasṛtān dvādaśavidhaṃ dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 5.0 tebhyo 'dhvaryuś cātuṣprāśyam brahmaudanaṃ nirvapati tasyoktam brāhmaṇaṃ caturaḥ pātrāṃś caturo 'ñjalīṃś caturaḥ prasṛtān dvādaśavidhaṃ dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 5.0 tebhyo 'dhvaryuś cātuṣprāśyam brahmaudanaṃ nirvapati tasyoktam brāhmaṇaṃ caturaḥ pātrāṃś caturo 'ñjalīṃś caturaḥ prasṛtān dvādaśavidhaṃ dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 6.0 tam ete catvāra ṛtvijaḥ prāśnanti teṣām uktam brāhmaṇaṃ tebhyaś catvāri sahasrāṇi dadāti sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai catvāri ca suvarṇāni śatamānāni hiraṇyāni tasyo evoktam //
ŚBM, 13, 4, 1, 6.0 tam ete catvāra ṛtvijaḥ prāśnanti teṣām uktam brāhmaṇaṃ tebhyaś catvāri sahasrāṇi dadāti sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai catvāri ca suvarṇāni śatamānāni hiraṇyāni tasyo evoktam //
ŚBM, 13, 4, 1, 6.0 tam ete catvāra ṛtvijaḥ prāśnanti teṣām uktam brāhmaṇaṃ tebhyaś catvāri sahasrāṇi dadāti sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai catvāri ca suvarṇāni śatamānāni hiraṇyāni tasyo evoktam //
ŚBM, 13, 4, 1, 8.0 catasro jāyā upakᄆptā bhavanti mahiṣī vāvātā parivṛktā pālāgalī sarvā niṣkinyo 'laṃkṛtā mithunasyaiva sarvatvāya tābhiḥ sahāgnyagāram prapadyate pūrvayā dvārā yajamāno dakṣiṇayā patnyaḥ //
ŚBM, 13, 5, 1, 1.0 atha prātar gotamasya caturuttara stomo bhavati tasya catasṛṣu bahiṣpavamānam aṣṭāsvaṣṭāsvājyāni dvādaśasu mādhyandinaḥ pavamānaḥ ṣoḍaśasu pṛṣṭhāni viṃśatyām ārbhavaḥ pavamānaś caturviṃśatyām agniṣṭomasāma //
ŚBM, 13, 5, 1, 1.0 atha prātar gotamasya caturuttara stomo bhavati tasya catasṛṣu bahiṣpavamānam aṣṭāsvaṣṭāsvājyāni dvādaśasu mādhyandinaḥ pavamānaḥ ṣoḍaśasu pṛṣṭhāni viṃśatyām ārbhavaḥ pavamānaś caturviṃśatyām agniṣṭomasāma //
ŚBM, 13, 5, 1, 2.0 tasya haike agniṣṭomasāma catuḥsāma kurvanti nāgniṣṭomo nokthya iti vadantas tad yadi tathā kuryuḥ sārdhaṃ stotriyaṃ śastvā sārdham anurūpaṃ śaṃsed rathantaram pṛṣṭhaṃ rāthantaraṃ śastram agniṣṭomo yajñas tenemaṃ lokamṛdhnoti //
ŚBM, 13, 5, 2, 1.0 ete uktvā yad adhrigoḥ pariśiṣṭam bhavati tadāha vāso 'dhivāsaṃ hiraṇyam ity aśvāyopastṛṇanti tasminn enam adhi saṃjñapayanti saṃjñapteṣu paśuṣu patnyaḥ pānnejanair udāyanti catasraśca jāyāḥ kumārī pañcamī catvāri ca śatānyanucarīṇām //
ŚBM, 13, 5, 2, 1.0 ete uktvā yad adhrigoḥ pariśiṣṭam bhavati tadāha vāso 'dhivāsaṃ hiraṇyam ity aśvāyopastṛṇanti tasminn enam adhi saṃjñapayanti saṃjñapteṣu paśuṣu patnyaḥ pānnejanair udāyanti catasraśca jāyāḥ kumārī pañcamī catvāri ca śatānyanucarīṇām //
ŚBM, 13, 5, 4, 27.0 udavasānīyāyāṃ saṃsthitāyām catasraśca jāyāḥ kumārīm pañcamīṃ catvāri ca śatānyanucarīṇāṃ yathāsamuditam dakṣiṇām dadati //
ŚBM, 13, 5, 4, 27.0 udavasānīyāyāṃ saṃsthitāyām catasraśca jāyāḥ kumārīm pañcamīṃ catvāri ca śatānyanucarīṇāṃ yathāsamuditam dakṣiṇām dadati //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 8, 1, 5.5 tasmād yā daivyaḥ prajāś catuḥsraktīni tāḥ śmaśānāni kurvate 'tha yā āsuryaḥ prācyās tvad ye tvat parimaṇḍalāni /
ŚBM, 13, 8, 2, 7.1 catasraḥ sītā yajuṣā kṛṣati /
ŚBM, 13, 8, 2, 7.2 tad yac catasṛṣu dikṣv annaṃ tasminn evainam etat pratiṣṭhāpayati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 5, 1.1 catvāraḥ pākayajñā huto 'hutaḥ prahutaḥ prāśita iti //
ŚāṅkhGS, 1, 11, 5.1 catasro 'ṣṭau vāvidhavāḥ śākapiṇḍībhiḥ surayānnena ca tarpayitvā catur ānartanaṃ kuryuḥ //
ŚāṅkhGS, 1, 11, 5.1 catasro 'ṣṭau vāvidhavāḥ śākapiṇḍībhiḥ surayānnena ca tarpayitvā catur ānartanaṃ kuryuḥ //
ŚāṅkhGS, 1, 16, 2.0 tasminn upaveśyānvārabdhāyāṃ patiś catasro juhoti //
ŚāṅkhGS, 1, 16, 7.0 uta tyā daivyā bhiṣajeti catasro 'nudrutyānte svāhākāreṇa mūrdhani saṃsrāvam //
ŚāṅkhGS, 1, 20, 5.0 agninā rayiṃ tan nas turīpaṃ samiddhāgnir vanavat piśaṅgarūpa iti catasṛbhir antesvāhākārābhir nasto dakṣiṇato niṣiñcet //
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
ŚāṅkhGS, 1, 24, 7.0 goḥ kṛṣṇasya śuklakṛṣṇāni lohitāni ca romāṇi maṣaṃ kārayitvaitasminn eva catuṣṭaye saṃninīya catuḥ prāśayed iti māṇḍūkeyaḥ //
ŚāṅkhGS, 3, 4, 8.0 mahāvyāhṛtayaś catasro vāstoṣpata iti tisro 'mīvahā vāstoṣpate vāstoṣpate dhruvā sthūṇā sauviṣṭakṛtī daśamī sthālīpākasya rātrau //
ŚāṅkhGS, 3, 9, 3.1 yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
ŚāṅkhGS, 3, 11, 13.0 yūthe mukhyāś catasro vatsataryas tāś cālaṃkṛtya //
ŚāṅkhGS, 3, 13, 2.0 mahāvyāhṛtayaś catasro ye tātṛṣur iti catasro 'nudrutya vapāṃ juhuyāt //
ŚāṅkhGS, 3, 13, 2.0 mahāvyāhṛtayaś catasro ye tātṛṣur iti catasro 'nudrutya vapāṃ juhuyāt //
ŚāṅkhGS, 3, 13, 4.0 mahāvyāhṛtayaś catasro ye tātṛṣur iti catasro 'ṣṭāhuti sthālīpāko 'vadānamiśraḥ //
ŚāṅkhGS, 3, 13, 4.0 mahāvyāhṛtayaś catasro ye tātṛṣur iti catasro 'ṣṭāhuti sthālīpāko 'vadānamiśraḥ //
ŚāṅkhGS, 3, 13, 5.8 retas tan me pitā vṛṅktāṃ mātur anyo 'vapadyatām amuṣyai svāheti vā mahāvyāhṛtīnāṃ sthāne catasro 'nyatrakaraṇasya //
ŚāṅkhGS, 4, 3, 4.0 catvāry udapātrāṇi satilagandhodakāni kṛtvā //
ŚāṅkhGS, 5, 9, 2.0 catvāry udapātrāṇi pūrayitvā pituḥ prabhṛti //
ŚāṅkhGS, 6, 2, 1.0 ūrdhvam āṣāḍhyāś caturo māsān nādhīyīta //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 8.0 tāni catvāri sampadyante //
ŚāṅkhĀ, 2, 10, 7.0 caturakṣarāṇyu haike punar ādadate //
ŚāṅkhĀ, 2, 10, 8.0 bārhatyā aśītyā aśītiṃ caturakṣarāṇyuddharati kākubhebhyaḥ pragāthebhyaś caturviṃśatiṃ caturakṣarāṇi tāni catuḥśataṃ caturakṣarāṇi catuḥśate gāyatrīṣūpadadhāti //
ŚāṅkhĀ, 2, 10, 8.0 bārhatyā aśītyā aśītiṃ caturakṣarāṇyuddharati kākubhebhyaḥ pragāthebhyaś caturviṃśatiṃ caturakṣarāṇi tāni catuḥśataṃ caturakṣarāṇi catuḥśate gāyatrīṣūpadadhāti //
ŚāṅkhĀ, 2, 10, 8.0 bārhatyā aśītyā aśītiṃ caturakṣarāṇyuddharati kākubhebhyaḥ pragāthebhyaś caturviṃśatiṃ caturakṣarāṇi tāni catuḥśataṃ caturakṣarāṇi catuḥśate gāyatrīṣūpadadhāti //
ŚāṅkhĀ, 8, 3, 1.0 catvāraḥ puruṣā iti vātsyaḥ śarīrapuruṣaś chandaḥpuruṣo vedapuruṣo mahāpuruṣa iti //
ŚāṅkhĀ, 12, 8, 5.0 ata evottaraṃ catasṛbhir vṛṣabhaśṛṅgāgramaṇiṃ ghṛtaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
Ṛgveda
ṚV, 1, 20, 6.2 akarta caturaḥ punaḥ //
ṚV, 1, 31, 13.1 tvam agne yajyave pāyur antaro 'niṣaṅgāya caturakṣa idhyase /
ṚV, 1, 41, 9.1 caturaś cid dadamānād bibhīyād ā nidhātoḥ /
ṚV, 1, 62, 6.2 upahvare yad uparā apinvan madhvarṇaso nadyaś catasraḥ //
ṚV, 1, 122, 15.1 catvāro mā maśarśārasya śiśvas trayo rājña āyavasasya jiṣṇoḥ /
ṚV, 1, 152, 2.2 triraśriṃ hanti caturaśrir ugro devanido ha prathamā ajūryan //
ṚV, 1, 155, 6.1 caturbhiḥ sākaṃ navatiṃ ca nāmabhiś cakraṃ na vṛttaṃ vyatīṃr avīvipat /
ṚV, 1, 161, 2.1 ekaṃ camasaṃ caturaḥ kṛṇotana tad vo devā abruvan tad va āgamam /
ṚV, 1, 161, 4.2 yadāvākhyac camasāñcaturaḥ kṛtān ād it tvaṣṭā gnāsv antar ny ānaje //
ṚV, 1, 164, 42.1 tasyāḥ samudrā adhi vi kṣaranti tena jīvanti pradiśaś catasraḥ /
ṚV, 1, 164, 45.1 catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ /
ṚV, 1, 182, 6.2 catasro nāvo jaṭhalasya juṣṭā ud aśvibhyām iṣitāḥ pārayanti //
ṚV, 2, 18, 1.1 prātā ratho navo yoji sasniś caturyugas trikaśaḥ saptaraśmiḥ /
ṚV, 2, 18, 4.1 ā dvābhyāṃ haribhyām indra yāhy ā caturbhir ā ṣaḍbhir hūyamānaḥ /
ṚV, 4, 22, 2.1 vṛṣā vṛṣandhiṃ caturaśrim asyann ugro bāhubhyāṃ nṛtamaḥ śacīvān /
ṚV, 4, 33, 5.2 kaniṣṭha āha caturas kareti tvaṣṭa ṛbhavas tat panayad vaco vaḥ //
ṚV, 4, 33, 6.2 vibhrājamānāṃś camasāṁ ahevāvenat tvaṣṭā caturo dadṛśvān //
ṚV, 4, 35, 4.1 kimmayaḥ svic camasa eṣa āsa yaṃ kāvyena caturo vicakra /
ṚV, 4, 58, 2.2 upa brahmā śṛṇavacchasyamānaṃ catuḥśṛṅgo 'vamīd gaura etat //
ṚV, 4, 58, 3.1 catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya /
ṚV, 5, 30, 12.1 bhadram idaṃ ruśamā agne akran gavāṃ catvāri dadataḥ sahasrā /
ṚV, 5, 30, 14.2 atyo na vājī raghur ajyamāno babhruś catvāry asanat sahasrā //
ṚV, 5, 30, 15.1 catuḥsahasraṃ gavyasya paśvaḥ praty agrabhīṣma ruśameṣv agne /
ṚV, 5, 35, 2.1 yad indra te catasro yac chūra santi tisraḥ /
ṚV, 5, 47, 4.1 catvāra īm bibhrati kṣemayanto daśa garbhaṃ carase dhāpayante /
ṚV, 5, 48, 5.1 sa jihvayā caturanīka ṛñjate cāru vasāno varuṇo yatann arim /
ṚV, 7, 18, 23.1 catvāro mā paijavanasya dānāḥ smaddiṣṭayaḥ kṛśanino nireke /
ṚV, 7, 35, 8.1 śaṃ naḥ sūrya urucakṣā ud etu śaṃ naś catasraḥ pradiśo bhavantu /
ṚV, 8, 2, 41.1 śikṣā vibhindo asmai catvāry ayutā dadat /
ṚV, 8, 6, 48.1 ud ānaṭ kakuho divam uṣṭrāñcaturyujo dadat /
ṚV, 8, 55, 3.2 śatam me balbajastukā aruṣīṇāṃ catuḥśatam //
ṚV, 8, 60, 9.2 pāhi gīrbhis tisṛbhir ūrjām pate pāhi catasṛbhir vaso //
ṚV, 8, 74, 13.2 śardhāṃsīva stukāvinām mṛkṣā śīrṣā caturṇām //
ṚV, 8, 74, 14.1 māṃ catvāra āśavaḥ śaviṣṭhasya dravitnavaḥ /
ṚV, 8, 100, 10.2 catasra ūrjaṃ duduhe payāṃsi kva svid asyāḥ paramaṃ jagāma //
ṚV, 9, 33, 6.1 rāyaḥ samudrāṃś caturo 'smabhyaṃ soma viśvataḥ /
ṚV, 9, 70, 1.2 catvāry anyā bhuvanāni nirṇije cārūṇi cakre yad ṛtair avardhata //
ṚV, 9, 74, 6.2 catasro nābho nihitā avo divo havir bharanty amṛtaṃ ghṛtaścutaḥ //
ṚV, 9, 89, 5.1 catasra īṃ ghṛtaduhaḥ sacante samāne antar dharuṇe niṣattāḥ /
ṚV, 10, 14, 10.1 ati drava sārameyau śvānau caturakṣau śabalau sādhunā pathā /
ṚV, 10, 14, 11.1 yau te śvānau yama rakṣitārau caturakṣau pathirakṣī nṛcakṣasau /
ṚV, 10, 19, 8.2 bhūmyāś catasraḥ pradiśas tābhya enā ni vartaya //
ṚV, 10, 47, 2.1 svāyudhaṃ svavasaṃ sunīthaṃ catuḥsamudraṃ dharuṇaṃ rayīṇām /
ṚV, 10, 51, 9.2 tavāgne yajño 'yam astu sarvas tubhyaṃ namantām pradiśaś catasraḥ //
ṚV, 10, 54, 4.1 catvāri te asuryāṇi nāmādābhyāni mahiṣasya santi /
ṚV, 10, 58, 3.1 yat te bhūmiṃ caturbhṛṣṭim mano jagāma dūrakam /
ṚV, 10, 58, 4.1 yat te catasraḥ pradiśo mano jagāma dūrakam /
ṚV, 10, 92, 11.1 te hi dyāvāpṛthivī bhūriretasā narāśaṃsaś caturaṅgo yamo 'ditiḥ /
ṚV, 10, 95, 16.1 yad virūpācaram martyeṣv avasaṃ rātrīḥ śaradaś catasraḥ /
ṚV, 10, 114, 3.1 catuṣkapardā yuvatiḥ supeśā ghṛtapratīkā vayunāni vaste /
ṚV, 10, 114, 6.1 ṣaṭtriṃśāṃś ca caturaḥ kalpayantaś chandāṃsi ca dadhata ādvādaśam /
ṚV, 10, 128, 1.2 mahyaṃ namantām pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema //
Ṛgvedakhilāni
ṚVKh, 2, 16, 1.2 madhye hradasya plavasva nigṛhya caturaḥ padaḥ /
ṚVKh, 3, 7, 3.2 śatam me balbajastukā aruṣīṇāṃ catuḥśatam //
ṚVKh, 4, 12, 1.1 yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
Ṛgvidhāna
ṚgVidh, 1, 6, 3.2 caturbhir bhrūṇahatyāyās tathaiva ayājyayājanāt //
ṚgVidh, 1, 9, 1.1 caturaḥ prātar aśnīyād vipraḥ piṇḍān kṛtāhnikaḥ /
ṚgVidh, 1, 9, 1.2 caturo 'stamite sūrye śiśucāndrāyaṇaṃ smṛtam //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 17.1 tasyāś catvāri catvāry akṣarāṇi nikrīḍayann iva gāyaty ā dvādaśebhyo 'kṣarebhyaḥ //
ṢB, 2, 1, 17.1 tasyāś catvāri catvāry akṣarāṇi nikrīḍayann iva gāyaty ā dvādaśebhyo 'kṣarebhyaḥ //
ṢB, 2, 1, 19.1 tasyāś catvāry uttamārdhe 'kṣarāṇi dyotayati //
ṢB, 2, 2, 11.1 yā caturthī tāṃ jagatīm āgāṃ gāyaṃs tasyāś catvāry uttamārdhe 'kṣarāṇi dyotayati /
Arthaśāstra
ArthaŚ, 1, 2, 8.1 catasra eva vidyā iti kauṭilyaḥ //
ArthaŚ, 1, 3, 4.1 eṣa trayīdharmaścaturṇāṃ varṇānām āśramāṇāṃ ca svadharmasthāpanād aupakārikaḥ //
ArthaŚ, 1, 4, 16.1 caturvarṇāśramo loko rājñā daṇḍena pālitaḥ /
ArthaŚ, 1, 15, 33.1 mantribhistribhiścaturbhir vā saha mantrayeta //
ArthaŚ, 1, 15, 37.1 tat triṣu caturṣu vā kṛcchreṇopapadyate //
ArthaŚ, 1, 19, 6.1 tripauruṣī pauruṣī caturaṅgulā naṣṭacchāyo madhyāhneti catvāraḥ pūrve divasasyāṣṭabhāgāḥ //
ArthaŚ, 1, 19, 6.1 tripauruṣī pauruṣī caturaṅgulā naṣṭacchāyo madhyāhneti catvāraḥ pūrve divasasyāṣṭabhāgāḥ //
ArthaŚ, 2, 1, 4.1 aṣṭaśatagrāmyā madhye sthānīyam catuḥśatagrāmyā droṇamukham dviśatagrāmyāḥ kārvaṭikam daśagrāmīsaṃgraheṇa saṃgrahaṃ sthāpayet //
ArthaŚ, 2, 3, 5.1 caturdaṇḍāpakṛṣṭaṃ parikhāyāḥ ṣaḍdaṇḍocchritam avaruddhaṃ taddviguṇaviṣkambhaṃ khātād vapraṃ kārayed ūrdhvacayaṃ mañcapṛṣṭhaṃ kumbhakukṣikaṃ vā hastibhir gobhiśca kṣuṇṇaṃ kaṇṭakigulmaviṣavallīpratānavantam //
ArthaŚ, 2, 3, 18.1 stambhasya parikṣepaḥ ṣaḍāyāmo dviguṇo nikhātaḥ cūlikāyāścaturbhāgaḥ //
ArthaŚ, 2, 3, 28.1 catvāro hastiparighāḥ //
ArthaŚ, 2, 3, 32.1 prākāramadhye vāpīṃ kṛtvā puṣkariṇīdvāram catuḥśālam adhyardhāntaraṃ sāṇikaṃ kumārīpuram muṇḍaharmyadvitalaṃ muṇḍakadvāram bhūmidravyavaśena vā niveśayet //
ArthaŚ, 2, 4, 3.1 caturdaṇḍāntarā rathyāḥ //
ArthaŚ, 2, 4, 5.1 caturdaṇḍaḥ setuvanapathaḥ dvidaṇḍo hastikṣetrapathaḥ pañcāratnayo rathapathaḥ catvāraḥ paśupathaḥ dvau kṣudrapaśumanuṣyapathaḥ //
ArthaŚ, 2, 4, 5.1 caturdaṇḍaḥ setuvanapathaḥ dvidaṇḍo hastikṣetrapathaḥ pañcāratnayo rathapathaḥ catvāraḥ paśupathaḥ dvau kṣudrapaśumanuṣyapathaḥ //
ArthaŚ, 2, 5, 5.1 pakveṣṭakāstambhaṃ catuḥśālam ekadvāram anekasthānatalaṃ vivṛtastambhāpasāram ubhayataḥ paṇyagṛhaṃ koṣṭhāgāraṃ ca dīrghabahuśālaṃ kakṣyāvṛtakuḍyam antaḥ kupyagṛham tad eva bhūmigṛhayuktam āyudhāgāraṃ pṛthagdharmasthīyaṃ mahāmātrīyaṃ vibhaktastrīpuruṣasthānam apasārataḥ suguptakakṣyaṃ bandhanāgāraṃ kārayet //
ArthaŚ, 2, 7, 6.1 triśataṃ catuḥpañcāśaccāhorātrāṇāṃ karmasaṃvatsaraḥ //
ArthaŚ, 2, 11, 105.1 eteṣām ekāṃśukam adhyardhadvitricaturaṃśukam iti //
ArthaŚ, 2, 12, 24.1 lakṣaṇādhyakṣaścaturbhāgatāmraṃ rūpyarūpaṃ tīkṣṇatrapusīsāñjanānām anyatamamāṣabījayuktaṃ kārayet paṇam ardhapaṇaṃ pādam aṣṭabhāgam iti pādājīvaṃ tāmrarūpaṃ māṣakam ardhamāṣakaṃ kākaṇīm ardhakākaṇīm iti //
ArthaŚ, 2, 13, 16.1 tataḥ śulbakākaṇyuttarāpasāritā ā catuḥsīmāntād iti ṣoḍaśa varṇakāḥ //
ArthaŚ, 2, 13, 43.1 pṛṣatakācakarmaṇaḥ trayo hi bhāgāḥ paribhāṇḍaṃ dvau vāstukaṃ catvāro vā vāstukaṃ trayaḥ paribhāṇḍam //
ArthaŚ, 2, 13, 46.0 caturbhāgasuvarṇaṃ vā vālukāhiṅgulukasya rasena cūrṇena vā vāsayet //
ArthaŚ, 2, 13, 49.1 tāram upaśuddhaṃ vā asthitutthe catuḥ samasīse catuḥ śuṣkatutthe catuḥ kapāle trir gomaye dvir evaṃ saptadaśatutthātikrāntaṃ saindhavikayojjvālitam //
ArthaŚ, 2, 13, 49.1 tāram upaśuddhaṃ vā asthitutthe catuḥ samasīse catuḥ śuṣkatutthe catuḥ kapāle trir gomaye dvir evaṃ saptadaśatutthātikrāntaṃ saindhavikayojjvālitam //
ArthaŚ, 2, 13, 49.1 tāram upaśuddhaṃ vā asthitutthe catuḥ samasīse catuḥ śuṣkatutthe catuḥ kapāle trir gomaye dvir evaṃ saptadaśatutthātikrāntaṃ saindhavikayojjvālitam //
ArthaŚ, 2, 14, 44.1 kṛtabhāṇḍaparīkṣāyāṃ purāṇabhāṇḍapratisaṃskāre vā catvāro haraṇopāyāḥ parikuṭṭanam avacchedanam ullekhanaṃ parimardanaṃ vā //
ArthaŚ, 2, 15, 40.1 caturbhāgikās tilakusumbhamadhūkeṅgudīsnehāḥ //
ArthaŚ, 2, 19, 4.1 catuṣkarṣaṃ palam //
ArthaŚ, 2, 19, 8.1 ardhamāṣakaḥ māṣakaḥ dvau catvāraḥ aṣṭau māṣakāḥ suvarṇo dvau catvāraḥ aṣṭau suvarṇāḥ daśa viṃśatiḥ triṃśat catvāriṃśat śatam iti //
ArthaŚ, 2, 19, 8.1 ardhamāṣakaḥ māṣakaḥ dvau catvāraḥ aṣṭau māṣakāḥ suvarṇo dvau catvāraḥ aṣṭau suvarṇāḥ daśa viṃśatiḥ triṃśat catvāriṃśat śatam iti //
ArthaŚ, 2, 25, 4.1 lakṣitam alpaṃ vā caturbhāgam ardhakuḍubaṃ kuḍubam ardhaprasthaṃ prasthaṃ veti jñātaśaucā nirhareyuḥ //
ArthaŚ, 2, 25, 36.1 utsavasamājayātrāsu caturahaḥ sauriko deyaḥ //
ArthaŚ, 4, 1, 23.1 prathamanejane caturbhāgaḥ kṣayaḥ dvitīye pañcabhāgaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 6.1 kośabhāṇḍāgārākṣaśālābhyaś caturbhāgamūlyeṣu eta eva dviguṇā daṇḍāḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 11.1 prasahya divā rātrau vā saśastrasyāpaharataścaturbhāgamūlyeṣu eta eva dviguṇā daṇḍāḥ //
ArthaŚ, 4, 10, 1.1 tīrthaghātagranthibhedordhvakarāṇāṃ prathame 'parādhe saṃdeśacchedanaṃ catuṣpañcāśatpaṇo vā daṇḍaḥ dvitīye chedanaṃ paṇasya śatyo vā daṇḍas tṛtīye dakṣiṇahastavadhaścatuḥśato vā daṇḍaś caturthe yathākāmī vadhaḥ //
ArthaŚ, 4, 10, 9.1 kūṭakākaṇyakṣārālāśalākāhastaviṣamakāriṇa ekahastavadhaḥ catuḥśato vā daṇḍaḥ //
ArthaŚ, 4, 12, 1.1 savarṇām aprāptaphalāṃ prakurvato hastavadhaḥ catuḥśato vā daṇḍaḥ //
ArthaŚ, 4, 12, 7.1 paraśulkāvaruddhāyāṃ hastavadhaḥ catuḥśato vā daṇḍaḥ śulkadānaṃ ca //
ArthaŚ, 10, 1, 1.1 vāstukapraśaste vāstuni nāyakavardhakimauhūrtikāḥ skandhāvāram vṛttaṃ dīrghaṃ caturaśraṃ vā bhūmivaśena vā caturdvāraṃ ṣaṭpathaṃ navasaṃsthānaṃ māpayeyuḥ khātavaprasāladvārāṭṭālakasampannaṃ bhaye sthāne ca //
ArthaŚ, 10, 1, 5.1 ato dhanuḥśatāntarāścatvāraḥ śakaṭamethīpratatistambhasālaparikṣepāḥ //
ArthaŚ, 14, 3, 49.1 caturbhaktopavāsī kṛṣṇacaturdaśyām asaṃkīrṇa ādahane baliṃ kṛtvaitena mantreṇa śavaśārikāṃ gṛhītvā pautrīpoṭṭalikaṃ badhnīyāt //
ArthaŚ, 14, 3, 57.1 abhyantaraṃ catasṛṇāṃ śarkarāṇāṃ dvāram apāvriyate //
ArthaŚ, 14, 3, 58.1 caturbhaktopavāsī kṛṣṇacaturdaśyāṃ bhagnasya puruṣasyāsthnā ṛṣabhaṃ kārayet abhimantrayeccaitena //
ArthaŚ, 14, 3, 70.1 caturbhaktopavāsī kṛṣṇacaturdaśyāṃ baliṃ kṛtvā śūlaprotasya puruṣasyāsthnā kīlakān kārayet //
Avadānaśataka
AvŚat, 1, 12.4 anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya pūrṇabhadro nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 2, 13.5 eṣā ānanda yaśomatī dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnamatir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 3, 16.5 eṣa ānanda kusīdo dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭpāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 4, 14.5 eṣa ānanda sārthavāho 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 14.5 eṣa ānanda vaḍiko gṛhapatiputro 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya śākyamunir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 7, 15.5 eṣa ārāmiko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya padmottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 8, 12.5 eṣa ānanda pañcālarājo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya vijayo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 9, 14.5 eṣa ānanda tīrthopāsako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya acalo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 10, 13.5 eṣa ānanda śreṣṭhī 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya abhayaprado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 2.1 sahacittotpādācchakro devendro marudgaṇaparivṛta āgato yatra viśvakarmā catvāraś ca mahārājā anekadevanāgayakṣakumbhāṇḍaparivṛto gośīrṣacandanastambham ādāya /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 13, 5.2 teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 3.4 tatas tebhyo bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair brāhmaṇagṛhapatibhiḥ srotaāpattiphalam anuprāptam aparaiḥ sakṛdāgāmiphalam aparaiḥ anāgāmiphalam aparaiḥ pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 3.7 tato bhagavān āvarjitā brāhmaṇā iti viditvā śakraveṣam antardhāpya buddhaveṣeṇaiva sthitvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā ṣaṣṭyā brāhmaṇasahasrair viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam anekaiś ca prāṇiśatasahasrairbhagavati śraddhā pratilabdhā //
AvŚat, 16, 4.3 tato devair manuṣyaiś ca bhagavato mahān satkāraḥ kṛtaḥ bhagavatā ca tad adhiṣṭhānaṃ devamanuṣyāṇāṃ tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair devamanuṣyaiḥ satyadarśanaṃ kṛtam //
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 20, 9.5 eṣa ānanda gṛhapatir anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya divyānnado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
Aṣṭasāhasrikā
ASāh, 1, 8.47 na cāntarā parinirvāti aparipūrṇair daśabhistathāgatabalaiś caturbhis tathāgatavaiśāradyair aṣṭādaśabhiś ca āveṇikairbuddhadharmaiḥ /
ASāh, 1, 27.7 yathāpi nāma subhūte dakṣo māyākāro vā māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyamabhinirmimīte /
ASāh, 2, 1.2 catvāraś ca lokapālā viṃśatyā cāturmahārājakāyikair devaputrasahasraiḥ sārdham /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 3.1 atha khalu catvāro mahārājāno bhagavantametadavocan āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā yānatraye sattvān vinayati na ca sattvasaṃjñāmutpādayati /
ASāh, 3, 6.21 catvāraś ca tasya mahārājānaḥ śakraś ca devānāmindro brahmā ca sahāpatiḥ sarve ca buddhā bhagavanto bodhisattvāś ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 16.20 imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante catvāri dhyānāni bodhyaṅgasamprayuktāni loke prabhāvyante catvāryapramāṇāni bodhyaṅgasamprayuktāni loke prabhāvyante catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante ṣaḍabhijñā bodhyaṅgasamprayuktā loke prabhāvyante saptatriṃśadbodhipakṣā dharmā loke prabhāvyante saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām /
ASāh, 3, 16.20 imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante catvāri dhyānāni bodhyaṅgasamprayuktāni loke prabhāvyante catvāryapramāṇāni bodhyaṅgasamprayuktāni loke prabhāvyante catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante ṣaḍabhijñā bodhyaṅgasamprayuktā loke prabhāvyante saptatriṃśadbodhipakṣā dharmā loke prabhāvyante saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām /
ASāh, 3, 16.20 imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante catvāri dhyānāni bodhyaṅgasamprayuktāni loke prabhāvyante catvāryapramāṇāni bodhyaṅgasamprayuktāni loke prabhāvyante catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante ṣaḍabhijñā bodhyaṅgasamprayuktā loke prabhāvyante saptatriṃśadbodhipakṣā dharmā loke prabhāvyante saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām /
ASāh, 3, 16.21 yadāpi kauśika tathāgatā arhantaḥ samyaksaṃbuddhā loke notpadyante tadāpi kauśika bodhisattvā mahāsattvāḥ pūrvaśrutena prajñāpāramitāniṣyandena ye upāyakauśalyasamanvāgatā bhavanti te 'pi kauśika sattvānāmanukampakāḥ anukampāmupādāya imaṃ lokamāgamya daśa kuśalān karmapathān loke prabhāvayanti catvāri dhyānāni bodhyaṅgaviprayuktāni loke prabhāvayanti catvāryapramāṇāni bodhyaṅgaviprayuktāni loke prabhāvayanti /
ASāh, 3, 16.21 yadāpi kauśika tathāgatā arhantaḥ samyaksaṃbuddhā loke notpadyante tadāpi kauśika bodhisattvā mahāsattvāḥ pūrvaśrutena prajñāpāramitāniṣyandena ye upāyakauśalyasamanvāgatā bhavanti te 'pi kauśika sattvānāmanukampakāḥ anukampāmupādāya imaṃ lokamāgamya daśa kuśalān karmapathān loke prabhāvayanti catvāri dhyānāni bodhyaṅgaviprayuktāni loke prabhāvayanti catvāryapramāṇāni bodhyaṅgaviprayuktāni loke prabhāvayanti /
ASāh, 3, 16.22 catasra ārūpyasamāpattīrbodhyaṅgaviyuktā loke prabhāvayanti /
ASāh, 3, 19.1 atha khalu mārasya pāpīyasya etadabhūt imāstathāgatasyārhataḥ samyaksaṃbuddhasya catasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāstathāgatasya saṃmukhībhūtāḥ /
ASāh, 3, 25.1 punaraparaṃ kauśika tasya kulaputrasya kuladuhiturvā imāṃ prajñāpāramitāṃ bhāṣamāṇasya catasṛṇāṃ parṣadāmagrato nāvalīnacittatā bhaviṣyati mā khalu māṃ kaścitparyanuyuñjīta upālambhābhiprāya iti /
ASāh, 5, 5.1 punaraparaṃ kauśika yāvanto jambūdvīpe sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.4 tiṣṭhantu khalu punaḥ kauśika jambudvīpe sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.5 tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.6 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.7 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.8 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 7.4 punaraparaṃ kauśika yāvanto jambudvīpe sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu apramāṇeṣu pratiṣṭhāpayet evaṃ peyālena kartavyam /
ASāh, 5, 7.5 yathā caturṣvapramāṇeṣu evaṃ catasṛṣvārūpyasamāpattiṣu pañcasvabhijñāsu yāvatsamastāsu dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 7.5 yathā caturṣvapramāṇeṣu evaṃ catasṛṣvārūpyasamāpattiṣu pañcasvabhijñāsu yāvatsamastāsu dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 12.7 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāṃ dhyānānāṃ lābhino bhaveyuḥ teṣāṃ ca yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.8 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ caturdhyānaniṣpādanasambhūtaḥ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāmapramāṇānāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.8 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ caturdhyānaniṣpādanasambhūtaḥ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāmapramāṇānāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.9 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturapramāṇalābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve catasṛṇāmārūpyasamāpattīnāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.9 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturapramāṇalābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve catasṛṇāmārūpyasamāpattīnāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.10 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturārūpyasamāpattilābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve pañcānāmabhijñānāṃ lābhino bhaveyuḥ /
ASāh, 6, 17.33 te sarve 'nuttarāyāṃ samyaksaṃbodhau samprasthāya gaṅgānadīvālukopamān kalpānupalambhasaṃjñinaścatvāri dhyānāni samāpadyeran /
ASāh, 6, 17.37 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ caturdhyānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 7, 1.28 caturvaiśāradyakarītvād anāthānāṃ sattvānāṃ nāthakarī bhagavan prajñāpāramitā /
ASāh, 7, 14.5 ebhirapi subhūte caturbhirākāraiḥ sa kulaputro vā kuladuhitā vā samanvāgato bhaviṣyati ya imāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāṃ pratibādhitavyāṃ maṃsyate iti //
ASāh, 8, 19.1 atha khalu buddhānubhāvena ye trisāhasramahāsāhasre lokadhātau catvāro mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca mahābrahmāṇaḥ sahāpatiś ca mahābrahmā te sarve yena bhagavāṃstenopasaṃkrāntāḥ /
ASāh, 9, 7.47 catuḥsatyapāramiteyaṃ bhagavan duḥkhādīnāmanupalabdhitāmupādāya /
ASāh, 10, 10.12 tadyathāpi nāma bhagavan puruṣo yojanaśatikādaṭavīkāntārād dviyojanaśatikādvā triyojanaśatikādvā caturyojanaśatikādvā pañcayojanaśatikādvā daśayojanaśatikādvā aṭavīkāntārānniṣkrāmet /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 18.0 dvitricaturbhyaḥ suc //
Aṣṭādhyāyī, 6, 1, 167.0 caturaḥ śasi //
Aṣṭādhyāyī, 6, 1, 179.0 ṣaṭtricaturbhyo halādiḥ //
Aṣṭādhyāyī, 7, 1, 55.0 ṣaṭcaturbhyaś ca //
Aṣṭādhyāyī, 7, 1, 98.0 caturanaḍuhor āmudāttaḥ //
Aṣṭādhyāyī, 7, 2, 59.0 na vṛdbhyaś caturbhyaḥ //
Aṣṭādhyāyī, 8, 3, 43.0 dvistriścatur iti kṛtvo 'rthe //
Buddhacarita
BCar, 3, 8.1 tataḥ sa jāmbūnadabhāṇḍabhṛdbhir yuktaṃ caturbhirnibhṛtaisturaṅgaiḥ /
BCar, 3, 55.1 athābravīd rājasutaḥ sa sūtaṃ naraiścaturbhir hriyate ka eṣaḥ /
BCar, 5, 34.2 yadi me pratibhūścaturṣu rājan bhavasi tvaṃ na tapovanaṃ śrayiṣye //
BCar, 11, 13.1 devena vṛṣṭe 'pi hiraṇyavarṣe dvīpānsamagrāṃścaturo 'pi jitvā /
Carakasaṃhitā
Ca, Sū., 1, 75.1 mahāsnehāśca catvāraḥ pañcaiva lavaṇāni ca /
Ca, Sū., 3, 19.2 snehaiścaturbhir daśamūlamiśrair gandhauṣadhaiś cānilahaḥ pradehaḥ //
Ca, Sū., 5, 37.1 prayoge snaihike tvekaṃ vairecyaṃ tricatuḥ pibet /
Ca, Sū., 9, 5.1 caturṇāṃ bhiṣagādīnāṃ śastānāṃ dhātuvaikṛte /
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.6 catvāro 'pasmārā iti vātapittakaphasannipātanimittāḥ catvāro 'kṣirogāścatvāraḥ karṇarogāścatvāraḥ pratiśyāyāścatvāro mukharogāścatvāro grahaṇīdoṣāścatvāro madāścatvāro mūrcchāyā ityapasmārairvyākhyātāḥ catvāraḥ śoṣā iti sāhasasaṃdhāraṇakṣayaviṣamāśanajāḥ catvāri klaibyānīti bījopaghātāddhvajabhaṅgājjarāyāḥ śukrakṣayācca /
Ca, Sū., 19, 4.6 catvāro 'pasmārā iti vātapittakaphasannipātanimittāḥ catvāro 'kṣirogāścatvāraḥ karṇarogāścatvāraḥ pratiśyāyāścatvāro mukharogāścatvāro grahaṇīdoṣāścatvāro madāścatvāro mūrcchāyā ityapasmārairvyākhyātāḥ catvāraḥ śoṣā iti sāhasasaṃdhāraṇakṣayaviṣamāśanajāḥ catvāri klaibyānīti bījopaghātāddhvajabhaṅgājjarāyāḥ śukrakṣayācca /
Ca, Sū., 19, 4.6 catvāro 'pasmārā iti vātapittakaphasannipātanimittāḥ catvāro 'kṣirogāścatvāraḥ karṇarogāścatvāraḥ pratiśyāyāścatvāro mukharogāścatvāro grahaṇīdoṣāścatvāro madāścatvāro mūrcchāyā ityapasmārairvyākhyātāḥ catvāraḥ śoṣā iti sāhasasaṃdhāraṇakṣayaviṣamāśanajāḥ catvāri klaibyānīti bījopaghātāddhvajabhaṅgājjarāyāḥ śukrakṣayācca /
Ca, Sū., 19, 4.6 catvāro 'pasmārā iti vātapittakaphasannipātanimittāḥ catvāro 'kṣirogāścatvāraḥ karṇarogāścatvāraḥ pratiśyāyāścatvāro mukharogāścatvāro grahaṇīdoṣāścatvāro madāścatvāro mūrcchāyā ityapasmārairvyākhyātāḥ catvāraḥ śoṣā iti sāhasasaṃdhāraṇakṣayaviṣamāśanajāḥ catvāri klaibyānīti bījopaghātāddhvajabhaṅgājjarāyāḥ śukrakṣayācca /
Ca, Sū., 19, 4.6 catvāro 'pasmārā iti vātapittakaphasannipātanimittāḥ catvāro 'kṣirogāścatvāraḥ karṇarogāścatvāraḥ pratiśyāyāścatvāro mukharogāścatvāro grahaṇīdoṣāścatvāro madāścatvāro mūrcchāyā ityapasmārairvyākhyātāḥ catvāraḥ śoṣā iti sāhasasaṃdhāraṇakṣayaviṣamāśanajāḥ catvāri klaibyānīti bījopaghātāddhvajabhaṅgājjarāyāḥ śukrakṣayācca /
Ca, Sū., 19, 4.6 catvāro 'pasmārā iti vātapittakaphasannipātanimittāḥ catvāro 'kṣirogāścatvāraḥ karṇarogāścatvāraḥ pratiśyāyāścatvāro mukharogāścatvāro grahaṇīdoṣāścatvāro madāścatvāro mūrcchāyā ityapasmārairvyākhyātāḥ catvāraḥ śoṣā iti sāhasasaṃdhāraṇakṣayaviṣamāśanajāḥ catvāri klaibyānīti bījopaghātāddhvajabhaṅgājjarāyāḥ śukrakṣayācca /
Ca, Sū., 19, 4.6 catvāro 'pasmārā iti vātapittakaphasannipātanimittāḥ catvāro 'kṣirogāścatvāraḥ karṇarogāścatvāraḥ pratiśyāyāścatvāro mukharogāścatvāro grahaṇīdoṣāścatvāro madāścatvāro mūrcchāyā ityapasmārairvyākhyātāḥ catvāraḥ śoṣā iti sāhasasaṃdhāraṇakṣayaviṣamāśanajāḥ catvāri klaibyānīti bījopaghātāddhvajabhaṅgājjarāyāḥ śukrakṣayācca /
Ca, Sū., 19, 4.6 catvāro 'pasmārā iti vātapittakaphasannipātanimittāḥ catvāro 'kṣirogāścatvāraḥ karṇarogāścatvāraḥ pratiśyāyāścatvāro mukharogāścatvāro grahaṇīdoṣāścatvāro madāścatvāro mūrcchāyā ityapasmārairvyākhyātāḥ catvāraḥ śoṣā iti sāhasasaṃdhāraṇakṣayaviṣamāśanajāḥ catvāri klaibyānīti bījopaghātāddhvajabhaṅgājjarāyāḥ śukrakṣayācca /
Ca, Sū., 19, 4.6 catvāro 'pasmārā iti vātapittakaphasannipātanimittāḥ catvāro 'kṣirogāścatvāraḥ karṇarogāścatvāraḥ pratiśyāyāścatvāro mukharogāścatvāro grahaṇīdoṣāścatvāro madāścatvāro mūrcchāyā ityapasmārairvyākhyātāḥ catvāraḥ śoṣā iti sāhasasaṃdhāraṇakṣayaviṣamāśanajāḥ catvāri klaibyānīti bījopaghātāddhvajabhaṅgājjarāyāḥ śukrakṣayācca /
Ca, Sū., 19, 4.6 catvāro 'pasmārā iti vātapittakaphasannipātanimittāḥ catvāro 'kṣirogāścatvāraḥ karṇarogāścatvāraḥ pratiśyāyāścatvāro mukharogāścatvāro grahaṇīdoṣāścatvāro madāścatvāro mūrcchāyā ityapasmārairvyākhyātāḥ catvāraḥ śoṣā iti sāhasasaṃdhāraṇakṣayaviṣamāśanajāḥ catvāri klaibyānīti bījopaghātāddhvajabhaṅgājjarāyāḥ śukrakṣayācca /
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Sū., 19, 9.1 catvāraścāṣṭakā vargāḥ ṣaṭkau dvau saptakāstrayaḥ /
Ca, Sū., 20, 3.0 catvāro rogā bhavanti āgantuvātapittaśleṣmanimittāḥ teṣāṃ caturṇāmapi rogāṇāṃ rogatvamekavidhaṃ bhavati ruksāmānyāt dvividhā punaḥ prakṛtireṣām āgantunijavibhāgāt dvividhaṃ caiṣāmadhiṣṭhānaṃ manaḥśarīraviśeṣāt vikārāḥ punaraparisaṃkhyeyāḥ prakṛtyadhiṣṭhānaliṅgāyatanavikalpaviśeṣāparisaṃkhyeyatvāt //
Ca, Sū., 20, 3.0 catvāro rogā bhavanti āgantuvātapittaśleṣmanimittāḥ teṣāṃ caturṇāmapi rogāṇāṃ rogatvamekavidhaṃ bhavati ruksāmānyāt dvividhā punaḥ prakṛtireṣām āgantunijavibhāgāt dvividhaṃ caiṣāmadhiṣṭhānaṃ manaḥśarīraviśeṣāt vikārāḥ punaraparisaṃkhyeyāḥ prakṛtyadhiṣṭhānaliṅgāyatanavikalpaviśeṣāparisaṃkhyeyatvāt //
Ca, Sū., 20, 6.0 sarve'pi tu khalvete 'bhipravṛddhāś catvāro rogāḥ parasparamanubadhnanti na cānyonyena saha saṃdehamāpadyante //
Ca, Sū., 25, 50.3 saṃharṣaṇānāṃ pravarāsavānāmaśītiruktā caturuttaraiṣā //
Ca, Sū., 26, 8.4 catvāro rasā iti hiraṇyākṣaḥ kauśikaḥ svādurhitaśca svādur ahitaś cāsvādur hitaścāsvādur ahitaśceti /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 20.0 tatra cet praṣṭāraḥ syuḥ caturṇām ṛksāmayajuratharvavedānāṃ kaṃ vedamupadiśantyāyurvedavidaḥ kimāyuḥ kasmādāyurvedaḥ kimartham āyurvedaḥ śāśvato'śāśvato vā kati kāni cāsyāṅgāni kaiścāyam adhyetavyaḥ kimarthaṃ ca iti //
Ca, Sū., 30, 21.0 tatra bhiṣajā pṛṣṭenaivaṃ caturṇām ṛksāmayajuratharvavedānām ātmano 'tharvavede bhaktirādeśyā vedo hyātharvaṇo dānasvastyayanabalimaṅgalahomaniyamaprāyaścittopavāsamantrādiparigrahāccikitsāṃ prāha cikitsā cāyuṣo hitāyopadiśyate //
Ca, Nid., 4, 38.1 imāṃścaturaḥ pramehān vātajānasādhyānācakṣate bhiṣajaḥ mahātyayikatvādviruddhopakramatvācceti //
Ca, Nid., 4, 45.1 ityete catvāraḥ pramehā vātaprakopanimittā vyākhyātā bhavanti //
Ca, Nid., 4, 54.2 yathā ca vāyuścaturaḥ pramehān kurute balī //
Ca, Nid., 5, 5.1 iha vātādiṣu triṣu prakupiteṣu tvagādīṃścaturaḥ pradūṣayatsu vāte 'dhikatare kapālakuṣṭhamabhinirvartate pitte tvaudumbaraṃ śleṣmaṇi maṇḍalakuṣṭhaṃ vātapittayorṛṣyajihvaṃ pittaśleṣmaṇoḥ puṇḍarīkaṃ śleṣmamārutayoḥ sidhmakuṣṭhaṃ sarvadoṣābhivṛddhau kākaṇakamabhinirvartate evameṣa saptavidhaḥ kuṣṭhaviśeṣo bhavati /
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Nid., 6, 3.1 iha khalu catvāri śoṣasyāyatanāni bhavanti tadyathāsāhasaṃ saṃdhāraṇaṃ kṣayo viṣamāśanamiti //
Ca, Nid., 6, 12.1 etaiścaturbhiḥ śoṣasyāyatanairupasevitairvātapittaśleṣmāṇaḥ prakopamāpadyate /
Ca, Nid., 7, 4.1 tatra doṣanimittāś catvāraḥ puruṣāṇām evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṃ vyādhivegasamudbhramitānām upahatamanasāṃ vā kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṃ vā manasy upahate buddhau ca pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni srotāṃsy āvṛtya janayanty unmādam //
Ca, Nid., 8, 3.1 iha khalu catvāro 'pasmārā bhavanti vātapittakaphasannipātanimittāḥ //
Ca, Nid., 8, 8.5 iti catvāro 'pasmārā vyākhyātāḥ //
Ca, Nid., 8, 37.2 tasyāṃ tasyāmavasthāyāṃ catuḥśreyaḥ prapadyate //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 12.1 caturṣvapi tu duṣṭeṣu kālānteṣu yadā narāḥ /
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Śār., 2, 26.1 garbhasya catvāri caturvidhāni bhūtāni mātāpitṛsaṃbhavāni /
Ca, Śār., 2, 31.1 bhūtaiścaturbhiḥ sahitaḥ susūkṣmair manojavo dehamupaiti dehāt /
Ca, Śār., 2, 33.2 catvāri tatrātmani saṃśritāni sthitastathātmā ca caturṣu teṣu //
Ca, Śār., 2, 33.2 catvāri tatrātmani saṃśritāni sthitastathātmā ca caturṣu teṣu //
Ca, Śār., 2, 35.1 bhūtāni catvāri tu karmajāni yānyātmalīnāni viśanti garbham /
Ca, Śār., 3, 16.3 tāsāṃ khalu catasṛṇāmapi yonīnāmekaikā yoniraparisaṃkhyeyabhedā bhavati bhūtānām ākṛtiviśeṣāparisaṃkhyeyatvāt /
Ca, Śār., 4, 8.2 sa guṇopādānakāle 'ntarikṣaṃ pūrvamanyebhyo guṇebhya upādatte yathā pralayātyaye sisṛkṣurbhūtānyakṣarabhūta ātmā sattvopādānaḥ pūrvataramākāśaṃ sṛjati tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ tathā dehagrahaṇe 'pi pravartamānaḥ pūrvataramākāśamevopādatte tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ /
Ca, Śār., 4, 8.2 sa guṇopādānakāle 'ntarikṣaṃ pūrvamanyebhyo guṇebhya upādatte yathā pralayātyaye sisṛkṣurbhūtānyakṣarabhūta ātmā sattvopādānaḥ pūrvataramākāśaṃ sṛjati tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ tathā dehagrahaṇe 'pi pravartamānaḥ pūrvataramākāśamevopādatte tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ /
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 7, 14.2 tadyathā nava snāyuśatāni sapta sirāśatāni dve dhamanīśate catvāri peśīśatāni saptottaraṃ marmaśataṃ dve sandhiśate ekonatriṃśatsahasrāṇi nava ca śatāni ṣaṭpañcāśatkāni sirādhamanīnām aṇuśaḥ pravibhajyamānānāṃ mukhāgraparimāṇaṃ tāvanti caiva keśaśmaśrulomānīti /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 8, 50.2 tatrābhiprāyikaṃ ghoṣavadādyantasthāntam ūṣmāntaṃ vāvṛddhaṃ tripuruṣānūkam anavapratiṣṭhitaṃ nākṣatrikaṃ tu nakṣatradevatāsamānākhyaṃ dvyakṣaraṃ caturakṣaraṃ vā //
Ca, Indr., 7, 13.1 vāyavī garhitā tvāsāṃ catasraḥ syuḥ sukhodayāḥ /
Ca, Indr., 11, 27.1 pādāḥ sametāścatvāraḥ sampannāḥ sādhakairguṇaiḥ /
Ca, Cik., 1, 62.2 parṇyaś catasraḥ pippalyaḥ śvadaṃṣṭrā bṛhatīdvayam //
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 7.1 āmalakasahasraṃ pippalīsahasrasamprayuktaṃ palāśataruṇakṣārodakottaraṃ tiṣṭhet tadanugatakṣārodakam anātapaśuṣkam anasthi cūrṇīkṛtaṃ caturguṇābhyāṃ madhusarpirbhyāṃ saṃnīya śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ ṣaṇmāsān sthāpayedantarbhūmeḥ /
Ca, Cik., 2, 13.1 bhallātakāny anupahatāny anāmayāny āpūrṇarasapramāṇavīryāṇi pakvajāmbavaprakāśāni śucau śukre vā māse saṃgṛhya yavapalle māṣapalle vā nidhāpayet tāni caturmāsasthitāni sahasi sahasye vā māse prayoktum ārabheta śītasnigdhamadhuropaskṛtaśarīraḥ /
Ca, Cik., 3, 245.2 catasraḥ parṇinīścaiva niryūhamupakalpayet //
Ca, Cik., 5, 116.2 śṛtāccheṣaṃ ghṛtasamaṃ sarpiṣaśca catuṣpalam //
Ca, Cik., 5, 118.2 jale daśaguṇe sādhyaṃ trāyamāṇācatuṣpalam /
Ca, Cik., 5, 149.3 jale caturguṇe paktvā caturbhāgasthitaṃ rasam //
Ca, Cik., 23, 137.1 sarpadaṃṣṭrāścatasrastu tāsāṃ vāmādharā sitā /
Ca, Cik., 23, 139.1 ekadvitricaturvṛddhaviṣabhāgottarottarāḥ /
Ca, Cik., 1, 3, 16.2 caturaṅguladīrghāṇi tilotsedhatanūni ca //
Ca, Cik., 1, 3, 41.2 bhuktvā tu madhusarpirbhyāṃ catvāryāmalakāni ca //
Ca, Cik., 1, 3, 48.2 nātyuṣṇaśītaṃ dhātubhyaścaturbhyastasya sambhavaḥ //
Ca, Cik., 2, 1, 27.1 vipācayejjaladroṇe caturbhāgaṃ ca śeṣayet /
Ca, Cik., 2, 1, 30.2 palaiś caturbhir māgadhyāḥ palena maricasya ca //
Garbhopaniṣat
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 19.1 samudīkṣante pālāścaturo ye tubhya dāsyate pātram /
LalVis, 3, 3.4 sacedagāramadhyāvasati rājā bhavati cakravartī caturaṅgo vijitavān dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ /
LalVis, 3, 4.7 anveti rājā cakravartī sārdhaṃ caturaṅgeṇa balakāyena /
LalVis, 3, 4.8 yatra ca pṛthivīpradeśe taddivyaṃ cakraratnaṃ saṃtiṣṭhate tatra rājā kṣatriyo mūrdhābhiṣikto vāsaṃ kalpayati sārdhaṃ caturaṅgeṇa balakāyena /
LalVis, 3, 4.16 anveti rājā cakravartī sārdhaṃ caturaṅgeṇa balakāyena /
LalVis, 3, 7.4 tasya khalu punarmaṇiratnasyābhayā sarvāvantaṃ caturaṅgabalakāyamavabhāsena sphuṭībhavati sāmantena yojanam /
LalVis, 3, 14.1 iti hi bhikṣavo bodhisattvastuṣitavarabhavanasthitaścatvāri mahāvilokitāni vilokayati sma /
LalVis, 3, 14.2 katamāni catvāri tadyathā kālavilokitaṃ dvīpavilokitaṃ deśavilokitaṃ kulavilokitam //
LalVis, 3, 18.7 tamarthaṃ ca sampratītya bodhisattvastuṣitavarabhavanasthaścatvāri mahāvilokitāni vilokayati sma //
LalVis, 4, 2.1 tatra bodhisattvena caturmahādvīpake lokadhātuvistarapramāṇo maṇḍalamātrādhiṣṭhito 'bhūt tāvaccitrastāvaddarśanīyas tāvatsvalaṃkṛtas tāvatsuruciro yāvatsarve kāmāvacarā devā rūpāvacarāśca devaputrāḥ sveṣu bhavanavyūheṣu śmaśānasaṃjñāmutpādayāmāsuḥ //
LalVis, 4, 4.8 vāksaṃvaro dharmālokamukhaṃ caturvāgdoṣaparivarjanatāyai saṃvartate /
LalVis, 4, 4.58 catvāri samyakprahāṇāni dharmālokamukhaṃ sarvākuśaladharmaprahāṇāya sarvakuśaladharmaparipūrtyai saṃvartate /
LalVis, 4, 4.59 catvāra ṛddhipādā dharmālokamukhaṃ kāyacittalaghutvāya saṃvartate /
LalVis, 4, 4.96 catvāri saṃgrahavastūni dharmālokamukhaṃ sattvasaṃgrahāya saṃbodhiprāptasya ca dharmasaṃpratyavekṣaṇatāyai saṃvartate /
LalVis, 5, 1.2 mayā pūrvabodhisattvacaryāṃ caratā sattvāścaturbhiḥ saṃgrahavastubhirnimantritā dānena priyavadyenārthakriyayā samānārthatayā ca /
LalVis, 5, 27.1 atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṃtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṃpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṃnipatya anyonyamevāhur ayuktametanmārṣā asmākaṃ syādakṛtajñatā ca yadvayamekākinamadvitīyaṃ bodhisattvamutsṛjema /
LalVis, 6, 20.2 tasyāṃ velāyāṃ kapilavastuni mahānagare caturṣu nagaradvāreṣu sarvanagaracatvaraśṛṅgāṭakeṣu ca dānaṃ dāpayati sma annamannārthikebhyaḥ pānaṃ pānārthikebhyaḥ vastrāṇi vastrārthikebhyaḥ yānāni yānārthikebhyaḥ /
LalVis, 6, 21.2 atha tatkṣaṇameva catvāro mahārājāno rājānaṃ śuddhodanamupasaṃkramyaivamāhuḥ //
LalVis, 6, 47.1 atha khalu catvāro mahārājānaḥ śakraṃ devānāmindramupasaṃkramyaivamāhuḥ kathaṃ devānāmindra kariṣyāmo na labhāmahe ratnavyūhaṃ bodhisattvaparibhogaṃ draṣṭum /
LalVis, 6, 53.1 tasya khalu punastathā niṣaṇṇasya śakro devānāmindraścatvāraśca mahārājāno 'ṣṭāviṃśatiśca mahāyakṣasenāpatayo guhyakādhipatiśca nāma yakṣakulaṃ yato vajrapāṇerutpattiste bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitamanubaddhā bhavanti sma /
LalVis, 6, 53.2 santi khalu punaścatasro bodhisattvaparicārakā devatāḥ utkhalī ca nāma samutkhalī ca nāma dhvajavatī ca nāma prabhāvatī ca nāma /
LalVis, 6, 55.1 āgacchanti sma khalu punarbhikṣavaścatvāro mahārājāno 'ṣṭāviṃśacca mahāyakṣasenāpatayaḥ sārdhaṃ pañcamātrayakṣaśataiḥ pūrvāhṇakālasamaye bodhisattvasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca /
LalVis, 6, 55.10 tadā teṣāṃ caturṇāṃ mahārājānāmevaṃ bhavati sma visarjitāḥ sma vayaṃ bodhisattveneti /
LalVis, 6, 63.4 darśayati sma tathāgata āyuṣmata ānandasya śakrasya devānāmindrasya caturṇāṃ ca lokapālānāṃ tadanyeṣāṃ ca devamanuṣyāṇām /
LalVis, 7, 68.1 caturṇāṃ ca dvīpakoṭīśatasahasrāṇāṃ madhye pṛthivīpradeśe aśvatthayaṣṭiḥ prādurabhūdantardvīpe ca candanavanaṃ prādurbabhūva bodhisattvasya paribhogārthaṃ bodhisattvasyaivānubhāvena /
LalVis, 7, 85.1 tatra rājā śuddhodanasteṣāṃ sarveṣāmanuvartanārthaṃ bodhisattvaṃ sarvagṛheṣu praveśya caturṇāṃ māsānāmatyayādbodhisattvaṃ svagṛhe praveśayati sma /
LalVis, 7, 86.9 sacetso 'gāramadhyāvasiṣyati rājā bhaviṣyati caturaṅgaścakravartī vijitavān dhārmiko dharmarājo jānapadasthāmavīryaprāptaḥ saptaratnasamanvāgataḥ /
LalVis, 7, 94.3 sacedagāramadhyāvasati rājā bhavati caturaṅgaścakravartī pūrvavadyāvadevaiśvaryādhipatyena /
LalVis, 10, 15.19 cakāre caturāryasatyaśabdaḥ /
LalVis, 12, 1.5 uta nābhiniṣkramiṣyati rājā bhaviṣyati cakravartī caturaṅgo vijitavān dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ /
LalVis, 12, 53.5 bodhisattvasyaiko dvau trayaścatvāraḥ pañcadaśa viṃśattriṃśaccatvāriṃśatpañcāśacchataṃ yāvatpañcāpi śākyakumāraśatāni yugapatkāle nikṣipanti sma na ca pariprāpayanti sma /
LalVis, 12, 60.13 catvāro hastā dhanuḥ /
LalVis, 12, 60.15 catvāraḥ krośā yojanam /
LalVis, 12, 81.4 asyānantaraṃ devadattasya caturṣu krośeṣvayasmayī bherī sthāpitābhūt /
LalVis, 12, 81.9 devadattena catuḥkrośasthā bheryāhatābhūt nottari śaknoti sma /
LalVis, 13, 2.2 ye cāsyeme dīrgharātraṃ paripācitāḥ sattvāścaturbhiḥ saṃgrahavastubhirdānena priyavākyenārthakriyayā samānārthatayā yasya bodhiprāptasya dharmadeśitamājñāsyanti tatsahaiva ca tāni dharmabhājanāni sarvāṇyantarhitāni bhaviṣyanti /
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
LalVis, 13, 144.2 bhūyasyā mātrayā ābhirdaśadigbuddhādhiṣṭhānatūryasaṃgītiviniḥsṛtābhirgāthābhiḥ saṃcoditaḥ sa tasyāṃ velāyāṃ pūrveṣāṃ ca bodhisattvānāṃ caramabhavopagatānām antaḥpuraparipācitāni catvāri dharmamukhānyāmukhīkaroti sma /
LalVis, 13, 144.3 katamāni catvāri yadidaṃ dānaṃ priyavacanamarthakriyāṃ samānārthatāṃ ca /
LalVis, 13, 144.4 catuḥsaṃgrahavastuprayoganirhāraviśuddhiṃ ca nāma dharmamukhamāmukhīkaroti sma /
LalVis, 13, 144.8 imāni catvāri dharmamukhānyāmukhīkṛtya bodhisattvaḥ sarvasyāntaḥpurasya paripācanārthaṃ tasyāṃ velāyāṃ tathārūpamṛddhyabhisaṃskāramabhisaṃskaroti sma yathārūpeṇa ṛddhyabhisaṃskāreṇābhisaṃskṛtena tebhyaḥ saṃgītirutebhyo bodhisattvānubhāvenemānyevaṃrūpāṇi dharmamukhaśatasahasrāṇi niścaranti sma /
LalVis, 14, 42.6 caturṣu nagaradvāraśṛṅgāṭakeṣu caturo mahāsenāvyūhān sthāpayati sma bodhisattvasya parirakṣaṇārtham /
LalVis, 14, 42.6 caturṣu nagaradvāraśṛṅgāṭakeṣu caturo mahāsenāvyūhān sthāpayati sma bodhisattvasya parirakṣaṇārtham /
Mahābhārata
MBh, 1, 1, 1.19 śuklāmbaradharaṃ devaṃ śaśivarṇaṃ caturbhujam /
MBh, 1, 1, 20.1 vedaiś caturbhiḥ samitāṃ vyāsasyādbhutakarmaṇaḥ /
MBh, 1, 1, 212.1 catvāra ekato vedā bhārataṃ caikam ekataḥ /
MBh, 1, 1, 212.3 caturbhyaḥ sarahasyebhyo vedebhyo hyadhikaṃ yadā /
MBh, 1, 2, 172.3 catvāryeva sahasrāṇi nava ślokaśatāni ca /
MBh, 1, 2, 236.18 vedaiś caturbhiḥ samitam idam ākhyānam uttamam /
MBh, 1, 16, 35.5 tato jajñe mahābhāga caturdanto mahāgajaḥ //
MBh, 1, 16, 36.2 ataḥ paraṃ mahākāyaścaturdaṃṣṭro mahotkaṭaḥ /
MBh, 1, 16, 36.8 śvetair dantaiścaturbhistu mahākāyastataḥ param /
MBh, 1, 56, 26.9 caturo vārṣikān māsān sarvapāpaiḥ pramucyate /
MBh, 1, 58, 8.7 catvāro 'pi tadā varṇā babhūvur brāhmaṇottarāḥ //
MBh, 1, 59, 32.1 anāyuṣaḥ punaḥ putrāś catvāro 'surapuṃgavāḥ /
MBh, 1, 59, 35.2 khyātāścośanasaḥ putrāś catvāro 'surayājakāḥ //
MBh, 1, 59, 49.3 tumburuśceti catvāraḥ smṛtā gandharvasattamāḥ /
MBh, 1, 60, 46.2 jamadagnestu catvāra āsan putrā mahātmanaḥ //
MBh, 1, 61, 39.1 anāyuṣastu putrāṇāṃ caturṇāṃ pravaro 'suraḥ /
MBh, 1, 62, 3.3 pṛthivyāścaturantāyā goptā bharatasattama //
MBh, 1, 62, 4.1 caturbhāgaṃ bhuvaḥ kṛtsnaṃ sa bhuṅkte manujeśvaraḥ /
MBh, 1, 67, 10.1 praśastāṃś caturaḥ pūrvān brāhmaṇasyopadhāraya /
MBh, 1, 69, 27.2 caturantām imām urvīṃ putro me pālayiṣyati /
MBh, 1, 71, 51.1 ṛtasya dātāram anuttamasya nidhiṃ nidhīnāṃ caturanvayānām /
MBh, 1, 76, 17.4 caturṇām api varṇānāṃ vivāhaṃ brāhmaṇo 'rhati /
MBh, 1, 76, 19.2 ekadehodbhavā varṇāś catvāro 'pi varāṅgane /
MBh, 1, 79, 23.27 pratyākhyātaścaturbhiśca śaptvā tān yadyadicchayā /
MBh, 1, 85, 24.1 catvāri karmāṇyabhayaṃkarāṇi bhayaṃ prayacchantyayathākṛtāni /
MBh, 1, 88, 16.5 aikṣvākavo vasumanāścatvāro bhūmipāstadā /
MBh, 1, 89, 6.2 pṛthivyāścaturantāyā goptā rājīvalocanaḥ //
MBh, 1, 89, 11.2 matinārasutā rājaṃś catvāro 'mitavikramāḥ /
MBh, 1, 89, 21.3 catvāro bhārate vaṃśe suhotrastatra vaṃśabhāk //
MBh, 1, 94, 18.1 sa samāḥ ṣoḍaśāṣṭau ca catasro 'ṣṭau tathāparāḥ /
MBh, 1, 94, 40.2 vartayāmāsa varṣāṇi catvāryamitavikramaḥ //
MBh, 1, 96, 37.2 tenāśvāṃścaturo 'mṛdnācchālvarājño narādhipa //
MBh, 1, 99, 14.1 yo vyasya vedāṃścaturastapasā bhagavān ṛṣiḥ /
MBh, 1, 111, 12.1 ṛṇaiścaturbhiḥ saṃyuktā jāyante manujā bhuvi /
MBh, 1, 112, 33.2 trīñ śālvāṃścaturo madrān sutān bharatasattama //
MBh, 1, 113, 40.8 vidyāścatasraḥ kūṭasthāstāsāṃ bhedavikalpanā /
MBh, 1, 113, 40.9 aṅgāni vedāścatvāro mīmāṃsā nyāyavistaraḥ /
MBh, 1, 113, 40.35 vidyāścatasraḥ saṃkṣiptāḥ vedavādāśca te smṛtāḥ /
MBh, 1, 116, 30.49 yudhiṣṭhiraḥ pitā jyeṣṭhaścaturṇāṃ dharmataḥ sadā /
MBh, 1, 152, 6.7 dvāreṣu caturṣu kṣiptvā punar āgāt sa mārutiḥ /
MBh, 1, 165, 38.4 tasya taccaturaṅgaṃ vai balaṃ paramaduḥsaham /
MBh, 1, 184, 5.2 tataśca śeṣaṃ pravibhajya śīghram ardhaṃ caturṇāṃ mama cātmanaśca //
MBh, 1, 189, 20.1 sa tad vivṛtya śikharaṃ mahāgires tulyadyutīṃścaturo 'nyān dadarśa /
MBh, 1, 189, 46.24 catvāraśca bhujā viṣṇoḥ śaṅkhacakrādilāñchitāḥ /
MBh, 1, 189, 46.27 catasro mūrtayo viṣṇoḥ svayaṃ viṣṇuśca sindhujā /
MBh, 1, 189, 46.28 caturaḥ pāṇḍavāñ jiṣṇuṃ kṛṣṇāṃ viddhi mahīśvara /
MBh, 1, 189, 46.29 caturmūrtiścaturvyūho vāsudevādibhiḥ saha /
MBh, 1, 189, 46.29 caturmūrtiścaturvyūho vāsudevādibhiḥ saha /
MBh, 1, 190, 15.2 śataṃ rathānāṃ varahemabhūṣiṇāṃ caturyujāṃ hemakhalīnamālinām //
MBh, 1, 197, 29.18 catuḥsāgaraparyantāṃ kevalaṃ pṛthivīṃ na hi /
MBh, 1, 199, 11.8 caturyujāṃ bhānumacca pāñcālaḥ pradadau tadā /
MBh, 1, 203, 26.1 evaṃ caturmukhaḥ sthāṇur mahādevo 'bhavat purā /
MBh, 1, 208, 15.1 mama sakhyaścatasro 'nyāḥ sarvāḥ kāmagamāḥ śubhāḥ /
MBh, 1, 209, 20.1 etāstu mama vai sakhyaścatasro 'nyā jale sthitāḥ /
MBh, 1, 212, 1.52 ārāme tu vased dhīmāṃścaturo varṣamāsakān /
MBh, 1, 212, 1.250 catasra evāgnisākṣyāḥ kriyāyuktāstu dharmataḥ /
MBh, 1, 213, 41.2 caturyujām upetānāṃ sūtaiḥ kuśalasaṃmataiḥ /
MBh, 1, 214, 5.3 catvāra iva te varṇā remire taṃ janādhipāḥ //
MBh, 1, 214, 7.1 bhrātṛbhiḥ sahito rājā caturbhir adhikaṃ babhau /
MBh, 1, 219, 40.2 aśvasenaṃ mayaṃ cāpi caturaḥ śārṅgakān iti //
MBh, 1, 220, 17.1 tasyāṃ putrān ajanayaccaturo brahmavādinaḥ /
MBh, 2, 5, 60.1 kaccid āyasya cārdhena caturbhāgena vā punaḥ /
MBh, 2, 9, 18.1 tathā samudrāścatvāro nadī bhāgīrathī ca yā /
MBh, 2, 11, 30.4 catvāro mūrtimanto vai trayaścāpyaśarīriṇaḥ /
MBh, 2, 11, 30.7 somapā ekaśṛṅgāśca caturvedāḥ kalāstathā /
MBh, 2, 11, 30.8 ete caturṣu varṇeṣu pūjyante pitaro nṛpa /
MBh, 2, 12, 17.4 caturbhir bhīmasenādyair bhrātṛbhiḥ sahitair hitam /
MBh, 2, 13, 6.2 bhajate ca mahārāja vistaraḥ sa caturdiśam //
MBh, 2, 16, 8.3 catuḥkikku caturdaṃṣṭro dviśukto daśapadmavān /
MBh, 2, 40, 1.2 cedirājakule jātastryakṣa eṣa caturbhujaḥ /
MBh, 2, 40, 11.1 tryakṣaṃ caturbhujaṃ śrutvā tathā ca samudāhṛtam /
MBh, 2, 48, 22.2 śatāni catvāryadadaddhayānāṃ vātaraṃhasām //
MBh, 2, 52, 29.2 catvāraḥ pāṇḍavā rājan bhīmasenapurogamāḥ //
MBh, 2, 54, 28.2 tāmralohaiḥ parivṛtā nidhayo me catuḥśatāḥ /
MBh, 2, 61, 20.1 catvāryāhur naraśreṣṭhā vyasanāni mahīkṣitām /
MBh, 3, 2, 21.2 duḥkhaṃ caturbhiḥ śārīraṃ kāraṇaiḥ sampravartate //
MBh, 3, 28, 7.1 caturṇām eva pāpānām aśru vai nāpatattadā /
MBh, 3, 61, 16.1 catvāra ekato vedāḥ sāṅgopāṅgāḥ savistarāḥ /
MBh, 3, 69, 17.2 tataḥ sadaśvāṃś caturaḥ kulaśīlasamanvitān /
MBh, 3, 81, 135.1 samudrāścāpi catvāraḥ samānītāś ca darbhiṇā /
MBh, 3, 81, 135.3 phalāni gosahasrāṇāṃ caturṇāṃ vindate ca saḥ //
MBh, 3, 82, 108.2 samudrās tatra catvāraḥ kūpe saṃnihitāḥ sadā /
MBh, 3, 83, 60.2 samudrās tatra catvāro nivasanti yudhiṣṭhira //
MBh, 3, 116, 4.1 tasyāḥ kumārāś catvāro jajñire rāmapañcamāḥ /
MBh, 3, 122, 6.1 tasya strīṇāṃ sahasrāṇi catvāryāsan parigrahaḥ /
MBh, 3, 124, 21.1 catasra āyatā daṃṣṭrā yojanānāṃ śataṃ śatam /
MBh, 3, 126, 37.2 caturantā mahī vyāptā nāsīt kiṃcid anāvṛtam //
MBh, 3, 134, 10.2 catuṣṭayaṃ brāhmaṇānāṃ niketaṃ catvāro yuktā yajñam imaṃ vahanti /
MBh, 3, 134, 10.3 diśaś catasraś caturaśca varṇāś catuṣpadā gaur api śaśvad uktā //
MBh, 3, 134, 10.3 diśaś catasraś caturaśca varṇāś catuṣpadā gaur api śaśvad uktā //
MBh, 3, 148, 27.1 tato 'nye ca caturvedās trivedāś ca tathāpare /
MBh, 3, 149, 41.1 rājñām upāyāś catvāro buddhimantraḥ parākramaḥ /
MBh, 3, 155, 3.1 samāś catasro 'bhigatāḥ śivena caratāṃ vane /
MBh, 3, 155, 78.1 caturviṣāṇāḥ padmābhāḥ kuñjarāḥ sakareṇavaḥ /
MBh, 3, 158, 8.1 taiś caturbhir maheṣvāsair giriśṛṅgam aśobhata /
MBh, 3, 170, 3.1 gopurāṭṭālakopetaṃ caturdvāraṃ durāsadam /
MBh, 3, 170, 48.1 triṣirobhiś caturdaṃṣṭraiś caturāsyaiś caturbhujaiḥ /
MBh, 3, 170, 48.1 triṣirobhiś caturdaṃṣṭraiś caturāsyaiś caturbhujaiḥ /
MBh, 3, 170, 48.1 triṣirobhiś caturdaṃṣṭraiś caturāsyaiś caturbhujaiḥ /
MBh, 3, 173, 5.1 sametya pārthena yathaikarātram ūṣuḥ samāstatra tadā catasraḥ /
MBh, 3, 175, 14.1 guhākāreṇa vaktreṇa caturdaṃṣṭreṇa rājatā /
MBh, 3, 186, 18.1 catvāryāhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam /
MBh, 3, 187, 10.1 catuḥsamudraparyantāṃ merumandarabhūṣaṇām /
MBh, 3, 190, 63.2 catvāro vā gardabhāstvāṃ vahantu śreṣṭhāśvataryo harayo vā turaṃgāḥ /
MBh, 3, 194, 12.1 caturvedaś caturmūrtis tathaiva ca caturmukhaḥ /
MBh, 3, 194, 12.1 caturvedaś caturmūrtis tathaiva ca caturmukhaḥ /
MBh, 3, 194, 12.1 caturvedaś caturmūrtis tathaiva ca caturmukhaḥ /
MBh, 3, 198, 27.2 svakarmaniratā varṇāś catvāro 'pi dvijottama //
MBh, 3, 202, 4.1 bhūmiḥ pañcaguṇā brahmann udakaṃ ca caturguṇam /
MBh, 3, 204, 21.2 yajñā vedāś ca catvāraḥ sarvam etau mama dvija //
MBh, 3, 211, 14.2 caturbhiḥ sahitaḥ putrair bhānor evānvayas tu saḥ //
MBh, 3, 233, 7.2 dṛṣṭvā rathagatān vīrān pāṇḍavāṃś caturo raṇe //
MBh, 3, 234, 2.1 catvāraḥ pāṇḍavā vīrā gandharvāś ca sahasraśaḥ /
MBh, 3, 236, 6.1 svapuraṃ prayayau rājā caturaṅgabalānugaḥ /
MBh, 3, 250, 6.2 te māṃ niveśyeha diśaś catasro vibhajya pārthā mṛgayāṃ prayātāḥ //
MBh, 3, 255, 12.2 gadayā caturo vāhān rājñas tasya tadāvadhīt //
MBh, 3, 258, 7.1 abhavaṃstasya catvāraḥ putrā dharmārthakovidāḥ /
MBh, 3, 263, 41.1 saṃvasatyatra sugrīvaś caturbhiḥ sacivaiḥ saha /
MBh, 3, 264, 40.1 rāmastu caturo māsān pṛṣṭhe mālyavataḥ śubhe /
MBh, 3, 264, 67.1 sacivāścāsya catvāraḥ śuklamālyānulepanāḥ /
MBh, 3, 267, 46.2 bhrātā vai rākṣasendrasya caturbhiḥ sacivaiḥ saha //
MBh, 3, 268, 18.1 iṅgitajñās tato bhartuś catvāro rajanīcarāḥ /
MBh, 3, 268, 18.2 caturṣvaṅgeṣu jagṛhuḥ śārdūlam iva pakṣiṇaḥ //
MBh, 3, 271, 14.2 cicheda niśitāgrābhyāṃ sa babhūva caturbhujaḥ //
MBh, 3, 281, 56.1 caturvarṣaśataṃ cāyus tvayā sārdham avāpsyati /
MBh, 3, 282, 41.1 caturvarṣaśatāyur me bhartā labdhaś ca satyavān /
MBh, 3, 283, 6.2 prāptānīmāni yānāni caturaṅgaṃ ca te balam //
MBh, 3, 297, 14.2 catvāraḥ parvatāḥ kena pātitā bhuvi tejasā //
MBh, 4, 5, 25.2 gāṇḍīvaṃ cāparaṃ tatra caturbhir nidadhe saha /
MBh, 4, 30, 25.3 catvāro bhrātaraḥ śūrāḥ pāṇḍavāḥ satyavikramāḥ //
MBh, 4, 31, 22.2 pañcabhiḥ pañcabhiścāsya vivyādha caturo hayān //
MBh, 4, 32, 27.2 avidhyannavabhir bāṇaiścaturbhiścaturo hayān //
MBh, 4, 32, 27.2 avidhyannavabhir bāṇaiścaturbhiścaturo hayān //
MBh, 4, 38, 16.2 apaśyad gāṇḍivaṃ tatra caturbhir aparaiḥ saha //
MBh, 4, 39, 18.1 pṛthivyāṃ caturantāyāṃ varṇo me durlabhaḥ samaḥ /
MBh, 4, 46, 8.1 catvāra ekato vedāḥ kṣātram ekatra dṛśyate /
MBh, 4, 52, 8.3 caturbhiścaturastīkṣṇair avidhyat parameṣubhiḥ //
MBh, 4, 52, 8.3 caturbhiścaturastīkṣṇair avidhyat parameṣubhiḥ //
MBh, 4, 52, 21.1 athāsya yugam ekena caturbhiścaturo hayān /
MBh, 4, 52, 21.1 athāsya yugam ekena caturbhiścaturo hayān /
MBh, 4, 53, 4.2 vedāstathaiva catvāro brahmacaryaṃ tathaiva ca //
MBh, 4, 60, 7.2 rathaiścaturbhir gajapādarakṣaiḥ kuntīsutaṃ jiṣṇum athābhyadhāvat //
MBh, 4, 61, 16.1 tato 'nvaśāsaccaturaḥ sadaśvān putro virāṭasya hiraṇyakakṣyān /
MBh, 4, 63, 1.3 prāviśannagaraṃ hṛṣṭaścaturbhiḥ saha pāṇḍavaiḥ //
MBh, 5, 1, 1.3 viśramya catvāryuṣasaḥ pratītāḥ sabhāṃ virāṭasya tato 'bhijagmuḥ //
MBh, 5, 33, 43.1 ekayā dve viniścitya trīṃścaturbhir vaśe kuru /
MBh, 5, 33, 58.1 catvāri rājñā tu mahābalena varjyānyāhuḥ paṇḍitastāni vidyāt /
MBh, 5, 33, 59.1 catvāri te tāta gṛhe vasantu śriyābhijuṣṭasya gṛhasthadharme /
MBh, 5, 33, 60.1 catvāryāha mahārāja sadyaskāni bṛhaspatiḥ /
MBh, 5, 35, 37.2 etāni catvāryabhayaṃkarāṇi bhayaṃ prayacchantyayathākṛtāni //
MBh, 5, 35, 46.2 catvāryeṣām anvavetāni sadbhiś catvāryeṣām anvavayanti santaḥ //
MBh, 5, 35, 46.2 catvāryeṣām anvavetāni sadbhiś catvāryeṣām anvavayanti santaḥ //
MBh, 5, 35, 47.1 yajño dānam adhyayanaṃ tapaśca catvāryetānyanvavetāni sadbhiḥ /
MBh, 5, 35, 47.2 damaḥ satyam ārjavam ānṛśaṃsyaṃ catvāryetānyanvavayanti santaḥ //
MBh, 5, 39, 60.2 catvāri sampravardhante kīrtir āyur yaśobalam //
MBh, 5, 43, 23.3 tathaivānye caturvedāstrivedāśca tathāpare //
MBh, 5, 47, 45.1 hiraṇmayaṃ śvetahayaiścaturbhir yadā yuktaṃ syandanaṃ mādhavasya /
MBh, 5, 49, 29.1 yasya vīryeṇa sadṛśāścatvāro bhuvi mānavāḥ /
MBh, 5, 59, 13.2 rathaśca caturantāyāṃ yasya nāsti samastviṣā //
MBh, 5, 84, 6.2 caturyuktān rathāṃstasmai raukmān dāsyāmi ṣoḍaśa //
MBh, 5, 100, 7.1 asyāścatasro dhenvo 'nyā dikṣu sarvāsu mātale /
MBh, 5, 109, 25.2 catasraḥ kramayogena kāmāśāṃ gantum icchasi //
MBh, 5, 113, 11.1 tasmāccaturṇāṃ vaṃśānāṃ sthāpayitrī sutā mama /
MBh, 5, 114, 12.1 nṛpebhyo hi caturbhyaste pūrṇānyaṣṭau śatāni vai /
MBh, 5, 114, 12.2 bhaviṣyanti tathā putrā mama catvāra eva ca //
MBh, 5, 114, 15.2 caturbhāgena śulkasya janayasvaikam ātmajam //
MBh, 5, 116, 5.2 ekataḥ śyāmakarṇānāṃ deyaṃ mahyaṃ catuḥśatam //
MBh, 5, 117, 2.2 caturbhāgāvaśiṣṭaṃ tad ācakhyau kāryam asya hi //
MBh, 5, 117, 8.1 aparāṇyapi catvāri śatāni dvijasattama /
MBh, 5, 117, 15.2 putrā mamaiva catvāro bhaveyuḥ kulabhāvanāḥ //
MBh, 5, 117, 22.2 catvāraścaiva rājānastathāhaṃ ca sumadhyame //
MBh, 5, 119, 9.2 caturo 'paśyata nṛpasteṣāṃ madhye papāta saḥ //
MBh, 5, 119, 13.1 śrīmatsvavabhṛthāgryeṣu caturṣu pratibandhuṣu /
MBh, 5, 119, 14.1 caturṣu hutakalpeṣu rājasiṃhamahāgniṣu /
MBh, 5, 120, 17.2 caturṣu rājavaṃśeṣu sambhūtāḥ kulavardhanāḥ /
MBh, 5, 144, 25.1 tvayā caturṇāṃ bhrātṝṇām abhayaṃ śatrukarśana /
MBh, 5, 147, 9.1 pṛthivyāṃ caturantāyāṃ yadur evābhavad balī /
MBh, 5, 149, 61.1 rathāyutāni catvāri hayāḥ pañcaguṇāstataḥ /
MBh, 5, 152, 10.1 caturyujo rathāḥ sarve sarve śastrasamāyutāḥ /
MBh, 5, 180, 21.1 catvārastena me vāhāḥ sūtaścaiva viśāṃ pate /
MBh, 6, 3, 3.1 triviṣāṇāścaturnetrāḥ pañcapādā dvimehanāḥ /
MBh, 6, 3, 4.2 tripadāḥ śikhinastārkṣyāścaturdaṃṣṭrā viṣāṇinaḥ //
MBh, 6, 3, 7.1 striyaḥ kāścit prajāyante catasraḥ pañca kanyakāḥ /
MBh, 6, 3, 33.2 jvalantībhir maholkābhiścaturbhiḥ sarvatodiśam //
MBh, 6, 3, 36.1 mahābhūtā bhūmikampe caturaḥ sāgarān pṛthak /
MBh, 6, 6, 6.1 catvāro 'psu guṇā rājan gandhastatra na vidyate /
MBh, 6, 7, 11.1 tasya pārśve tvime dvīpāścatvāraḥ saṃsthitāḥ prabho /
MBh, 6, 11, 3.2 catvāri bhārate varṣe yugāni bharatarṣabha /
MBh, 6, 11, 5.1 catvāri ca sahasrāṇi varṣāṇāṃ kurusattama /
MBh, 6, 12, 27.2 dhārmikāśca prajā rājaṃś catvāro 'tīva bhārata //
MBh, 6, 12, 33.1 tatra puṇyā janapadāścatvāro lokasaṃmatāḥ /
MBh, 6, 13, 33.1 tatra tiṣṭhanti kauravya catvāro lokasaṃmatāḥ /
MBh, 6, BhaGī 10, 6.1 maharṣayaḥ sapta pūrve catvāro manavastathā /
MBh, 6, BhaGī 11, 46.2 tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte //
MBh, 6, 45, 37.2 padā yugam adhiṣṭhāya jaghāna caturo hayān //
MBh, 6, 45, 51.2 śaṅkhasya caturo vāhān ahanad bharatarṣabha //
MBh, 6, 49, 6.1 tasyātha caturo vāhāṃścaturbhiḥ sāyakottamaiḥ /
MBh, 6, 49, 6.1 tasyātha caturo vāhāṃścaturbhiḥ sāyakottamaiḥ /
MBh, 6, 49, 26.2 athāsya caturo vāhāṃścaturbhir niśitaiḥ śaraiḥ //
MBh, 6, 49, 26.2 athāsya caturo vāhāṃścaturbhir niśitaiḥ śaraiḥ //
MBh, 6, 56, 10.2 taṃ vyūharājaṃ dadṛśustvadīyāś catuścaturvyālasahasrakīrṇam //
MBh, 6, 56, 10.2 taṃ vyūharājaṃ dadṛśustvadīyāś catuścaturvyālasahasrakīrṇam //
MBh, 6, 58, 23.2 vivyādha niśitair bāṇaiścaturbhistvarito bhṛśam //
MBh, 6, 59, 26.2 taṃ vai caturbhiḥ pratividhya vīro naptā śiner abhyapatad rathena //
MBh, 6, 60, 54.2 paripetuḥ susaṃrabdhāś caturdaṃṣṭrāś caturdiśam /
MBh, 6, 69, 33.1 tasyāśvāṃścaturo hatvā sārathiṃ ca mahābalaḥ /
MBh, 6, 73, 65.2 hayāṃśca caturastūrṇaṃ caturbhiḥ sāyakottamaiḥ //
MBh, 6, 73, 65.2 hayāṃśca caturastūrṇaṃ caturbhiḥ sāyakottamaiḥ //
MBh, 6, 75, 11.2 caturbhir aśvāñ javanān anayad yamasādanam //
MBh, 6, 78, 16.1 droṇaṃ tribhiḥ pravivyādha caturbhiścāsya vājinaḥ /
MBh, 6, 78, 47.2 hayāṃśca caturaḥ śīghraṃ nijaghāna mahārathaḥ /
MBh, 6, 78, 54.1 tasyāśvāṃścaturo hatvā bhīmaseno mahābalaḥ /
MBh, 6, 79, 15.2 caturbhiścaturo vāhān anayad yamasādanam //
MBh, 6, 79, 15.2 caturbhiścaturo vāhān anayad yamasādanam //
MBh, 6, 79, 36.2 tasyāśvāṃścaturaḥ saṃkhye pātayāmāsa sāyakaiḥ //
MBh, 6, 79, 45.2 aśvān vai caturo rājaṃścaturbhiḥ sāyakottamaiḥ /
MBh, 6, 79, 45.2 aśvān vai caturo rājaṃścaturbhiḥ sāyakottamaiḥ /
MBh, 6, 87, 20.2 śaraiścaturbhiścaturo nijaghāna mahārathaḥ //
MBh, 6, 87, 20.2 śaraiścaturbhiścaturo nijaghāna mahārathaḥ //
MBh, 6, 88, 36.1 caturbhir atha nārācair āvantyasya mahātmanaḥ /
MBh, 6, 88, 36.2 jaghāna caturo vāhān krodhasaṃraktalocanaḥ //
MBh, 6, 90, 32.2 jaghāna caturo vāhān pātayāmāsa ca dhvajam //
MBh, 6, 100, 21.1 tasyāśvāṃścaturo hatvā sūtaṃ ca navabhiḥ śaraiḥ /
MBh, 7, 6, 20.1 catvāryetāni tejāṃsi vahañ śvetahayo rathaḥ /
MBh, 7, 8, 29.1 yo 'dhītya caturo vedān sarvān ākhyānapañcamān /
MBh, 7, 15, 19.1 tataḥ śoṇahayaḥ kruddhaścaturdanta iva dvipaḥ /
MBh, 7, 26, 11.2 catvāri tu sahasrāṇi vāsudevasya ye 'nugāḥ //
MBh, 7, 41, 17.1 dhārayiṣyasi saṃgrāme caturaḥ pāṇḍunandanān /
MBh, 7, 47, 9.1 tasya dauḥśāsanir viddhvā caturbhiścaturo hayān /
MBh, 7, 47, 9.1 tasya dauḥśāsanir viddhvā caturbhiścaturo hayān /
MBh, 7, 67, 29.2 tribhir eva yudhāmanyuṃ caturbhiścottamaujasam //
MBh, 7, 69, 47.2 diggajāścaiva catvāraḥ kṣitiḥ khaṃ gaganaṃ grahāḥ //
MBh, 7, 70, 41.2 catuḥśatair maheṣvāsaiścekitānam avārayam //
MBh, 7, 78, 1.3 pratyavidhyanmahāvegaiścaturbhiścaturo hayān //
MBh, 7, 78, 1.3 pratyavidhyanmahāvegaiścaturbhiścaturo hayān //
MBh, 7, 81, 39.2 caturbhir niśitaistīkṣṇair hayāñ jaghne śarottamaiḥ //
MBh, 7, 82, 22.2 jaghāna caturo vāhāṃścaturbhir niśitaiḥ śaraiḥ //
MBh, 7, 82, 22.2 jaghāna caturo vāhāṃścaturbhir niśitaiḥ śaraiḥ //
MBh, 7, 83, 7.1 ārjunistu hayāṃstasya caturbhir niśitaiḥ śaraiḥ /
MBh, 7, 87, 54.1 tatastān sarvato muktvā sadaśvāṃścaturo janāḥ /
MBh, 7, 87, 55.2 vinītaśalyāṃsturagāṃścaturo hemamālinaḥ //
MBh, 7, 88, 22.2 ekena sārathiṃ cāsya caturbhiścaturo hayān /
MBh, 7, 88, 22.2 ekena sārathiṃ cāsya caturbhiścaturo hayān /
MBh, 7, 88, 40.2 caturbhiścaturo 'syāśvān ājaghānāśu vīryavān //
MBh, 7, 88, 40.2 caturbhiścaturo 'syāśvān ājaghānāśu vīryavān //
MBh, 7, 91, 5.2 preṣayāmāsa samare śarāṃśca caturo 'parān //
MBh, 7, 92, 8.1 durmarṣaṇaṃ dvādaśabhiścaturbhiśca viviṃśatim /
MBh, 7, 92, 21.2 hatvā tu caturo vāhāṃścaturbhir niśitaiḥ śaraiḥ /
MBh, 7, 92, 21.2 hatvā tu caturo vāhāṃścaturbhir niśitaiḥ śaraiḥ /
MBh, 7, 92, 32.1 caturaśca hayodārāṃścaturbhiḥ parameṣubhiḥ /
MBh, 7, 92, 32.1 caturaśca hayodārāṃścaturbhiḥ parameṣubhiḥ /
MBh, 7, 92, 36.1 triṣaṣṭyā caturo 'syāśvān saptabhiḥ sārathiṃ śaraiḥ /
MBh, 7, 94, 12.2 ājaghnivāṃstān rajataprakāśāṃś caturbhir aśvāṃścaturaḥ prasahya //
MBh, 7, 94, 12.2 ājaghnivāṃstān rajataprakāśāṃś caturbhir aśvāṃścaturaḥ prasahya //
MBh, 7, 96, 20.2 jaghāna triśatān aśvān kuñjarāṃśca catuḥśatān //
MBh, 7, 96, 29.2 vivyādha sūtaṃ niśitaiścaturbhiścaturo hayān //
MBh, 7, 96, 29.2 vivyādha sūtaṃ niśitaiścaturbhiścaturo hayān //
MBh, 7, 101, 64.2 caturbhiḥ sārathiṃ cāsya caturbhiścaturo hayān //
MBh, 7, 101, 64.2 caturbhiḥ sārathiṃ cāsya caturbhiścaturo hayān //
MBh, 7, 101, 64.2 caturbhiḥ sārathiṃ cāsya caturbhiścaturo hayān //
MBh, 7, 104, 18.1 tasya karṇo maheṣvāsaḥ sāyakāṃścaturo 'kṣipat /
MBh, 7, 104, 27.2 vāhāṃśca caturaḥ saṃkhye vyasūṃścakre mahārathaḥ //
MBh, 7, 105, 28.2 jaghāna caturaścāśvān ubhau ca pārṣṇisārathī //
MBh, 7, 106, 52.1 jaghāna caturaścāśvān sūtaṃ ca tvaritaḥ śaraiḥ /
MBh, 7, 115, 16.2 ājaghnivāṃstān rajataprakāśān aśvāṃścaturbhiścaturaḥ prasahya //
MBh, 7, 115, 16.2 ājaghnivāṃstān rajataprakāśān aśvāṃścaturbhiścaturaḥ prasahya //
MBh, 7, 115, 17.2 alambusasyottamavegavadbhir hayāṃścaturbhir nijaghāna bāṇaiḥ //
MBh, 7, 120, 74.2 ākarṇamuktair iṣubhiḥ karṇasya caturo hayān /
MBh, 7, 120, 74.3 anayanmṛtyulokāya caturbhiḥ sāyakottamaiḥ //
MBh, 7, 120, 79.1 caturbhiḥ sindhurājaśca vṛṣasenaśca saptabhiḥ /
MBh, 7, 122, 61.2 aśvāṃśca caturaḥ śvetānnijaghne niśitaiḥ śaraiḥ //
MBh, 7, 124, 17.1 yo 'gāta caturo vedān yaśca vedeṣu gīyate /
MBh, 7, 131, 47.2 dhanur ekena cicheda caturbhiścaturo hayān //
MBh, 7, 131, 47.2 dhanur ekena cicheda caturbhiścaturo hayān //
MBh, 7, 134, 49.1 aśvāṃśca caturo bhallair anayad yamasādanam /
MBh, 7, 134, 50.2 vivyādha sāyakaiḥ pārthaścaturbhiḥ pāṇḍunandanaḥ //
MBh, 7, 135, 46.3 sūtam aśvāṃśca caturo nihatyābhyadravad raṇe //
MBh, 7, 137, 29.1 caturbhistu śaraistūrṇaṃ caturasturagottamān /
MBh, 7, 137, 29.1 caturbhistu śaraistūrṇaṃ caturasturagottamān /
MBh, 7, 142, 24.1 tasya madrādhipo hatvā caturo rathavājinaḥ /
MBh, 7, 142, 40.2 dhanur ekena cicheda caturbhiścaturo hayān /
MBh, 7, 142, 40.2 dhanur ekena cicheda caturbhiścaturo hayān /
MBh, 7, 142, 41.1 athainaṃ niśitair bāṇaiścaturbhir bharatarṣabha /
MBh, 7, 143, 9.2 jaghāna caturo vāhān sārathiṃ ca narottamaḥ //
MBh, 7, 146, 34.2 ninye ca caturo vāhān yamasya sadanaṃ prati //
MBh, 7, 148, 4.2 sārathiṃ caturaścāśvān karṇo vivyādha sāyakaiḥ //
MBh, 7, 149, 18.2 uparyupari cānyonyaṃ caturaṅgaṃ mamarda ha //
MBh, 7, 154, 46.1 tenotsṛṣṭā cakrayuktā śataghnī samaṃ sarvāṃścaturo 'śvāñ jaghāna /
MBh, 7, 162, 32.2 pāṇḍavaiḥ samasajjanta caturbhiścaturo rathāḥ //
MBh, 7, 162, 32.2 pāṇḍavaiḥ samasajjanta caturbhiścaturo rathāḥ //
MBh, 7, 164, 14.2 caturṇāṃ tava yodhānāṃ taistribhiḥ pāṇḍavaiḥ saha //
MBh, 7, 164, 16.2 samasajjanta catvāro vātāḥ parvatayor iva //
MBh, 7, 164, 107.1 tasya pūrvaṃ rathaḥ pṛthvyāścaturaṅgula uttaraḥ /
MBh, 7, 164, 119.1 tasya tvahāni catvāri kṣapā caikāsyato gatā /
MBh, 7, 171, 37.2 hayāṃśca caturo 'vidhyaccaturbhir niśitaiḥ śaraiḥ //
MBh, 7, 171, 37.2 hayāṃśca caturo 'vidhyaccaturbhir niśitaiḥ śaraiḥ //
MBh, 7, 171, 46.3 vivyādha ca tathā sūtaṃ caturbhiścaturo hayān //
MBh, 7, 171, 46.3 vivyādha ca tathā sūtaṃ caturbhiścaturo hayān //
MBh, 7, 171, 61.2 bhīmaṃ daśārdhair yuvarājaṃ caturbhir dvābhyāṃ chittvā kārmukaṃ ca dhvajaṃ ca /
MBh, 8, 15, 11.1 caturaṅgaṃ balaṃ bāṇair nighnantaṃ pāṇḍyam āhave /
MBh, 8, 15, 22.2 catvāro 'bhyāhanan vāhān āśu te vyasavo 'bhavan //
MBh, 8, 15, 32.2 malayapratimaṃ drauṇiś chittvāśvāṃś caturo 'hanat //
MBh, 8, 17, 85.1 tathāśvāṃś caturaś cāsya caturbhir niśitaiḥ śaraiḥ /
MBh, 8, 17, 85.1 tathāśvāṃś caturaś cāsya caturbhir niśitaiḥ śaraiḥ /
MBh, 8, 18, 10.1 jaghāna caturo 'śvāṃś ca taṃ ca vivyādha pañcabhiḥ /
MBh, 8, 19, 40.1 caturbhiś caturo vāhāṃs tasya hatvā mahārathaḥ /
MBh, 8, 19, 40.1 caturbhiś caturo vāhāṃs tasya hatvā mahārathaḥ /
MBh, 8, 24, 103.1 tathaiva vedāś caturo hayāgryā dharā saśailā ca ratho mahātman /
MBh, 8, 33, 33.2 caturbhis tomaraiḥ karṇaṃ tāḍayitvā mudānadat //
MBh, 8, 40, 7.2 vivyādha bharataśreṣṭha caturaś cāsya vājinaḥ //
MBh, 8, 44, 40.2 tasyāśvāṃś caturo hatvā sahadevaḥ pratāpavān /
MBh, 8, 55, 18.1 teṣāṃ catuḥśatān vīrān yatamānān mahārathān /
MBh, 8, 55, 54.2 caturbhiḥ sārathiṃ hy ārchad bhīmaṃ pañcabhir eva ca //
MBh, 8, 55, 55.2 caturbhiś caturo vāhān vivyādha subalātmajaḥ //
MBh, 8, 55, 55.2 caturbhiś caturo vāhān vivyādha subalātmajaḥ //
MBh, 8, 55, 62.1 tasyāśvāṃś caturo hatvā sūtaṃ caiva viśāṃ pate /
MBh, 8, 57, 58.2 caturbhir aśvāṃś caturaḥ kapiṃ tathā śaraiḥ sa nārācavarair avākirat //
MBh, 8, 57, 58.2 caturbhir aśvāṃś caturaḥ kapiṃ tathā śaraiḥ sa nārācavarair avākirat //
MBh, 8, 57, 59.2 hayāṃś caturbhiś caturas tribhir dhvajaṃ dhanaṃjayo drauṇirathān nyapātayat //
MBh, 8, 57, 59.2 hayāṃś caturbhiś caturas tribhir dhvajaṃ dhanaṃjayo drauṇirathān nyapātayat //
MBh, 8, 58, 10.1 catuḥśatāḥ śaravarṣair hatāḥ petuḥ kirīṭinā /
MBh, 8, 60, 24.2 sa taiś caturbhir yuyudhe yadūttamo digīśvarair daityapatir yathā tathā //
MBh, 8, 62, 48.2 tato vṛkaṃ sāśvarathaṃ mahājavaṃ tvaraṃś caturbhiś caraṇe vyapothayat //
MBh, 8, 62, 60.2 cicheda cāsyeṣvasanaṃ bhujau ca kṣuraiś caturbhiḥ śira eva cograiḥ //
MBh, 8, 65, 28.1 suṣeṇam ekena śareṇa viddhvā śalyaṃ caturbhis tribhir eva karṇam /
MBh, 8, 65, 30.1 punaś ca karṇaṃ tribhir aṣṭabhiś ca dvābhyāṃ caturbhir daśabhiś ca viddhvā /
MBh, 8, 65, 30.2 catuḥśatān dviradān sāyudhīyān hatvā rathān aṣṭaśataṃ jaghāna /
MBh, 8, 66, 34.1 sa taṃ vivarmāṇam athottameṣubhiḥ śaraiś caturbhiḥ kupitaḥ parābhinat /
MBh, 9, 5, 14.2 sāṅgāṃśca caturo vedān samyag ākhyānapañcamān //
MBh, 9, 9, 26.1 tataḥ prahasya nakulaścaturbhiścaturo raṇe /
MBh, 9, 9, 26.1 tataḥ prahasya nakulaścaturbhiścaturo raṇe /
MBh, 9, 10, 51.2 pothayāmāsa śalyasya caturo 'śvānmahājavān //
MBh, 9, 12, 31.1 sa caturbhir maheṣvāsaiḥ pāṇḍavānāṃ mahārathaiḥ /
MBh, 9, 14, 24.2 hayāṃśca caturaḥ saṃkhye preṣayāmāsa mṛtyave //
MBh, 9, 15, 63.1 athāsya nijaghānāśvāṃścaturo nataparvabhiḥ /
MBh, 9, 16, 24.1 madrādhipaścāpi yudhiṣṭhirasya śaraiścaturbhir nijaghāna vāhān /
MBh, 9, 16, 26.2 jaghāna cāśvāṃścaturaḥ sa śīghraṃ tathā bhṛśaṃ kupito bhīmasenaḥ //
MBh, 9, 16, 82.2 caturbhir nijaghānāśvān patribhiḥ kṛtavarmaṇaḥ /
MBh, 9, 19, 8.2 diśaścatasraḥ sahasā pradhāvitā gajendravegaṃ tam apārayantī //
MBh, 9, 20, 15.2 avidhyanniśitair bāṇaiścaturbhiścaturo hayān //
MBh, 9, 20, 15.2 avidhyanniśitair bāṇaiścaturbhiścaturo hayān //
MBh, 9, 21, 21.2 tasyāśvāṃścaturo hatvā subalasya suto vibhuḥ /
MBh, 9, 22, 7.2 caturbhir nijaghānāśvān kalyāṇān kṛtavarmaṇaḥ //
MBh, 9, 24, 20.2 tasyāśvāṃścaturo bāṇaiḥ preṣayāmāsa mṛtyave /
MBh, 9, 24, 49.2 rathaiścatuḥśatair vīro māṃ cābhyadravad āhave //
MBh, 9, 25, 25.2 sārathiṃ caturaścāśvān bāṇair ninye yamakṣayam //
MBh, 9, 27, 52.1 śakuniṃ daśabhir viddhvā caturbhiścāsya vājinaḥ /
MBh, 9, 43, 21.2 vedaścainaṃ caturmūrtir upatasthe kṛtāñjaliḥ //
MBh, 9, 43, 36.1 teṣām etam abhiprāyaṃ caturṇām upalakṣya saḥ /
MBh, 9, 43, 37.1 tato 'bhavaccaturmūrtiḥ kṣaṇena bhagavān prabhuḥ /
MBh, 9, 43, 40.1 sarve bhāsvaradehāste catvāraḥ samarūpiṇaḥ /
MBh, 9, 44, 95.1 mahādaṃṣṭrā hrasvadaṃṣṭrāścaturdaṃṣṭrāstathāpare /
MBh, 9, 60, 58.1 te hi sarve mahātmānaścatvāro 'tirathā bhuvi /
MBh, 10, 7, 24.2 caturdaṃṣṭrāścaturjihvāḥ śaṅkukarṇāḥ kirīṭinaḥ //
MBh, 10, 7, 24.2 caturdaṃṣṭrāścaturjihvāḥ śaṅkukarṇāḥ kirīṭinaḥ //
MBh, 10, 18, 7.2 yajñāṅgāni ca catvāri tasya saṃhanane 'bhavan //
MBh, 11, 23, 32.1 vedā yasmācca catvāraḥ sarvāstrāṇi ca keśava /
MBh, 12, 1, 31.2 caturṇām abhayaṃ dehi kāmaṃ yudhyasva phalgunam //
MBh, 12, 1, 32.2 prāptān viṣahyāṃścaturo na haniṣyāmi te sutān //
MBh, 12, 23, 6.1 so 'yaṃ caturṇām eteṣām āśramāṇāṃ durācaraḥ /
MBh, 12, 25, 26.2 ratho vedī kāmago yuddham agniś cāturhotraṃ caturo vājimukhyāḥ //
MBh, 12, 29, 59.1 sarvā rathagatāḥ kanyā rathāḥ sarve caturyujaḥ /
MBh, 12, 37, 19.2 yeṣāṃ cobhayato dantāścaturdaṃṣṭrāśca sarvaśaḥ //
MBh, 12, 46, 16.2 sāṅgāṃśca caturo vedāṃstam asmi manasā gataḥ //
MBh, 12, 47, 17.1 caturbhiścaturātmānaṃ sattvasthaṃ sātvatāṃ patim /
MBh, 12, 47, 17.1 caturbhiścaturātmānaṃ sattvasthaṃ sātvatāṃ patim /
MBh, 12, 47, 39.2 catuḥsamudraparyāyayoganidrātmane namaḥ //
MBh, 12, 47, 41.2 kukṣau samudrāścatvārastasmai toyātmane namaḥ //
MBh, 12, 48, 1.3 kṛpādayaśca te sarve catvāraḥ pāṇḍavāśca ha //
MBh, 12, 50, 8.2 catvāraḥ pāṇḍavāścaiva te ca śāradvatādayaḥ //
MBh, 12, 53, 8.1 tataḥ sahasraṃ viprāṇāṃ caturvedavidāṃ tathā /
MBh, 12, 54, 21.1 caturṣvāśramadharmeṣu yo 'rthaḥ sa ca hṛdi sthitaḥ /
MBh, 12, 59, 38.1 yātrākālāśca catvārastrivargasya ca vistaraḥ /
MBh, 12, 60, 2.2 caturṇām āśramāṇāṃ ca rājadharmāśca ke matāḥ //
MBh, 12, 61, 1.3 caturṇām iha varṇānāṃ karmāṇi ca yudhiṣṭhira //
MBh, 12, 62, 2.2 brāhmaṇasyeha catvāra āśramā vihitāḥ prabho /
MBh, 12, 62, 6.1 ṣaṭkarmasampravṛttasya āśrameṣu caturṣvapi /
MBh, 12, 63, 23.2 caturṇāṃ rājaśārdūla prāhur āśramavāsinām //
MBh, 12, 65, 23.3 liṅgāntare vartamānā āśrameṣu caturṣvapi //
MBh, 12, 66, 1.2 śrutā me kathitāḥ pūrvaiścatvāro mānavāśramāḥ /
MBh, 12, 68, 26.1 brāhmaṇāścaturo vedān nādhīyeraṃs tapasvinaḥ /
MBh, 12, 81, 6.1 caturṇāṃ madhyamau śreṣṭhau nityaṃ śaṅkyau tathāparau /
MBh, 12, 86, 7.1 caturo brāhmaṇān vaidyān pragalbhān sāttvikāñ śucīn /
MBh, 12, 89, 17.2 bhuṅkte sa tasya pāpasya caturbhāgam iti śrutiḥ /
MBh, 12, 89, 17.3 tathā kṛtasya dharmasya caturbhāgam upāśnute //
MBh, 12, 92, 3.2 śūdrāścaturṇāṃ varṇānāṃ nānākarmasvavasthitāḥ //
MBh, 12, 99, 46.2 catvāraścāśramāstasya yo yuddhe na palāyate //
MBh, 12, 104, 24.1 nihatyaitāni catvāri māyāṃ pratividhāya ca /
MBh, 12, 109, 27.2 caturṇāṃ vayam eteṣāṃ niṣkṛtiṃ nānuśuśrumaḥ //
MBh, 12, 121, 14.1 nīlotpaladalaśyāmaś caturdaṃṣṭraś caturbhujaḥ /
MBh, 12, 121, 14.1 nīlotpaladalaśyāmaś caturdaṃṣṭraś caturbhujaḥ /
MBh, 12, 122, 33.2 mṛtyoścaturvibhāgasya duḥkhasya ca sukhasya ca //
MBh, 12, 130, 19.1 yaścaturguṇasampannaṃ dharmaṃ veda sa dharmavit /
MBh, 12, 154, 14.1 āśrameṣu caturṣvāhur damam evottamaṃ vratam /
MBh, 12, 159, 62.1 dve tasya trīṇi varṣāṇi catvāri sahasevinaḥ /
MBh, 12, 160, 46.1 caturbāhuḥ spṛśanmūrdhnā bhūsthito 'pi nabhastalam /
MBh, 12, 179, 7.2 yeṣām anyataratyāgāccaturṇāṃ nāsti saṃgrahaḥ //
MBh, 12, 181, 15.1 varṇāścatvāra ete hi yeṣāṃ brāhmī sarasvatī /
MBh, 12, 184, 8.2 pūrvam eva bhagavatā lokahitam anutiṣṭhatā dharmasaṃrakṣaṇārtham āśramāścatvāro 'bhinirdiṣṭāḥ /
MBh, 12, 191, 5.1 caturṇāṃ lokapālānāṃ śukrasyātha bṛhaspateḥ /
MBh, 12, 191, 8.1 caturlakṣaṇavarjaṃ tu catuṣkāraṇavarjitam /
MBh, 12, 191, 8.1 caturlakṣaṇavarjaṃ tu catuṣkāraṇavarjitam /
MBh, 12, 192, 124.1 caturbhir lakṣaṇair hīnaṃ tathā ṣaḍbhiḥ saṣoḍaśaiḥ /
MBh, 12, 200, 33.1 sa evaṃ caturo varṇān samutpādya mahāyaśāḥ /
MBh, 12, 224, 19.1 catvāryāhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam /
MBh, 12, 224, 24.1 arogāḥ sarvasiddhārthāścaturvarṣaśatāyuṣaḥ /
MBh, 12, 226, 4.1 ācāryeṇābhyanujñātaścaturṇām ekam āśramam /
MBh, 12, 226, 6.1 gṛhasthastveva sarveṣāṃ caturṇāṃ mūlam ucyate /
MBh, 12, 228, 29.2 jīryate mriyate caiva caturbhir lakṣaṇair yutam //
MBh, 12, 228, 31.1 caturlakṣaṇajaṃ tvanyaṃ caturvargaṃ pracakṣate /
MBh, 12, 234, 16.1 āyuṣastu caturbhāgaṃ brahmacāryanasūyakaḥ /
MBh, 12, 235, 2.1 gṛhasthavṛttayaścaiva catasraḥ kavibhiḥ smṛtāḥ /
MBh, 12, 236, 8.1 vānaprasthāśrame 'pyetāścatasro vṛttayaḥ smṛtāḥ /
MBh, 12, 245, 13.1 pṛthagbhūteṣu sṛṣṭeṣu caturṣvāśramakarmasu /
MBh, 12, 260, 14.1 devayānā hi panthānaścatvāraḥ śāśvatā matāḥ /
MBh, 12, 261, 22.1 caturdvāraṃ puruṣaṃ caturmukhaṃ caturdhā cainam upayāti nindā /
MBh, 12, 261, 22.1 caturdvāraṃ puruṣaṃ caturmukhaṃ caturdhā cainam upayāti nindā /
MBh, 12, 261, 44.1 evaṃ caturṇāṃ varṇānām āśramāṇāṃ pravṛttiṣu /
MBh, 12, 271, 42.1 gatīḥ sahasrāṇi ca pañca tasya catvāri saṃvartakṛtāni caiva /
MBh, 12, 271, 47.1 saṃhāravikṣepam aniṣṭam ekaṃ catvāri cānyāni vasatyanīśaḥ /
MBh, 12, 273, 29.3 śakrasyādya vimokṣārthaṃ caturbhāgaṃ pratīccha me //
MBh, 12, 276, 12.2 āśramāstāta catvāro yathāsaṃkalpitāḥ pṛthak /
MBh, 12, 276, 36.1 caturṇāṃ yatra varṇānāṃ dharmavyatikaro bhavet /
MBh, 12, 285, 7.1 caturṇām eva varṇānām āgamaḥ puruṣarṣabha /
MBh, 12, 285, 9.2 ete caturbhyo varṇebhyo jāyante vai parasparam //
MBh, 12, 285, 17.1 mūlagotrāṇi catvāri samutpannāni pārthiva /
MBh, 12, 288, 28.1 catvāri yasya dvārāṇi suguptānyamarottamāḥ /
MBh, 12, 288, 30.1 sarvān etān anucaran vatsavaccaturaḥ stanān /
MBh, 12, 299, 7.2 caturaścāparān putrān dehāt pūrvaṃ mahān ṛṣiḥ /
MBh, 12, 308, 26.2 vārṣikāṃścaturo māsān purā mayi sukhoṣitaḥ //
MBh, 12, 308, 133.2 caturaṅgapravṛttāni saṅgasthānāni me śṛṇu //
MBh, 12, 314, 6.2 catvāro lokapālāśca devāḥ sarṣigaṇāstathā /
MBh, 12, 314, 38.1 catvāraste vayaṃ śiṣyā guruputraśca pañcamaḥ /
MBh, 12, 314, 45.2 śrāvayeccaturo varṇān kṛtvā brāhmaṇam agrataḥ //
MBh, 12, 315, 39.1 yaścaturbhyaḥ samudrebhyo vāyur dhārayate jalam /
MBh, 12, 321, 8.1 nārāyaṇo hi viśvātmā caturmūrtiḥ sanātanaḥ /
MBh, 12, 321, 25.1 catvāro hyāśramā deva sarve gārhasthyamūlakāḥ /
MBh, 12, 322, 4.1 guptāni catvāri yathāgamaṃ me śatrau ca mitre ca samo 'smi nityam /
MBh, 12, 323, 20.1 taptvā varṣasahasrāṇi catvāri tapa uttamam /
MBh, 12, 326, 8.1 śeṣebhyaścaiva vaktrebhyaścaturvedodgataṃ vasu /
MBh, 12, 326, 54.1 mūrtimantaḥ pitṛgaṇāṃścaturaḥ paśya sattama /
MBh, 12, 326, 93.1 karmāṇyaparimeyāni caturmūrtidharo hyaham /
MBh, 12, 326, 100.1 idaṃ mahopaniṣadaṃ caturvedasamanvitam /
MBh, 12, 327, 95.2 vivasvate 'śvaśirase caturmūrtidhṛte sadā //
MBh, 12, 327, 100.2 caturvedodgatābhiśca ṛgbhistam abhituṣṭuve //
MBh, 12, 328, 49.1 vedān avāpya caturaḥ sāṅgopāṅgān sanātanān /
MBh, 12, 329, 41.2 brahmavadhyāṃ caturṣu sthāneṣu vanitāgnivanaspatigoṣu vyabhajat /
MBh, 12, 335, 25.2 sṛjantaṃ prathamaṃ vedāṃścaturaścāruvigrahān //
MBh, 12, 336, 53.2 trivyūhaścāpi saṃkhyātaścaturvyūhaśca dṛśyate //
MBh, 12, 339, 20.1 caturvibhaktaḥ puruṣaḥ sa krīḍati yathecchati /
MBh, 13, 13, 4.2 catvāri vācā rājendra na jalpennānucintayet //
MBh, 13, 14, 89.2 āveṣṭitakaraṃ raudraṃ caturdaṃṣṭraṃ mahāgajam //
MBh, 13, 17, 15.1 sarvapāpmāpaham idaṃ caturvedasamanvitam /
MBh, 13, 18, 4.1 catuḥśīrṣastataḥ prāha śakrasya dayitaḥ sakhā /
MBh, 13, 23, 10.1 tatredaṃ śṛṇu me pārtha caturṇāṃ tejasāṃ matam /
MBh, 13, 23, 15.2 ityuktvā te jagmur āśu catvāro 'mitatejasaḥ /
MBh, 13, 23, 36.1 sāṅgāṃśca caturo vedān yo 'dhīyīta dvijarṣabhaḥ /
MBh, 13, 47, 4.1 catasro vihitā bhāryā brāhmaṇasya pitāmaha /
MBh, 13, 47, 12.2 tatra tenaiva hartavyāścatvāro 'ṃśāḥ pitur dhanāt //
MBh, 13, 47, 18.1 smṛtā varṇāśca catvāraḥ pañcamo nādhigamyate /
MBh, 13, 47, 49.1 kṣatriyāyā haret putraścaturo 'ṃśān pitur dhanāt /
MBh, 13, 47, 54.1 vaiśyāputreṇa hartavyāścatvāro 'ṃśāḥ pitur dhanāt /
MBh, 13, 48, 4.1 bhāryāścatasro viprasya dvayor ātmāsya jāyate /
MBh, 13, 48, 15.1 yathā caturṣu varṇeṣu dvayor ātmāsya jāyate /
MBh, 13, 48, 22.1 caturo māgadhī sūte krūrānmāyopajīvinaḥ /
MBh, 13, 48, 30.1 caturṇām eva varṇānāṃ dharmo nānyasya vidyate /
MBh, 13, 63, 16.1 haste hastirathaṃ dattvā caturyuktam upoṣitaḥ /
MBh, 13, 72, 24.2 śūdrasyāpi vinītasya caturbhāgaphalaṃ smṛtam //
MBh, 13, 95, 8.2 naitasyeha yathāsmākaṃ catvāraśca sahodarāḥ /
MBh, 13, 110, 22.1 āvartanāni catvāri tathā padmāni dvādaśa /
MBh, 13, 110, 66.2 ekastambhaṃ caturdvāraṃ saptabhaumaṃ sumaṅgalam /
MBh, 13, 110, 71.2 āvartanāni catvāri sāgare yātyasau naraḥ //
MBh, 13, 112, 40.1 adhītya caturo vedān dvijo mohasamanvitaḥ /
MBh, 13, 112, 60.2 mṛgastu caturo māsāṃstataśchāgaḥ prajāyate //
MBh, 13, 115, 16.1 evam eṣā mahārāja caturbhiḥ kāraṇair vṛtā /
MBh, 13, 116, 61.1 caturo vārṣikānmāsān yo māṃsaṃ parivarjayet /
MBh, 13, 116, 61.2 catvāri bhadrāṇyāpnoti kīrtim āyur yaśo balam //
MBh, 13, 128, 4.1 tāṃ didṛkṣur ahaṃ yogāccaturmūrtitvam āgataḥ /
MBh, 13, 135, 28.2 caturātmā caturvyūhaścaturdaṃṣṭraścaturbhujaḥ //
MBh, 13, 135, 28.2 caturātmā caturvyūhaścaturdaṃṣṭraścaturbhujaḥ //
MBh, 13, 143, 7.2 asya cādho 'thāntarikṣaṃ divaṃ ca diśaścatasraḥ pradiśaścatasraḥ /
MBh, 13, 143, 7.2 asya cādho 'thāntarikṣaṃ divaṃ ca diśaścatasraḥ pradiśaścatasraḥ /
MBh, 13, 143, 24.2 trivandhurastasya rathastricakras trivṛcchirāścaturasraśca tasya //
MBh, 13, 153, 31.2 vedāṃśca caturaḥ sāṅgānnikhilenāvabudhyase //
MBh, 14, 9, 35.1 vṛttāḥ sthūlā rajatastambhavarṇā daṃṣṭrāścatasro dve śate yojanānām /
MBh, 14, 25, 3.2 catvāra ete hotāro yair idaṃ jagad āvṛtam //
MBh, 14, 27, 10.1 caturvarṇāni divyāni puṣpāṇi ca phalāni ca /
MBh, 14, 35, 27.1 cāturvidyaṃ tathā varṇāṃścaturaścāśramān pṛthak /
MBh, 14, 45, 13.2 catvāra āśramāḥ proktāḥ sarve gārhasthyamūlakāḥ //
MBh, 14, 49, 46.2 hrasvaṃ dīrghaṃ tathā sthūlaṃ caturasrāṇu vṛttakam //
MBh, 14, 51, 52.2 viniryayau nāgapurād gadāgrajo rathena divyena caturyujā hariḥ //
MBh, 14, 53, 6.1 ye cāśrameṣu vai dharmāścaturṣu vihitā mune /
MBh, 14, 90, 31.1 catuścityaḥ sa tasyāsīd aṣṭādaśakarātmakaḥ /
MBh, 14, 93, 23.2 saktuprasthacaturbhāgaṃ gṛhāṇemaṃ prasīda me //
MBh, 15, 11, 2.1 caturṇāṃ śatrujātānāṃ sarveṣām ātatāyinām /
MBh, 15, 14, 11.1 catvāraḥ sacivā yasya bhrātaro vipulaujasaḥ /
MBh, 15, 16, 5.1 caturbhiḥ pāṇḍuputraiśca bhīmārjunayamair nṛpa /
MBh, 16, 4, 4.2 te sāgarasyopariṣṭhād avartan manojavāścaturo vājimukhyāḥ //
MBh, 16, 8, 24.2 tato 'nvāruruhuḥ patnyaścatasraḥ patilokagāḥ //
MBh, 16, 8, 25.1 taṃ vai catasṛbhiḥ strībhir anvitaṃ pāṇḍunandanaḥ /
MBh, 16, 9, 19.2 caturbhujaḥ pītavāsā śyāmaḥ padmāyatekṣaṇaḥ //
MBh, 16, 9, 28.2 tava snehāt purāṇarṣir vāsudevaś caturbhujaḥ //
MBh, 17, 3, 15.2 mitradrohas tāni catvāri śakra bhaktatyāgaś caiva samo mato me //
MBh, 18, 5, 46.2 ślokaiścaturbhirbhagavān putram adhyāpayacchukam //
Manusmṛti
ManuS, 1, 69.1 catvāry āhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam /
ManuS, 1, 83.1 arogāḥ sarvasiddhārthāś caturvarṣaśatāyuṣaḥ /
ManuS, 1, 107.2 caturṇām api varṇānām ācāraś caiva śāśvataḥ //
ManuS, 2, 86.1 ye pākayajñāś catvāro vidhiyajñasamanvitāḥ /
ManuS, 2, 121.2 catvāri tasya vardhante āyur dharmo yaśo balam //
ManuS, 3, 20.1 caturṇām api varṇānāṃ pretya ceha hitāhitān /
ManuS, 3, 23.1 ṣaḍ ānupūrvyā viprasya kṣatrasya caturo 'varān /
ManuS, 3, 24.1 caturo brāhmaṇasyādyān praśastān kavayo viduḥ /
ManuS, 3, 39.1 brāhmādiṣu vivāheṣu caturṣv evānupūrvaśaḥ /
ManuS, 3, 46.2 caturbhir itaraiḥ sārdham ahobhiḥ sadvigarhitaiḥ //
ManuS, 3, 47.1 tāsām ādyāś catasras tu ninditaikādaśī ca yā /
ManuS, 3, 135.2 havyāni tu yathānyāyaṃ sarveṣv eva caturṣv api //
ManuS, 3, 268.2 aurabhreṇātha caturaḥ śākunenātha pañca vai //
ManuS, 4, 8.1 caturṇām api caiteṣāṃ dvijānāṃ gṛhamedhinām /
ManuS, 5, 57.2 caturṇām api varṇānāṃ yathāvad anupūrvaśaḥ //
ManuS, 6, 87.2 ete gṛhasthaprabhavāś catvāraḥ pṛthag āśramāḥ //
ManuS, 6, 91.1 caturbhir api caivaitair nityam āśramibhir dvijaiḥ /
ManuS, 7, 17.2 caturṇām āśramāṇāṃ ca dharmasya pratibhūḥ smṛtaḥ //
ManuS, 7, 109.1 sāmādīnām upāyānāṃ caturṇām api paṇḍitāḥ /
ManuS, 8, 135.1 palaṃ suvarṇāś catvāraḥ palāni dharaṇaṃ daśa /
ManuS, 8, 137.2 catuḥsauvarṇiko niṣko vijñeyas tu pramāṇataḥ //
ManuS, 8, 169.2 catvāras tūpacīyante vipra āḍhyo vaṇiṅ nṛpaḥ //
ManuS, 8, 176.2 sa rājñā taccaturbhāgaṃ dāpyas tasya ca tad dhanam //
ManuS, 8, 220.2 catuḥsuvarṇān ṣaṇniṣkāñ śatamānaṃ ca rājakam //
ManuS, 8, 258.1 sākṣyabhāve tu catvāro grāmāḥ sāmantavāsinaḥ /
ManuS, 8, 359.2 caturṇām api varṇānāṃ dārā rakṣyatamāḥ sadā //
ManuS, 9, 148.1 brāhmaṇasyānupūrvyeṇa catasras tu yadi striyaḥ /
ManuS, 9, 152.1 caturo 'ṃśān hared vipras trīn aṃśān kṣatriyāsutaḥ /
ManuS, 9, 232.1 caturṇām api caiteṣāṃ prāyaścittam akurvatām /
ManuS, 9, 301.1 vārṣikāṃś caturo māsān yathendro 'bhipravarṣati /
ManuS, 10, 130.1 ete caturṇāṃ varṇānām āpaddharmāḥ prakīrtitāḥ /
ManuS, 11, 122.2 caturo vratino 'bhyeti brāhmaṃ tejo 'vakīrṇinaḥ //
ManuS, 11, 139.2 caturṇām api varṇānāṃ nārīr hatvānavasthitāḥ //
ManuS, 11, 180.1 eṣā pāpakṛtām uktā caturṇām api niṣkṛtiḥ /
ManuS, 11, 220.1 caturaḥ prātar aśnīyāt piṇḍān vipraḥ samāhitaḥ /
ManuS, 11, 220.2 caturo 'stam ite sūrye śiśucāndrāyaṇaṃ smṛtam //
ManuS, 12, 97.1 cāturvarṇyaṃ trayo lokāś catvāraś cāśramāḥ pṛthak /
Mūlamadhyamakārikāḥ
MMadhKār, 1, 2.1 catvāraḥ pratyayā hetur ārambaṇam anantaram /
Rāmāyaṇa
Rām, Bā, 2, 39.1 samākṣaraiś caturbhir yaḥ pādair gīto maharṣiṇā /
Rām, Bā, 10, 10.1 putrāś cāsya bhaviṣyanti catvāro 'mitavikramāḥ /
Rām, Bā, 11, 12.1 sarvathā prāpyase putrāṃś caturo 'mitavikramān /
Rām, Bā, 13, 46.2 bhaviṣyanti sutā rājaṃś catvāras te kulodvahāḥ //
Rām, Bā, 17, 10.1 rājñaḥ putrā mahātmānaś catvāro jajñire pṛthak /
Rām, Bā, 17, 20.1 sa caturbhir mahābhāgaiḥ putrair daśarathaḥ priyaiḥ /
Rām, Bā, 19, 9.2 caturaṅgasamāyuktaṃ mayā saha ca taṃ naya //
Rām, Bā, 19, 11.1 caturṇām ātmajānāṃ hi prītiḥ paramikā mama /
Rām, Bā, 31, 1.2 vaidarbhyāṃ janayāmāsa caturaḥ sadṛśān sutān //
Rām, Bā, 31, 3.1 kuśasya vacanaṃ śrutvā catvāro lokasaṃmatāḥ /
Rām, Bā, 46, 6.1 catvāras tu suraśreṣṭha diśo vai tava śāsanāt /
Rām, Bā, 52, 18.1 hairaṇyānāṃ rathānāṃ ca śvetāśvānāṃ caturyujām /
Rām, Bā, 65, 24.2 daduś ca paramaprītāś caturaṅgabalaṃ surāḥ //
Rām, Bā, 68, 3.1 caturaṅgabalaṃ cāpi śīghraṃ niryātu sarvaśaḥ /
Rām, Bā, 71, 11.1 ekāhnā rājaputrīṇāṃ catasṛṇāṃ mahāmune /
Rām, Bā, 71, 11.2 pāṇīn gṛhṇantu catvāro rājaputrā mahābalāḥ //
Rām, Bā, 71, 22.2 gavāṃ śatasahasrāṇi catvāri puruṣarṣabhaḥ //
Rām, Bā, 72, 22.2 catvāras te catasṛṇāṃ vasiṣṭhasya mate sthitāḥ //
Rām, Bā, 72, 22.2 catvāras te catasṛṇāṃ vasiṣṭhasya mate sthitāḥ //
Rām, Ay, 1, 9.1 sarva eva tu tasyeṣṭāś catvāraḥ puruṣarṣabhāḥ /
Rām, Ay, 1, 9.2 svaśarīrād vinirvṛttāś catvāra iva bāhavaḥ //
Rām, Ay, 15, 11.2 caturṇāṃ hi vayaḥsthānāṃ tena te tam anuvratāḥ //
Rām, Ay, 23, 14.1 caturbhir vegasampannair hayaiḥ kāñcanabhūṣaṇaiḥ /
Rām, Ay, 30, 6.1 yaṃ yāntam anuyāti sma caturaṅgabalaṃ mahat /
Rām, Ay, 45, 7.2 caturaṅgaṃ hy api balaṃ sumahat prasahemahi //
Rām, Ay, 46, 79.1 tau tatra hatvā caturo mahāmṛgān varāham ṛśyaṃ pṛṣataṃ mahārurum /
Rām, Ay, 73, 9.1 yujyatāṃ mahatī senā caturaṅgamahābalā /
Rām, Ay, 80, 8.2 caturaṅgaṃ hy api balaṃ prasahema vayaṃ yudhi //
Rām, Ay, 85, 29.1 catuḥśālāni śubhrāṇi śālāś ca gajavājinām /
Rām, Ay, 85, 31.1 caturasram asaṃbādhaṃ śayanāsanayānavat /
Rām, Ay, 96, 10.1 caturantāṃ mahīṃ bhuktvā mahendrasadṛśo vibhuḥ /
Rām, Ay, 98, 57.2 dharmeṇa caturo varṇān pālayan kleśam āpnuhi //
Rām, Ay, 98, 58.1 caturṇām āśramāṇāṃ hi gārhasthyaṃ śreṣṭham āśramam /
Rām, Ay, 99, 19.2 catvāras tanayavarā vayaṃ narendraṃ satyasthaṃ bharata carāma mā viṣādam //
Rām, Ār, 2, 7.1 trīn siṃhāṃś caturo vyāghrān dvau vṛkau pṛṣatān daśa /
Rām, Ār, 5, 13.2 tatra rājñaś caturbhāgaḥ prajā dharmeṇa rakṣataḥ //
Rām, Ār, 10, 24.1 kvacic ca caturo māsān pañcaṣaṭ cāparān kvacit /
Rām, Ār, 10, 36.1 yojanāny āśramāt tāta yāhi catvāri vai tataḥ /
Rām, Ār, 22, 33.2 catvāra ete senāgryā dūṣaṇaṃ pṛṣṭhato 'nvayuḥ //
Rām, Ār, 26, 14.1 caturbhis turagān asya śaraiḥ saṃnataparvabhiḥ /
Rām, Ār, 26, 14.2 nyapātayata tejasvī caturas tasya vājinaḥ //
Rām, Ār, 27, 22.1 taṃ caturbhiḥ kharaḥ kruddho rāmaṃ gātreṣu mārgaṇaiḥ /
Rām, Ār, 27, 27.1 tato 'sya yugam ekena caturbhiś caturo hayān /
Rām, Ār, 27, 27.1 tato 'sya yugam ekena caturbhiś caturo hayān /
Rām, Ār, 68, 12.2 nivasaty ātmavān vīraś caturbhiḥ saha vānaraiḥ //
Rām, Ār, 69, 32.1 tasyāṃ vasati sugrīvaś caturbhiḥ saha vānaraiḥ /
Rām, Ār, 71, 7.3 nityaṃ vālibhayāt trastaś caturbhiḥ saha vānaraiḥ //
Rām, Ki, 8, 44.2 praharṣam atulaṃ lebhe caturbhiḥ saha vānaraiḥ //
Rām, Ki, 25, 12.2 pravṛttāḥ saumya catvāro māsā vārṣikasaṃjñitāḥ //
Rām, Ki, 26, 23.1 niyamya kopaṃ pratipālyatāṃ śarat kṣamasva māsāṃś caturo mayā saha /
Rām, Ki, 29, 32.1 catvāro vārṣikā māsā gatā varṣaśatopamāḥ /
Rām, Ki, 29, 45.2 vyatītāṃś caturo māsān viharan nāvabudhyate //
Rām, Ki, 53, 2.1 buddhyā hy aṣṭāṅgayā yuktaṃ caturbalasamanvitam /
Rām, Ki, 53, 6.1 sa caturṇām upāyānāṃ tṛtīyam upavarṇayan /
Rām, Su, 1, 180.1 yasya tvetāni catvāri vānarendra yathā tava /
Rām, Su, 2, 28.1 caturṇām eva hi gatir vānarāṇāṃ mahātmanām /
Rām, Su, 3, 36.2 vāraṇaiśca caturdantaiḥ śvetābhranicayopamaiḥ //
Rām, Su, 7, 4.1 caturviṣāṇair dviradaistriviṣāṇaistathaiva ca /
Rām, Su, 8, 27.1 caturbhiḥ kāñcanair dīpair dīpyamānaiścaturdiśam /
Rām, Su, 10, 17.1 caturaṅgulamātro 'pi nāvakāśaḥ sa vidyate /
Rām, Su, 13, 47.1 iyaṃ sā yatkṛte rāmaścaturbhiḥ paritapyate /
Rām, Su, 25, 12.1 rāghavaśca mayā dṛṣṭaścaturdantaṃ mahāgajam /
Rām, Su, 29, 4.2 pṛthivyāṃ caturantāyāṃ viśrutaḥ sukhadaḥ sukhī //
Rām, Su, 33, 17.2 trivalīvāṃs tryavanataś caturvyaṅgas triśīrṣavān //
Rām, Su, 33, 18.1 catuṣkalaścaturlekhaś catuṣkiṣkuścatuḥsamaḥ /
Rām, Su, 33, 18.2 caturdaśasamadvandvaścaturdaṣṭaścaturgatiḥ //
Rām, Su, 33, 18.2 caturdaśasamadvandvaścaturdaṣṭaścaturgatiḥ //
Rām, Su, 42, 13.1 sālaṃ caturbhiścicheda vānaraṃ pañcabhir bhuje /
Rām, Su, 46, 16.1 sa pakṣirājopamatulyavegair vyālaiścaturbhiḥ sitatīkṣṇadaṃṣṭraiḥ /
Rām, Su, 47, 12.1 upopaviṣṭaṃ rakṣobhiścaturbhir baladarpitaiḥ /
Rām, Su, 47, 12.2 kṛtsnaiḥ parivṛtaṃ lokaṃ caturbhir iva sāgaraiḥ //
Rām, Yu, 3, 10.2 dvārāṇi vipulānyasyāścatvāri sumahānti ca //
Rām, Yu, 3, 15.1 dvāreṣu tāsāṃ catvāraḥ saṃkramāḥ paramāyatāḥ /
Rām, Yu, 10, 12.2 utpapāta gadāpāṇiścaturbhiḥ saha rākṣasaiḥ //
Rām, Yu, 11, 5.1 eṣa sarvāyudhopetaścaturbhiḥ saha rākṣasaiḥ /
Rām, Yu, 11, 17.2 caturbhiḥ saha rakṣobhir bhavantaṃ śaraṇaṃ gataḥ //
Rām, Yu, 13, 2.2 pādayoḥ śaraṇānveṣī caturbhiḥ saha rākṣasaiḥ //
Rām, Yu, 16, 24.1 ekasthānagatā yatra catvāraḥ puruṣarṣabhāḥ /
Rām, Yu, 18, 37.1 siṃhā iva caturdaṃṣṭrā vyāghrā iva durāsadāḥ /
Rām, Yu, 31, 73.2 jagṛhustaṃ tato ghorāścatvāro rajanīcarāḥ //
Rām, Yu, 31, 82.1 caturdvārāṇi sarvāṇi sugrīvavacanāt kapiḥ /
Rām, Yu, 33, 27.1 teṣāṃ caturṇāṃ rāmastu śirāṃsi samare śaraiḥ /
Rām, Yu, 33, 27.2 kruddhaścaturbhiścicheda ghorair agniśikhopamaiḥ //
Rām, Yu, 59, 18.2 catuḥsādisamāyukto meghastanitanisvanaḥ //
Rām, Yu, 59, 20.2 caturhastatsarucitau vyaktahastadaśāyatau //
Rām, Yu, 61, 32.1 tasya vānaraśārdūla catasro mūrdhnisaṃbhavāḥ /
Rām, Yu, 67, 11.1 sa vājibhiścaturbhistu bāṇaiśca niśitair yutaḥ /
Rām, Yu, 71, 2.1 nānāpraharaṇair vīraiścaturbhiḥ sacivair vṛtaḥ /
Rām, Yu, 77, 29.2 śaraiścaturbhiḥ saumitrir vivyādha caturo hayān //
Rām, Yu, 77, 29.2 śaraiścaturbhiḥ saumitrir vivyādha caturo hayān //
Rām, Yu, 77, 33.2 amṛṣyamāṇāścatvāraścakrur vegaṃ harīśvarāḥ //
Rām, Yu, 77, 34.2 caturṣu sumahāvīryā nipetur bhīmavikramāḥ //
Rām, Yu, 80, 36.2 lokapālā hi catvāraḥ kruddhenānena nirjitāḥ /
Rām, Yu, 83, 26.1 athānayan balādhyakṣāścatvāro rāvaṇājñayā /
Rām, Yu, 96, 8.2 caturbhiścaturo dīptān hayān pratyapasarpayat //
Rām, Yu, 96, 8.2 caturbhiścaturo dīptān hayān pratyapasarpayat //
Rām, Yu, 113, 29.2 caturvarṇyasya lokasya trātāraṃ sarvato bhayāt //
Rām, Yu, 116, 45.1 sauvarṇān vānarendrāṇāṃ caturṇāṃ caturo ghaṭān /
Rām, Yu, 116, 45.1 sauvarṇān vānarendrāṇāṃ caturṇāṃ caturo ghaṭān /
Rām, Yu, 116, 46.1 yathā pratyūṣasamaye caturṇāṃ sāgarāmbhasām /
Rām, Yu, 116, 58.2 caturbhir lokapālaiś ca sarvair devaiś ca saṃgataiḥ //
Rām, Utt, 5, 21.3 śakunair api duṣprāpe ṭaṅkacchinnacaturdiśi //
Rām, Utt, 8, 25.1 bhavānnārāyaṇo devaścaturbāhuḥ sanātanaḥ /
Rām, Utt, 13, 37.3 caturo lokapālāṃstānnayiṣyāmi yamakṣayam //
Rām, Utt, 15, 2.2 vṛto yakṣasahasraiḥ sa caturbhiḥ samayodhayat //
Rām, Utt, 20, 18.2 avajeṣyāmi caturo lokapālān iti prabho //
Rām, Utt, 22, 18.1 mṛtyuṃ caturbhir viśikhaiḥ sūtaṃ saptabhir ardayat /
Rām, Utt, 25, 33.1 akṣauhiṇīsahasrāṇi catvāryugrāṇi rakṣasām /
Rām, Utt, 34, 6.1 caturbhyo 'pi samudrebhyaḥ saṃdhyām anvāsya rāvaṇa /
Rām, Utt, 34, 31.1 caturṣvapi samudreṣu saṃdhyām anvāsya vānaraḥ /
Rām, Utt, 34, 35.2 yenāhaṃ paśuvad gṛhya bhrāmitaścaturo 'rṇavān //
Rām, Utt, 56, 2.1 imānyaśvasahasrāṇi catvāri puruṣarṣabha /
Rām, Utt, 61, 10.2 tribhiścaturbhir ekaikaṃ cicheda nataparvabhiḥ //
Rām, Utt, 79, 16.1 sa āśramaṃ samupāgamya catasraḥ pramadāstataḥ /
Saundarānanda
SaundĀ, 13, 14.2 tyāgācca jyotiṣādīnāṃ caturṇāṃ vṛttighātinām //
SaundĀ, 16, 1.2 dhyānāni catvāryadhigamya yogī prāpnotyabhijñā niyamena pañca //
SaundĀ, 16, 3.2 tato hi duḥkhaprabhṛtīni samyak catvāri satyāni padānyavaiti //
SaundĀ, 16, 5.1 ityāryasatyānyavabudhya buddhyā catvāri samyak pratividhya caiva /
SaundĀ, 17, 25.2 duḥkhasya hetūṃścaturaścaturbhiḥ svaiḥ svaiḥ pracārāyatanairdadāra //
SaundĀ, 17, 25.2 duḥkhasya hetūṃścaturaścaturbhiḥ svaiḥ svaiḥ pracārāyatanairdadāra //
SaundĀ, 17, 27.1 athātmadṛṣṭiṃ sakalāṃ vidhūya caturṣu satyeṣvakathaṃkathaḥ san /
SaundĀ, 17, 29.1 dārḍhyāt prasādasya dhṛteḥ sthiratvāt satyeṣvasaṃmūḍhatayā caturṣu /
Saṅghabhedavastu
SBhedaV, 1, 65.1 antarhitāyāṃ gautamā vanalatāyāṃ teṣāṃ sattvānām akṛṣṭoptaṃ taṇḍulaphalaśāliḥ prādurbhūta akaṇa atuṣaḥ śuddhaḥ śuciḥ caturaṅgulaḥ paryavanaddhaḥ //
SBhedaV, 1, 150.0 athedānīṃ caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritavān //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 23.1 vyāhṛtībhiś caturvāraṃ triḥ pibet praṇavena vā /
Abhidharmakośa
AbhidhKo, 1, 15.1 caturbhyo'nye tu saṃskāraskandhaḥ ete punastrayaḥ /
AbhidhKo, 2, 1.1 caturṣvartheṣu pañcānāmādhipatyaṃ dvayoḥ kila /
AbhidhKo, 2, 1.2 caturṇāṃ pañcakāṣṭānāṃ saṃkleśavyavadānayoḥ //
AbhidhKo, 2, 16.1 kramamṛtyau tu catvāri śubhe sarvatra pañca ca /
AbhidhKo, 2, 18.1 caturbhiḥ sukhakāyābhyāṃ pañcabhiścakṣurādimān /
AbhidhKo, 5, 5.1 catvāro bhāvanāheyāḥ ta evāpratighāḥ punaḥ /
AbhidhKo, 5, 21.1 dvidhordhvavṛtternāto 'nyau catvāryeveti bāhyakāḥ /
Agnipurāṇa
AgniPur, 12, 6.2 kṛṣṇāṣṭamyāṃ ca nabhasi ardharātre caturbhujaḥ //
AgniPur, 18, 30.1 saptaviṃśati somāya catasro 'riṣṭanemine /
AgniPur, 19, 4.1 bahuputrastha viduṣaś catasro vidyutaḥ sutāḥ /
AgniPur, 19, 7.1 hiraṇyakaśipoḥ putrāś catvāraḥ prathitaujasaḥ /
AgniPur, 248, 11.2 caturvitastivicchinne tadetanmaṇḍalaṃ smṛtaṃ //
AgniPur, 248, 37.1 caturhastaṃ dhanuḥ śreṣṭhaṃ trayaḥ sārdhaṃ tu madhyamaṃ /
AgniPur, 249, 10.1 akṣilakṣyaṃ kṣipettūṇāccaturasraṃ ca dakṣiṇam /
AgniPur, 249, 10.2 caturasragataṃ vedhyamabhyaseccāditaḥ sthitaḥ //
Amarakośa
AKośa, 2, 19.1 gavyūtiḥ strī krośayugaṃ nalvaḥ kiṣkucatuḥśatam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 23.2 mede catasraḥ parṇinyo jīvantī jīvakarṣabhau //
AHS, Sū., 10, 41.2 catuṣkeṣu daśa svāduś caturo 'mlaḥ paṭuḥ sakṛt //
AHS, Sū., 10, 43.1 ṣaṭ pañcakā ṣaṭ ca pṛthag rasāḥ syuś caturdvikau pañcadaśaprakārau /
AHS, Sū., 16, 4.2 dvābhyāṃ tribhiś caturbhis tair yamakas trivṛto mahān //
AHS, Sū., 16, 17.2 dvābhyāṃ caturbhiraṣṭābhiryāmairjīryanti yāḥ kramāt //
AHS, Sū., 18, 31.1 jaghanyamadhyapravare tu vegāś catvāra iṣṭā vamane ṣaḍ aṣṭau /
AHS, Sū., 18, 31.2 daśaiva te dvitriguṇā vireke prasthas tathā syād dvicaturguṇaś ca //
AHS, Sū., 21, 8.2 tīkṣṇasnehanamadhyeṣu trīṇi catvāri pañca ca //
AHS, Sū., 22, 1.1 catuḥprakāro gaṇḍūṣaḥ snigdhaḥ śamanaśodhanau /
AHS, Sū., 22, 15.2 tripramāṇaś caturbhāgatribhāgārdhāṅgulonnatiḥ //
AHS, Sū., 25, 16.2 arśasāṃ gostanākāraṃ yantrakaṃ caturaṅgulam //
AHS, Sū., 25, 21.1 aṅgulītrāṇakaṃ dāntaṃ vārkṣaṃ vā caturaṅgulam /
AHS, Sū., 25, 22.2 mudrābaddhaṃ caturbhittam ambhojamukulānanam //
AHS, Sū., 25, 23.1 catuḥśalākam ākrāntaṃ mūle tad vikasen mukhe /
AHS, Sū., 25, 27.2 catustryaṅgulavṛttāsyo dīpto 'ntaḥ śleṣmaraktahṛt //
AHS, Sū., 25, 33.2 śarapuṅkhamukhaṃ dantapātanaṃ caturaṅgulam //
AHS, Sū., 26, 22.1 sā sārdhadvyaṅgulā sarvavṛttās tāścaturaṅgulāḥ /
AHS, Sū., 27, 15.1 gṛdhrasyāṃ jānuno 'dhastād ūrdhvaṃ vā caturaṅgule /
AHS, Sū., 27, 15.2 indravasteradho 'pacyāṃ dvyaṅgule caturaṅgule //
AHS, Sū., 27, 29.1 ūrdhvaṃ vedhyapradeśācca paṭṭikāṃ caturaṅgule /
AHS, Sū., 30, 11.1 kośātakīścatasraśca śūkaṃ nālaṃ yavasya ca /
AHS, Śār., 2, 46.2 ūrdhvaṃ caturbhyo māsebhyaḥ sā krameṇa sukhāni ca //
AHS, Śār., 3, 15.1 śastreṇa tāḥ pariharec catasro māṃsarajjavaḥ /
AHS, Śār., 3, 28.2 dve ca vācaḥpravartinyau nāsāyāṃ caturuttarā //
AHS, Śār., 3, 31.1 tatraikāṃ dve tathāvartau catasraś ca kacāntagāḥ /
AHS, Śār., 3, 39.1 dhamanyo nābhisaṃbaddhā viṃśatiś caturuttarā /
AHS, Śār., 3, 81.2 dvāv añjalī tu stanyasya catvāro rajasaḥ striyāḥ //
AHS, Śār., 4, 27.1 catasras tāsu nīle dve manye dve marmaṇī smṛte /
AHS, Śār., 4, 28.2 pṛthak catasras tāḥ sadyo ghnantyasūn mātṛkāhvayāḥ //
AHS, Śār., 4, 34.2 tālūnyāsyāni catvāri srotasāṃ teṣu marmasu //
AHS, Śār., 4, 44.1 apālāpau sthapanyurvyaścatasro lohitāni ca /
AHS, Śār., 4, 58.2 vaikalyam iti catvāri catvāriṃśacca kurvate //
AHS, Nidānasthāna, 5, 4.2 annapānavidhityāgaś catvāras tasya hetavaḥ //
AHS, Nidānasthāna, 6, 14.1 vātāt pittāt kaphāt sarvaiścatvāraḥ syur madātyayāḥ /
AHS, Nidānasthāna, 10, 1.4 ṣaṭ catvāro 'nilāt teṣāṃ medomūtrakaphāvaham //
AHS, Cikitsitasthāna, 1, 121.2 catasraḥ parṇinīr yaṣṭīphalośīranṛpadrumān //
AHS, Cikitsitasthāna, 1, 153.2 tricatuḥpañcaśaḥ kvāthā viṣamajvaranāśanāḥ //
AHS, Cikitsitasthāna, 5, 13.2 parṇinībhiścatasṛbhir dhānyanāgarakeṇa vā //
AHS, Cikitsitasthāna, 5, 56.1 kṛtvā kolaṃ ca karṣāṃśaṃ sitāyāśca catuḥpalam /
AHS, Cikitsitasthāna, 6, 42.2 etānyeva ca varjyāni hṛdrogeṣu caturṣvapi //
AHS, Cikitsitasthāna, 10, 6.1 caturṇāṃ prastham amlānāṃ tryūṣaṇācca palatrayam /
AHS, Cikitsitasthāna, 10, 6.2 lavaṇānāṃ ca catvāri śarkarāyāḥ palāṣṭakam //
AHS, Cikitsitasthāna, 10, 58.2 catuḥpalaṃ sudhākāṇḍāt tripalaṃ lavaṇatrayāt //
AHS, Cikitsitasthāna, 13, 11.2 trivṛtpaṭolamūlābhyāṃ catvāro 'ṃśāḥ pṛthak pṛthak //
AHS, Cikitsitasthāna, 14, 45.2 sādhayecchuddhaśuṣkasya laśunasya catuḥpalam //
AHS, Cikitsitasthāna, 14, 94.1 tailāt palāni catvāri trivṛtāyāśca cūrṇataḥ /
AHS, Cikitsitasthāna, 15, 10.2 kampillanīlinīkumbhabhāgān dvitricaturguṇān //
AHS, Cikitsitasthāna, 15, 108.2 pāṭayed udaraṃ muktvā vāmataścaturaṅgulāt //
AHS, Cikitsitasthāna, 15, 109.1 caturaṅgulamānaṃ tu niṣkāsyāntrāṇi tena ca /
AHS, Cikitsitasthāna, 20, 13.1 kuḍavo 'valgujabījāddharitālacaturbhāgasaṃmiśraḥ /
AHS, Cikitsitasthāna, 22, 24.1 snehair madhurasiddhair vā caturbhiḥ pariṣecayet /
AHS, Cikitsitasthāna, 22, 69.2 prāṇo rakṣyaścaturbhyo 'pi tatsthitau dehasaṃsthitiḥ //
AHS, Kalpasiddhisthāna, 2, 35.1 caturvarṣe sukhaṃ bāle yāvad dvādaśavārṣike /
AHS, Kalpasiddhisthāna, 4, 24.2 catvāras tailagomūtradadhimaṇḍāmlakāñjikāt //
AHS, Kalpasiddhisthāna, 6, 13.1 madhyaṃ tu mānaṃ nirdiṣṭaṃ svarasasya catuḥpalam /
AHS, Kalpasiddhisthāna, 6, 14.2 śītaṃ pale palaiḥ ṣaḍbhiścaturbhis tu tato 'param //
AHS, Utt., 1, 5.1 svasthībhūtasya nābhiṃ ca sūtreṇa caturaṅgulāt /
AHS, Utt., 1, 48.2 catvāra ete pādoktāḥ prāśā madhughṛtaplutāḥ //
AHS, Utt., 6, 25.1 palavṛddhyā prayuñjīta paraṃ mātrā catuḥpalam /
AHS, Utt., 7, 5.2 apasmāraścaturbhedo vātādyair nicayena ca //
AHS, Utt., 11, 18.1 kanīnakam upānīya caturbhāgāvaśeṣitam /
AHS, Utt., 13, 39.1 kṛṣṇasarpaṃ mṛtaṃ nyasya caturaścāpi vṛścikān /
AHS, Utt., 13, 52.2 yaṣṭīpalaiścaturbhiśca lohapātre vipācayet //
AHS, Utt., 16, 5.2 sitamaricabhāgam ekaṃ caturmanohvaṃ dviraṣṭaśābarakam /
AHS, Utt., 29, 18.1 teṣvasṛṅmāṃsaje varjye catvāryanyāni sādhayet /
AHS, Utt., 33, 27.1 caturo varjayed eṣāṃ śeṣāñchīghram upācaret /
AHS, Utt., 35, 2.1 dīptatejāścaturdaṃṣṭro harikeśo 'nalekṣaṇaḥ /
AHS, Utt., 36, 13.2 daṃṣṭrāpadāni catvāri tadvad daṣṭanipīḍitam //
AHS, Utt., 36, 42.1 daṃśasyopari badhnīyād ariṣṭāṃ caturaṅgule /
AHS, Utt., 36, 73.1 dvipalaṃ natakuṣṭhābhyāṃ ghṛtakṣaudraṃ catuḥpalam /
AHS, Utt., 39, 37.2 snehārdhaṃ madhu siddhe tu tavakṣīryāś catuḥpalam //
AHS, Utt., 39, 38.1 pippalyā dvipalaṃ dadyāc caturjātaṃ kaṇārdhitam /
AHS, Utt., 39, 170.2 aṃśāś catvāraś ceha haiyaṃgavīnād ekīkṛtyaitat sādhayet kṛṣṇalauhe //
Bodhicaryāvatāra
BoCA, 2, 46.1 kātarairdṛṣṭipātaiśca trāṇānveṣī caturdiśam /
BoCA, 2, 55.2 kimu vyādhiśatair grastaścaturbhiś caturuttaraiḥ //
BoCA, 2, 55.2 kimu vyādhiśatair grastaścaturbhiś caturuttaraiḥ //
BoCA, 8, 35.1 caturbhiḥ puruṣairyāvat sa na nirdhāryate tataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 8.1 narendramantriputrāṇāṃ caturvidyārthavedinām /
BKŚS, 4, 19.2 sakāyā iva copāyāś catvāro mitramantriṇaḥ //
BKŚS, 4, 110.1 sa ca jātaś caturvedaḥ svapuṇyair iha janmani /
BKŚS, 4, 117.1 ekadā tu caturvedaḥ sāntevāsī yadṛcchayā /
BKŚS, 5, 67.2 catasraś ca mahāvidyā vinyastāś citrakarmaṇi //
BKŚS, 6, 16.2 savratais tu catasro 'pi vidyāḥ sarvaṃ ca vāṅmayam //
BKŚS, 9, 5.2 tryasraṃ ca caturasraṃ ca dīrghaṃ vṛttaṃ ca bhedataḥ //
BKŚS, 9, 6.2 caturasraiḥ saśālāni purāṇi puruṣādi ca //
BKŚS, 15, 36.1 aryaputra mayā dṛṣṭāś catasraḥ puradevatāḥ /
BKŚS, 15, 43.2 catasraḥ kila tiṣṭhanti bhaginyaḥ kanyakās tava //
BKŚS, 15, 44.2 putrās tiṣṭhanti catvāraḥ śastraśāstrakalāvidaḥ //
BKŚS, 17, 21.2 catasraḥ pañca vā tantryaś chinnāś caḍ iti visvarāḥ //
BKŚS, 17, 101.2 candralekheva saṃdhyābhram adhyāsta caturantakam //
BKŚS, 18, 512.1 caturaṅgulatuṅgaiś ca nīlakaṇṭhagalāsitaiḥ /
BKŚS, 20, 165.1 upāsya caturaḥ kaṣṭān pāvakān iva vāsarān /
BKŚS, 20, 425.1 ākrāntacaturāśeṣu vindhyakāntāravāsiṣu /
BKŚS, 21, 56.2 tatrāsīd vedaśarmeti caturvedo dvijottamaḥ //
BKŚS, 21, 153.1 sā cāvocac caturveda riktavedo 'si sarvathā /
BKŚS, 22, 139.2 ā caturvedacaṇḍālaṃ vitatāra nidhīn api //
BKŚS, 22, 240.1 caturaḥ pañca vā māsān vārāṇasyāṃ vihṛtya tau /
BKŚS, 23, 95.1 pañca tittirayaḥ pakvāś catvāraḥ kukkuṭā iti /
Daśakumāracarita
DKCar, 2, 5, 105.1 adhītī caturṣvāmnāyeṣu gṛhītī ṣaṭsvaṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajarathaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddhe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākhyāyikānām vettā sopaniṣado 'rthaśāstrasya nirmatsaro guṇeṣu viśrambhī suhṛtsu śakyaḥ saṃvibhāgaśīlaḥ śrutadharaḥ gatasmayaśca //
DKCar, 2, 8, 29.0 punarime bruvate nanu catasro rājavidyāstrayī vārtānvīkṣikī daṇḍanītiriti //
DKCar, 2, 8, 88.0 jīvitaṃ hi nāma janmavatāṃ catuḥpañcānyahāni //
DKCar, 2, 8, 238.0 ataḥ pañcāṅgamantramūlaḥ dvirūpaprabhāvaskandhaḥ caturgaṇotsāhaviṭapaḥ dvisaptatiprakṛtipatraḥ ṣaḍguṇakisalayaḥ śaktisiddhipuṣpaphalaśca nayavanaspatirneturupakaroti //
DKCar, 2, 9, 26.0 ataḥ puṣpapurarājye mānasārarājye ca rājavāhanam abhiṣicyāvaśiṣṭāni rājyāni navabhyaḥ kumārebhyo yathocitaṃ sampradāya te kumārā rājavāhanājñāvidhāyinas tadaikamatyā vartamānāścaturudadhimekhalāṃ vasuṃdharāṃ samuddhṛtya kaṇṭakānupabhuñjanti tathā vidheyaṃ svāminā iti //
Divyāvadāna
Divyāv, 1, 188.0 yāvat paśyati sūryasyāstagamanakāle vimānaṃ catasro 'psarasaḥ abhirūpāḥ prāsādikā darśanīyāḥ //
Divyāv, 1, 200.0 catvāraḥ śyāmaśabalāḥ kurkurāḥ prādurbhūtāḥ //
Divyāv, 1, 277.0 tasyāścaturṣu paryaṅkapādakeṣu catvāraḥ pretā baddhāstiṣṭhanti //
Divyāv, 1, 277.0 tasyāścaturṣu paryaṅkapādakeṣu catvāraḥ pretā baddhāstiṣṭhanti //
Divyāv, 1, 322.0 śroṇa yadi na śraddadhāsyati vaktavyā tava paurāṇe paitṛke vāsagṛhe catvāro lohasaṃghāṭāḥ suvarṇasya pūrṇāstiṣṭhanti madhye ca sauvarṇadaṇḍakamaṇḍaluḥ //
Divyāv, 1, 376.0 sa kathayati bhagini sacennābhiśraddadhāsi tava paurāṇe paitṛke vāsagṛhe catasro lohasaṃghāṭāḥ suvarṇapūrṇāstiṣṭhanti madhye ca sauvarṇadaṇḍakamaṇḍaluḥ //
Divyāv, 1, 486.0 yadā kāśyapaḥ samyaksambuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ tasya rājñā kṛkinā catūratnamayaṃ caityaṃ kāritaṃ samantādyojanamuccatvena //
Divyāv, 2, 191.0 tena taṃ kāṣṭhabhāraṃ gṛhītvā tadgośīrṣacandanamapanīya vīthīṃ gatvā karapattrikayā catasraḥ khaṇḍikāḥ kṛtāḥ //
Divyāv, 2, 220.0 rājñāmātyānām ājñā dattā pūrṇasya catasraḥ suvarṇalakṣāḥ prayacchateti //
Divyāv, 2, 537.0 tasyā bhagavatā āśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhakī dharmadeśanā kṛtā yāṃ śrutvā tayā devatayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam //
Divyāv, 2, 569.0 tato bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā taiḥ pañcabhirṛṣiśatairanāgāmiphalaṃ sākṣātkṛtam ṛddhiścābhinirhṛtā //
Divyāv, 2, 648.0 tato bhagavatā tasyā bhadrakanyāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā tayā bhadrakanyayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 3, 97.0 aśītivarṣasahasrāyuṣāṃ manuṣyāṇāṃ śaṅkho nāma rājā bhaviṣyati saṃyamanī cakravartī caturantavijetā dhārmiko dharmarājā saptaratnasamanvāgataḥ //
Divyāv, 3, 108.0 atha catvāro mahārājāścaturmahānidhisthāḥ //
Divyāv, 3, 108.0 atha catvāro mahārājāścaturmahānidhisthāḥ //
Divyāv, 4, 76.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam atikrānto 'haṃ bhadanta atikrāntaḥ //
Divyāv, 6, 24.0 tato bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yathendreṇa brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 8, 151.0 evaṃ dvistriścatuḥpañcaṣaḍvārāṃs tasyaiva caurasahasrasya sakāśāt supriyeṇa sārthavāhena sārthaḥ paritrāto mūlyaṃ cānupradattam //
Divyāv, 8, 359.0 paśyasi tvaṃ dakṣiṇakena catūratnamayaṃ parvatam //
Divyāv, 8, 374.0 tataḥ supriyo mahāsārthavāhaścatūratnamayasya parvatasya dakṣiṇena pārśvenāṭavyāṃ sthalena samprasthito mūlaphalāni bhakṣayamāṇaḥ //
Divyāv, 8, 395.0 tenālokena drakṣyasi catūratnamayaṃ sopānam //
Divyāv, 8, 412.0 tataścatasraḥ kinnarakanyā nirgamiṣyanti abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasampannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātāḥ sarvālaṃkāravibhūṣitā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ //
Divyāv, 8, 432.0 tataḥ supriyeṇa mahāsārthavāhena trikoṭite dvāre catasraḥ kinnarakanyā nirgatā abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasampannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ //
Divyāv, 8, 460.0 adrākṣīt supriyo mahāsārthavāhaścaturthaṃ catūratnamayaṃ kinnaranagaram ārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibhaktarathyāvīthīcatvaraśṛṅgāṭakāntarāpaṇasuracitagandhojjvalaṃ nānāgītavāditayuvatimadhurasvaravajravaiḍūryaśātakumbhamayaprākāratoraṇopaśobhitam //
Divyāv, 8, 471.0 tuṣṭāśca tāḥ kinnarakanyāḥ supriyaṃ mahāsārthavāhaṃ sarvāṅgairanuparigṛhya catūratnamayaṃ kinnaranagaramanupraveśya prāsādamabhiropya prajñapta evāsane niṣādayanti //
Divyāv, 8, 500.0 tatra drakṣyasi samaṃ bhūmipradeśamakṛṣṭoptaṃ ca taṇḍulaphalaśālim akaṇakamatuṣaṃ śuciṃ niṣpūtigandhikaṃ caturaṅgulaparyavanaddham //
Divyāv, 8, 539.0 tato jyeṣṭhaṃ kumāraṃ rājyaiśvaryādhipatye pratiṣṭhāpya rājarṣibrahmacaryaṃ caritvā caturo brāhmān vihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihārī brahmalokasabhāgatāyāṃ copapanno mahābrahmā saṃvṛttaḥ //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 81.0 tato bhagavatā tasyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī pūrvavadyāvaccharaṇagatāmabhiprasannāmiti //
Divyāv, 9, 99.0 tato bhagavatā meṇḍhakasya gṛhapaterāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā meṇḍhakena gṛhapatinā yāvacchrotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 11, 82.1 tataḥ kāmāvacareṣu deveṣu divyaṃ sukhamanubhūya paścime bhave paścime nikete samucchraye paścime ātmabhāvapratilambhe manuṣyatvaṃ pratilabhya rājā bhaviṣyati aśokavarṇo nāma cakravartī caturarṇavāntavijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ //
Divyāv, 12, 11.1 dve śramaṇo gautamaḥ vayaṃ catvāri //
Divyāv, 12, 12.1 catvāri śramaṇo gautamaḥ vayamaṣṭau //
Divyāv, 12, 22.1 dve śramaṇo gautamaḥ ahaṃ catvāri //
Divyāv, 12, 23.1 catvāri śramaṇo gautamaḥ ahamaṣṭau //
Divyāv, 12, 33.1 dve śramaṇo gautamaḥ ahaṃ catvāri //
Divyāv, 12, 34.1 catvāri śramaṇo gautamaḥ ahamaṣṭau //
Divyāv, 12, 46.1 dve śramaṇo gautamaḥ vayaṃ catvāri //
Divyāv, 12, 47.1 catvāri śramaṇo gautamo vayamaṣṭau //
Divyāv, 12, 89.1 dve śramaṇo gautamaḥ vayaṃ catvāri //
Divyāv, 12, 90.1 catvāri śramaṇo gautamaḥ vayamaṣṭau //
Divyāv, 12, 209.1 rājñā prasenajitā kauśalena antarā ca śrāvastīmantarā ca jetavanamatrāntarādbhagavataḥ prātihāryamaṇḍapaḥ kāritaḥ śatasahasrahastacaturṇāṃ maṇḍapo vitataḥ //
Divyāv, 12, 374.2 āryasatyāni catvāri paśyati prajñayā yadā //
Divyāv, 12, 408.1 bhagavatā tasya mahājanakāyasya tathā abhiprasannasya āśayaṃ cānuśayaṃ ca dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhakī dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni kaiściduṣmagatānyadhigatāni mūrdhānaḥ kṣāntayo laukikā agradharmāḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 16, 4.0 tayoścāyuṣmānānando 'bhīkṣṇamāgatya caturāryasatyasamprativedhikīṃ dharmadeśanāṃ karoti yaduta idaṃ duḥkham ayaṃ duḥkhasamudayaḥ ayaṃ duḥkhanirodhaḥ iyaṃ duḥkhanirodhagāminī pratipaditi //
Divyāv, 16, 15.0 niṣadya bhagavatā śukaśāvakau caturāryasatyasaṃprativedhikayā dharmadeśanayā śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitau //
Divyāv, 17, 8.1 yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 9.1 tathāgatasya ānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ //
Divyāv, 17, 14.1 yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 15.1 tathāgatasya ānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ //
Divyāv, 17, 93.1 saṃmukhaṃ me bhadanta bhagavato 'ntikācchrutaṃ saṃmukhamudgṛhītam yasya kasyaciccatvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 94.1 bhagavatā bhadanta catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ //
Divyāv, 17, 111.1 yaduta catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṅgo mārgaḥ //
Divyāv, 17, 111.1 yaduta catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṅgo mārgaḥ //
Divyāv, 17, 111.1 yaduta catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṅgo mārgaḥ //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 205.1 tataste saṃlakṣayanti eṣo 'yaṃ caturdvīpeśvaraḥ //
Divyāv, 17, 339.1 abhirūpo darśanīyaḥ prāsādikaścatūratnamayaḥ //
Divyāv, 17, 341.1 devānāṃ trāyastriṃśānāṃ pañca rakṣāḥ sthāpitā udakaniśritā nāgāḥ karoṭapāṇayo devāḥ mālādhārā devāḥ sadāmattā devāḥ catvāraśca mahārājānaḥ //
Divyāv, 17, 369.1 catvāro mahārājānaḥ saṃlakṣayanti //
Divyāv, 17, 372.1 tatastaiścaturbhirmahārājais trāyastriṃśānāmārocitam eṣa bhavanto manuṣyarājā mūrdhāta āgacchati //
Divyāv, 17, 378.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā eṣā deva devānāṃ pārijātako nāma kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 381.1 eṣa devānāṃ trāyastriṃśānāṃ pārijātakaḥ kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 384.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa śvetaśvetamabhrakūṭamivonnatam eṣā deva devānāṃ trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 17, 387.1 eṣā trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 17, 459.1 catasṛbhiśca mānuṣikābhir ṛddhibhiścaturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kārayitvā devāṃstrāyastriṃśānadhirūḍhaḥ //
Divyāv, 17, 459.1 catasṛbhiśca mānuṣikābhir ṛddhibhiścaturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kārayitvā devāṃstrāyastriṃśānadhirūḍhaḥ //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 484.1 tatra viṣaye dharmatā yā aciroḍhā dārikā bhartari pravahaṇakena pratipradīyate sā catūratnamayaiḥ puṣpairavakīrya baddhakā svāmine pradīyate //
Divyāv, 17, 486.1 sa ca śreṣṭhidārakaś catūratnamayāni puṣpāṇi pratigṛhya yānamadhiruhya śvaśuragṛham anuprasthitaḥ //
Divyāv, 17, 489.1 yato 'sau prasādīkṛtacetā yānādavatīrya taṃ bhagavantaṃ taiścatūratnamayaiḥ puṣpairavakirati //
Divyāv, 17, 497.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kīdṛśaṃ bhadanta rājñā mūrdhātena karma kṛtam yasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritaṃ devāṃstrāyastriṃśānadhirūḍho bhagavānāha //
Divyāv, 17, 504.1 tato mudgāścatvāraḥ pātre patitā ekaḥ kaṇṭakamāhatya bhūmau patitaḥ //
Divyāv, 17, 509.1 yanmayā vipaśyinaḥ samyaksambuddhasya prasādajātena mudgānāṃ muṣṭiḥ pātre prakṣiptā tasmāccatvāro mudgāḥ pātre patitā avaśiṣṭā bhūmau patitās tasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritam //
Divyāv, 17, 509.1 yanmayā vipaśyinaḥ samyaksambuddhasya prasādajātena mudgānāṃ muṣṭiḥ pātre prakṣiptā tasmāccatvāro mudgāḥ pātre patitā avaśiṣṭā bhūmau patitās tasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritam //
Divyāv, 18, 196.1 yataḥ sa gṛhapatistasmādannapānaṃ gṛhītvā yena caturṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 319.1 yatastena mahāśreṣṭhinā saṃcintya yathaitat suvarṇaṃ tatraiva garbhasaṃsthaṃ syāt tathā kartavyamiti tasya stūpasya sarvaireva caturbhiḥ pārśvaiḥ pratikaṇṭhukayā catvāri sopānāni ārabdhāni kārayitum //
Divyāv, 18, 319.1 yatastena mahāśreṣṭhinā saṃcintya yathaitat suvarṇaṃ tatraiva garbhasaṃsthaṃ syāt tathā kartavyamiti tasya stūpasya sarvaireva caturbhiḥ pārśvaiḥ pratikaṇṭhukayā catvāri sopānāni ārabdhāni kārayitum //
Divyāv, 18, 327.1 tena ca mahāśreṣṭhinā tasya stūpasya caturbhiḥ pārśvaiścatvāro dvārakoṣṭhakā māpitāḥ caturbhiḥ pārśvaiścatvāri mahācaityāni kāritāni tadyathā jātirabhisambodhirdharmacakrapravartanaṃ parinirvāṇam //
Divyāv, 18, 327.1 tena ca mahāśreṣṭhinā tasya stūpasya caturbhiḥ pārśvaiścatvāro dvārakoṣṭhakā māpitāḥ caturbhiḥ pārśvaiścatvāri mahācaityāni kāritāni tadyathā jātirabhisambodhirdharmacakrapravartanaṃ parinirvāṇam //
Divyāv, 18, 327.1 tena ca mahāśreṣṭhinā tasya stūpasya caturbhiḥ pārśvaiścatvāro dvārakoṣṭhakā māpitāḥ caturbhiḥ pārśvaiścatvāri mahācaityāni kāritāni tadyathā jātirabhisambodhirdharmacakrapravartanaṃ parinirvāṇam //
Divyāv, 18, 327.1 tena ca mahāśreṣṭhinā tasya stūpasya caturbhiḥ pārśvaiścatvāro dvārakoṣṭhakā māpitāḥ caturbhiḥ pārśvaiścatvāri mahācaityāni kāritāni tadyathā jātirabhisambodhirdharmacakrapravartanaṃ parinirvāṇam //
Divyāv, 18, 329.1 catvāraścopāṅgāścaturdiśaṃ māpitāḥ //
Divyāv, 18, 365.1 tadā ca vāsavena rājñā dvādaśavarṣāṇi yajñamiṣṭvā yajñāvasāne rājñā pañca mahāpradānāni vyavasthāpitāni tadyathā sauvarṇakaṃ daṇḍakamaṇḍalu sauvarṇā sapātrī catūratnamayī śayyā pañca kārṣāpaṇaśatāni kanyā ca sarvālaṃkāravibhūṣitā //
Divyāv, 18, 379.1 sumatirmāṇavaścatvāri mahāpradānāni gṛhṇāti daṇḍakamaṇḍaluprabhṛtīni ekaṃ kanyāpradānaṃ na pratigṛhṇāti //
Divyāv, 18, 386.1 sa ca māṇavakaḥ sumatistāni catvāri mahāpradānāni gṛhya upādhyāyasakāśaṃ gataḥ //
Divyāv, 18, 387.1 gatvā copādhyāyāya tāni catvāri mahāpradānānyanuprayacchati //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 250.1 api tu catvāri pātrāṇi suvarṇamayaṃ rūpyamayaṃ vaiḍūryamayaṃ sphaṭikamayam //
Divyāv, 19, 251.1 aparāṇyapi catvāri pātrāṇi rītimayaṃ tāmramayaṃ kaṃsamayam abhramayaṃ ca //
Divyāv, 19, 252.1 tatra yāni pūrvakāṇi catvāri pātrāṇi etānyanupasthāpitāni nopasthāpayitavyāni upasthāpitāni visarjayitavyāni //
Divyāv, 19, 253.1 yāni paścimāni catvāri pātrāṇi etānyanupasthāpitāni nopasthāpayitavyāni upasthāpitāni tu bhaiṣajyaśarāvaparibhogena paribhoktavyāni //
Divyāv, 20, 100.1 tadyathā tena bhagavatā pratyekabuddhena sa piṇḍapātraḥ paribhuktaḥ atha tasminneva kṣaṇe samantāccatasṛṣu dikṣu catvāryabhrapaṭalāni vyutthitāni śītalāśca vāyavo vātumārabdhāḥ ye jambudvīpādaśuciṃ vyapanayanti meghāśca pravarṣayantaḥ pāṃśūñ śamayanti //
Divyāv, 20, 100.1 tadyathā tena bhagavatā pratyekabuddhena sa piṇḍapātraḥ paribhuktaḥ atha tasminneva kṣaṇe samantāccatasṛṣu dikṣu catvāryabhrapaṭalāni vyutthitāni śītalāśca vāyavo vātumārabdhāḥ ye jambudvīpādaśuciṃ vyapanayanti meghāśca pravarṣayantaḥ pāṃśūñ śamayanti //
Harivaṃśa
HV, 2, 6.2 kāmyāputrāś ca catvāraḥ samrāṭ kukṣir virāṭ prabhuḥ //
HV, 2, 7.2 uttānapādāc caturaḥ sūnṛtā suṣuve sutān //
HV, 3, 24.2 saptaviṃśati somāya catasro 'riṣṭanemaye //
HV, 3, 54.2 bahuputrasya viduṣaś catasro vidyutaḥ smṛtāḥ /
HV, 3, 59.1 hiraṇyakaśipoḥ putrāś catvāraḥ prathitaujasaḥ /
HV, 7, 5.2 tathaiva merusāvarṇāś catvāro manavaḥ smṛtāḥ //
HV, 7, 36.1 manvantare vyatikrānte catvāraḥ saptakā gaṇāḥ /
HV, 7, 39.2 eko vaivasvatas teṣāṃ catvāraś ca prajāpateḥ /
HV, 10, 49.2 dagdhāḥ sarve mahārāja catvāras tv avaśeṣitāḥ //
HV, 13, 4.3 catvāro mūrtimanto vai traya eṣāṃ amūrtayaḥ //
HV, 13, 46.2 kanyāṃ putrāṃś ca caturo yogācāryān mahābalān //
HV, 13, 50.1 traya ete mayā proktāś caturo 'nyān nibodha me /
HV, 15, 17.1 putrāḥ senajitaś cāsaṃś catvāro lokasaṃmatāḥ /
HV, 17, 5.1 śaptvā tān abhibhāṣyātha catvāraś cakrur aṇḍajāḥ /
HV, 17, 6.2 tān ayācanta caturas trayas te sahacāriṇaḥ //
HV, 18, 13.1 yatra te śakunā rājaṃś catvāro yogadharmiṇaḥ /
HV, 18, 14.3 smṛtimanto 'tra catvāras trayas tu parimohitāḥ //
HV, 18, 25.2 vedādhyayanasampannāś catvāro 'cchinnadarśinaḥ //
HV, 19, 13.1 caturṇāṃ tu pitā yo 'sau brāhmaṇānāṃ mahātmanām /
HV, 22, 31.1 evaṃ śaptvā sutān sarvāṃś caturaḥ pūrupūrvajān /
HV, 23, 30.3 caturo niyatān varṇāṃs tvaṃ ca sthāpayiteti ha //
HV, 23, 47.1 upadānavī sutāṃl lebhe caturas tān suraughataḥ /
HV, 23, 109.1 kuroś ca putrāś catvāraḥ sudhanvā sudhanus tathā /
HV, 23, 128.2 śarutthāmād athākrīḍaś catvāras tasya cātmajāḥ //
HV, 23, 140.1 tasmai datto varān prādāc caturo bhūritejasaḥ /
HV, 27, 2.2 teṣāṃ visargāś catvāro vistareṇeha tāñ śṛṇu //
HV, 27, 16.1 andhakāt kāśyaduhitā caturo 'labhatātmajān /
HV, 27, 26.1 devakasyābhavan putrāś catvāras tridaśopamāḥ /
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 253.1 tasyābhavannacyuta īśāno haraḥ pāśupataśceti catvāro yugārambhā iva brāhmatejojanyamānaprajāvistārā nārāyaṇabāhudaṇḍā iva saccakranandakāstanayāḥ //
Harṣacarita, 1, 254.1 tatra pāśupatasyaika evābhavad bhūbhāra ivācalakulasthitiḥ sthiraś caturudadhigambhīro 'rthapatiriti nāmnā samagrāgrajanmacakracūḍāmaṇirmahātmā sūnuḥ //
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Kirātārjunīya
Kir, 2, 6.1 catasṛṣv api te vivekinī nṛpa vidyāsu nirūḍhim āgatā /
Kir, 2, 23.1 dviradān iva digvibhāvitāṃś caturas toyanidhīn ivāyataḥ /
Kir, 3, 35.1 tān bhūridhāmnaścaturo 'pi dūraṃ vihāya yāmān iva vāsarasya /
Kumārasaṃbhava
KumSaṃ, 1, 32.2 babhūva tasyāś caturasraśobhi vapur vibhaktaṃ navayauvanena //
KumSaṃ, 5, 20.1 śucau caturṇāṃ jvalatāṃ havirbhujāṃ śucismitā madhyagatā sumadhyamā /
KumSaṃ, 5, 53.1 iyaṃ mahendraprabhṛtīn adhiśriyaś caturdigīśān avamatya māninī /
KumSaṃ, 7, 88.1 kᄆptopacārāṃ caturasravedīṃ tāv etya paścāt kanakāsanasthau /
Kāmasūtra
KāSū, 1, 5, 1.1 kāmaścaturṣu varṇeṣu savarṇataḥ śāstrataścānanyapūrvāyāṃ prayujyamānaḥ putrīyo yaśasyo laukikaśca bhavati //
KāSū, 1, 5, 18.6 kāryāntarābhāvād etāsām api pūrvāsvevopalakṣaṇam tasmāccatasra eva nāyikā iti vātsyāyanaḥ /
KāSū, 2, 2, 14.1 latāveṣṭitakaṃ vṛkṣādhirūḍhakaṃ tilataṇḍulakaṃ kṣīranīrakam iti catvāri saṃprayogakāle //
KāSū, 2, 4, 22.1 ūrvoḥ stanapṛṣṭhe ca pravāsaṃ gacchataḥ smāraṇīyakaṃ saṃhatāścatasrastisro vā lekhāḥ /
KāSū, 2, 8, 12.10 sakṛnmiśritam aniṣkramayya dvistriścatur iti ghaṭṭayed iti caṭakavilasitam /
KāSū, 6, 5, 4.1 dvistriścatur iti lābhātiśayagrahārtham ekasyāpi gacchet /
Kātyāyanasmṛti
KātySmṛ, 1, 336.2 tricatuḥpañcakṛtvo vā paras tadṛṇī bhavet //
KātySmṛ, 1, 461.2 catustridvyekam evaṃ ca hīnaṃ hīneṣu kalpayet //
KātySmṛ, 1, 484.1 caturṇām api varṇānāṃ prāyaścittam akurvatām /
KātySmṛ, 1, 493.2 kākaṇī tu caturbhāgā māṣakasya paṇasya ca //
KātySmṛ, 1, 494.2 kārṣāpaṇoṇḍikā jñeyās tāś catasras tu dhānakaḥ /
KātySmṛ, 1, 632.2 ekadvitricaturbhāgān hareyus te yathottaram //
KātySmṛ, 1, 634.1 corāṇāṃ mukhyabhūtas tu caturo 'ṃśāṃs tato haret /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 99.1 caranti caturambhodhivelodyāneṣu dantinaḥ /
Kāvyālaṃkāra
KāvyAl, 1, 21.1 caturvargābhidhāne'pi bhūyasārthopadeśakṛt /
KāvyAl, 5, 40.2 parityāgasya kartavyo nāsāṃ catasṛṇām api //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 1.1, 1.2 taparakaraṇam aijartham tād api paraḥ taparaḥ iti khaṭvaiḍakādiṣu trimātracaturmātraprasaṅganivṛttaye /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.5 catvāra ābhyantarāḥ prayatnāḥ savarṇasaṃjñāyām āśrīyante spṛṣṭatā īṣatspṛṣṭatā saṃvṛtatā vivṛtatā ca iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 20.1, 1.1 dārūpāś catvāro dhātavaḥ dhārūpau ca dvau dābdaipau varjayitvā ghusañjñakā bhavanti /
Kūrmapurāṇa
KūPur, 1, 1, 22.2 catasraḥ saṃhitāḥ puṇyā dharmakāmārthamokṣadāḥ //
KūPur, 1, 1, 23.1 iyaṃ tu saṃhitā brāhmī caturvedaistu saṃmitā /
KūPur, 1, 1, 39.1 caturbhujā śaṅkhacakrapadmahastā śubhānvitā /
KūPur, 1, 2, 72.3 catvāro hyāśramāḥ proktā yogināmeka ucyate //
KūPur, 1, 2, 98.1 caturṇāmāśramāṇāṃ tu prokto 'yaṃ vidhivaddvijāḥ /
KūPur, 1, 3, 1.2 varṇā bhagavatoddiṣṭāścatvāro 'pyāśramāstathā /
KūPur, 1, 4, 5.2 maheśvaraḥ paro 'vyaktaścaturvyūhaḥ sanātanaḥ /
KūPur, 1, 5, 8.1 catvāryāhuḥ sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam /
KūPur, 1, 8, 14.1 prasūtyāṃ ca tathā dakṣaścatasro viṃśatiṃ tathā /
KūPur, 1, 11, 26.1 catasraḥ śaktayo devyāḥ svarūpatvena saṃsthitāḥ /
KūPur, 1, 11, 27.2 caturvyūhastato devaḥ procyate parameśvaraḥ //
KūPur, 1, 11, 28.2 caturṣvapi ca vedeṣu caturmūrtirmaheśvaraḥ //
KūPur, 1, 11, 28.2 caturṣvapi ca vedeṣu caturmūrtirmaheśvaraḥ //
KūPur, 1, 11, 58.2 kapardinīṃ caturvaktrāṃ trinetrāmatilālasām //
KūPur, 1, 11, 282.2 caturvedaiḥ sahoktāni dharmo nānyatra vidyate //
KūPur, 1, 15, 5.2 viṃśat sapta ca somāya catasro 'riṣṭanemine //
KūPur, 1, 15, 43.1 tadā hiraṇyakaśipoścatvāraḥ prathitaujasaḥ /
KūPur, 1, 15, 45.1 tāni taṃ puruṣaṃ prāpya catvāryastrāṇi vaiṣṇavam /
KūPur, 1, 15, 46.1 athāsau caturaḥ putrān mahābāhur mahābalaḥ /
KūPur, 1, 16, 42.1 caturbhujaṃ viśālākṣaṃ śrīvatsāṅkitavakṣasam /
KūPur, 1, 17, 18.1 bahuputrasya viduṣaścatasro vidyutaḥ smṛtāḥ /
KūPur, 1, 18, 9.2 tasya patnyaścatasrastu paulastyakulavardhikāḥ //
KūPur, 1, 20, 31.1 saṃvatsarāṇāṃ catvāri daśa caiva mahābalaḥ /
KūPur, 1, 21, 16.2 dhanakasya tu dāyādāścatvāro lokasaṃmatāḥ //
KūPur, 1, 21, 21.1 śūrasenādayaḥ sarve catvāraḥ prathitaujasaḥ /
KūPur, 1, 23, 47.1 andhakāt kāśyaduhitā lebhe ca caturaḥ sutān /
KūPur, 1, 25, 3.1 caturbāhum udārāṅgaṃ kālameghasamaprabham /
KūPur, 1, 25, 70.1 caturvaktraṃ mahāyogaṃ puruṣaṃ kāñcanaprabham /
KūPur, 1, 27, 1.2 kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam /
KūPur, 1, 27, 19.2 pūjyate bhagavān rudraścaturṣvapi pinākadhṛk //
KūPur, 1, 39, 19.2 śatāni pañca catvāri trīṇi dve caiva yojane //
KūPur, 1, 39, 22.1 tebhyo 'dhastācca catvāraḥ punaranye mahāgrahāḥ /
KūPur, 1, 41, 11.2 tāsāṃ catuḥ śataṃ nāḍyo varṣante citramūrtayaḥ //
KūPur, 1, 41, 16.2 śaradyapi ca varṣāsu caturbhiḥ saṃpravarṣati /
KūPur, 1, 43, 14.2 ilāvṛtaṃ mahābhāgāścatvārastatra parvatāḥ /
KūPur, 1, 43, 23.2 sarāṃsyetāni catvāri devayogyāni sarvadā //
KūPur, 1, 44, 6.1 divyakāntisamāyuktaṃ caturdvāraṃ suśobhanam /
KūPur, 1, 44, 40.2 jaṭharādyāḥ sthitā meroścaturdikṣu maharṣayaḥ //
KūPur, 1, 45, 12.1 caturdhāram anaupamyaṃ catustoraṇasaṃyutam /
KūPur, 1, 45, 12.1 caturdhāram anaupamyaṃ catustoraṇasaṃyutam /
KūPur, 1, 45, 43.1 catvāri bhārate varṣe yugāni kavayo 'bruvan /
KūPur, 1, 46, 13.1 tatra haimaṃ caturdvāraṃ vajranīlādimaṇḍitam /
KūPur, 1, 46, 34.2 sarāṃsi tatra catvāri vicitrakamalāśrayā //
KūPur, 1, 47, 54.3 caturdvāramanaupamyamagamyaṃ devavidviṣām //
KūPur, 1, 48, 17.2 tatra tatra caturvaktrā rudrā nārāyaṇādayaḥ //
KūPur, 1, 49, 19.2 priyavratānvayā hyete catvāro manavaḥ smṛtāḥ //
KūPur, 1, 50, 12.1 atha śiṣyān parijagrāha caturo vedapāragān /
KūPur, 1, 51, 4.2 catvāraste mahātmāno brāhmaṇā vedapāragāḥ //
KūPur, 1, 51, 11.1 tatra devādidevasya catvāraḥ sutapodhanāḥ /
KūPur, 2, 6, 11.2 dattavānātmajān vedān kalpādau caturo dvijāḥ //
KūPur, 2, 14, 50.2 ekataścaturo vedān gāyatrīṃ ca tathaikataḥ //
KūPur, 2, 15, 1.2 vedaṃ vedau tathā vedān vedān vā caturo dvijāḥ /
KūPur, 2, 18, 94.3 naitābhyāṃ sadṛśo mantro vedeṣūktaścaturṣvapi //
KūPur, 2, 20, 40.2 aurabhreṇātha caturaḥ śākuneneha pañca tu //
KūPur, 2, 22, 50.1 maṇḍalaṃ caturasraṃ vā dakṣiṇāvanataṃ śubham /
KūPur, 2, 23, 7.2 ekadvitriguṇairyuktaṃ catustryekadinaiḥ śuciḥ //
KūPur, 2, 23, 85.1 kuryāccatvāri pātrāṇi pretādīnāṃ dvijottamāḥ /
KūPur, 2, 25, 14.1 caturṇāmapi caiteṣāṃ dvijānāṃ gṛhamedhinām /
KūPur, 2, 29, 9.2 catvāri yatipātrāṇi manurāha prajāpatiḥ //
KūPur, 2, 31, 11.2 ājagmuryatra tau devau vedāścatvāra eva hi //
KūPur, 2, 32, 17.2 cāndrāyaṇāni vā kuryāt pañca catvāri vā punaḥ //
KūPur, 2, 32, 27.2 cāndrāyaṇāni catvāri pañca vā susamāhitaḥ //
KūPur, 2, 37, 46.2 caturvedairmūrtimadbhiḥ sāvitryā sahitaṃ prabhum //
KūPur, 2, 37, 75.1 caturvedaścaturmūrtistrimūrtistriguṇaḥ paraḥ /
KūPur, 2, 37, 75.1 caturvedaścaturmūrtistrimūrtistriguṇaḥ paraḥ /
KūPur, 2, 40, 10.2 caturbhujas trinetraś ca haratulyabalo bhavet //
KūPur, 2, 41, 4.1 sametya sarvavaradaṃ caturmūrticaturmukham /
KūPur, 2, 41, 4.1 sametya sarvavaradaṃ caturmūrticaturmukham /
KūPur, 2, 43, 11.1 caturyugasahasrānte samprāpte pratisaṃcare /
KūPur, 2, 43, 16.2 caturlokamidaṃ sarvaṃ dahanti śikhinastathā //
KūPur, 2, 43, 22.2 caturlokamidaṃ sarvaṃ nirdahatyātmatejasā //
KūPur, 2, 43, 47.1 caturyugasahasrāntaṃ kalpamāhurmaharṣayaḥ /
KūPur, 2, 44, 49.1 pūjayet puruṣaṃ viṣṇuṃ caturmūrtidharaṃ harim /
Laṅkāvatārasūtra
LAS, 2, 101.40 atha khalu bhagavān punareva mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat caturbhirmahāmate kāraṇaiścakṣurvijñānaṃ pravartate /
LAS, 2, 101.41 katamaiścaturbhiḥ yaduta svacittadṛśyagrahaṇānavabodhato 'nādikālaprapañcadauṣṭhulyarūpavāsanābhiniveśato vijñānaprakṛtisvabhāvato vicitrarūpalakṣaṇakautūhalataḥ /
LAS, 2, 101.42 ebhirmahāmate caturbhiḥ kāraṇairoghāntarajalasthānīyād ālayavijñānāt pravṛttivijñānataraṃga utpadyate /
LAS, 2, 143.2 bhagavānāha caturbhirmahāmate dharmaiḥ samanvāgatā bodhisattvā mahāyogayogino bhavanti /
LAS, 2, 143.3 katamaiścaturbhiḥ yaduta svacittadṛśyavibhāvanatayā ca utpādasthitibhaṅgadṛṣṭivivarjanatayā ca bāhyabhāvābhāvopalakṣaṇatayā ca svapratyātmāryajñānādhigamābhilakṣaṇatayā ca /
LAS, 2, 143.4 ebhirmahāmate caturbhirdharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti /
LAS, 2, 143.15 ebhirmahāmate caturbhirdharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti /
Liṅgapurāṇa
LiPur, 1, 2, 2.2 caturlakṣeṇa saṃkṣipte vyāsaiḥ sarvāntareṣu vai //
LiPur, 1, 2, 5.1 caturlakṣeṇa saṃkṣipte kṛṣṇadvaipāyanena tu /
LiPur, 1, 2, 20.2 caturyugapramāṇaṃ ca yugadharmaḥ suvistaraḥ //
LiPur, 1, 3, 34.1 tatratatra caturvaktrā brahmāṇo harayo bhavāḥ /
LiPur, 1, 4, 5.2 catvāri tu sahasrāṇi vatsarāṇāṃ kṛtaṃ dvijāḥ //
LiPur, 1, 4, 30.2 evaṃ caturyugaḥ kāla ṛte saṃdhyāṃśakātsmṛtaḥ //
LiPur, 1, 4, 32.2 evaṃ caturyugākhyānāṃ sādhikā hyekasaptatiḥ //
LiPur, 1, 4, 36.2 caturyugasahasraṃ vai kalpaścaiko dvijottamāḥ //
LiPur, 1, 4, 63.1 bhūrādyāṃś caturo lokān kalpayāmāsa pūrvavat /
LiPur, 1, 7, 10.1 tatratatra vibhoḥ śiṣyāś catvāraḥ śamabhājanāḥ /
LiPur, 1, 7, 37.2 yogeśvarāṇāṃ catvāraḥ śiṣyāḥ pratyekamavyayāḥ //
LiPur, 1, 9, 30.2 nānājātisvarūpaṃ ca caturbhir dehadhāraṇam //
LiPur, 1, 12, 8.2 tatastasya mahātmānaścatvāraste kumārakāḥ //
LiPur, 1, 13, 6.1 catuṣpadāṃ caturvaktrāṃ caturhastāṃ catuḥstanīm /
LiPur, 1, 13, 6.1 catuṣpadāṃ caturvaktrāṃ caturhastāṃ catuḥstanīm /
LiPur, 1, 13, 6.2 caturnetrāṃ catuḥśṛṅgīṃ caturdaṃṣṭrāṃ caturmukhīm //
LiPur, 1, 13, 6.2 caturnetrāṃ catuḥśṛṅgīṃ caturdaṃṣṭrāṃ caturmukhīm //
LiPur, 1, 14, 10.1 catvārastu mahātmānaḥ saṃbabhūvuḥ kumārakāḥ /
LiPur, 1, 15, 8.1 caturguṇaṃ buddhipūrve krodhādaṣṭaguṇaṃ smṛtam /
LiPur, 1, 16, 21.1 catuḥśṛṅgī caturvaktrā caturdaṃṣṭrā catuḥstanī /
LiPur, 1, 16, 21.1 catuḥśṛṅgī caturvaktrā caturdaṃṣṭrā catuḥstanī /
LiPur, 1, 16, 21.2 caturhastā caturnetrā viśvarūpā kathaṃ smṛtā //
LiPur, 1, 16, 21.2 caturhastā caturnetrā viśvarūpā kathaṃ smṛtā //
LiPur, 1, 18, 22.1 triguṇāya namastubhyaṃ caturvyūhātmane namaḥ /
LiPur, 1, 23, 26.2 catvāraste mayā khyātāḥ putra vai lokasaṃmatāḥ //
LiPur, 1, 23, 29.1 bhūtagrāmāś ca catvāra āśramāś ca tathaiva ca /
LiPur, 1, 23, 29.2 dharmasya pādāścatvāraścatvāro mama putrakāḥ //
LiPur, 1, 23, 29.2 dharmasya pādāścatvāraścatvāro mama putrakāḥ //
LiPur, 1, 23, 30.1 tasmāccaturyugāvasthaṃ jagadvai sacarācaram /
LiPur, 1, 23, 32.2 bhūrbhuvaḥ svarmahaścaiva pādāścatvāra eva ca //
LiPur, 1, 23, 39.2 tataścaiṣāṃ bhaviṣyanti catvāraste payodharāḥ //
LiPur, 1, 24, 10.1 tadā caturyugāvasthe tasminkalpe yugāntike /
LiPur, 1, 24, 15.1 catvārastu mahātmāno brāhmaṇā vedapāragāḥ /
LiPur, 1, 24, 21.2 tatrāpi ca bhaviṣyanti catvāro mama putrakāḥ //
LiPur, 1, 24, 24.2 tatrāpi mama te putrāścatvāro 'pi tapodhanāḥ //
LiPur, 1, 24, 29.1 catvārastu mahābhāgā vimalāḥ śuddhayonayaḥ /
LiPur, 1, 24, 33.1 bhaviṣyanti mahābhāgāścatvāro lokasaṃmatāḥ /
LiPur, 1, 27, 20.1 bālendumukuṭaṃ caiva harivaktraṃ caturbhujam /
LiPur, 1, 27, 28.2 avyaktādicaturdikṣu somasyānte guṇatrayam //
LiPur, 1, 28, 23.1 caturvyūheṇa mārgeṇa vicāryālokya suvrata /
LiPur, 1, 28, 24.1 caturvyūhaḥ samākhyātaścintakasyeha yoginaḥ /
LiPur, 1, 31, 8.1 caturasraṃ bahiścāntaraṣṭāsraṃ piṇḍikāśraye /
LiPur, 1, 31, 16.1 vartulaṃ caturasraṃ vā ṣaḍasraṃ vā trirasrakam /
LiPur, 1, 38, 9.2 bhūrādyāṃścaturo lokān kalpayāmāsa pūrvavat //
LiPur, 1, 39, 5.3 dvāparaṃ tiṣyamityete catvārastu samāsataḥ //
LiPur, 1, 39, 8.1 catvāri ca sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam /
LiPur, 1, 39, 9.1 catvāri ca sahasrāṇi mānuṣāṇi śilāśana /
LiPur, 1, 39, 11.1 caturbhāgaikahīnaṃ tu tretāyugamanuttamam /
LiPur, 1, 40, 86.1 caturyugānāṃ sarveṣāmanenaiva tu sādhanam /
LiPur, 1, 40, 86.2 eṣā caturyugāvṛttir ā sahasrād guṇīkṛtā //
LiPur, 1, 40, 88.2 eṣāṃ caturyugāṇāṃ ca guṇitā hyekasaptatiḥ //
LiPur, 1, 40, 89.2 caturyuge yathaikasmin bhavatīha yadā tu yat //
LiPur, 1, 42, 17.2 tryakṣaṃ caturbhujaṃ bālaṃ śūlaṭaṅkagadādharam //
LiPur, 1, 49, 11.1 dīrghāṇi tatra catvāri madhyatastadilāvṛtam /
LiPur, 1, 49, 19.1 caturvarṇaḥ sasauvarṇo meruścordhvāyataḥ smṛtaḥ /
LiPur, 1, 49, 19.2 vṛttākṛtiparīṇāhaś caturasraḥ samutthitaḥ //
LiPur, 1, 49, 26.1 tasya pādāstu catvāraścaturdikṣu nagottamāḥ /
LiPur, 1, 49, 26.1 tasya pādāstu catvāraścaturdikṣu nagottamāḥ /
LiPur, 1, 49, 28.2 mahāvṛkṣāḥ samutpannāś catvāro dvīpaketavaḥ //
LiPur, 1, 49, 33.2 teṣāṃ caturṇāṃ vakṣyāmi śailendrāṇāṃ yathākramam //
LiPur, 1, 49, 34.2 manoharāṇi catvāri devakrīḍanakāni ca //
LiPur, 1, 49, 35.1 vanāni vai caturdikṣu nāmatastu nibodhata /
LiPur, 1, 49, 37.2 mahāsarāṃsi ca tathā catvāri munipuṅgavāḥ //
LiPur, 1, 50, 15.2 takṣake caiva śailendre catvāryāyatanāni ca //
LiPur, 1, 52, 6.2 catvāryaśītiś ca tathā sahasrāṇāṃ samucchritaḥ //
LiPur, 1, 52, 9.2 merorantarakūṭeṣu nipapāta caturṣvapi //
LiPur, 1, 53, 42.2 janalokāttapolokaścatasraḥ koṭayo mataḥ //
LiPur, 1, 57, 17.2 śatāni pañca catvāri trīṇi dve caiva yojane //
LiPur, 1, 57, 20.1 tebhyo'dhastāttu catvāraḥ punaranye mahāgrahāḥ /
LiPur, 1, 58, 15.2 caturmūrtiṣu sarvajñaṃ śaṅkaraṃ vṛṣabhadhvajam //
LiPur, 1, 59, 24.2 tāsāṃ catuḥśatā nāḍyo varṣante citramūrtayaḥ //
LiPur, 1, 59, 30.2 varṣāsvatho śaradi ca caturbhiḥ saṃpravarṣati //
LiPur, 1, 61, 37.1 śatāni pañca catvāri trīṇi dve caiva yojane /
LiPur, 1, 63, 12.2 viṃśatsapta ca somāya catasro 'riṣṭanemaye //
LiPur, 1, 63, 55.2 caturyuge hyatikrānte manorekādaśe prabhoḥ //
LiPur, 1, 63, 59.2 tasya patnyaścatasrastu paulastyakulavardhanāḥ //
LiPur, 1, 63, 77.1 tasya gotradvaye jātāścatvāraḥ prathitā bhuvi /
LiPur, 1, 63, 78.1 ātreyāṇāṃ ca catvāraḥ smṛtāḥ pakṣā mahātmanām /
LiPur, 1, 64, 53.2 adṛśyantyāścaturvaktro meghajālāddivākaraḥ //
LiPur, 1, 68, 8.1 dhanakasya tu dāyādāścatvāro lokasaṃmatāḥ /
LiPur, 1, 69, 1.2 sātvataḥ satyasampannaḥ prajajñe caturaḥ sutān /
LiPur, 1, 69, 2.2 teṣāṃ nisargāṃścaturaḥ śṛṇudhvaṃ vistareṇa vai //
LiPur, 1, 69, 32.1 andhakātkāśyaduhitā lebhe ca caturaḥ sutān /
LiPur, 1, 69, 51.2 caturbhujaṃ viśālākṣaṃ śrīvatsakṛtalāñchanam //
LiPur, 1, 70, 95.2 caturdhā pravibhaktatvāccaturvyūhaḥ prakīrtitaḥ //
LiPur, 1, 70, 120.2 caturyugasahasrasya naiśaṃ kālam upāsyataḥ //
LiPur, 1, 70, 137.2 bhūrādyāṃś caturo lokānpunaḥ so'tha vyakalpayat //
LiPur, 1, 70, 222.1 jyotsnā rātryahanī saṃdhyā catvāryaṃbhāṃsi tāni vai /
LiPur, 1, 72, 17.1 samudrāstasya catvāro rathakambalikāḥ smṛtāḥ /
LiPur, 1, 73, 12.2 caturbhiḥ praṇavaiścaiva prāṇāyāmaparāyaṇaiḥ //
LiPur, 1, 74, 13.2 teṣāṃ bhedāścaturyuktacatvāriṃśaditi smṛtāḥ //
LiPur, 1, 76, 8.2 ekapādaṃ caturbāhuṃ trinetraṃ śūlasaṃyutam //
LiPur, 1, 76, 15.1 tripādaṃ saptahastaṃ ca catuḥśṛṅgaṃ dviśīrṣakam /
LiPur, 1, 76, 22.2 sahasrabāhuṃ sarvajñaṃ caturbāhum athāpi vā //
LiPur, 1, 76, 27.2 nagnaṃ caturbhujaṃ śvetaṃ trinetraṃ sarpamekhalam //
LiPur, 1, 76, 35.2 ardhanārīśvaraṃ devaṃ caturbhujamanuttamam //
LiPur, 1, 80, 15.2 dvitīyaṃ devadevasya caturdvāraṃ suśobhanam //
LiPur, 1, 82, 16.2 naigameyādibhir divyaiścaturbhiḥ putrakairvṛtā //
LiPur, 1, 82, 37.1 caturbhistanubhir nityaṃ sarvāsuranibarhaṇaḥ /
LiPur, 1, 84, 53.1 śṛṅgaiścaturbhiḥ saṃyuktaṃ vitānacchatraśobhitam /
LiPur, 1, 85, 77.2 āgneyādiṣu koṇeṣu caturṣvapi yathākramam //
LiPur, 1, 85, 99.1 japedakṣaralakṣaṃ vai caturguṇitamādarāt /
LiPur, 1, 85, 223.2 caturlakṣaṃ japedyastu manaḥ saṃyamya yatnataḥ //
LiPur, 1, 86, 115.2 caturvyūhamiti jñātvā dhyātā dhyānaṃ samabhyaset //
LiPur, 1, 86, 120.1 ṣaṭprakāraṃ samabhyasya catuḥṣaḍdaśabhis tathā /
LiPur, 1, 89, 23.2 ekaṃ dve trīṇi catvāri śaktito vā samācaret //
LiPur, 1, 89, 80.2 tatastvadhītaśākhānāṃ caturbhiḥ sarvadehinām //
LiPur, 1, 91, 9.2 svacchāyāṃ vikṛtāṃ paśyeccatuḥpañca sa jīvati //
LiPur, 1, 92, 99.2 catuḥkrośaṃ caturdikṣu kṣetrametatprakīrtitam //
LiPur, 1, 92, 99.2 catuḥkrośaṃ caturdikṣu kṣetrametatprakīrtitam //
LiPur, 1, 92, 176.1 caturdroṇair mahādevam aṣṭadroṇairathāpi vā /
LiPur, 1, 96, 93.1 ekadvitricatuḥpañcakṛtvas te 'stu namonamaḥ /
LiPur, 1, 98, 111.2 caturvedaścaturbhāvaścaturaścaturapriyaḥ //
LiPur, 1, 98, 111.2 caturvedaścaturbhāvaścaturaścaturapriyaḥ //
LiPur, 1, 98, 111.2 caturvedaścaturbhāvaścaturaścaturapriyaḥ //
LiPur, 1, 104, 30.1 iti śrīliṅgamahāpurāṇe pūrvabhāge devastutirnāma caturadhikaśatatamo 'dhyāyaḥ //
LiPur, 2, 1, 44.2 nārāyaṇasamair divyaiś caturbāhudharaiḥ śubhaiḥ //
LiPur, 2, 5, 131.1 cakrapāṇirahaṃ nityaṃ caturbāhuriti sthitaḥ /
LiPur, 2, 16, 21.1 śaṃbhoścatvāri rūpāṇi kīrtyante parameṣṭhinaḥ /
LiPur, 2, 16, 22.1 catvāryetāni rūpāṇi śivasyaiva na saṃśayaḥ /
LiPur, 2, 18, 43.2 mātrāḥ pañca catasraśca trimātrā dvistataḥ param //
LiPur, 2, 19, 13.2 bhāskaraṃ purato devaṃ caturvaktraṃ ca pūrvavat //
LiPur, 2, 19, 14.1 bhānuṃ dakṣiṇato devaṃ caturvaktraṃ ca pūrvavat /
LiPur, 2, 19, 16.1 adhyāyanīṃ ca kauberyāmekavaktrāṃ caturbhujām /
LiPur, 2, 19, 22.2 caturvaktrāṃ caturvarṇāṃ devīṃ vai sarvatomukhīm //
LiPur, 2, 19, 22.2 caturvaktrāṃ caturvarṇāṃ devīṃ vai sarvatomukhīm //
LiPur, 2, 21, 49.2 tattvatrayaprabhedena caturbhiruta vā tathā //
LiPur, 2, 21, 50.2 sadyādibhistu śāntyantaṃ caturbhiḥ kalayā pṛthak //
LiPur, 2, 22, 4.1 tridhā vibhajya sarvaṃ ca caturbhirmadhyamaṃ punaḥ /
LiPur, 2, 22, 67.2 caturaṅgulamānena cotsedhādvistarādapi //
LiPur, 2, 24, 5.1 kṣmāmbho'gnivāyuvyomāntaṃ pañcacatuḥśuddhakoṭyante dhārāsahitena vyavasthāpya tacchuddhiṃ pūrvaṃ kuryāt //
LiPur, 2, 25, 3.2 catustridvyaṅgulāyāmā mekhalā hastamātrataḥ //
LiPur, 2, 25, 31.2 kaṇṭhaṃ ca dvyaṅgulāyāmaṃ vistāraṃ caturaṅgulam //
LiPur, 2, 25, 32.2 tasya madhye bilaṃ kuryāccaturaṅgulamānataḥ //
LiPur, 2, 25, 36.2 ardhāṅgulavivṛddhyā tu kartavyaṃ caturaṅgulam //
LiPur, 2, 25, 47.1 caturaṅgulamadhye tu grathitaṃ tu pradakṣiṇam /
LiPur, 2, 25, 52.2 catuḥsruvapramāṇena sruvā pūrṇāhutirbhavet //
LiPur, 2, 25, 71.1 ekavaktraṃ caturbhujaṃ śuddhasphaṭikābhaṃ varadābhayahastaṃ paraśumṛgadharaṃ jaṭāmukuṭamaṇḍitaṃ sarvābharaṇabhūṣitamāvāhayāmi //
LiPur, 2, 27, 20.2 caturaṅgulamānena kesarasthānamucyate //
LiPur, 2, 27, 42.2 kaṇṭhaṃ tu dvyaṅgulotsedhaṃ vistāraṃ caturaṅgulam //
LiPur, 2, 28, 19.2 parito nava kuṇḍāni caturasrāṇi kārayet //
LiPur, 2, 28, 20.2 athavā caturasraṃ ca yonyākāramataḥ param //
LiPur, 2, 28, 23.1 caturdvārasamopetaṃ catustoraṇabhūṣitam /
LiPur, 2, 28, 23.1 caturdvārasamopetaṃ catustoraṇabhūṣitam /
LiPur, 2, 28, 28.2 dvayoś caturhastakṛtam antaraṃ staṃbhayorapi //
LiPur, 2, 28, 40.2 catustālaṃ ca kartavyo vistāro madhyamastathā //
LiPur, 2, 28, 42.1 caturdvārasamopetaṃ dvāramaṅgulamātrakam /
LiPur, 2, 28, 44.1 prādeśaṃ vā caturmātraṃ bhūmes tyaktvāvalambayet /
LiPur, 2, 28, 49.1 ālikhenmaṇḍalaṃ pūrvaṃ caturdvārasamanvitam /
LiPur, 2, 30, 6.1 caturaṅgulahīnaṃ tu madhyamaṃ munipuṅgavāḥ /
LiPur, 2, 32, 3.2 ekahastā prakartavyā caturasrā suśobhanā //
LiPur, 2, 47, 24.1 pradhānaṃ kuṇḍamīśānyāṃ caturasraṃ vidhīyate /
LiPur, 2, 50, 46.2 catustoraṇasaṃyukte darbhamālāsamāvṛte //
Matsyapurāṇa
MPur, 2, 12.2 somasūryāvahaṃ brahmā caturlokasamanvitaḥ //
MPur, 5, 13.2 saptaviṃśatiṃ somāya catasro'riṣṭanemaye //
MPur, 5, 22.1 āpasya putrāś catvāraḥ śānto vai daṇḍa eva ca /
MPur, 8, 12.1 caturbhir ebhiḥ pṛthunāmadheyo nṛpo'bhiṣiktaḥ prathamaṃ pṛthivyām /
MPur, 9, 7.1 svārociṣasya tanayāś catvāro devavarcasaḥ /
MPur, 13, 3.1 mūrtimanto 'tha catvāraḥ sarveṣām amitaujasaḥ /
MPur, 16, 24.2 te 'pi tasyāyatāḥ kāryāścaturaṅgulavistṛtāḥ //
MPur, 17, 31.2 aurabhreṇātha caturaḥ śākunenātha pañca vai //
MPur, 18, 19.1 tadvatsaṃkalpya caturaḥ piṇḍānpiṇḍapradastathā /
MPur, 24, 64.2 caturastānsa rājarṣiraśapacceti naḥ śrutam //
MPur, 30, 20.2 ekadehodbhavā varṇāścatvāro'pi varānane /
MPur, 39, 25.1 catvāri karmāṇi bhayaṃkarāṇi bhayaṃ prayacchantyayathākṛtāni /
MPur, 43, 12.2 kanakasya tu dāyādāś catvāro lokaviśrutāḥ //
MPur, 43, 15.2 tasmai dattā varāstena catvāraḥ puruṣottama //
MPur, 44, 48.2 teṣāṃ tu sargāś catvāro vistareṇaiva tacchṛṇu //
MPur, 44, 61.1 atha kaṅkasya duhitā suṣuve caturaḥ sutān /
MPur, 46, 27.2 śamīkaputrāś catvāro vikrāntāḥ sumahābalāḥ /
MPur, 47, 2.2 caturbāhustadā jāto divyarūpo jvalañśriyā //
MPur, 47, 18.1 catasro jajñire teṣāṃ svasārastu yavīyasīḥ /
MPur, 47, 166.2 satyānteṣu mahādyeṣu caturṣu ca namo'stu te //
MPur, 48, 19.1 śibestu śibayaḥ putrāś catvāro lokaviśrutāḥ /
MPur, 48, 28.2 caturo niyatānvarṇānsa vai sthāpayitā prabhuḥ //
MPur, 49, 10.1 upadānavī sutāṃllebhe caturastvilinātmajāt /
MPur, 49, 35.2 mahābhūtopamāḥ putrāś catvāro bhuvamanyavaḥ //
MPur, 49, 50.1 atha senajitaḥ putrāś catvāro lokaviśrutāḥ /
MPur, 52, 22.2 brahmādyāś caturo mūlamavyaktādhipatiḥ smṛtaḥ //
MPur, 53, 5.2 aṅgāni caturo vedānpurāṇaṃ nyāyavistaram //
MPur, 53, 9.2 caturlakṣapramāṇena dvāpare dvāpare sadā //
MPur, 53, 11.1 tadartho'tra caturlakṣaṃ saṃkṣepeṇa nivaśitaḥ /
MPur, 53, 58.1 caturlakṣamidaṃ proktaṃ vyāsenādbhutakarmaṇā /
MPur, 57, 19.2 candraḥ ṣaḍaṅgulaḥ kāryo rohiṇī caturaṅgulā //
MPur, 58, 6.2 caturhastāṃ śubhāṃ vedīṃ caturasrāṃ caturmukhām //
MPur, 58, 22.1 ṣoḍaśāraṃ tataścakraṃ padmagarbhaṃ caturmukham /
MPur, 58, 47.2 punardināni hotavyaṃ catvāri munisattamāḥ //
MPur, 61, 36.2 tataḥ śvetaścaturbāhuḥ sākṣasūtrakamaṇḍaluḥ /
MPur, 61, 46.2 caturmukhaṃ kumbhamukhe nidhāya dhānyāni saptāmbarasaṃyutāni //
MPur, 63, 24.2 caturbhujāminduyutāṃ sitanetrapaṭāvṛtām //
MPur, 64, 14.1 catvāri ghṛtapātrāṇi sahiraṇyāni śaktitaḥ /
MPur, 64, 14.3 pratipakṣaṃ caturmāsaṃ yāvadetannivedayet //
MPur, 64, 15.1 tatastu caturo māsānpūrvavatkarakopari /
MPur, 64, 15.2 catvāri saktupātrāṇi tilapātrāṇyataḥ param //
MPur, 67, 3.2 sampūjya caturo viprāñśuklamālyānulepanaiḥ //
MPur, 67, 4.2 sthāpayec caturaḥ kumbhānavraṇānsāgarāniti //
MPur, 68, 20.2 sthāpayitvā tu caturaḥ kumbhānkoṇeṣu śobhanān //
MPur, 68, 24.1 caturṣvapi ca kumbheṣu ratnagarbheṣu madhyamam /
MPur, 69, 37.1 caturhastāṃ śubhāṃ kuryādvedīmariniṣūdana /
MPur, 69, 37.2 caturhastapramāṇaṃ ca vinyasettatra toraṇam //
MPur, 69, 43.2 caturbhirbahvṛcairhomastatra kārya udaṅmukhaiḥ //
MPur, 69, 44.1 rudrajāpaścaturbhiśca yajurvedaparāyaṇaiḥ /
MPur, 69, 44.2 vaiṣṇavāni tu sāmāni caturaḥ sāmavedinaḥ /
MPur, 72, 31.1 catvāraḥ karakāḥ kāryā bhakṣyabhojyasamanvitāḥ /
MPur, 72, 34.2 caturbhujaṃ hemamaye niviṣṭaṃ pātre guḍasyopari sarpiyukte //
MPur, 72, 41.2 caturo vātha vā tasya yatpuṇyaṃ tadvadāmi te //
MPur, 82, 3.1 kṛṣṇājinaṃ caturhastaṃ prāggrīvaṃ vinyasedbhuvi /
MPur, 83, 10.2 maṇḍapaṃ kārayedbhaktyā caturasram udaṅmukham /
MPur, 83, 16.1 catvāri śṛṅgāṇi ca rājatāni nitambabhāgeṣvapi rājataḥ syāt /
MPur, 83, 25.2 homaścaturbhiratha vedapurāṇavidbhirdāntair anindyacaritākṛtibhirdvijendraiḥ //
MPur, 84, 2.2 madhyamaḥ syāttadardhena caturbhiradhamaḥ smṛtaḥ //
MPur, 92, 2.2 caturbhirmadhyamaḥ prokto bhārābhyāmadhamaḥ smṛtaḥ //
MPur, 92, 9.3 ṛtvigbhyaś caturaḥ śailānimānmantrānudīrayan //
MPur, 93, 50.2 yajamānasya kartavyaṃ caturbhiḥ snapanaṃ dvijaiḥ //
MPur, 93, 90.1 caturaṅgulavistārā mekhalā tadvaducchritā /
MPur, 93, 93.1 dvihastavistṛtaṃ tadvaccaturhastāyataṃ punaḥ /
MPur, 93, 104.2 navagrahamakhe viprāś catvāro vedavedinaḥ //
MPur, 93, 106.2 kartavyāḥ śaktitastadvaccatvāro vā vimatsaraḥ //
MPur, 93, 121.1 koṭihome caturhastaṃ caturasraṃ tu sarvataḥ /
MPur, 93, 123.1 ucchrāyavistarābhyāṃ ca tṛtīyā caturaṅgulā /
MPur, 93, 128.1 tathā ṣoḍaśahastaḥ syānmaṇḍapaśca caturmukhaḥ /
MPur, 94, 3.2 caturbhujaḥ śvetaromā varadaḥ syād dharāsutaḥ //
MPur, 94, 5.1 devadaityagurū tadvatpītaśvetau caturbhujau /
MPur, 95, 35.1 dīrghāyurārogyakulānnavṛddhir atrākṣayāmutra caturbhujatvam /
MPur, 98, 11.2 gāvo'ṣṭa vā sapta sakāṃsyadohā mālyāmbarā vā caturo'pyaśaktaḥ /
MPur, 101, 6.1 āṣāḍhādicaturmāsam abhyaṅgaṃ varjayennaraḥ /
MPur, 101, 11.2 vārtākaṃ ca caturmāsaṃ madhusarpirghaṭānvitam //
MPur, 101, 31.1 caitrādicaturo māsāñjalaṃ dadyād ayācitam /
MPur, 101, 37.1 āṣāḍhādicaturmāsaṃ prātaḥsnāyī bhavennaraḥ /
MPur, 101, 57.1 viprāyendhanado yastu varṣādicaturastvṛtūn /
MPur, 101, 62.1 mahāphalāni yastyaktvā caturmāsaṃ dvijātaye /
MPur, 102, 3.2 caturhastasamāyuktaṃ caturasraṃ samantataḥ /
MPur, 106, 48.1 caturvedeṣu yatpuṇyaṃ yatpuṇyaṃ satyavādiṣu /
MPur, 113, 12.3 caturviṃśatsahasrāṇi vistīrṇaḥ sa caturdiśam //
MPur, 113, 32.2 dīrghāṇi tasya catvāri madhyamaṃ tadilāvṛtam //
MPur, 113, 43.2 yasyeme caturo deśā nānāpārśveṣu saṃsthitāḥ //
MPur, 113, 46.2 teṣāmupari catvāri sarāṃsi ca vanāni ca //
MPur, 114, 57.1 catvāri bhārate varṣe yugāni munayo'bruvan /
MPur, 121, 63.1 kuberānucarā hyete catvārastatsamāśritāḥ /
MPur, 121, 78.1 ityete parvatāviṣṭāś catvāro lavaṇodadhim /
MPur, 122, 40.1 na tatrāsti yugāvasthā caturyugakṛtā kvacit /
MPur, 124, 33.2 evaṃ caturṣu pārśveṣu dakṣiṇānteṣu sarpati //
MPur, 124, 94.2 catvāraste mahātmānas tiṣṭhantyābhūtasaṃplavam //
MPur, 125, 17.2 teṣāṃ śreṣṭhaśca parjanyaścatvāraścaiva diggajāḥ //
MPur, 128, 4.1 caturbhūtāvaśiṣṭe'sminbrahmaṇā samadhiṣṭhite /
MPur, 128, 19.1 tāsāṃ catuḥśataṃ nāḍyo varṣante citramūrtayaḥ /
MPur, 128, 24.2 varṣāsu ca śaradyevaṃ caturbhiḥ saṃpravarṣati //
MPur, 128, 67.1 śatāni pañca catvāri trīṇi dve caikameva ca /
MPur, 128, 69.2 tebhyo'dhastāttu catvāraḥ punaścānye mahāgrahāḥ //
MPur, 131, 26.1 catasraḥ pramadāstatra trayo martyā bhayāvahāḥ /
MPur, 131, 29.3 puruṣaḥ sindutilakaś caturaṅghris trilocanaḥ //
MPur, 133, 29.2 caturvarṇāḥ salīlāśca babhūvuḥ svarṇakuṇḍalāḥ //
MPur, 133, 31.2 vedāś catvāra evaite catvārasturagā abhavan //
MPur, 133, 31.2 vedāś catvāra evaite catvārasturagā abhavan //
MPur, 142, 17.1 catvāri bhārate varṣe yugāni ṛṣayo'bruvan /
MPur, 142, 19.1 catvāryāhuḥ sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam /
MPur, 142, 27.1 catvāri niyutāni syurvarṣāṇi tu kaliryugam /
MPur, 142, 66.2 atyadbhutāni catvāri balaṃ dharmaṃ sukhaṃ dhanam //
MPur, 142, 70.2 śyāmaprabhāścaturdaṃṣṭrāḥ suvaṃśāścordhvaretasaḥ //
MPur, 142, 73.1 asaṅgā gatayasteṣāṃ catasraścakravartinām /
MPur, 144, 102.1 caturyugāṇāṃ sarveṣāmetadeva prasādhanam /
MPur, 144, 102.2 eṣāṃ caturyugāṇāṃ tu gaṇitā hyekasaptatiḥ //
MPur, 146, 16.2 saptaviṃśatiṃ somāya catasro'riṣṭanemaye //
MPur, 148, 40.1 śuklāmbarapariṣkāraṃ caturyojanavistṛtam /
MPur, 148, 52.1 caturdantairgandhavadbhiḥ śikṣitairmeghabhairavaiḥ /
MPur, 148, 65.1 sāmapūrvā smṛtā nītiścaturaṅgā patākinī /
MPur, 150, 235.1 caturbhiḥ sārathiṃ cāsya dhvajaṃ caikena pattriṇā /
MPur, 153, 161.1 caturyojanavistīrṇaṃ siddhasaṃghapariṣkṛtam /
MPur, 163, 55.2 catuḥśīrṣāḥ pañcaśīrṣāḥ saptaśīrṣāśca pannagāḥ //
MPur, 165, 1.2 catvāryāhuḥ sahasrāṇi varṣāṇāṃ tu kṛtaṃ yugam /
MPur, 167, 29.2 catvāraścāśramāḥ samyagyathoddiṣṭā mayā tava //
MPur, 169, 14.2 proktātha dikṣu sarvāsu catvāraḥ salilākarāḥ //
MPur, 170, 10.1 kastvaṃ puṣkaramadhyasthaḥ sitoṣṇīṣaścaturbhujaḥ /
MPur, 171, 24.2 aparāṃścaiva caturo vedāngāyatrisaṃbhavān //
MPur, 172, 23.1 caturdviguṇapīnāṃsaṃ kirīṭacchannamūrdhajam /
MPur, 173, 2.2 catuścakraṃ suvipulaṃ sukalpitamahāyugam //
MPur, 174, 12.1 caturbhiḥ sāgarairyukto lelihānaiśca pannagaiḥ /
MPur, 174, 20.1 caturṣu yuktāścatvāro lokapālā mahābalāḥ /
MPur, 174, 20.1 caturṣu yuktāścatvāro lokapālā mahābalāḥ /
Meghadūta
Megh, Uttarameghaḥ, 51.1 śāpānto me bhujagaśayanād utthite śārṅgapāṇau śeṣān māsān gamaya caturo locane mīlayitvā /
Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 8.1 heyam tasya nirvartakaṃ hānam ātyantikam tasyopāyo 'dhigantavya ity etāni catvāry arthapadāni samyag buddhvā niḥśreyasam adhigacchati //
NyāBh zu NyāSū, 1, 1, 1, 9.1 tatra saṃśayādīnāṃ pṛthagvacanam anarthakam saṃśayādayo yathāsambhavaṃ pramāṇeṣu prameyeṣu cāntarbhavanto na vyatiricyanta iti satyam etat imās tu catasro vidyāḥ pṛthakprasthānāḥ prāṇabhṛtām anugrahāyopadiśyante yāsāṃ caturthīyam ānvīkṣikī nyāyavidyā //
Nāradasmṛti
NāSmṛ, 1, 1, 8.1 sa catuṣpāc catuḥsthānaś catuḥsādhana eva ca /
NāSmṛ, 1, 1, 8.1 sa catuṣpāc catuḥsthānaś catuḥsādhana eva ca /
NāSmṛ, 1, 1, 8.2 caturhitaś caturvyāpī catuṣkārī ca kīrtyate //
NāSmṛ, 1, 1, 8.2 caturhitaś caturvyāpī catuṣkārī ca kīrtyate //
NāSmṛ, 1, 1, 12.1 sāmādyupāyasādhyatvāc catuḥsādhana ucyate /
NāSmṛ, 1, 1, 12.2 caturṇām āśramāṇāṃ ca rakṣaṇāt sa caturhitaḥ //
NāSmṛ, 1, 1, 12.2 caturṇām āśramāṇāṃ ca rakṣaṇāt sa caturhitaḥ //
NāSmṛ, 1, 1, 13.2 vyāpnoti pādaśo yasmāc caturvyāpī tataḥ smṛtaḥ //
NāSmṛ, 1, 1, 14.2 caturṇāṃ karaṇād eṣāṃ catuṣkārī prakīrtitaḥ //
NāSmṛ, 2, 1, 216.2 tricatuḥpañcakṛtvo vā parato 'rthaṃ tam āvahet //
NāSmṛ, 2, 5, 23.1 śubhakarmakarās tv ete catvāraḥ samudāhṛtāḥ /
NāSmṛ, 2, 6, 8.2 dāpyo bhṛticaturbhāgaṃ samam ardhapathe tyajan //
NāSmṛ, 2, 9, 8.2 dviḥ pādas tris tribhāgas tu catuḥkṛtvo 'rdham eva ca //
NāSmṛ, 2, 12, 15.1 īrṣyāpaṇḍādayo ye 'nye catvāraḥ samudāhṛtāḥ /
NāSmṛ, 2, 12, 44.1 eṣāṃ tu dharmyāś catvāro brāhmādyāḥ samudāhṛtāḥ /
NāSmṛ, 2, 12, 98.2 aprasūtā tu catvāri parato 'nyaṃ samāśrayet //
NāSmṛ, 2, 12, 99.2 vaiśyā prasūtā catvāri dve same tv itarā vaset //
NāSmṛ, 2, 18, 5.2 upāyaiḥ śāstravihitaiś caturbhiḥ prakṛtais tathā //
NāSmṛ, 2, 19, 50.1 brāhmaṇasyāparādhe tu caturṣv aṅko vidhīyate /
NāSmṛ, 2, 19, 63.1 kārṣāpaṇāparādyas tu catuḥkārṣāpaṇaḥ paraḥ /
NāSmṛ, 2, 19, 66.2 kākaṇī tu caturbhāgo māṣasya ca paṇasya ca //
NāSmṛ, 2, 19, 68.1 kārṣāpaṇo 'ṇḍikā jñeyāś catasras tās tu dhānakaḥ /
NāSmṛ, 2, 20, 8.1 caturhastau tulāpādāv ucchrayeṇa prakīrtitau /
Nāṭyaśāstra
NāṭŚ, 1, 13.2 sasmāra caturo vedānyogamāsthāya tattvavit //
NāṭŚ, 1, 16.2 nāṭyavedaṃ tataścakre caturvedāṅgasambhavam //
NāṭŚ, 1, 86.1 varṇāścatvāra evātha stambheṣu viniyojitāḥ /
NāṭŚ, 2, 8.1 vikṛṣṭaścaturaśraśca tryaśraścaiva tu maṇḍapaḥ /
NāṭŚ, 2, 13.2 vikṛṣṭaścaturasraśca tryasraścaiva prayoktṛbhiḥ //
NāṭŚ, 2, 14.1 kanīyastu smṛtaṃ tryasraṃ caturasraṃ tu madhyamam /
NāṭŚ, 2, 19.1 caturhasto bhaveddaṇḍo nirdiṣṭastu pramāṇataḥ /
NāṭŚ, 2, 25.2 vikṛṣṭaścaturasraśca tryasraścaiva prayoktṛbhiḥ /
NāṭŚ, 2, 25.3 kanīyastu smṛtaṃ tryasraṃ caturasraṃ tu madhyamam /
NāṭŚ, 2, 34.1 chinnāyāṃ tu caturbhāge prayokturnāśa ucyate /
NāṭŚ, 2, 68.1 catuḥstambhasamāyuktā raṅgapīṭhapramāṇataḥ /
NāṭŚ, 2, 90.1 punareva hi vakṣyāmi caturaśrasya lakṣaṇam /
NāṭŚ, 2, 92.1 vikṛṣṭe tānyaśeṣāṇi caturaśre 'pi kārayet /
NāṭŚ, 2, 92.2 caturaśraṃ samaṃ kṛtvā sūtreṇa pravibhajya ca //
NāṭŚ, 2, 102.2 caturaśraṃ samatalaṃ vedikāsamalaṃkṛtam //
NāṭŚ, 2, 103.2 catuḥstambhasamāyuktā vedikāyāstu pārśvataḥ //
NāṭŚ, 2, 104.2 vikṛṣṭe tūnnataṃ kāryaṃ caturaśre samaṃ tathā //
NāṭŚ, 2, 105.1 evametena vidhinā caturaśraṃ gṛhaṃ bhavet /
NāṭŚ, 2, 108.1 vidhiryaścaturaśrasya bhittistambhasamāśrayaḥ /
NāṭŚ, 4, 31.2 dvābhyāṃ tribhiścaturbhirvāpyaṅgahārastu mātṛbhiḥ //
NāṭŚ, 4, 32.1 tribhiḥ kalāpakaṃ caiva caturbhiḥ ṣaṇḍakaṃ bhavet /
NāṭŚ, 6, 23.2 catvāro 'bhinayā hyete vijñeyā nāṭyasaṃśrayāḥ //
NāṭŚ, 6, 25.1 catasro vṛttayo hyetā yāsu nāṭyaṃ pratiṣṭhitam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 289.1 caturakṣarasaṃyuktāṃ bhikṣāṃ tu samudāharet /
PABh zu PāśupSūtra, 4, 20, 4.0 gṛhastho brahmacārī vānaprastho bhikṣur ekavedo dvivedas trivedaś caturvedo gāyatrīmātrasāro vānena vidhinā rudrasamīpaṃ prāptaḥ san na kaścid brāhmaṇaḥ punarāvartata ityarthaḥ //
PABh zu PāśupSūtra, 5, 25, 29.0 āha oṃkāraḥ kiṃ parapa viṣṇurumā kumāraśca catasro 'rdhamātrā vā //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 5.0 yasmin sati yadbhavati tattasyādhipateyamiti ta ete catvāraḥ pratyayāḥ //
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 8, 16.2 tvaksārādicaturvargaṃ chedye ca buddhimān //
Su, Sū., 11, 11.4 athānenaiva vidhānena kuṭajapalāśāśvakarṇapāribhadrakavibhītakāragvadhatilvakārkasnuhyapāmārgapāṭalānaktamālavṛṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāścatasraś ca kośātakīḥ samūlaphalapattraśākhā dahet /
Su, Sū., 14, 3.1 tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṃ sthānaṃ sa hṛdayāc caturviṃśatidhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā /
Su, Sū., 14, 35.1 atha khalvapravartamāne rakte elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair yathālābhaṃ tribhiścaturbhiḥ samastair vā cūrṇīkṛtair lavaṇatailapragāḍhair vraṇamukham avagharṣayed evaṃ samyak pravartate //
Su, Sū., 18, 10.1 ṣaḍbhāgaṃ paittike snehaṃ caturbhāgaṃ tu vātike /
Su, Sū., 25, 9.1 lekhyāścatasro rohiṇyaḥ kilāsam upajihvikā /
Su, Sū., 25, 30.2 etāścatasro 'ṣṭavidhe karmaṇi vyāpadaḥ smṛtāḥ //
Su, Sū., 25, 46.2 vikāraḥ sādhyate kaścic caturbhir api karmabhiḥ //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 40, 13.2 caturṇām api sāmagryamicchantyatra vipaścitaḥ //
Su, Sū., 44, 12.1 vairekīyadravyacūrṇasya bhāgaṃ siddhaṃ sārdhaṃ kvāthabhāgaiścaturbhiḥ /
Su, Sū., 45, 41.1 caturbhāgāvaśeṣaṃ tu tattoyaṃ guṇavat smṛtam /
Su, Nid., 2, 5.1 tatra sthūlāntrapratibaddham ardhapañcāṅgulaṃ gudamāhus tasmin valayastisro 'dhyardhāṅgulāntarasambhūtāḥ pravāhaṇī visarjanī saṃvaraṇī ceti caturaṅgulāyatāḥ sarvāstiryagekāṅgulocchritāḥ //
Su, Nid., 3, 3.1 catasro 'śmaryo bhavanti śleṣmādhiṣṭhānāḥ tadyathā śleṣmaṇā vātena pittena śukreṇa ceti //
Su, Nid., 5, 8.2 pittena pakvodumbaraphalākṛtivarṇānyaudumbarāṇi ṛṣyajihvāprakāśāni kharāṇi ṛṣyajihvāni kṛṣṇakapālikāprakāśāni kapālakuṣṭhāni kākaṇantikāphalasadṛśānyatīva raktakṛṣṇāni kākaṇakāni teṣāṃ caturṇāmapyoṣacoṣaparidāhadhūmāyanāni kṣiprotthānaprapākabheditvāni krimijanma ca sāmānyāni liṅgāni /
Su, Nid., 6, 8.1 tatra kaphād udakekṣuvālikāsurāsikatāśanair lavaṇapiṣṭasāndraśukraphenamehā daśa sādhyā doṣadūṣyāṇāṃ samakriyatvāt pittānnīlaharidrāmlakṣāramañjiṣṭhāśoṇitamehāḥ ṣaḍ yāpyā doṣadūṣyāṇāṃ viṣamakriyatvāt vātāt sarpirvasākṣaudrahastimehāścatvāro 'sādhyatamā mahātyayikatvāt //
Su, Śār., 2, 13.1 strīṇāṃ snehādiyuktānāṃ catasṛṣvārtavārtiṣu /
Su, Śār., 2, 32.1 labdhagarbhāyāścaiteṣvahaḥsu lakṣmaṇāvaṭaśuṅgasahadevāviśvadevānām anyatamaṃ kṣīreṇābhiṣutya trīṃścaturo vā bindūn dadyāddakṣiṇe nāsāpuṭe putrakāmāyai na ca tānniṣṭhīvet //
Su, Śār., 2, 33.1 dhruvaṃ caturṇāṃ sāṃnidhyādgarbhaḥ syādvidhipūrvakaḥ /
Su, Śār., 5, 3.3 tac ca ṣaḍaṅgaṃ śākhāś catasro madhyaṃ pañcamaṃ ṣaṣṭhaṃ śira iti //
Su, Śār., 5, 11.1 ṣoḍaśa kaṇḍarāstāsāṃ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhā agraprarohā grīvāhṛdayanibandhinīnām adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṃ bimbaṃ mūrdhoruvakṣo'ṃsapiṇḍādīnāṃ ca //
Su, Śār., 5, 12.1 māṃsasirāsnāyvasthijālāni pratyekaṃ catvāri catvāri tāni maṇibandhagulphasaṃśritāni parasparanibaddhāni parasparasaṃśliṣṭāni parasparagavākṣitāni ceti yair gavākṣitamidaṃ śarīram //
Su, Śār., 5, 12.1 māṃsasirāsnāyvasthijālāni pratyekaṃ catvāri catvāri tāni maṇibandhagulphasaṃśritāni parasparanibaddhāni parasparasaṃśliṣṭāni parasparagavākṣitāni ceti yair gavākṣitamidaṃ śarīram //
Su, Śār., 5, 14.1 mahatyo māṃsarajjavaś catasraḥ pṛṣṭhavaṃśam ubhayataḥ peśīnibandhanārthaṃ dve bāhye ābhyantare ca dve //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 37.2 tāsāṃ catvāri śatāni śākhāsu koṣṭhe ṣaṭṣaṣṭiḥ grīvāṃ pratyūrdhvaṃ catustriṃśat /
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 5, 39.2 daśa tāsāṃ stanayor ekaikasmin pañca pañceti yauvane tāsāṃ parivṛddhiḥ apatyapathe catasrastāsāṃ prasṛte 'bhyantarato dve mukhāśrite bāhye ca vṛtte dve garbhacchidrasaṃśritās tisraḥ śukrārtavapraveśinyas tisra eva /
Su, Śār., 6, 6.5 jatruṇa ūrdhvaṃ catasro dhamanyo 'ṣṭau mātṛkā dve kṛkāṭike dve vidhure dve phaṇe dvāvapāṅgau dvāvāvartau dvāvutkṣepau dvau śaṅkhāvekā sthapanī pañca sīmantāścatvāri śṛṅgāṭakānyeko 'dhipatir iti //
Su, Śār., 6, 6.5 jatruṇa ūrdhvaṃ catasro dhamanyo 'ṣṭau mātṛkā dve kṛkāṭike dve vidhure dve phaṇe dvāvapāṅgau dvāvāvartau dvāvutkṣepau dvau śaṅkhāvekā sthapanī pañca sīmantāścatvāri śṛṅgāṭakānyeko 'dhipatir iti //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 29.1 hṛdbastikūrcagudanābhi vadanti mūrdhni catvāri pañca ca gale daśa yāni ca dve /
Su, Śār., 7, 7.3 ekacatvāriṃśajjatruṇa ūrdhvaṃ tāsāṃ caturdaśa grīvāyāṃ karṇayoścatasro nava jihvāyāṃ ṣaṭ nāsikāyām aṣṭau netrayoḥ evam etat pañcasaptatiśataṃ vātavāhinīnāṃ sirāṇāṃ vyākhyātaṃ bhavati /
Su, Śār., 7, 20.1 sirāśatāni catvāri vidyācchākhāsu buddhimān /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 8, 8.2 pādavyadhyasirasya pādaṃ same sthāne susthitaṃ sthāpayitvānyaṃ pādamīṣatsaṃkucitamuccaiḥ kṛtvā vyadhyasiraṃ pādaṃ jānusandheradhaḥ śāṭakenāveṣṭya hastābhyāṃ prapīḍya gulphaṃ vyadhyapradeśasyopari caturaṅgule plotādīnāmanyatamena baddhvā vā pādasirāṃ vidhyet /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 9, 4.0 tāsāṃ tu khalu nābhiprabhavāṇāṃ dhamanīnāmūrdhvagā daśa daśa cādhogāminyaś catasrastiryaggāḥ //
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Su, Śār., 10, 8.1 prajanayiṣyamāṇāṃ kṛtamaṅgalasvastivācanāṃ kumāraparivṛtāṃ punnāmaphalahastāṃ svabhyaktām uṣṇodakapariṣiktām athaināṃ saṃbhṛtāṃ yavāgūm ā kaṇṭhāt pāyayet tataḥ kṛtopadhāne mṛduni vistīrṇe śayane sthitām ābhugnasakthīm uttānām aśaṅkanīyāścatasraḥ striyaḥ pariṇatavayasaḥ prajananakuśalāḥ kartitanakhāḥ paricareyuriti //
Su, Śār., 10, 14.2 catūrātrāt trirātrādvā strīṇāṃ stanyaṃ pravartate //
Su, Śār., 10, 26.1 catvāraḥ sāgarāstubhyaṃ stanayoḥ kṣīravāhiṇaḥ /
Su, Śār., 10, 70.1 catvāro 'bhihitāḥ prāśāḥ ślokārdheṣu caturṣvapi /
Su, Śār., 10, 70.1 catvāro 'bhihitāḥ prāśāḥ ślokārdheṣu caturṣvapi /
Su, Cik., 1, 134.2 ṣaṣṭyā vidhānair nirdiṣṭaiścaturbhiḥ sādhyate vraṇaḥ //
Su, Cik., 5, 19.2 tatra prāgeva snehasvedopapannaṃ mṛdunā śodhanena saṃśodhyānuvāsyāsthāpya ca yathākālamākṣepakavidhānenopacaret vaiśeṣikaś cātra mastiṣkyaḥ śirobastiḥ aṇutailamabhyaṅgārthe sālvaṇam upanāhārthe balātailam anuvāsanārthe evamatandritastrīṃścaturo vā māsān kriyāpatham upaseveta //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 6, 15.1 pippalīmaricaviḍaṅgailavālukalodhrāṇāṃ dve dve pale indravāruṇyāḥ pañca palāni kapitthamadhyasya daśa pathyāphalānāmardhaprasthaḥ prastho dhātrīphalānām etadaikadhyaṃ jalacaturdroṇe vipācya pādāvaśeṣaṃ parisrāvya suśītaṃ guḍatulādvayenonmiśrya ghṛtabhājane niḥkṣipya pakṣamupekṣeta yavapalle tataḥ prātaḥ prātaryathābalam upayuñjīta /
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 12, 16.2 māsāṃstrīṃścaturo vāpi yāvad ā lohasaṃkṣayāt //
Su, Cik., 14, 3.3 teṣvādyaścaturvargo bheṣajasādhya uttaraḥ śastrasādhyaḥ kālaprakarṣāt sarvāṇyeva śastrasādhyāni varjayitavyāni vā //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 14, 17.1 baddhagude parisrāviṇi ca snigdhasvinnasyābhyaktasyādho nābher vāmataścaturaṅgulam apahāya romarājyā udaraṃ pāṭayitvā caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṃ vālaṃ vāpohya malajātaṃ vā tato madhusarpirbhyāmabhyajyāntrāṇi yathāsthānaṃ sthāpayitvā bāhyaṃ vraṇamudarasya sīvyet /
Su, Cik., 14, 17.1 baddhagude parisrāviṇi ca snigdhasvinnasyābhyaktasyādho nābher vāmataścaturaṅgulam apahāya romarājyā udaraṃ pāṭayitvā caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṃ vālaṃ vāpohya malajātaṃ vā tato madhusarpirbhyāmabhyajyāntrāṇi yathāsthānaṃ sthāpayitvā bāhyaṃ vraṇamudarasya sīvyet /
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 15, 28.1 ūrdhvaṃ caturbhyo māsebhyo visṛjet parihārataḥ /
Su, Cik., 17, 17.2 nāḍī tridoṣaprabhavā na sidhyeccheṣāścatasraḥ khalu yatnasādhyāḥ //
Su, Cik., 17, 43.2 evaṃ tryahaṃ caturahaṃ ṣaḍahaṃ vamedvā sarpiḥ pibettriphalayā saha saṃyutaṃ vā //
Su, Cik., 19, 52.2 kṛtvā gulphopari sirāṃ vidhyettu caturaṅgule //
Su, Cik., 24, 103.2 varṣāsu caturo māsān mātrāvadudakaṃ pibet //
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 28, 7.1 hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra evaṃ dvādaśarātram upayuñjīta tato 'sya śrotraṃ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte caturdvādaśarātram upayujya sarvaṃ tarati kilbiṣaṃ tārkṣyadarśanam utpadyate śatāyuś ca bhavati /
Su, Cik., 31, 4.1 tatra dviyoniścaturvikalpo 'bhihitaḥ snehaḥ snehaguṇāśca /
Su, Cik., 31, 6.2 tatra kecidāhuḥ tvakpatraphalamūlādīnāṃ bhāgastaccaturguṇaṃ jalaṃ caturbhāgāvaśeṣaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehaprasṛteṣu ṣaṭsu caturguṇaṃ dravamāvāpya caturaścākṣasamān bheṣajapiṇḍānityeṣa snehapākakalpaḥ /
Su, Cik., 31, 36.1 pibettryahaṃ caturahaṃ pañcāhaṃ ṣaḍahaṃ tathā /
Su, Cik., 31, 38.1 pippalyo lavaṇaṃ snehāścatvāro dadhimastukaḥ /
Su, Cik., 32, 10.1 pūrvavat kuṭīṃ vā caturdvārāṃ kṛtvā tasyām upaviṣṭasyāntaścaturdvāre 'ṅgārānupasaṃdhāya taṃ svedayet //
Su, Cik., 32, 10.1 pūrvavat kuṭīṃ vā caturdvārāṃ kṛtvā tasyām upaviṣṭasyāntaścaturdvāre 'ṅgārānupasaṃdhāya taṃ svedayet //
Su, Cik., 35, 7.2 teṣu cāsthāpanadravyapramāṇamāturahastasaṃmitena prasṛtena saṃmitau prasṛtau dvau catvāro 'ṣṭau ca vidheyāḥ //
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 37, 103.1 niviṣṭakarṇikaṃ madhye nārīṇāṃ caturaṅgule /
Su, Cik., 37, 104.2 tāsāmapatyamārge tu nidadhyāccaturaṅgulam //
Su, Cik., 37, 114.1 anena vidhinā dadyādbastīṃstrīṃścaturo 'pi vā /
Su, Cik., 38, 29.1 svasthe kvāthasya catvāro bhāgāḥ snehasya pañcamaḥ /
Su, Cik., 38, 38.2 saṃmūrchite kaṣāyaṃ tu catuḥprasṛtisaṃmitam //
Su, Cik., 40, 18.1 prāyogikaṃ trīṃstrīnucchvāsānādadīta mukhanāsikābhyāṃ ca paryāyāṃstrīṃścaturo veti snaihikaṃ yāvadaśrupravṛttiḥ vairecanikam ā doṣadarśanāt tilataṇḍulayavāgūpītena pātavyo vāmanīyo grāsāntareṣu kāsaghna iti //
Su, Cik., 40, 36.1 catvāro bindavaḥ ṣaḍ vā tathāṣṭau vā yathābalam /
Su, Ka., 2, 6.1 catvāri vatsanābhāni mustake dve prakīrtite /
Su, Ka., 5, 3.2 daṃśasyopari badhnīyādariṣṭāścaturaṅgule //
Su, Ka., 8, 26.3 catvāra ete kaṇabhā vyākhyātāstīvravedanāḥ //
Su, Utt., 1, 15.2 anupūrvaṃ tu te madhyāścatvāro 'ntyā yathottaram //
Su, Utt., 1, 17.1 dve vartmapaṭale vidyāccatvāryanyāni cākṣiṇi /
Su, Utt., 1, 44.2 śuklabhāge daśaikaśca catvāraḥ kṛṣṇabhāgajāḥ //
Su, Utt., 5, 3.2 catvāra ete 'bhihitā vikārāḥ kṛṣṇāśrayāḥ saṃgrahataḥ purastāt //
Su, Utt., 6, 3.1 syandāstu catvāra ihopadiṣṭāstāvanta eveha tathādhimanthāḥ /
Su, Utt., 8, 11.2 catvāra eva pavanaprabhavāstvasādhyā dvau pittajau kaphanimittaja eka eva /
Su, Utt., 9, 6.1 snehaiścaturbhiruṣṇaiśca tatpītāmbaradhāraṇaiḥ /
Su, Utt., 12, 3.2 ekenaiva vidhānena cikitseccaturo gadān //
Su, Utt., 12, 4.1 vyādhyārtāṃścaturo 'pyetān snigdhānkaumbhena sarpiṣā /
Su, Utt., 15, 9.1 caturbhāgasthite māṃse nākṣi vyāpattimṛcchati /
Su, Utt., 16, 9.1 catvāra ete vidhayo vihantuṃ pakṣmoparodhaṃ pṛthageva śastāḥ /
Su, Utt., 17, 8.1 catvāra ete yogāḥ syurubhayorañjane hitāḥ /
Su, Utt., 18, 60.2 dvitricatuḥśalākāśca cūrṇasyāpyanupūrvaśaḥ //
Su, Utt., 18, 99.1 patrasya bhāgāścatvāro dviguṇaṃ sarvato 'ñjanam /
Su, Utt., 21, 4.2 caturṇām api rogāṇāṃ sāmānyaṃ bheṣajaṃ viduḥ //
Su, Utt., 22, 5.1 catvāryarśāṃsi catvāraḥ śophāḥ saptārbudāni ca /
Su, Utt., 22, 5.1 catvāryarśāṃsi catvāraḥ śophāḥ saptārbudāni ca /
Su, Utt., 38, 11.2 catasṛṣvapi cādyāsu bhavantyanilavedanāḥ //
Su, Utt., 38, 14.2 catasṛṣvapi cādyāsu pittaliṅgocchrayo bhavet //
Su, Utt., 38, 17.2 catasṛṣvapi cādyāsu śleṣmaliṅgocchritirbhavet //
Su, Utt., 38, 20.1 catasṛṣvapi cādyāsu sarvaliṅgocchritirbhavet /
Su, Utt., 39, 55.1 kaphasthāneṣu vā doṣastiṣṭhan dvitricaturṣu vā /
Su, Utt., 39, 214.1 tricaturbhiḥ pibet kvāthaṃ pañcabhir vā samanvitaiḥ /
Su, Utt., 40, 71.1 catvāra ete yogāḥ syuḥ pakvātīsāranāśanāḥ /
Su, Utt., 40, 124.1 kacchurā tilakalkaśca yogāścatvāra eva ca /
Su, Utt., 42, 114.2 caturbhāgāvaśeṣaṃ tu yavakṣārayutaṃ pibet //
Su, Utt., 45, 19.2 bhiṣagvidadhyāccaturaḥ samākṣikān hitāya lehānasṛjaḥ praśāntaye //
Su, Utt., 50, 28.1 catvāra ete yogāḥ syuḥ pratipādapradarśitāḥ /
Su, Utt., 51, 28.2 pathyātejovatīyuktaiḥ sarpirjalacaturguṇam //
Su, Utt., 57, 11.2 etānna santi caturo lihatastu lehān gulmāruciśvasanakaṇṭhahṛdāmayāśca //
Su, Utt., 63, 6.2 pañcānukramate yogānamlaścatura eva tu //
Su, Utt., 63, 8.1 tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 11.3 caturo 'mlo 'nugacchecca lavaṇastvekam eva tu //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 65, 25.2 yathā kathaṃ vātanimittāścatvāraḥ pramehā asādhyā bhavantīti //
Su, Utt., 65, 40.2 yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti evaṃ caturvidhe vaktavye dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti caturvidhaścāhāraḥ praviralaḥ prāyeṇa dvividha eva ato dvitvaṃ prasiddham iti /
Sāṃkhyakārikā
SāṃKār, 1, 50.1 ādhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 3.11 prastha ity ukte catvāraḥ kuḍavāḥ saṃbhāvyante /
SKBh zu SāṃKār, 23.2, 1.32 catvāryetāni buddheḥ sāttvikāni rūpāṇi /
SKBh zu SāṃKār, 43.2, 1.3 bhagavataḥ kapilasyādisarga utpadyamānasya catvāro bhāvāḥ sahotpannā dharmo jñānaṃ vairāgyam aiśvaryam iti /
SKBh zu SāṃKār, 43.2, 1.5 brahmaṇaścatvāraḥ putrāḥ sanakasanandanasanātanasanatkumārā babhūvuḥ /
SKBh zu SāṃKār, 43.2, 1.6 teṣām utpannakāryakāraṇānāṃ śarīriṇāṃ ṣoḍaśavarṣāṇām ete bhāvāścatvāraḥ samutpannāstasmād ete prakṛtāḥ /
SKBh zu SāṃKār, 43.2, 1.10 ete catvāro bhāvāḥ sāttvikāḥ /
SKBh zu SāṃKār, 50.2, 1.1 ādhyātmikāścatasras tuṣṭayaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 3.2, 1.1 saṃkṣepato hi śāstrārthasya catasro vidhāḥ /
Sūryasiddhānta
SūrSiddh, 1, 17.1 yugasya daśamo bhāgaś catustridvyekasaṃguṇaḥ /
SūrSiddh, 2, 43.2 śaighryaṃ māndaṃ punar māndaṃ śaighryaṃ catvāry anukramāt //
SūrSiddh, 2, 62.2 svāhorātracaturbhāge dinarātridale smṛte //
Sūryaśataka
SūryaŚ, 1, 13.1 ekaṃ jyotirdṛśau dve trijagati gaditānyabjajāsyaiścaturbhir bhūtānāṃ pañcamaṃ yānyalamṛtuṣu tathā ṣaṭsu nānāvidhāni /
Trikāṇḍaśeṣa
TriKŚ, 2, 24.2 caturaṣṭaśatagrāmāntardroṇamukhakarvaṭau //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.2 brāhmaṇakṣatriyavaiśyaśūdrā mukhabāhūrupādeṣu jātāś catvāro varṇāḥ /
VaikhDhS, 1, 1.11 brāhmaṇasyāśramāś catvāraḥ kṣatriyasyādyās trayo vaiśyasya dvāv eva /
VaikhDhS, 1, 1.12 tadāśramiṇaś catvāro brahmacārī gṛhasthovānaprastho bhikṣur iti //
VaikhDhS, 1, 5.3 śālīnavṛttir niyamair yutaḥ pākayajñair iṣṭvāgnīn ādhāya pakṣe pakṣe darśapūrṇamāsayājī caturṣu caturṣu māseṣu cāturmāsyayājī ṣaṭsu ṣaṭsu māseṣu paśubandhayājī pratisaṃvatsaraṃ somayājī ca /
VaikhDhS, 1, 5.3 śālīnavṛttir niyamair yutaḥ pākayajñair iṣṭvāgnīn ādhāya pakṣe pakṣe darśapūrṇamāsayājī caturṣu caturṣu māseṣu cāturmāsyayājī ṣaṭsu ṣaṭsu māseṣu paśubandhayājī pratisaṃvatsaraṃ somayājī ca /
VaikhDhS, 1, 6.5 śrāmaṇakāgneś cordhvavedir dvātriṃśadaṅgulyāyatā caturaṅgulivistāronnatā /
VaikhDhS, 1, 6.6 madhyamā tatparigatā pañcāṅgulivistārā caturaṅgulotsedhā /
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 3, 1.0 yadidaṃ caturṇāmāśramiṇāṃ karma tadupadhayā prayujyamānam adharmāyānupadhayā tu dharmāya bhavati /
VaiSūVṛ zu VaiśSū, 8, 1, 15.1, 1.0 yato dravyeṣvārabdhavyeṣu pañcabhūtānyārambhakāṇi na vidyante api tu yānyārabhante catvāri tāni svāṃ svāṃ jātimārabhante //
Viṣṇupurāṇa
ViPur, 1, 1, 8.1 kalpān kalpavikalpāṃś ca caturyugavikalpitān /
ViPur, 1, 3, 12.1 catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramam /
ViPur, 1, 4, 49.2 bhūrādyāṃś caturo lokān pūrvavat samakalpayat //
ViPur, 1, 4, 50.2 cakāra sṛṣṭiṃ bhagavāṃś caturvaktradharo hariḥ //
ViPur, 1, 5, 40.1 jyotsnā rātryahanī saṃdhyā catvāry etāni vai vibhoḥ /
ViPur, 1, 7, 19.1 prasūtyāṃ ca tathā dakṣaś catasro viṃśatiṃ tathā /
ViPur, 1, 11, 33.2 catuḥpañcābdasambhūto bālas tvaṃ nṛpanandana /
ViPur, 1, 12, 41.2 gatvā dhruvam uvācedaṃ caturbhujavapur hariḥ //
ViPur, 1, 15, 103.2 saptaviṃśati somāya catasro 'riṣṭanemine //
ViPur, 1, 15, 135.1 bahuputrasya viduṣaś catasro vidyutaḥ smṛtāḥ //
ViPur, 1, 15, 142.1 hiraṇyakaśipoḥ putrāś catvāraḥ prathitaujasaḥ /
ViPur, 1, 22, 21.1 caturvibhāgaḥ saṃsṛṣṭau caturdhā saṃsthitaḥ sthitau /
ViPur, 1, 22, 21.2 pralayaṃ ca karotyante caturbhedo janārdanaḥ //
ViPur, 2, 2, 16.2 ilāvṛtaṃ mahābhāga catvāraścātra parvatāḥ //
ViPur, 2, 2, 25.2 sarāṃsyetāni catvāri devabhogyāni sarvadā /
ViPur, 2, 3, 19.1 catvāri bhārate varṣe yugānyatra mahāmune /
ViPur, 2, 4, 16.1 varṇāśca tatra catvārastānnibodha vadāmi te //
ViPur, 2, 4, 38.1 varṇās tatrāpi catvāro nijānuṣṭhānatatparāḥ /
ViPur, 2, 8, 71.1 saṃvatsarādayaḥ pañca caturmāsavikalpitāḥ /
ViPur, 2, 8, 82.2 lokapālāstu catvārastatra tiṣṭhanti suvratāḥ //
ViPur, 2, 8, 113.2 ekaiva yā caturbhedā digbhedagatilakṣaṇā //
ViPur, 3, 1, 24.2 priyavratānvayā hyete catvāro manavaḥ smṛtāḥ //
ViPur, 3, 2, 46.1 caturyugānte vedānāṃ jāyate kila viplavaḥ /
ViPur, 3, 2, 58.1 vedamekaṃ caturbhedaṃ kṛtvā śākhāśatairvibhuḥ /
ViPur, 3, 4, 4.2 caturyugeṣu racitānsamasteṣvavadhāraya //
ViPur, 3, 4, 7.2 atha śiṣyānsa jagrāha caturo vedapāragān //
ViPur, 3, 6, 27.1 aṅgāni caturo vedā mīmāṃsā nyāyavistaraḥ /
ViPur, 3, 11, 67.2 caturaḥ pūjayedetānnṛyajñarṇātpramucyate //
ViPur, 3, 14, 13.1 etā yugādyāstithayaścatasro 'pyanantapuṇyā nṛpa sampradiṣṭāḥ /
ViPur, 3, 18, 49.1 caturṇāṃ yatra varṇānāṃ maitreyātyantasaṃkaraḥ /
ViPur, 4, 6, 63.1 kurukṣetre cāmbhojasarasyanyābhiś catasṛbhir apsarobhiḥ samavetām urvaśīṃ dadarśa //
ViPur, 4, 7, 8.1 tasyāpy ajakas tato balākāśvas tasmāt kuśas tasyāpi kuśāmbukuśanābhādhūrtarajaso vasuś ceti catvāraḥ putrā babhūvuḥ //
ViPur, 4, 11, 5.1 sahasrajitkroṣṭunalanahuṣasaṃjñāś catvāro yaduputrā babhūvuḥ //
ViPur, 4, 11, 10.1 tasmād bhadraśreṇyas tato durdamas tasmād dhanakaḥ dhanakasya kṛtavīryakṛtāgnikṛtadharmakṛtaujasaś catvāraḥ putrā babhūvuḥ //
ViPur, 4, 14, 12.1 kukurabhajamānaśucikambalabarhiṣākhyās tathāndhakasya catvāraḥ putrāḥ //
ViPur, 4, 14, 17.1 devavān upadevaḥ sahadevo devarakṣitā ca devakasya catvāraḥ putrāḥ //
ViPur, 4, 15, 13.0 tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ //
ViPur, 4, 18, 10.1 pṛṣadarbhasuvīrakekayamadrakāś catvāraḥ śibiputrāḥ //
ViPur, 4, 19, 9.1 ailīnasya duṣyantādyāś catvāraḥ putrā babhūvuḥ //
ViPur, 4, 20, 1.2 parīkṣitaś ca janamejayaśrutasenograsenabhīmasenāś catvāraḥ putrāḥ //
ViPur, 4, 21, 2.1 yo 'yaṃ sāmpratam avanīpatiḥ parīkṣit tasyāpi janamejayaśrutasenograsenabhīmasenāś catvāraḥ putrā bhaviṣyanti //
ViPur, 4, 24, 42.1 ete kāṇvāyanāścatvāraḥ pañcacatvāriṃśad varṣāṇi bhūpatayo bhaviṣyanti //
ViPur, 4, 24, 50.1 evam ete triṃśaccatvāryabdaśatāni ṣaṭpañcāśadadhikāni pṛthivīṃ bhokṣyanti //
ViPur, 5, 3, 8.1 phullendīvarapatrābhaṃ caturbāhumudīkṣya tam /
ViPur, 5, 3, 13.1 upasaṃhara sarvātman rūpametaccaturbhujam /
ViPur, 5, 9, 26.2 somo manaste śvasitaṃ samīro diśaścatasro 'vyaya bāhavaste //
ViPur, 5, 18, 39.2 caturbāhumudārāṅgaṃ cakrādyāyudhabhūṣaṇam //
ViPur, 5, 29, 32.1 caturdaṃṣṭrāngajāṃścogrān ṣaṭsahasrānsa dṛṣṭavān /
ViPur, 5, 37, 65.1 gataśca dadṛśe tatra caturbāhudharaṃ naram /
ViPur, 6, 1, 4.2 caturyugasahasre tu brahmaṇo dve dvijottama //
Viṣṇusmṛti
ViSmṛ, 2, 1.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś ceti varṇāś catvāraḥ //
ViSmṛ, 4, 9.1 akṣārdham eva sacaturmāṣakaṃ suvarṇaḥ //
ViSmṛ, 4, 10.1 catuḥsuvarṇako niṣkaḥ //
ViSmṛ, 9, 8.1 catuḥkṛṣṇalone suvarṇakaram //
ViSmṛ, 10, 2.1 caturhastocchrito dvihastāyataḥ //
ViSmṛ, 17, 19.1 brāhmādiṣu caturṣu vivāheṣvaprajāyām atītāyāṃ tadbhartuḥ //
ViSmṛ, 18, 1.1 brāhmaṇasya caturṣu varṇeṣu cet putrā bhaveyuḥ te paitṛkaṃ rikthaṃ daśadhā vibhajeyuḥ //
ViSmṛ, 18, 2.1 tatra brāhmaṇīputraś caturo 'ṃśān ādadyāt //
ViSmṛ, 18, 7.1 varṇānukrameṇa catustridvibhāgīkṛtān aṃśān ādadyuḥ //
ViSmṛ, 18, 8.1 vaiśyavarjam aṣṭadhā kṛtaṃ caturas trīn ekaṃ cādadyuḥ //
ViSmṛ, 18, 9.1 kṣatriyavarjam saptadhā kṛtaṃ caturo dvāvekaṃ ca //
ViSmṛ, 18, 12.1 atha brāhmaṇasya brāhmaṇakṣatriyau putrau syātāṃ tadā saptadhā kṛtād dhanād brāhmaṇaścaturo 'ṃśān ādadyāt //
ViSmṛ, 18, 14.1 atha brāhmaṇasya brāhmaṇavaiśyau tadā ṣaḍdhā vibhaktasya caturo 'ṃśān brāhmaṇas tvādadyāt //
ViSmṛ, 18, 17.1 caturo 'ṃśān brāhmaṇas tvādadyāt //
ViSmṛ, 18, 39.1 atha śūdrāputrāvubhau syātām eko brāhmaṇīputraḥ tadā ṣaḍdhā vibhaktasyārthasya caturo 'ṃśān brāhmaṇas tvādadyāt dvāvaṃśau śūdrāputrau //
ViSmṛ, 21, 4.1 bhuktavatsu brāhmaṇeṣu dakṣiṇayābhipūjiteṣu pretanāmagotrābhyāṃ dattākṣayyodakaḥ caturaṅgulapṛthvīḥ tāvadantarāḥ tāvadadhaḥkhātāḥ vitastyāyatāḥ tisraḥ karṣūḥ kuryāt //
ViSmṛ, 24, 1.1 atha brāhmaṇasya varṇānukrameṇa catasro bhāryā bhavanti //
ViSmṛ, 24, 27.1 eteṣvādyāścatvāro dharmyāḥ //
ViSmṛ, 24, 32.1 prājāpatyaś caturaḥ //
ViSmṛ, 43, 26.1 upapātakinaś caturyugam //
ViSmṛ, 47, 8.1 sāyaṃ prātaś caturaś caturaḥ sa śiśucāndrāyaṇaḥ //
ViSmṛ, 47, 8.1 sāyaṃ prātaś caturaś caturaḥ sa śiśucāndrāyaṇaḥ //
ViSmṛ, 55, 20.1 ye pākayajñāścatvāro vidhiyajñasamanvitāḥ /
ViSmṛ, 64, 18.1 mṛttoyaiḥ kṛtamalāpakarṣo 'psu nimajjyopaviśyāpo hi ṣṭheti tisṛbhir hiraṇyavarṇeti catasṛbhir idam āpaḥ pravahateti ca tīrtham abhimantrayet //
ViSmṛ, 65, 4.1 hiraṇyavarṇā iti catasṛbhiḥ pādyam //
ViSmṛ, 80, 4.1 caturaścaurabhreṇa //
ViSmṛ, 86, 11.1 aṅkitaṃ ca hiraṇyavarṇeti catasṛbhiḥ śaṃ no devīr iti ca snāpayet //
ViSmṛ, 86, 12.1 snātam alaṃkṛtaṃ snātālaṃkṛtābhiścatasṛbhir vatsatarībhiḥ sārdham ānīya rudrān puruṣasūktaṃ kūśmāṇḍīśca japet //
ViSmṛ, 87, 6.1 catasṛṣu dikṣu catvāri taijasāni pātrāṇi kṣīradadhimadhughṛtapūrṇāni nidhāyāhitāgnaye brāhmaṇāyālaṃkṛtāya vāsoyugena pracchāditāya dadyāt //
ViSmṛ, 87, 6.1 catasṛṣu dikṣu catvāri taijasāni pātrāṇi kṣīradadhimadhughṛtapūrṇāni nidhāyāhitāgnaye brāhmaṇāyālaṃkṛtāya vāsoyugena pracchāditāya dadyāt //
ViSmṛ, 87, 9.2 caturantā bhaved dattā pṛthivī nātra saṃśayaḥ //
ViSmṛ, 96, 63.1 catvāryaratnyoḥ //
ViSmṛ, 96, 64.1 catvāri jaṅghayoḥ //
ViSmṛ, 96, 79.1 catvāri kapālāni śirasaśceti //
ViSmṛ, 98, 2.1 bhagavan tvatsamīpe satatam evaṃ catvāri bhūtāni kṛtālayāni ākāśaḥ śaṅkharūpī vāyuścakrarūpī tejaśca gadārūpi ambho 'mbhoruharūpi /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 39.1 yathā cikitsāśāstraṃ caturvyūhaṃ rogo rogahetur ārogyaṃ bhaiṣajyam iti evam idam api śāstraṃ caturvyūham eva //
YSBhā zu YS, 2, 15.1, 39.1 yathā cikitsāśāstraṃ caturvyūhaṃ rogo rogahetur ārogyaṃ bhaiṣajyam iti evam idam api śāstraṃ caturvyūham eva //
YSBhā zu YS, 2, 15.1, 47.1 tad etacchāstraṃ caturvyūham ityabhidhīyate //
YSBhā zu YS, 2, 19.1, 5.2 śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātraṃ cety ekadvitricatuṣpañcalakṣaṇāḥ śabdādayaḥ pañcāviśeṣāḥ ṣaṣṭhaścāviśeṣo 'smitāmātra iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 9.1 catvāro vedadharmajñāḥ parṣat traividyam eva vā /
YāSmṛ, 1, 79.2 brahmacāry eva parvāṇy ādyāś catasras tu varjayet //
YāSmṛ, 1, 280.1 yā āhṛtā hy ekavarṇaiś caturbhiḥ kalaśair hradāt /
YāSmṛ, 1, 365.1 palaṃ suvarṇāś catvāraḥ pañca vāpi prakīrtitam /
YāSmṛ, 1, 366.2 niṣkaṃ suvarṇāś catvāraḥ kārṣikas tāmrikaḥ paṇaḥ //
YāSmṛ, 2, 39.2 vastradhānyahiraṇyānāṃ catustridviguṇā parā //
YāSmṛ, 2, 125.1 catustridvyekabhāgāḥ syur varṇaśo brāhmaṇātmajāḥ /
YāSmṛ, 2, 145.1 aprajastrīdhanaṃ bhartur brāhmādiṣu caturṣv api /
YāSmṛ, 2, 152.1 sāmantā vā samagrāmāś catvāro 'ṣṭau daśāpi vā /
YāSmṛ, 2, 167.2 dve śate kharvaṭasya syān nagarasya catuḥśatam //
YāSmṛ, 2, 174.1 paṇān ekaśaphe dadyāc caturaḥ pañca mānuṣe /
YāSmṛ, 3, 86.2 catvāryaratnikāsthīni jaṅghayos tāvad eva tu //
YāSmṛ, 3, 90.1 dvau śaṅkhakau kapālāni catvāri śirasas tathā /
YāSmṛ, 3, 103.1 romṇāṃ koṭyas tu pañcāśaccatasraḥ koṭya eva ca /
YāSmṛ, 3, 106.1 ṣaṭ śleṣmā pañca pittaṃ tu catvāro mūtram eva ca /
Śatakatraya
ŚTr, 2, 30.1 śṛṅgāradrumanīrade prasṛmarakrīḍārasasrotasi pradyumnapriyabāndhave caturavāṅmuktāphalodanvati /
ŚTr, 2, 54.2 itaraphaṇinā daṣṭaḥ śakyaś cikitsitum auṣadhaiścaturvanitābhogigrastaṃ hi mantriṇaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 21.2 kṛmipīlakalūtādyāḥ syurdvitricaturindriyāḥ //
AbhCint, 1, 58.1 āhāranīhāravidhistvadṛśyaścatvāra ete 'tiśayāḥ sahotthāḥ /
AbhCint, 1, 62.1 vapratrayaṃ cāru caturmukhāṅgatāś caityadrumo 'dhovadanāśca kaṇṭakāḥ /
AbhCint, 2, 43.1 tatraikāntasuṣamāraścatasraḥ koṭikoṭayaḥ /
AbhCint, 2, 167.1 ṣaḍaṅgā vedāścatvāro mīmāṃsānvīkṣikī tathā /
Amaraughaśāsana
AmarŚās, 1, 63.1 caturaṅgulamānenāpy aṣṭadhā kuṭilākṛtiḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 12.0 vipāke'pi sthiratvasya prabhāve'pi śaktyutkarṣasya mṛdukaṭhinādāv api vyavahāramukhyatvasya raseṣv api bahvagragrahaṇasya darśanāt caturṇām upādānam //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 12.2 catvāro'nye madhuraṃ saṃsṛṣṭarasāstu saṃsṛṣṭam //
Ayurvedarasāyana zu AHS, Sū., 16, 8.1, 4.0 sāmprataṃ caturṇāṃ snehānāṃ madhye yo yebhyo hitaḥ taṃ darśayann āha //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 20.1 ṛgyajuḥsāmātharvākhyā vedāś catvāra uddhṛtāḥ /
BhāgPur, 1, 12, 9.1 śrīmaddīrghacaturbāhuṃ taptakāñcanakuṇḍalam /
BhāgPur, 1, 15, 23.2 ajānatām ivānyonyaṃ catuḥpañcāvaśeṣitāḥ //
BhāgPur, 1, 16, 2.2 janamejayādīṃścaturastasyām utpādayat sutān //
BhāgPur, 1, 16, 27.3 caturbhirvartase yena pādairlokasukhāvahaiḥ //
BhāgPur, 2, 9, 11.2 sarve caturbāhava unmiṣanmaṇipravekaniṣkābharaṇāḥ suvarcasaḥ /
BhāgPur, 2, 9, 15.2 kirīṭinaṃ kuṇḍalinaṃ caturbhujaṃ pītāṃśukaṃ vakṣasi lakṣitaṃ śriyā //
BhāgPur, 2, 9, 16.1 adhyarhaṇīyāsanam āsthitaṃ paraṃ vṛtaṃ catuḥṣoḍaśapañcaśaktibhiḥ /
BhāgPur, 3, 1, 40.2 yas tv ekavīro 'dhiratho vijigye dhanur dvitīyaḥ kakubhaś catasraḥ //
BhāgPur, 3, 4, 7.2 dorbhiś caturbhir viditaṃ pītakauśāmbareṇa ca //
BhāgPur, 3, 4, 15.1 ko nv īśa te pādasarojabhājāṃ sudurlabho 'rtheṣu caturṣv apīha /
BhāgPur, 3, 8, 16.2 parikraman vyomni vivṛttanetraś catvāri lebhe 'nudiśaṃ mukhāni //
BhāgPur, 3, 11, 9.1 dvādaśārdhapalonmānaṃ caturbhiś caturaṅgulaiḥ /
BhāgPur, 3, 11, 9.1 dvādaśārdhapalonmānaṃ caturbhiś caturaṅgulaiḥ /
BhāgPur, 3, 11, 10.1 yāmāś catvāraś catvāro martyānām ahanī ubhe /
BhāgPur, 3, 11, 10.1 yāmāś catvāraś catvāro martyānām ahanī ubhe /
BhāgPur, 3, 11, 20.1 catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramam /
BhāgPur, 3, 12, 35.2 dharmasya pādāś catvāras tathaivāśramavṛttayaḥ //
BhāgPur, 3, 15, 30.1 tān vīkṣya vātaraśanāṃś caturaḥ kumārān vṛddhān daśārdhavayaso viditātmatattvān /
BhāgPur, 3, 26, 11.1 pañcabhiḥ pañcabhir brahma caturbhir daśabhis tathā /
BhāgPur, 3, 29, 31.1 tato varṇāś ca catvāras teṣāṃ brāhmaṇa uttamaḥ /
BhāgPur, 3, 31, 4.1 caturbhir dhātavaḥ sapta pañcabhiḥ kṣuttṛḍudbhavaḥ /
BhāgPur, 4, 1, 34.1 śraddhā tv aṅgirasaḥ patnī catasro 'sūta kanyakāḥ /
BhāgPur, 4, 8, 47.2 śaṅkhacakragadāpadmair abhivyaktacaturbhujam //
BhāgPur, 4, 12, 20.1 tatrānu devapravarau caturbhujau śyāmau kiśorāvaruṇāmbujekṣaṇau /
BhāgPur, 4, 22, 1.3 tatropajagmurmunayaścatvāraḥ sūryavarcasaḥ //
BhāgPur, 4, 23, 35.3 śraddhayaitadanuśrāvyaṃ caturṇāṃ kāraṇaṃ param //
BhāgPur, 4, 24, 45.2 cārvāyatacaturbāhu sujātarucirānanam //
BhāgPur, 8, 8, 4.2 dantaiścaturbhiḥ śvetādrerharan bhagavato mahim //
BhāgPur, 10, 1, 31.1 catuḥśataṃ pāribarhaṃ gajānāṃ hemamālinām /
BhāgPur, 10, 3, 9.1 tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham /
BhāgPur, 10, 3, 30.2 śaṅkhacakragadāpadmaśriyā juṣṭaṃ caturbhujam //
BhāgPur, 11, 5, 2.3 catvāro jajñire varṇā guṇair viprādayaḥ pṛthak //
BhāgPur, 11, 5, 21.1 kṛte śuklaś caturbāhur jaṭilo valkalāmbaraḥ /
BhāgPur, 11, 5, 24.1 tretāyāṃ raktavarṇo 'sau caturbāhus trimekhalaḥ /
BhāgPur, 11, 14, 38.1 samaṃ praśāntaṃ sumukhaṃ dīrghacārucaturbhujam /
BhāgPur, 11, 18, 18.1 bhikṣāṃ caturṣu varṇeṣu vigarhyān varjayaṃś caret /
BhāgPur, 11, 21, 40.1 vicitrabhāṣāvitatāṃ chandobhiś caturuttaraiḥ /
Bhāratamañjarī
BhāMañj, 1, 349.1 sa caturbhiryadumukhaiḥ pratyākhyātaḥ sutairnṛpaḥ /
BhāMañj, 1, 538.1 trīnsālvāṃścaturo madrānputrānprāpa mahīpateḥ /
BhāMañj, 1, 1136.2 tulyākṛtivayoveśāṃś caturo 'nyānpurandarān //
BhāMañj, 1, 1212.1 caturmukho 'bhavatkṣipraṃ tāṃ vīkṣya śaśiśekharaḥ /
BhāMañj, 1, 1267.2 catasro 'nyāḥ samuddhartuṃ karuṇābdhe tvamarhasi //
BhāMañj, 1, 1385.2 sāraṅgakāśca catvāro rakṣitāḥ svayamagninā //
BhāMañj, 5, 385.2 dhārayanti diśaḥ sarvāścatasraḥ kāmadhenavaḥ //
BhāMañj, 6, 141.2 adarśayannijaṃ rūpaṃ tadevātha caturbhujam //
BhāMañj, 6, 207.1 sa kuñjarendraḥ śalyasya pādena caturo hayān /
BhāMañj, 7, 102.1 caturmūrtibhṛtā pūrvaṃ pṛthivīvacasā mayā /
BhāMañj, 7, 630.1 āsthitastaptahemāṅgaṃ caturhastaśataṃ ratham /
BhāMañj, 7, 696.1 itaścaturbhirdivasairna bhaviṣyanti bhūmipāḥ /
BhāMañj, 7, 727.2 caturvarṣaśato darpādyuveva vicacāra saḥ //
BhāMañj, 8, 7.2 caturdantaṃ jaghānograṃ kulūtanṛpatiṃ raṇe //
BhāMañj, 13, 328.2 caturbhāgaharo rājā prajānāṃ puṇyapāpayoḥ //
BhāMañj, 13, 458.2 daṃṣṭrī caturbhujo dīptaḥ śyāmoṣṭhacaraṇo jaṭī //
BhāMañj, 13, 893.1 etaduktvā caturbhiḥ śrīrbhūmyambhovahnivāyuṣu /
BhāMañj, 14, 184.2 catuḥsamudrarasanāṃ pṛthivīṃ dakṣiṇāṃ dadau //
BhāMañj, 15, 37.2 nidhāya kānanopānte caturaṅgaṃ mahadbalam //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 7.0 ākuñcyāgajakāmarūpam acalaṃ bandhatvajātaṃ tanau nātyūrdhve caturaṅgulāgravidite sthāne hṛdā prāṇite //
Garuḍapurāṇa
GarPur, 1, 2, 25.1 kukṣau samudrāścatvārastaṃ devaṃ cintayāmyaham /
GarPur, 1, 4, 9.1 brahmā caturmukho bhūtvā rajomātrādhikaḥ sadā /
GarPur, 1, 5, 5.1 caturo mūrtiyuktāṃśca aṅguṣṭhāddakṣamīśvaram /
GarPur, 1, 6, 23.2 dakṣaḥ prādānmahādeva catasro 'riṣṭanemaye //
GarPur, 1, 6, 43.2 hiraṇyakaśipoḥ putrāścatvāraḥ pṛthulaujasaḥ //
GarPur, 1, 9, 8.1 caturdvāraṃ bhavettacca brahmatīrthādanukramāt /
GarPur, 1, 10, 2.1 maṇḍale padmagarbhe ca caturdvāri rajo'nvite /
GarPur, 1, 11, 21.1 hṛdayādīni pūrvādicaturdigdalayogataḥ /
GarPur, 1, 15, 121.1 saṃnyāsī caisannayāsaś caturāśrama eva ca /
GarPur, 1, 16, 18.1 oṃ bhagavannaparimitamayūkhamālin sakalajagatpate saptāśvavāhana caturbhuja paramasiddhiprada visphuliṅgapiṅgala tata ehyehi idamarghyaṃ mama śirasi gataṃ gṛhṇa gṛhṇa tejograrūpam anagna jvala jvala ṭhaṭha namaḥ //
GarPur, 1, 23, 37.2 indro deho brahmahetuścaturastraṃ ca maṇḍalam //
GarPur, 1, 23, 45.2 jvālākṛte trikoṇaṃ ca catuḥkoṭiśatāni ca //
GarPur, 1, 28, 3.2 uttare śrīścaturdvāre gaṇo durgā sarasvatī //
GarPur, 1, 38, 11.2 dvādaśāṣṭabhujā vāpi dhyeyā vāpi caturbhujā //
GarPur, 1, 40, 10.6 jñeyāstatpuruṣasyaiva catasro vṛṣabhadhvaja //
GarPur, 1, 41, 2.1 oṃ namo bhagavati ṛkṣakarṇi caturbhuje ūrdhvakeśi trinayane kālarātri mānuṣāṇāṃ vasārudhirabhojane amukasya prāptakālasya mṛtyuprade huṃ phaṭ hana hana daha daha māṃsarudhiraṃ paca paca ṛkṣapatni svāhā /
GarPur, 1, 42, 8.1 caturaṅgulāntarāḥ syurgranthināmāni ca kramāt /
GarPur, 1, 43, 17.2 aṣṭottarasahasreṇa catvāro granthayaḥ smṛtāḥ //
GarPur, 1, 45, 26.1 ekadvāraścatuścakro vanamālāvibhūṣitaḥ /
GarPur, 1, 45, 28.2 caturbhiśca caturvyūho vāsudevaśca pañcabhiḥ //
GarPur, 1, 45, 28.2 caturbhiśca caturvyūho vāsudevaśca pañcabhiḥ //
GarPur, 1, 46, 7.2 bahirdvātriṃśadete tu tadantaścaturaḥ śṛṇu //
GarPur, 1, 47, 2.1 catuṣkoṇaṃ caturbhiśca dvārāṇi sūryasaṃkhyayā /
GarPur, 1, 47, 6.2 tasya madhye caturbhāgamādau garbhaṃ tu kārayet //
GarPur, 1, 47, 7.1 caturbhāgena bhittīnāmucchrāyaḥ syātpramāṇataḥ //
GarPur, 1, 47, 9.1 caturdikṣu tathā jñeyo nirgamastuḥ tathā budhaiḥ /
GarPur, 1, 47, 38.2 ādhārastu caturdhāraścaturmaṇḍapaśobhitaḥ //
GarPur, 1, 47, 38.2 ādhārastu caturdhāraścaturmaṇḍapaśobhitaḥ //
GarPur, 1, 48, 5.2 dhvajāṣṭakaiś caturhastāṃ madhye vediṃ ca kārayet //
GarPur, 1, 48, 9.2 dvārāṇi caiva catvāri kṛtvā vai toraṇāntike //
GarPur, 1, 48, 11.1 nikhaneddhastamekakaṃ catvāraścaturo diśaḥ /
GarPur, 1, 48, 11.1 nikhaneddhastamekakaṃ catvāraścaturo diśaḥ /
GarPur, 1, 48, 48.1 samudrāṃścaiva vinyasya caturaścaturo diśaḥ /
GarPur, 1, 48, 48.1 samudrāṃścaiva vinyasya caturaścaturo diśaḥ /
GarPur, 1, 48, 50.1 samudrākhyaiścaturbhiśca snāpayetkalaśaiḥ punaḥ /
GarPur, 1, 52, 12.1 cāndrāyaṇāni vā kuryātpañca catvāri vā punaḥ /
GarPur, 1, 59, 1.3 caturlakṣaṃ jyotiṣasya sāraṃ rudrāya sarvadaḥ //
GarPur, 1, 65, 16.2 ekadvitricatuḥpañcaṣaḍbhir dhārābhireva ca //
GarPur, 1, 65, 79.1 nṛpatvaṃ syāccatasṛbhirāyuḥ pañcanavatyatha /
GarPur, 1, 65, 87.1 ṣaḍunnataś caturhrasvo raktaḥ saptasvasau nṛpaḥ /
GarPur, 1, 65, 89.2 pṛṣṭhaṃ catvāri raktāni karatālvadharā nakhāḥ //
GarPur, 1, 66, 2.1 tricakro 'sāvacyutaḥ syāccatuścakraś caturbhujaḥ /
GarPur, 1, 69, 17.2 vicitraratnadyuticārutoyā catuḥsamudrābharaṇopapannā //
GarPur, 1, 73, 18.1 śāṇaścaturmāṣamāno māṣakaḥ pañcakṛṣṇalaḥ /
GarPur, 1, 87, 3.2 gaṇā dvādaśakāśceti catvāraḥ somapāyinaḥ //
GarPur, 1, 87, 16.1 harayo devatāmāṃ ca catvāraḥ pañcaviṃśakāḥ /
GarPur, 1, 87, 20.2 vaikuṇṭhaścāmṛtaścaiva catvāro devatāgaṇāḥ //
GarPur, 1, 87, 64.2 aṅgāni caturo vedā mīmāṃsānyāyavistaraḥ //
GarPur, 1, 93, 9.1 catvāro vedadharmajñāḥ parṣattraividyameva vā /
GarPur, 1, 95, 11.1 catvāro brāhmaṇasyādyāstathā gāndharvarākṣasau /
GarPur, 1, 100, 5.2 yā āhṛtā ekavarṇaiścaturbhiḥ kalaśairhradāt //
GarPur, 1, 111, 21.2 jitā tena samaṃ bhūpaiścaturabdhirvasundharā //
GarPur, 1, 112, 3.1 yathā caturbhiḥ kanakaṃ parīkṣyate nigharṣaṇacchedanatāpatāḍanaiḥ /
GarPur, 1, 112, 3.2 tathā caturbhirbhṛtakaṃ parīkṣayed vatena śīlena kalena karmaṇā //
GarPur, 1, 114, 54.1 ṣaṭkarṇo bhidyate mantraścatuḥkarṇaś ca dhāryate /
GarPur, 1, 114, 71.2 caturo viddhi cāṇḍālāñjātyā jāyeta pañcamaḥ //
GarPur, 1, 115, 19.1 cintāsahasreṣu ca teṣu madhye cintāścatasro 'pyasidhāratulyāḥ /
GarPur, 1, 116, 5.1 caturthyāṃ ca caturvyūhaḥ pañcamyāmarcito hariḥ /
GarPur, 1, 121, 5.2 snātvā yaccaturo māsānekabhaktena pūjayet /
GarPur, 1, 137, 6.2 ghṛtahomaścaturmāsaṃ kṛsaraṃ ca nivedayet //
GarPur, 1, 138, 38.1 tasya puttro daśarathaścatvārastatsutāḥ smṛtāḥ /
GarPur, 1, 143, 3.2 tasya putrāstu catvāro mahābalaparākramāḥ //
GarPur, 1, 152, 5.1 annapānavidhityāgaś catvāras tasya hetavaḥ /
GarPur, 1, 159, 2.1 ṣaṭcatvāro 'nilātte ca medomūtrakaphāvahāḥ /
GarPur, 1, 166, 6.2 catuḥsroto'vakāśeṣu bhūyastānyeva pūrayet //
GarPur, 1, 168, 24.2 cikitsāṅgāni catvāri viparītānyasiddhaye //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 1.2 caturṇāmapi varṇānāṃ pratyekaṃ ca hitāhitān /
GṛRĀ, Vivāhabhedāḥ, 5.1 eṣāṃ tu dharmyāścatvāro brāhmādyāḥ samudāhṛtāḥ /
GṛRĀ, Vivāhabhedāḥ, 7.2 catvāro dharmmyāḥ prathamāḥ ṣaḍityeke //
GṛRĀ, Vivāhabhedāḥ, 17.1 ṣaḍ ānupūrvvyā viprasya kṣatrasya caturo 'varān /
GṛRĀ, Vivāhabhedāḥ, 18.1 caturo brāhmaṇasyādyān praśastān kavayo viduḥ /
Hitopadeśa
Hitop, 1, 156.3 tyāgaṃ sahitaṃ ca vittaṃ durlabham etac catur bhadram //
Hitop, 2, 151.3 pramadājanaviśvāso mṛtyor dvārāṇi catvāri //
Hitop, 3, 140.3 durgasya laṅghanopāyāś catvāraḥ kathitā ime //
Hitop, 3, 141.3 tato 'nudita eva bhāskare caturṣv api durgadvāreṣu pravṛtte yuddhe durgābhyantaragṛheṣv ekadā kākair agninikṣiptaḥ /
Hitop, 4, 55.7 sāmadānabhedadaṇḍāś catvāra upāyāḥ /
Hitop, 4, 106.3 yadyapy upāyāś catvāro nirdiṣṭāḥ sādhyasādhane /
Hitop, 4, 133.2 upahāraś ca vijñeyāś catvāraś caiva sandhayaḥ //
Kathāsaritsāgara
KSS, 1, 4, 48.1 talliptāścelakhaṇḍāśca catvāro vihitāstayā /
KSS, 2, 5, 84.2 atra kecidvaṇikputrāścatvāro vismayaṃ yayuḥ //
KSS, 2, 5, 86.2 vicintya guhasenaṃ te catvāro 'pi vaṇiksutāḥ //
KSS, 2, 5, 185.2 palāyya dāsāś catvāras tān me devaḥ prayacchatu //
KSS, 2, 5, 187.2 vaṇiksutāste catvāraḥ śiraḥsvābaddhaśāṭakāḥ //
KSS, 2, 5, 190.1 tatheti teṣām unmocya caturṇāṃ śīrṣapaṭṭakān /
KSS, 2, 5, 193.1 tato 'nye vaṇijasteṣāṃ caturṇāṃ dāsyamuktaye /
KSS, 3, 1, 137.1 rūpam ālokituṃ yasyāścaturdikkaṃ caturmukhaḥ /
KSS, 3, 5, 33.1 svagṛhasyāṅgaṇe tena catvāraḥ svarṇapūritāḥ /
KSS, 3, 5, 33.2 kumbhāś caturṣu koṇeṣu nigūḍhāḥ sthāpitā bhuvi //
KSS, 5, 3, 54.1 vayaṃ tasya catasraśca jātā duhitaraḥ kramāt /
KSS, 5, 3, 269.1 tatra hyasmāṃścatasro 'pi bhāryāḥ samprāpya cādhikāḥ /
KSS, 5, 3, 279.2 api catasṛbhirābhiḥ sākam etatpitustannikaṭam anuvanāntaṃ śaktidevo jagāma //
KSS, 5, 3, 285.2 vāmākṣībhiścatasṛbhirasau ratnasopānavāpīhṛdyodyāneṣv alabhatatarāṃ nirvṛtiṃ preyasībhiḥ //
Kālikāpurāṇa
KālPur, 53, 28.2 caturbhujāṃ vivasanāṃ pīnonnatapayodharām //
KālPur, 54, 43.2 kālarātriṃ ca pūrvādicaturdikṣu prapūjayet //
KālPur, 55, 29.1 tatprāntaṃ tripathasthānaṃ ṣaṭkoṇaṃ caturaṅgulam /
Kṛṣiparāśara
KṛṣiPar, 1, 2.1 caturvedāntago vipraḥ śāstravādī vicakṣaṇaḥ /
KṛṣiPar, 1, 24.2 catvāro jaladāḥ proktā āvartādi yathākramam //
KṛṣiPar, 1, 29.2 pṛthivyāṃ caturo bhāgānsadā varṣati vāsavaḥ //
KṛṣiPar, 1, 185.2 ropaṇaṃ sarvaśasyānāṃ kanyāyāṃ caturaṅgulam //
KṛṣiPar, 1, 225.1 ācamya ca tatastatra candanaiśca catuḥsamaiḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 59.1 catuḥsāgaram āsādya jambūdvīpottame kvacit /
KAM, 1, 131.1 catasro ghaṭikāḥ prātar aruṇodaya ucyate /
Maṇimāhātmya
MaṇiMāh, 1, 29.2 tārābho hemavarṇābhaḥ caturbinduvibhūṣitaḥ //
Mātṛkābhedatantra
MBhT, 2, 10.1 bāhyadeśe cāṣṭapatraṃ caturasraṃ tu tadbahiḥ /
MBhT, 2, 10.2 caturdvārasamāyuktaṃ suvarṇābhaṃ savṛttakam //
MBhT, 3, 19.1 caturasrādikaṃ devi tat kuṇḍaṃ kāmarūpakam /
MBhT, 3, 31.3 sautrāmaṇyāṃ kulācāre catvāro brāhmaṇādayaḥ //
MBhT, 5, 6.1 caturaṅgulivistāraṃ raupyanirmāṇapīṭhakam /
MBhT, 10, 23.1 caturvedena sāṅgena śravaṇenaiva yataḥ phalam /
MBhT, 11, 3.3 tasyaiva paścime bhāge vedikāṃ caturasrakām //
MBhT, 11, 24.1 caturhastapramāṇaṃ ca madhyabhāge tu protanam /
MBhT, 12, 64.1 svarṇapīṭhaṃ pradātavyaṃ caturaṅgulivistṛtam /
MBhT, 14, 39.1 ubhayos trīṇi catvāri yā nārī pūjanaṃ caret /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 8.2 catasṛṣu caivaṃvidhāsu sarvo 'pi vyavahāraḥ parisamāpyata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 4.0 ajīvapadārtho 'pi pudgalākāśadharmādharmāstikāyaiś caturbhedair bhinnaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 5.0 atrāpi pṛthivyādimahābhūtāni catvāri tṛṇagulmādilatādirūpaṃ sthāvaraṃ jarāyujāṇḍajasvedajodbhijjabhedabhinnaṃ jaṅgamaṃ ceti ṣaṭprakāro 'yaṃ pudgalāstikāyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 3.0 tattu kāryaṃ tadupayogi vā syāt svopayogi anupayogi anyopayogi veti catvāraḥ pakṣāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 4.0 pṛthvyādicaturbhūtavikārake prāṇādikāraṇībhūte garbhādau saṃvidudbhavaḥ kiṇvādidravyavikāre bhavaśaktyutpattivat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 5.2 ādhyātmikyaś catasraḥ prakṛtyupādānakālabhāgyākhyāḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 2.0 vātaguṇaḥ ityādikaṃ caturañjalipramāṇaṃ pūrvavac dvijasamīpavartino niyamārtham //
NiSaṃ zu Su, Sū., 14, 10.2, 3.0 ṣaḍarśāṃsi nānākāmataśca dvādaśavarṣād yonisaṃkocadinaṃ śītoṣṇavīryabhedena nānākāmataśca śītoṣṇavīryabhedena yonisaṃkocadinaṃ śītoṣṇavīryabhedena niḥsṛtaṃ catasro'śmaryaḥ bhinnā param nordhvamadho na anantaraṃ iti iti //
NiSaṃ zu Su, Śār., 3, 28.2, 7.0 paṭṭaṃ catvāri jvarāḥ ca paṭṭavastram //
NiSaṃ zu Su, Śār., 3, 3.1, 7.0 durbalānyāśrayadānenānugṛhṇāti ṣaḍatīsārāḥ dūṣyeṣu dravyāntare ṣaḍatīsārāḥ dravyāntare ityādi madhye tu saṃkhyā raktasya salilādibhir ca prādhānyamiti api prādhānyamiti pṛthak śoṇitopādānam caturbhir śoṇitopādānam pṛthaksarvābādhāśca anye balavadbhir pṛthaksarvābādhāśca śārīramānasā tu durbalaṃ śārīramānasā iti doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi sarvametaduttare vyādhyutpattinimittaṃ evaṃvidhāt sarvametaduttare vyādhyutpattinimittaṃ sarvametaduttare vyādhyutpattinimittaṃ tantre bhavati parasparānugrahācca //
NiSaṃ zu Su, Sū., 24, 7.5, 11.0 pīḍitajanasamīpotpannā prahārādikṛtā sāmapittaduṣṭaṃ pīḍitajanasamīpotpannā na bhuñjate āgantavaḥ iyarti prādurbhavanti catasraśca pītaṃ jvarādayaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 13.0 nikhilena tu pipīlikādīnām tu prajāyata vahnau talliṅgatvādityādinā sahāsthiśabdaḥ iti catasro saṃsṛjyamānaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 13.0 kriyāpadaṃ martumicchūnāṃ ṛtvigbhiḥ catvāri ityarthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 15.0 caturvarṇā eva cāturvarṇyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 2.0 ekaṃ dvau trīṃścaturo vā viprān snātakān yathāśakti bhojayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 8.3 ete krameṇa viprāṇāṃ catvāraḥ pṛthagāśramāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 10.3 ete gṛhasthaprabhavāś catvāraḥ pṛthagāśramāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 33.3 caturbhiritare sārdhamahobhiḥ sadvigarhitaiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 34.1 tāsāmādyāścatasrastu ninditaikādaśī ca yā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 37.0 rajodarśanamārabhya catvāryatrāhāni sadvigarhitāni //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 130.2 pitā nāma karotyekākṣaraṃ dvyakṣaraṃ tryakṣaraṃ caturakṣaramaparimitaṃ vā ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānāntam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 316.2 caturvarṇaṃ caredbhaikṣyamalābhe kurunandana //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 430.2 catvāra āśramāḥ brahmacārigṛhasthavānaprasthaparivrājakāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 459.1 vedaṃ vedau tathā vedān vedān vā caturo dvijaḥ /
Rasahṛdayatantra
RHT, 2, 9.2 kaṇṭhādadhaḥ samucchritaṃ caturaṅgulaṃ kṛtajalādhāram //
RHT, 4, 6.1 śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ /
RHT, 5, 10.1 vihitacchidratritayā śastā caturaṃgulordhvachidreṣu /
RHT, 6, 9.1 dolāyāṃ catvāro grāsā jāryā yathākrameṇaiva /
RHT, 18, 23.1 ripunihatalohaṣaṭkaṃ jīrṇo dhānyasthitaścaturmāsam /
RHT, 19, 15.2 dvicatuḥṣaṭpalamānaṃ mātrādhamamadhyamajyeṣṭhāḥ //
RHT, 19, 38.1 saṃyuktairvyastairvā dvitricaturbhir yathālābham /
Rasamañjarī
RMañj, 2, 5.2 āraṇyopalakaiḥ samyak caturbhiḥ puṭamācaret //
RMañj, 5, 18.1 tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /
RMañj, 5, 30.2 caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye //
RMañj, 6, 39.1 raso rājamṛgāṅko'yaṃ caturguñjaḥ kaphāpahaḥ /
RMañj, 6, 82.1 mlecchasya bhāgāścatvāro jaipālasya trayo matāḥ /
RMañj, 6, 131.1 catustulyā sitā yojyā matsyapittena bhāvayet /
RMañj, 6, 138.2 catvāra auṣadhayaḥ sarve dvidviṭaṅkaṃ ca kathyate //
RMañj, 6, 250.1 dīpāgnā caturyāmaṃ viṃśadyāmaṃ haṭhāgninā /
RMañj, 6, 279.2 bhāgo'sya bhāgāścatvāraḥ karpūrasya suśobhanāḥ //
RMañj, 6, 308.1 mṛtatāraṃ caturniṣkaṃ mardyaṃ pañcāmṛtairdinam /
RMañj, 7, 21.2 mardayet kṣālayed amlaiścaturniṣkapramāṇakam //
RMañj, 8, 8.1 śaṃkhasya bhāgāścatvāras tadardhena manaḥśilā /
Rasaprakāśasudhākara
RPSudh, 1, 3.1 vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam /
RPSudh, 1, 10.1 auṣadhīnāṃ samākhyātā bhedāścatvāra eva ca /
RPSudh, 1, 15.0 pradhāvitaḥ sūtavaraścaturṣu kakupsu bhūmau patito hi nūnam //
RPSudh, 1, 18.1 kūpādviniḥsṛtaḥ sūtaścaturdikṣu gato dvijaḥ /
RPSudh, 1, 18.2 kṣatriyo vaiśyaśūdrau ca caturṇāṃ jāyate khalu //
RPSudh, 1, 121.2 mukhe suvistṛtā kāryā caturaṃgulasaṃmitā //
RPSudh, 2, 4.2 catvāra ete sūtasya bandhanasyātha kāraṇam //
RPSudh, 2, 62.2 bhājanāni ca catvāri caturdikṣu gatāni ca //
RPSudh, 2, 62.2 bhājanāni ca catvāri caturdikṣu gatāni ca //
RPSudh, 3, 6.2 pṛthagimāśca catuṣpalabhāgikāḥ sphaṭikaśuddhapalāṣṭakasaṃmitāḥ //
RPSudh, 3, 54.2 krameṇa sūtaṃ hi dinaiścaturbhiḥ śuddhatvamāyāti hi niścayena //
RPSudh, 3, 60.1 sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca /
RPSudh, 4, 69.2 varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu //
RPSudh, 4, 85.2 caturasram atho nimnaṃ gartaṃ hastapramāṇakam //
RPSudh, 4, 100.1 caturyāmaṃ prayatnena mūlaiścaiva palāśajaiḥ /
RPSudh, 4, 111.1 caturbhāgena raviṇā bhāgaikaṃ trapu cottamam /
RPSudh, 6, 30.1 gaṃdhakasya caturbhedā lakṣitāḥ pūrvasūribhiḥ /
RPSudh, 7, 28.1 subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca /
RPSudh, 10, 20.1 caturyāmaṃ dhmāpitā hi dravate naiva vahninā /
RPSudh, 10, 27.1 ṣaḍaṃgulonnatā dīrghā caturasrā ca nimnakā /
RPSudh, 10, 30.2 dvādaśāṃgulavistārā caturasrā prakīrtitā //
RPSudh, 10, 36.2 tanmadhye vartulaṃ gartaṃ caturaṅgulakaṃ dṛḍham //
RPSudh, 10, 40.1 vitastipramitotsedhā sā budhne caturaṃgulā /
RPSudh, 10, 44.1 rājahastapramāṇaṃ hi caturasraṃ hi gartakam /
RPSudh, 11, 9.2 dolāyaṃtre caturyāmaṃ paścācchuddhatamo bhavet //
RPSudh, 11, 36.2 catura eva bhāgāṃśca śuddhatārasya kārayet //
RPSudh, 11, 76.2 gadyāṇe caturo vallān rūpyaṃ dattvā pragālayet /
RPSudh, 11, 87.1 caturguñjāpramāṇaṃ hi dāpayenmatimān bhiṣak /
RPSudh, 11, 136.2 catvāri kāṃsyabhāṇḍāni caturdikṣu gatāni ca //
RPSudh, 11, 136.2 catvāri kāṃsyabhāṇḍāni caturdikṣu gatāni ca //
RPSudh, 13, 5.0 vīryastaṃbhaṃ karotyugraṃ caturyāmāvadhiṃ tathā //
Rasaratnasamuccaya
RRS, 1, 84.2 catasro gatayo dṛśyā adṛśyā pañcamī gatiḥ //
RRS, 4, 36.1 vajraṃ matkuṇaraktena caturvāraṃ vibhāvitam /
RRS, 5, 38.1 tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /
RRS, 5, 84.1 ekadvitricatuṣpañcasarvatomukham eva tat /
RRS, 5, 91.2 catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham //
RRS, 5, 108.2 puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu //
RRS, 5, 168.1 caturbhir vallakaistulyaṃ ramyaṃ vaṃgarasāyanam /
RRS, 5, 180.1 aśvatthaciṃcātvagbhasma nāgasya caturaṃśataḥ /
RRS, 5, 225.1 bhujaṅgamānupādāya catuṣprasthasamanvitān /
RRS, 6, 12.2 atyantopavane ramye caturdvāropaśobhite //
RRS, 6, 41.2 kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam //
RRS, 6, 41.2 kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam //
RRS, 7, 12.2 caturaṅgulavistārayuktayā nirmitā śubhā //
RRS, 9, 6.2 caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ //
RRS, 9, 27.2 caturaṅguladīrghāṃ ca tryaṅgulonmitavistarām //
RRS, 9, 51.1 catuṣprasthajalādhāraś caturaṅgulikānanaḥ /
RRS, 9, 83.2 caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ //
RRS, 10, 21.2 sahate'gniṃ caturyāmaṃ draveṇa vyādhitā satī //
RRS, 10, 33.2 caturasrā ca kuḍyena veṣṭitā mṛnmayena ca //
RRS, 10, 40.1 caturaṅgulavistāranimnatvena samanvitam /
RRS, 10, 43.2 caturaṅgulataścordhvaṃ valayena samanvitā //
RRS, 10, 46.2 dvādaśāṅgulakotsedhā sā budhne caturaṅgulā /
RRS, 10, 53.1 rājahastapramāṇena caturasraṃ ca nimnakam /
RRS, 11, 11.2 taiś caturbhir ghaṭonmānanalvanārmaṇaśūrpakāḥ //
RRS, 11, 118.3 ruddhvā laghupuṭaiḥ pacyāc caturbhir bhasmatāṃ nayet //
RRS, 12, 38.2 caturbhiśca samaṃ vyoṣaṃ cūrṇīkṛtya nidhāpayet //
RRS, 13, 34.1 mṛtābhrasya caturbhāgaṃ bhāgamekaṃ viṣaṃ kṣipet /
RRS, 13, 56.2 tribhāgā pippalī grāhyā caturbhāgā harītakī //
RRS, 14, 17.1 raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ /
RRS, 14, 18.1 śaṅkhasya valayānniṣkaṃ caturniṣkaṃ varāṭakam /
RRS, 14, 25.2 mṛgāṅkavaccaturguñjaṃ bhakṣitaṃ rājayakṣmanut //
RRS, 14, 47.1 śaṃkhasya valayaṃ niṣkaṃ caturniṣkaṃ varāṭikāḥ /
RRS, 14, 55.1 sūtaṃ ca niṣkaṃ samabhāgatutthaṃ gandhopalau dvau caturo varāṭān /
RRS, 14, 59.2 kramād dvitricaturniṣkaṃ mṛtāyaḥ sīsabhāskaram //
RRS, 14, 61.1 aṅkollakaṅguṇībījatutthebhyaś caturaḥ pṛthak /
RRS, 15, 64.1 caturvāraṃ ca varṣābhūvāsāmatsyākṣikārasaiḥ /
RRS, 16, 29.1 mṛtapāradabhāgaikaṃ catvāraḥ śuddhagaṃdhakāt /
RRS, 16, 87.1 naṣṭapiṣṭau caturmāṣamekaikaṃ rasagaṃdhakau /
RRS, 16, 135.2 bhuktvā ca kaṃṭhaparyantaṃ caturvallamitaṃ rasam //
RRS, 17, 19.1 mṛtasūtasya bhāgaikaṃ catvāraḥ śuddhagandhakāt /
RRS, 17, 21.1 caturguṃjārasaścāyaṃ maricaikonaviṃśatiḥ /
Rasaratnākara
RRĀ, R.kh., 2, 22.1 taptakhalve caturyāmam avicchinnaṃ vimardayet /
RRĀ, R.kh., 2, 30.1 taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam /
RRĀ, R.kh., 2, 35.1 ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet /
RRĀ, R.kh., 5, 25.1 niśāyāṃ tu caturyāmaṃ niśānte vāśvamūtrake /
RRĀ, R.kh., 5, 36.2 napuṃsakamṛtisteṣāṃ caturṇām auṣadhaiḥ samam //
RRĀ, R.kh., 6, 34.2 caturgajapuṭenaivaṃ niścandraṃ sarvarogajit //
RRĀ, R.kh., 6, 36.2 yāmaṃ mardyaṃ caturgolaṃ ruddhvā gajapuṭe pacet //
RRĀ, R.kh., 7, 7.2 evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakaḥ //
RRĀ, R.kh., 7, 17.1 dolāyantre caturyāmaṃ śuddhireṣā mahottamā /
RRĀ, R.kh., 8, 39.2 rūpyapatraṃ caturbhāgādbhāgaikaṃ mṛtavaṅgakam //
RRĀ, R.kh., 8, 53.1 piṣṭvā piṣṭvā pacettadvat sagandhaṃ ca catuṣpuṭe /
RRĀ, R.kh., 8, 65.2 caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam //
RRĀ, R.kh., 8, 78.1 aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ /
RRĀ, R.kh., 10, 62.2 nātyuṣṇaśītaṃ dhātubhyaścaturbhyastasya sambhavaḥ //
RRĀ, R.kh., 10, 69.3 kvāthyadravyaṃ śilājatusamaṃ caturguṇena jalaṃ dattvā caturbhāgāvaśeṣeṇa bhāvayed ityekaḥ pakṣaḥ /
RRĀ, Ras.kh., 1, 28.2 tulyaṃ khalve caturyāmaṃ vajramūṣāndhitaṃ dhamet //
RRĀ, Ras.kh., 2, 12.1 caturmāsair jarāṃ hanti jīved brahmadinaṃ kila /
RRĀ, Ras.kh., 2, 131.1 catuḥpalaṃ śuddhasūtaṃ palaikaṃ mṛtahāṭakam /
RRĀ, Ras.kh., 3, 36.2 tadrasaṃ niṣkacatvāri niṣkārdhaṃ tāmracūrṇakam //
RRĀ, Ras.kh., 3, 99.2 catuḥpalāṃ nāgamūṣāṃ kṛtvā tasyāṃ tu tatkṣipet //
RRĀ, Ras.kh., 3, 100.1 catuḥpale śuddhatāmrasampuṭe tāṃ nirodhayet /
RRĀ, Ras.kh., 3, 102.1 caturniṣkamitā kāryā vaṭikā śoṣayettataḥ /
RRĀ, Ras.kh., 3, 122.2 tatkhoṭaṃ bhāgacatvāri bhāgaikaṃ mṛtavajrakam //
RRĀ, Ras.kh., 3, 206.1 dhamanaṃ tatra kurvīta caturdikṣu śanaiḥ śanaiḥ /
RRĀ, Ras.kh., 3, 206.2 caturbhir vaṅkanālaiśca khadirāṅgārayogataḥ //
RRĀ, Ras.kh., 4, 32.1 lihen nityaṃ caturniṣkaṃ brahmāyurjāyate naraḥ /
RRĀ, Ras.kh., 4, 108.1 caturmāsaprayogeṇa vajrakāyo bhavennaraḥ /
RRĀ, Ras.kh., 5, 42.2 taccūrṇaṃ dinacatvāri bhāvyaṃ nirguṇḍījairdravaiḥ //
RRĀ, Ras.kh., 6, 34.2 raupyabhasma caturniṣkaṃ sarvaṃ pañcāmṛtairdinam //
RRĀ, V.kh., 1, 24.1 atyantopavane ramye caturdvāropaśobhite /
RRĀ, V.kh., 1, 34.2 tasyotsaṅge mahādevīm ekavaktrāṃ caturbhujām //
RRĀ, V.kh., 1, 52.1 kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam /
RRĀ, V.kh., 1, 54.1 kamalaṃ caturasraṃ ca caturdvāreṣu śobhitam /
RRĀ, V.kh., 3, 120.2 evaṃ catuḥpuṭaiḥ pacyādgandho deyaḥ puṭe puṭe //
RRĀ, V.kh., 4, 59.1 pacedrātrau caturyāmaṃ cullyāṃ caṇḍāgninā punaḥ /
RRĀ, V.kh., 4, 68.2 ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet //
RRĀ, V.kh., 4, 136.2 ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet //
RRĀ, V.kh., 5, 25.2 asya kalkasya bhāgaikaṃ bhāgāścatvāri hāṭakam //
RRĀ, V.kh., 5, 27.1 evaṃ catuḥpuṭaiḥ pakvaṃ svarṇaṃ guñjānibhaṃ bhavet /
RRĀ, V.kh., 7, 65.2 ekadvitricatuḥpañcapalāni kramato bhavet //
RRĀ, V.kh., 7, 93.1 golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam /
RRĀ, V.kh., 7, 117.2 tasyaiva bhāgāścatvāro bhāgaikaṃ mṛtavajrakam //
RRĀ, V.kh., 8, 46.1 golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam /
RRĀ, V.kh., 8, 68.1 golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam /
RRĀ, V.kh., 8, 74.1 evaṃ catuḥpuṭaiḥ pakvaṃ tattāraṃ mriyate dhruvam /
RRĀ, V.kh., 8, 78.2 caturyāmātsamuddhṛtya kṣālayedāranālakaiḥ //
RRĀ, V.kh., 8, 80.1 viṣaṃ ca tulyatulyāṃśaṃ tālasattvaṃ catuḥsamam /
RRĀ, V.kh., 9, 9.1 mṛtavajrasya catvāro bhāgā dvādaśahāṭakam /
RRĀ, V.kh., 9, 13.1 tribhāgaṃ pāradaṃ caiva bhāgāścatvāri hāṭakam /
RRĀ, V.kh., 9, 42.2 caturguṃjaṃ mṛtaṃ vajraṃ haṃsapādyā dravairdinam //
RRĀ, V.kh., 9, 55.1 catvāraḥ pratikarṣāṃśaṃ jāritaṃ pāradaṃ palam /
RRĀ, V.kh., 9, 99.2 evaṃ catuḥpuṭaiḥ pakvaṃ mriyate hāṭakaṃ śubham //
RRĀ, V.kh., 10, 14.1 caturyāmāttu tad bhasma jātaṃ pātrātsamuddharet /
RRĀ, V.kh., 15, 49.1 caturbindupramāṇaṃ tu tadvadgarte puṭe pacet /
RRĀ, V.kh., 15, 59.1 taptakhalve caturyāmaṃ garbhadrāvakasaṃyutam /
RRĀ, V.kh., 15, 66.1 taptakhalve caturyāmaṃ mūṣāyantre'tha jārayet /
RRĀ, V.kh., 16, 93.1 suvarṇabhāgāścatvāro dvibhāgaṃ śuddhapāradam /
RRĀ, V.kh., 18, 84.1 catasraḥ śṛṅkhalā yāvanmukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 18, 99.2 catvāri samabhāgāni nāgacūrṇaṃ catuḥsamam //
RRĀ, V.kh., 18, 99.2 catvāri samabhāgāni nāgacūrṇaṃ catuḥsamam //
RRĀ, V.kh., 19, 41.1 aśuddhaṃ pāradaṃ bhāgaṃ caturbhāgaṃ ca ṭaṃkaṇam /
RRĀ, V.kh., 19, 98.2 tena ghṛṣṭvā kṣipettasmin caturniṣkaṃ ca candanam //
RRĀ, V.kh., 20, 18.1 kṛtvā tāmramayaṃ cakraṃ vistīrṇaṃ caturaṅgulam /
Rasendracintāmaṇi
RCint, 3, 6.1 tādṛśasvacchamasṛṇacaturaṅgulamardake /
RCint, 3, 21.1 saṃmudryāgnim adhastasya caturyāmaṃ prabodhayet /
RCint, 3, 172.1 catvāraḥ prativāpāḥ sulakṣayā matsyapittabhāvitayā /
RCint, 3, 198.3 dvitricatuḥpañcaṣaṣṭhe mahākalpāyurīśvaraḥ //
RCint, 3, 199.2 viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt //
RCint, 6, 21.1 rasamiśrāścaturyāmaṃ svarṇādyāḥ saptadhātavaḥ /
RCint, 6, 32.2 pācyaṃ jambhāmbhasā piṣṭaṃ samo gandhaścatuḥpuṭe //
RCint, 6, 37.3 caturyāmaṃ tataḥ svāṅgaśītalaṃ tatsamuddharet //
RCint, 6, 56.2 prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt //
RCint, 7, 28.2 caturmāse haredrogān kuṣṭhalūtādikānapi //
RCint, 7, 76.2 dolāyantre caturyāmaṃ pakvaṃ śudhyati tālakam //
RCint, 7, 87.1 samagandhaṃ caturyāmaṃ paktvā tāpyaṃ tataḥ pacet /
RCint, 7, 99.1 ekaḥ sūtastathā pītiścaturbhekāstridārakaḥ /
RCint, 8, 22.1 saṃgṛhya caitasya palaṃ palaṃ palāni catvāri karpūrarajas tathaiva /
RCint, 8, 52.1 sūtabhasma caturbhāgaṃ lauhabhasma tathāṣṭakam /
RCint, 8, 55.1 brahmāyuḥsyāccaturmāsai raso'yamamṛtārṇavaḥ /
RCint, 8, 113.2 caturādikam ekāntaṃ śaktāvadhikaṃ trayodaśakāt //
RCint, 8, 158.2 lohacaturthārdhasamadvitricatuḥpañcaguṇabhāgam //
RCint, 8, 219.2 nātyuṣṇaśītaṃ dhātubhyaś caturbhyastasya sambhavaḥ /
RCint, 8, 244.2 pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam //
Rasendracūḍāmaṇi
RCūM, 3, 18.2 caturaṅgulavistārayuktyā nirmitā śubhā //
RCūM, 4, 22.2 tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //
RCūM, 5, 9.2 caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ //
RCūM, 5, 18.1 caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā /
RCūM, 5, 18.2 caturaṅgulavistāranimnayā dṛḍhabaddhayā //
RCūM, 5, 46.2 catuḥprasthajalādhāraṃ caturaṅgulakānanam //
RCūM, 5, 46.2 catuḥprasthajalādhāraṃ caturaṅgulakānanam //
RCūM, 5, 116.2 sahate'gniṃ caturyāmaṃ drāvaṇe vyayitā satī //
RCūM, 5, 135.1 caturaṅgulavistāranimnatvena samanvitam /
RCūM, 5, 139.1 caturaṅgulataścordhvaṃ valayena samanvitā /
RCūM, 5, 143.1 dvādaśāṅgulakotsedhā sā budhne caturaṅgulā /
RCūM, 8, 34.2 caturbhedamidaṃ proktaṃ niścitaṃ rasabandhane //
RCūM, 10, 122.1 evaṃ hi tricaturvāraiḥ sarvaṃ sattvaṃ viniḥsaret /
RCūM, 12, 30.1 vajraṃ matkuṇarakteṇa caturvāraṃ vibhāvitam /
RCūM, 14, 101.1 puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu /
RCūM, 14, 143.2 caturbhirvallakaistulyaṃ ramyaṃ vaṅgarasāyanam //
RCūM, 14, 191.2 bhujaṅgamān upādāya catuḥprasthasamanvitān //
RCūM, 16, 32.1 kṣāraiścaturbhir lavaṇaiśca ṣaḍbhir dravāmlamiśrair daśadhā vibhāvitaiḥ /
RCūM, 16, 47.2 vyoṣavellamadhūpetaḥ caturmāsaniṣevitaḥ //
RCūM, 16, 56.1 palaiścaturbhirdātavyo grāsaḥ ṣaṣṭho'pi pūrvavat /
RCūM, 16, 92.1 sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ /
Rasendrasārasaṃgraha
RSS, 1, 174.2 dolāyantre caturyāmaṃ pācyaṃ śudhyati tālakam //
RSS, 1, 177.1 punarmukhaṃ nirudhyātha caturyāmaṃ kramāgninā /
RSS, 1, 265.1 tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /
RSS, 1, 273.2 caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye //
RSS, 1, 302.2 jalaṃ dviguṇitaṃ dattvā caturbhāgāvaśeṣitam //
RSS, 1, 307.1 kvathanīyaṃ samādāya caturaṣṭau ca ṣoḍaśa /
RSS, 1, 336.2 caturbhiḥ praharaireva puṭapākena mārayet //
RSS, 1, 374.2 caturmāṣaṃ niśācūrṇaṃ jalāṣṭakapale kṣipet //
Rasādhyāya
RAdhy, 1, 199.1 sthālikādhaścaturyāmaṃ ḍhaṅkaṇīchidramadhyataḥ /
RAdhy, 1, 228.2 sthālikādhaścaturyāmaṃ haṭhāgniṃ jvālayedadhaḥ //
RAdhy, 1, 238.1 śuddhatāmrasya catvāri palānyāvartayet pṛthak /
RAdhy, 1, 238.2 thūthāpalāni catvāri mākṣikaṃ ca catuḥpalam //
RAdhy, 1, 238.2 thūthāpalāni catvāri mākṣikaṃ ca catuḥpalam //
RAdhy, 1, 305.1 catvāro vāriṇā piṣṭvā kāryāste rābasadṛśāḥ /
RAdhy, 1, 341.1 sandhau vastraṃ mṛdā liptvā caturbhiḥ chāṇakaiḥ puṭam /
RAdhy, 1, 344.2 hemarājeśca sūtena karṣo jīrṇaścatuḥpuṭaḥ //
RAdhy, 1, 365.1 śuddhasūtasya caturo vallān piṣṭvā ghaṭīdvayam /
RAdhy, 1, 384.1 śuddhasūtasya catvāri śuddhatālasya viṃśatim /
RAdhy, 1, 409.1 pratyekaṃ maṇadīpāṃśaṃ caturṇāṃ milito maṇaḥ /
RAdhy, 1, 439.1 utkṛṣṭasvarṇagadyāṇān gālayeccaturaḥ sudhīḥ /
RAdhy, 1, 465.1 catvāro'bhrakasatvasya catvāraḥ svarṇamākṣikāt /
RAdhy, 1, 465.1 catvāro'bhrakasatvasya catvāraḥ svarṇamākṣikāt /
RAdhy, 1, 465.2 śuddharūpyasya catvāro vallaiko hemarājikāḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 16.2, 5.0 vaṅgajau doṣau śyāmakapālikā ceti ṣaṣṭhasaptamau nāgajau eteṣāṃ caturṇāṃ lakṣaṇamāha //
RAdhyṬ zu RAdhy, 120.2, 2.0 tataḥ pṛthulamukhāyāṃ kuṇḍikāyāṃ vālukāṃ kṣiptvopari aṅgulacatuḥpañcapramāṇāṃ dhūliṃ dattvā kuṇḍikāyā adho 'ṣṭayāmān haṭhāgniṃ jvālayitvā dhānyābhrakapalaṃ jāraṇīyam //
RAdhyṬ zu RAdhy, 120.2, 4.0 kuṇḍikāyāṃ tathā vālukā kṣepyā yathā tasyā upari kumpikāyāṃ muktāyāṃ tadupari aṅgulacatuḥpañcapramāṇāyāṃ vālukāyāṃ kṣiptāyāṃ kuṇḍikā pūrṇā bhavati //
RAdhyṬ zu RAdhy, 150.2, 1.0 yasmin lohakhalve catvāraḥ pādā mañcikayābhibhavanti sa catuṣpāda ucyate //
RAdhyṬ zu RAdhy, 202.2, 5.0 tataḥ sthālikāyā adhastāc caturo yāmān haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 239.2, 1.0 prathamaṃ śuddhatāmrasya catvāri palāni pṛthag āvartayitvā tatastanmadhye thūthāpalāni catvāri catvāri mākṣīkapalānyevamaṣṭau palāni cūrṇīkṛtya stokena stokena kṣiptvā punaḥ punarāvartya tāvajjārayet //
RAdhyṬ zu RAdhy, 239.2, 1.0 prathamaṃ śuddhatāmrasya catvāri palāni pṛthag āvartayitvā tatastanmadhye thūthāpalāni catvāri catvāri mākṣīkapalānyevamaṣṭau palāni cūrṇīkṛtya stokena stokena kṣiptvā punaḥ punarāvartya tāvajjārayet //
RAdhyṬ zu RAdhy, 239.2, 1.0 prathamaṃ śuddhatāmrasya catvāri palāni pṛthag āvartayitvā tatastanmadhye thūthāpalāni catvāri catvāri mākṣīkapalānyevamaṣṭau palāni cūrṇīkṛtya stokena stokena kṣiptvā punaḥ punarāvartya tāvajjārayet //
RAdhyṬ zu RAdhy, 239.2, 3.0 sarvamauṣadhaṃ catvāri palāni jāryata ityarthaḥ //
RAdhyṬ zu RAdhy, 242.2, 1.0 śuddhatāmrasya bhāgamekaṃ mūṣāyāṃ gālayitvā tato manaḥśilāyā bhāgāś catvāro mṛtanāgasya bhāgāstathā catvāraḥ tathā catvāraḥ thūthābhāgāḥ //
RAdhyṬ zu RAdhy, 242.2, 1.0 śuddhatāmrasya bhāgamekaṃ mūṣāyāṃ gālayitvā tato manaḥśilāyā bhāgāś catvāro mṛtanāgasya bhāgāstathā catvāraḥ tathā catvāraḥ thūthābhāgāḥ //
RAdhyṬ zu RAdhy, 242.2, 1.0 śuddhatāmrasya bhāgamekaṃ mūṣāyāṃ gālayitvā tato manaḥśilāyā bhāgāś catvāro mṛtanāgasya bhāgāstathā catvāraḥ tathā catvāraḥ thūthābhāgāḥ //
RAdhyṬ zu RAdhy, 242.2, 4.0 thūthānāgarājīnāṃ phalamāha rājyabhyucchritalohānām ityādi catasṛṇāmapi rājīnāṃ lohasya cūrṇaṃ kṛtvaikaikarājiḥ //
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
RAdhyṬ zu RAdhy, 346.2, 1.0 iha śuddharasasya gadyāṇān daśa tathā gaṃdhakatailagadyāṇakaṃ ca bhūdharayantre vinyasya mukhe koḍīyakaṃ dattvā saṃdhau vastramṛttikayā liptvā caturbhiḥ chāṇakaiḥ puṭaṃ dātavyam //
RAdhyṬ zu RAdhy, 346.2, 2.0 tataḥ punarapi teṣveva sūtasya daśagadyāṇakeṣu gandhakatailagadyāṇakaṃ muktvā bhūdharayantre vinyasya mukhe koḍīyakaṃ dattvā vastraṃ mṛttikayā sandhau liptvā caturbhiḥ chāṇakairbhūmau kukkuṭapuṭaṃ deyam //
RAdhyṬ zu RAdhy, 346.2, 3.0 evaṃ punaḥ punaḥ karaṇena yadi sūtena daśaguṇaṃ gandhakatailaṃ jīrṇaṃ bhavati tadā pūrvoktāyā hemarājerdaśa vallān sūtamadhye kṣiptvā bhūdharayantre vinyasya koḍīyakasaṃdhau vastramṛttikāṃ ca dattvā caturbhiśchāṇakaiḥ pūrvavatpuṭaṃ deyam //
RAdhyṬ zu RAdhy, 374.2, 1.0 śodhitapāradasya catvāro vallāḥ gandhakavāriṇā ghaṭīdvayaṃ yadi kṣipyante tadā bhasmībhavanti //
RAdhyṬ zu RAdhy, 413.2, 3.0 tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet //
RAdhyṬ zu RAdhy, 458.2, 1.0 pañcadaśavarṇikaṃ suvarṇagadyāṇān caturo gālayitvā jarakīśadalavat kaṇṭakavedhyāni patrāṇi kuryāt //
RAdhyṬ zu RAdhy, 478.2, 10.0 tatra catvāro vallā abhrakasatvasya catvāro vallāḥ svarṇamākṣīkasya catvāro vallāḥ śuddharūpyasyaiko vallo hemarājeḥ 7 tathāṣṭādaśasaṃskārairyaḥ pūrvoktaśuddhapāradastasya vallā ekonacatvāriṃśad evaṃ militāḥ sarve dvipañcāśat 52 vallāḥ //
RAdhyṬ zu RAdhy, 478.2, 10.0 tatra catvāro vallā abhrakasatvasya catvāro vallāḥ svarṇamākṣīkasya catvāro vallāḥ śuddharūpyasyaiko vallo hemarājeḥ 7 tathāṣṭādaśasaṃskārairyaḥ pūrvoktaśuddhapāradastasya vallā ekonacatvāriṃśad evaṃ militāḥ sarve dvipañcāśat 52 vallāḥ //
RAdhyṬ zu RAdhy, 478.2, 10.0 tatra catvāro vallā abhrakasatvasya catvāro vallāḥ svarṇamākṣīkasya catvāro vallāḥ śuddharūpyasyaiko vallo hemarājeḥ 7 tathāṣṭādaśasaṃskārairyaḥ pūrvoktaśuddhapāradastasya vallā ekonacatvāriṃśad evaṃ militāḥ sarve dvipañcāśat 52 vallāḥ //
Rasārṇava
RArṇ, 2, 100.2 ekadvitricatuḥpañca yathālābhaṃ samānayet /
RArṇ, 3, 3.1 catvāraḥ pradhānagṛhāḥ haṃsagṛhaṃ tu pañcamam /
RArṇ, 3, 10.1 tataḥ siddhāśca catvāraḥ puruṣāṣṭādaśa smṛtāḥ /
RArṇ, 3, 19.1 tāsāṃ sarvaṃ tu mantraikaṃ caturakṣarasaṃyutam /
RArṇ, 4, 16.2 caturaṅguladīrghāṃ tu mūṣikāṃ mṛnmayīṃ dṛḍhām //
RArṇ, 4, 37.1 tuṣaṃ vastrasamaṃ dagdhaṃ mṛttikā caturaṃśikā /
RArṇ, 4, 60.1 sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ /
RArṇ, 6, 41.1 ekadvitricatuḥpañcasarvatomukhameva tat /
RArṇ, 6, 47.2 catuḥpañcamukhaṃ śreṣṭham uttamaṃ sarvatomukham //
RArṇ, 6, 139.1 ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam /
RArṇ, 8, 70.2 vaṅgabhāgāstu catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam //
RArṇ, 10, 15.2 catasro gatayo dṛśyā adṛśyā pañcamī gatiḥ //
RArṇ, 11, 174.2 caturbindūn puṭe prāgvadevaṃ pratidinaṃ bhavet //
RArṇ, 12, 166.2 caturvarṇavidhaṃ tatra raktakandaḥ praśasyate //
RArṇ, 12, 375.2 mātuluṅge ca nāraṅge catuḥpañcasahasrakam //
RArṇ, 14, 28.2 caturmāsaṃ tu vaktrasthā brahmāyuṣaṃ prayacchati //
RArṇ, 14, 59.1 mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /
RArṇ, 14, 78.1 mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /
RArṇ, 14, 94.1 mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /
RArṇ, 14, 115.1 mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /
RArṇ, 14, 134.1 mṛtavajrasya bhāgaikaṃ caturbhāgaṃ ca golakam /
RArṇ, 15, 41.1 caturdinamidaṃ kṛtvā samaṃ sūtaṃ samānayet /
RArṇ, 15, 81.2 catuḥpale tu rudratvam īśaḥ pañcapale bhavet //
RArṇ, 16, 56.2 mākṣikakalkabhāgaikaṃ catvāro golakasya ca /
RArṇ, 16, 57.1 anena kramayogeṇa caturvāraṃ tu rañjayet /
RArṇ, 16, 69.2 catuḥpalaṃ gandhakasya kaṅkuṣṭhasya palatrayam /
RArṇ, 16, 79.2 mahārasāṣṭamadhye tu catvāra uparasās tathā //
RArṇ, 17, 19.1 tārasya bhāgāś catvāraḥ śulvabhāgāstrayastathā /
RArṇ, 18, 9.2 tailaṃ nirmathya deveśi dvicatuḥṣaṭpalānvitam //
RArṇ, 18, 42.1 catuḥpale vaiṣṇavāyuḥ rudrāyuḥ pañcame pale /
RArṇ, 18, 43.3 catuḥpalena deveśi śivatvaṃ prāpnuyānnaraḥ //
RArṇ, 18, 160.1 śatakoṭistribhirmāsaiḥ caturbhirdaśakoṭikaḥ /
RArṇ, 18, 213.4 caturmukhakṛtaṃ kāṣṭhaṃ tasyopari nivedayet //
RArṇ, 18, 215.2 dhamanaṃ tatra kurvīta caturdikṣu śanaiḥ śanaiḥ //
Ratnadīpikā
Ratnadīpikā, 1, 6.2 uparatnāni catvāri kathayāmi śṛṇuṣva tat //
Ratnadīpikā, 1, 20.2 vaiśyaḥ śvetaniśāprasūnasadṛśaḥ śītāṃśudīptirbhavet śūdraḥ kṛṣṇarucistathāpi śivasteṣāṃ caturṇāṃ kramāt //
Ratnadīpikā, 1, 31.1 catuḥpañcaṣaḍādīnāṃ kramavṛddhir bhavedyadi /
Ratnadīpikā, 3, 15.2 ekadvitricatuḥpañcasiddhasiddhārthamānataḥ //
Ratnadīpikā, 4, 9.2 indranīlaḥ samākhyātaḥ caturbhiśca mahāguṇaiḥ //
Ratnadīpikā, 4, 10.2 caturjātivibhāgena uttamādhamamadhyamāḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 51.1, 1.0 catvāro yogino bhavanti //
Rājanighaṇṭu
RājNigh, Parp., 53.2 haimī ca himajā ceti caturekaguṇāhvayā //
RājNigh, Parp., 135.2 sahasramūlī vikrāntā jñeyā syāc caturekadhā //
RājNigh, Pipp., 79.2 jarāyus taccaturvarṇaḥ teṣu śreṣṭhaḥ salohitaḥ //
RājNigh, Pipp., 225.1 viṣasyāṣṭādaśabhidāś caturvargāś ca yat pṛthak /
RājNigh, Śat., 126.1 tairiṇī teraṇas teraḥ kunīlī nāmataś catuḥ /
RājNigh, Āmr, 98.2 tatra vidyāc caturjātīḥ patrapuṣpādibhedataḥ //
RājNigh, 13, 3.2 kampillatuttharasakaṃ pāradaś cābhrakaṃ catuḥ //
RājNigh, 13, 176.1 śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ /
RājNigh, Manuṣyādivargaḥ, 17.1 vipraḥ kṣatro vaiśyaśūdrau ca varṇāścatvāro'mī tatra pūrve dvijāḥ syuḥ /
RājNigh, Rogādivarga, 41.2 kledanaścaturaṃśastu śamaścāṣṭāṃśako mataḥ //
RājNigh, Rogādivarga, 50.1 pumarthāś catvāraḥ khalu karaṇasaukhyaikasubhagās tad etad bhaiṣajyānavarataniṣevaikavaśagam /
RājNigh, Rogādivarga, 58.2 vidyādrasāyanavaraṃ dṛḍhadehahetum āyuḥśruter dvicaturaṅgam ihāha śambhuḥ //
RājNigh, Rogādivarga, 95.2 caturbhirapi paryāyair ādye proktā bhidā daśa //
RājNigh, Rogādivarga, 97.2 tyakte dvitīye catvāraḥ svāgrimaikaikasaṃyute //
RājNigh, Sattvādivarga, 95.2 prādakṣiṇyakrameṇaitāś catasraḥ syur mahādiśaḥ //
RājNigh, Sattvādivarga, 98.2 vidiśastāścatasraśca proktā upadiśastathā //
RājNigh, Sattvādivarga, 105.2 tāś catasro bhaveddroṇaḥ khārī teṣāṃ tu viṃśatiḥ //
RājNigh, Sattvādivarga, 106.1 godhūmadvitayonmitistu kathitā guñjā tayā sārdhayā vallo vallacatuṣṭayena bhiṣajāṃ māṣo matas tac catuḥ /
RājNigh, Sattvādivarga, 106.2 niṣko niṣkayugaṃ tu sārdham uditaḥ karṣaḥ palaṃ tac catus tadvat tacchatakena cātha ca tulā bhārastulāviṃśatiḥ //
RājNigh, Ekārthādivarga, Caturarthāḥ, 3.2 pathyāyāṃ sampravakṣyante catasraśca bhiṣagvaraiḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 85.0 nanu yuktaś caturṇāṃ pṛthivyāptejovāyūnāṃ bhūtānāṃ sāvayavatvāt dravyeṣūtkarṣāpakarṣasaṃniveśaḥ kvaciddravye kasyacidbhūtasya pramāṇataḥ prabhāvataś cāvayavānām utkarṣāpakarṣasadbhāvāt //
SarvSund zu AHS, Sū., 16, 3.1, 1.0 sneheṣu kṣīrānūpāmiṣādiṣu madhye sarpirādayaś catvāraḥ snehāḥ prakarṣeṇa varāḥ //
SarvSund zu AHS, Sū., 16, 3.1, 2.0 tatrāpi ca teṣv api caturṣu madhye sarpir uttamam saṃskārasyānuvartanāt //
SarvSund zu AHS, Sū., 16, 3.2, 4.0 tena caturṇāṃ snehānāṃ yathānirdiṣṭānāṃ sarpirādīnāṃ traya eva snehā vasāmajjasarpiḥsaṃjñakā yathāpūrvatvena sambadhyante na tu tailākhyaḥ snehaḥ tasya pūrvatvābhāvāt //
SarvSund zu AHS, Sū., 16, 3.2, 7.0 tathā caturṇāṃ snehānāṃ traya eva snehā majjavasātailākhyā yathottaratvenābhisaṃbadhyante na sarpiḥsaṃjñakaḥ snehaḥ uttaratvābhāvāt //
SarvSund zu AHS, Sū., 16, 4.2, 2.0 evaṃ tribhiḥ snehais trivṛtaḥ caturbhir ucyate mahāsnehaḥ iti śeṣaḥ //
SarvSund zu AHS, Sū., 16, 18.2, 1.0 dvābhyāṃ yāmābhyāṃ praharābhyāṃ yā snehasya mātrā prayuktā jāṭharānalavaśājjarāṃ yāti sā tasya hrasvā mātrā caturbhir yāmairyā jīryati sā tasya madhyamā mātrā aṣṭābhir yāmair yā jīryati sottamā mātrā kramāt yathākramaṃ tā hrasvamadhyamottamā mātrāḥ //
SarvSund zu AHS, Utt., 39, 41.3, 4.0 snehasyārdhaṃ pakve śīte madhu tathā tavakṣīrīcatuṣpalaṃ kaṇādvipalaṃ kaṇārdhena caturjātaṃ ca dadyāt //
Skandapurāṇa
SkPur, 5, 23.2 avekṣamāṇaḥ svāṃl lokāṃś caturbhirmukhapaṅkajaiḥ //
SkPur, 5, 39.2 caturbhirna viyatsthaṃ tamapaśyatsa pitāmahaḥ //
SkPur, 13, 68.1 samudrāstatra catvāraḥ śakrādyāśca surottamāḥ /
SkPur, 19, 13.2 tasya putrāśca catvāraḥ kanyā caikā sumadhyamā //
Smaradīpikā
Smaradīpikā, 1, 28.1 iti puruṣalakṣaṇāni catvāri //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 4.0 tathā hi pūrvaṃ pratipāditā yeyaṃ spandatattvātmā parāśaktiḥ saiva viśvasyāntarbahiś ca vamanāt saṃsāravāmācāratvāc ca vāmeśvarīśaktiḥ tadutthāpitāni tu khecarīgocarīdikcarībhūcarīrūpāṇi catvāri devatācakrāṇi suprabuddhasya parabhūmisaṃcārīṇi aprabuddhānāṃ tu adharādharasaraṇiprerakāṇi //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 11.0 caturbhiścatuḥsaṃkhyopetaiḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 11.0 caturbhiścatuḥsaṃkhyopetaiḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 24.0 caturṣu brahmavaktreṣu catuḥsaṃkhyātvam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 24.0 caturṣu brahmavaktreṣu catuḥsaṃkhyātvam //
Tantrasāra
TantraS, 4, 35.0 tā etāḥ catasraḥ śaktayaḥ svātantryāt pratyekaṃ tridhaiva vartante //
TantraS, 6, 11.0 sapādam aṅguladvayaṃ tuṭiḥ ucyate tāsu catasṛṣu praharaḥ tuṭyardhaṃ tuṭyardhaṃ tatra saṃdhyā evaṃ nirgame dinaṃ praveśe rātriḥ iti tithyudayaḥ //
TantraS, 6, 28.0 tatra mānuṣaṃ varṣaṃ devānāṃ tithiḥ anena krameṇa divyāni dvādaśavarṣasahasrāṇi caturyugam //
TantraS, 6, 29.0 catvāri trīṇi dve ekam iti kṛtāt prabhṛti tāvadbhiḥ śataiḥ aṣṭau saṃdhyāḥ //
TantraS, 6, 30.0 caturyugānām ekasaptatyā manvantaram manvantaraiḥ caturdaśabhiḥ brāhmaṃ dinaṃ brahmadinānte kālāgnidagdhe lokatraye anyatra ca lokatraye dhūmaprasvāpite sarve janā vegavad agnipreritā janaloke pralayākalībhūya tiṣṭhanti //
TantraS, 8, 89.0 gandhaḥ kṣubhito dharā pūrve catvāraḥ pūrvavat //
TantraS, 9, 21.0 vijñānākalasya svarūpatve caturṇāṃ pramātṛtve nava bhedāḥ //
TantraS, Trayodaśam āhnikam, 20.1 tatra madhye bhagavān ūrdhve 'sya aiśānaṃ vaktram adhaḥ pātālavaktram pūrvādidikcatuṣke śrītatpuruṣāghorasadyovāmākhyaṃ dikcatuṣkamadhye anyāś catasraḥ //
TantraS, Viṃśam āhnikam, 45.0 tac ca tattvasaṃkhyagranthikaṃ padakalābhuvanavarṇamantrasaṃkhyagranthi ca jānvantam ekaṃ nābhyantam aparaṃ kaṇṭhāntam anyat śirasi anyat iti catvāri pavitrakāṇi devāya gurave ca samastādhvaparipūrṇatadrūpabhāvanena dadyāt śeṣebhya ekam iti //
TantraS, Viṃśam āhnikam, 46.0 tato mahotsavaḥ kāryaḥ cāturmāsyaṃ saptadinaṃ tridinaṃ ca iti mukhyānvāpatkalpāḥ sati vibhave māsi māsi pavitrakam atha vā caturṣu māseṣu atha vā sakṛt tadakaraṇe prāyaścittaṃ japet jñānī api sambhavadvitto 'pi akaraṇe pratyavaiti lobhopahitajñānākaraṇe jñānanindāpatteḥ //
Tantrāloka
TĀ, 1, 110.1 ekavīro yāmalo 'tha triśaktiścaturātmakaḥ /
TĀ, 1, 114.1 catuṣṣaḍdvirdvigaṇanāyogāt traiśirase mate /
TĀ, 4, 4.1 caturṣveva vikalpeṣu yaḥ saṃskāraḥ kramādasau /
TĀ, 4, 129.2 caturdale tu te jñeye agnīṣomātmake priye //
TĀ, 4, 266.2 itthamardhacatasro 'tra maṭhikāḥ śāṃkare krame //
TĀ, 5, 90.1 catuṣṣaḍdvirdviguṇitacakraṣaṭkasamujjvalā /
TĀ, 6, 138.2 divyārkābdasahasrāṇi yugeṣu caturāditaḥ //
TĀ, 6, 139.2 caturyugaikasaptatyā manvantaste caturdaśa //
TĀ, 6, 170.1 catvāra ete pralayā mukhyāḥ sargāśca tatkalāḥ /
TĀ, 6, 231.2 ardhamātrā nava nava syuścaturṣu caturṣu yat //
TĀ, 6, 231.2 ardhamātrā nava nava syuścaturṣu caturṣu yat //
TĀ, 6, 233.1 vedā mātrārdhamanyattu dvicatuḥṣaḍguṇaṃ trayam /
TĀ, 7, 57.1 dvistriścaturvā mātrābhirvidyāṃ vā cakrameva vā /
TĀ, 8, 48.1 cakravāṭaścaturdikko meruratra tu lokapāḥ /
TĀ, 8, 62.1 eṣu ca caturṣvacaleṣu trayaṃ trayaṃ kramaśa etadāmnātam /
TĀ, 8, 117.1 caturdiṅnaimirodyānaṃ yoginīsevitaṃ sadā /
TĀ, 8, 269.2 dagdhvā caturo lokāñjanalokānnirmiṇoti punaḥ //
TĀ, 8, 280.1 ādhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ /
TĀ, 8, 380.1 caturmūrtimayaṃ śubhraṃ yattatsakalaniṣkalam /
TĀ, 8, 388.2 catvāri bhuvanānyatra dikṣu madhye ca pañcamam //
TĀ, 11, 8.2 vidyā niśānte śāntā ca śaktyante 'ṇḍamidaṃ catuḥ //
TĀ, 16, 101.2 tatra tattveṣu vinyāso gulphānte caturaṅgule //
TĀ, 16, 104.1 sadāśivāntaṃ māyādicatuṣkaṃ caturaṅgule /
TĀ, 16, 109.1 navapañcacatustryekatattvanyāse svayaṃ dhiyā /
TĀ, 16, 117.2 catvāri yugma ekasmin ekaṃ ca puramaṅgule //
TĀ, 16, 126.1 dvayordvayaṃ pañcapurī vaidyīye caturaṅgule /
TĀ, 16, 135.2 caturṣvaṣṭāsu cāṣṭāsu daśasvatha daśasvatha //
TĀ, 16, 140.1 ekaṃ caturṣu pratyekaṃ dvayoraṅgulayoḥ kramāt /
TĀ, 16, 141.1 pratyekamatha catvāraścaturṣviti vilomataḥ /
TĀ, 16, 141.1 pratyekamatha catvāraścaturṣviti vilomataḥ /
TĀ, 16, 147.2 caturṣu rasavede dvāviṃśatau dvādaśasvatha //
TĀ, 16, 148.1 nivṛttyādyāścatasraḥ syurvyāptrī syācchāntyatītikā /
TĀ, 16, 149.2 caturaṇḍavidhistvādiśabdeneha pragṛhyate //
TĀ, 16, 156.1 ekadvitricaturbhedāttrayodaśabhidātmakaḥ /
TĀ, 16, 178.2 tadaivābhyāsato vāpi dehānte vetyasau catuḥ //
TĀ, 16, 187.2 sāṇḍaḥ ṣaḍadhvarūpastathetikartavyatā caturbhedā //
TĀ, 16, 234.2 aṣṭāṅgulāni catvāri daśāṅgulamataḥ param //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 18.2 caturdvārasamāyuktaṃ hemaprākārabhūṣitam //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 6.2 caturbāhuṃ tathā dehaṃ stanadvaṃdvaṃ kaṭidvayam //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 37.2 sadakṣiṇaṃ vrataṃ sarvaṃ caturvedasuvistaram //
ToḍalT, Saptamaḥ paṭalaḥ, 13.2 mūlādhārādiliṅgāntaṃ caturvarṣasahasrakam //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 18.1 kesarasya tu madhye ca catuḥpattre sureśvari /
ToḍalT, Navamaḥ paṭalaḥ, 11.2 ṣoḍaśe daśasaṃkhyaṃ tu caturvāraṃ śruvo'ṣṭakam //
Vetālapañcaviṃśatikā
VetPV, Intro, 27.1 ṣaṭkarṇo bhidyate mantraś caturkarṇaḥ sthiro bhavet /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 16.0 tathā cānyad vyākhyāntaram āha kathanaṃ tāvat ṣaḍdarśanacaturāmnāyamelāpakramasamūheṣu pūjanakramoditaniyatāniyatadevatācakrāvalambanena sphurati //
Ānandakanda
ĀK, 1, 2, 39.1 kamalaṃ caturaśraṃ ca caturdvāropaśobhitam /
ĀK, 1, 2, 52.1 caturbhujāṃ raktavarṇāṃ triṇetrāminduśekharām /
ĀK, 1, 2, 66.2 savisargo 'pyayaṃ kūṭaścaturvarṇātmakaḥ priye //
ĀK, 1, 2, 79.2 trikoṇavṛttaṣaṭkoṇacaturaśraṃ bhavetkramāt //
ĀK, 1, 2, 87.2 pūrvādidikṣu catasṛṣu catuḥpātrāṇi dhārayet //
ĀK, 1, 2, 87.2 pūrvādidikṣu catasṛṣu catuḥpātrāṇi dhārayet //
ĀK, 1, 2, 115.1 vasupatraṃ cāṣṭapatraṃ sacaturdvārabhūgṛham /
ĀK, 1, 2, 117.1 caturdvāre tu vinyasya dvau dvau prāgādipūjitau /
ĀK, 1, 2, 201.2 caturbhujaṃ ca taruṇaṃ nīlakaṇṭhaṃ trilocanam //
ĀK, 1, 2, 216.1 rasarājasya dānena caturabdhyantamedinīm /
ĀK, 1, 2, 264.2 saptahastaṃ catuḥśṛṅgaṃ dviśīrṣaṃ ca tripādakam //
ĀK, 1, 4, 89.1 iṣṭakādvayamadhye ca gartaṃ tu caturaṅgulam /
ĀK, 1, 4, 95.2 caturniṣkaṃ vajrabhasma niṣkaṃ divyauṣadhidravaiḥ //
ĀK, 1, 4, 105.1 caturvāraṃ puṭedevaṃ mardayecca punastathā /
ĀK, 1, 4, 107.1 caturvāraṃ pacedevaṃ mardayecca punastathā /
ĀK, 1, 4, 177.1 evaṃ kṛtvā caturvāraṃ tatsatvaṃ rasajāraṇe /
ĀK, 1, 4, 180.1 evaṃ kuryāccaturvāraṃ tatsatvaṃ grasate rasaḥ /
ĀK, 1, 4, 182.1 kṣiptvā kṣiptvā caturvāraṃ tatsatvaṃ grasate rasaḥ /
ĀK, 1, 4, 232.1 tribhāgaṃ rasarājaṃ ca caturbhāgaṃ suvarṇakam /
ĀK, 1, 4, 247.2 nāgārkavyomarasakaṃ catustrirdvyekabhāgikam //
ĀK, 1, 4, 253.2 catvāryetāni bījāni bhaveyū rogaśāntaye //
ĀK, 1, 4, 280.1 nāgamekaṃ catustāmraṃ sattvaṃ rasakasambhavam /
ĀK, 1, 4, 442.1 palāśadaṇḍenāmardyaṃ caturyāmena bhasmati /
ĀK, 1, 4, 465.2 caturbhāge caikabhāgaṃ kaṅguṇītailakaṃ kṣipet //
ĀK, 1, 4, 471.2 rasendrārdhaṃ nāgabhasma caturbhāgaṃ mṛtaṃ pavim //
ĀK, 1, 4, 474.2 tribhāgaṃ rasarājaṃ ca caturbhāgaṃ suvarṇakam //
ĀK, 1, 6, 29.1 dvitīyamāsi pūrvoktaṃ tat pibet taccatuḥpalam /
ĀK, 1, 6, 123.2 śatakoṭistribhirmāsaiś caturbhir daśakoṭikṛt //
ĀK, 1, 7, 18.1 dahedrātrau caturyāmaṃ rātryante pariṣecayet /
ĀK, 1, 7, 57.2 caturvarṇābhrakaṃ tāpyaṃ daradaṃ tālakaṃ śilām //
ĀK, 1, 7, 71.1 catuḥpalopayogena viṣavyāghrāhibhīrna hi /
ĀK, 1, 7, 87.2 romakaṃ ca tathaikadvitricatuḥ sarvatomukhāḥ //
ĀK, 1, 7, 93.2 atyuttamaṃ bahumukhaṃ catuḥpañcāsyamuttamam //
ĀK, 1, 7, 136.1 trivarṣātpalitaṃ hanti caturvarṣādvaliṃ haret /
ĀK, 1, 7, 179.2 caturvarṣān mahākāntibalavīryapravardhanam //
ĀK, 1, 8, 17.2 catuścaturbhavāḥ pañca tvekaḥ pañcauṣadhodbhavaḥ //
ĀK, 1, 8, 17.2 catuścaturbhavāḥ pañca tvekaḥ pañcauṣadhodbhavaḥ //
ĀK, 1, 8, 22.1 yukto dvitricatuḥpañcabhaiṣajyaiḥ krāmaṇaṃ na hi /
ĀK, 1, 9, 10.1 śuddho bhaveccaturyāmātpāradaḥ syādrasāyane /
ĀK, 1, 9, 30.2 catuḥ ṣaṣṭyaṃśakaṃ hemnaḥ patraṃ kaṇṭakabhedanam //
ĀK, 1, 9, 37.2 mṛtaṃ vajraṃ caturguñjaṃ mardyaṃ haṃsapadīrasaiḥ //
ĀK, 1, 9, 41.1 ekadvitricatuḥpañcayogayuktaṃ rasāyanam /
ĀK, 1, 9, 71.2 pūrvavanmārayedvyoma vajraṃ vajrāccaturguṇam //
ĀK, 1, 9, 73.2 caturguñjā parā vṛddhirbhavetṣoḍaśamāsataḥ //
ĀK, 1, 9, 77.1 caturguñjāvadhirjñeyā vṛddhiḥ syātparamāvadhiḥ /
ĀK, 1, 9, 81.1 palaṃ pibecca gokṣīraṃ caturguñjāparāvadhiḥ /
ĀK, 1, 9, 89.1 caturguñjāvadhir vṛddhirmāsaṣoḍaśayogataḥ /
ĀK, 1, 9, 106.1 mukhīkṛte rase devi catuḥṣaṣṭikaniṣkake /
ĀK, 1, 9, 109.1 tṛtīye ca caturniṣkaṃ caturthe pañcame kramāt /
ĀK, 1, 9, 118.2 caturbhāgaṃ kāntabhasma mardayettriphalāmbunā //
ĀK, 1, 10, 60.2 etaccatuḥsamaṃ nāgaṃ mūṣāyāṃ cāndhritaṃ dhamet //
ĀK, 1, 11, 14.1 caturmukhamayaṃ koṣṭhaṃ tasyopari kaṭāhakam /
ĀK, 1, 11, 19.2 caturbhirvaṅkanālaiśca dhamayetkhadirāgninā //
ĀK, 1, 12, 11.1 ghaṇṭāṃ ninādayedanyaścaturyāmāvadhi priye /
ĀK, 1, 12, 70.1 dvāradeśe mudgavarṇaṃ catvāraḥ sparśakā amī /
ĀK, 1, 12, 99.2 caturbhujaṃ triṇetraṃ ca viśadendukalādharam //
ĀK, 1, 14, 41.2 lāṃ yāṃ vāṃ hāṃ caturvarṇair gāruḍaṃ saṃpuṭīkṛtam //
ĀK, 1, 15, 163.2 caturbhāgaṃ tathā dhātrī sarvamekatra cūrṇayet //
ĀK, 1, 15, 169.2 caturāmalakaṃ rātrau sarve te ghṛtapācitāḥ //
ĀK, 1, 15, 332.3 atha tasyāścaturvarṇā yugadharmāśritāḥ priye //
ĀK, 1, 15, 373.2 evaṃ dvitricaturbhāgam aśvagandhādi yojayet //
ĀK, 1, 15, 381.2 vahnipākaṃ caturmāseṣvāṣāḍhādiṣu tanyate //
ĀK, 1, 15, 401.2 gañjācūrṇaṃ cāṣṭabhāgaṃ caturbhāgā ca muṇḍikā //
ĀK, 1, 15, 592.1 caturbhaktavihīnaḥ san śuddhaḥ karṣaṃ pibetpriye /
ĀK, 1, 16, 1.2 caturbhiḥ sādhakair dhīrairviśuddhaiḥ śuddhikāṅkṣibhiḥ //
ĀK, 1, 19, 9.2 nāḍīdvayaṃ muhūrtaḥ syāttaiścaturbhiśca yāmakaḥ //
ĀK, 1, 19, 10.1 yāmaiścaturbhir divasastathā rātrirbhavetpriye /
ĀK, 1, 19, 214.2 kṛcchrādannaṃ samāgnistu caturyāmātpacetsukham //
ĀK, 1, 20, 56.1 ādhāraṃ tu gudasthāne caturdalasaroruham /
ĀK, 1, 21, 55.2 ṣaḍbhiścaturbhirvedaiśca rasairvastraiśca gopadaiḥ //
ĀK, 1, 23, 34.2 śuddho bhaveccaturyāmātpārado yogavāhakaḥ //
ĀK, 1, 23, 37.1 caturyāmamajāmūtraiḥ ṣoḍaśāṃśaṃ suvarcalam /
ĀK, 1, 23, 39.2 jambīrasya rasaiḥ sarvaṃ caturyāmaṃ pṛthakpṛthak //
ĀK, 1, 23, 53.1 niyāmakauṣadhairmardyaṃ caturyāmaṃ rasaṃ dṛḍham /
ĀK, 1, 23, 70.1 pacellaghupuṭairevaṃ caturbhirbhasmatāṃ vrajet /
ĀK, 1, 23, 84.1 bījaiḥ samāṃśaiḥ saṃmardyaṃ caturyāmaṃ sureśvari /
ĀK, 1, 23, 116.1 mṛtavajraṃ caturguñjaṃ mardyaṃ haṃsapadīrasaiḥ /
ĀK, 1, 23, 125.2 sikatāyantrake pacyāccaturyāmena bhasmitaḥ //
ĀK, 1, 23, 253.1 catuḥ ṣaṣṭitame bhāge śulbavedhaṃ tu dāpayet /
ĀK, 1, 23, 303.1 divyauṣadhyaścatuḥ ṣaṣṭiḥ kulamadhye vyavasthitāḥ /
ĀK, 1, 23, 386.2 caturvarṇaṃ viṣaṃ tatra raktakandaṃ praśasyate //
ĀK, 1, 23, 575.2 mātuluṃge ca nāraṅge catuḥpañcasahasrakam //
ĀK, 1, 23, 590.1 syāccatuḥ ṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam /
ĀK, 1, 23, 622.2 caturmāsaṃ tu vaktrasthā brahmāyuṣyaṃ prayacchati //
ĀK, 1, 23, 649.2 mṛtasattvasya bhāgaikaṃ bhāgāścatvāri golakam //
ĀK, 1, 23, 660.2 mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam //
ĀK, 1, 23, 676.2 mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakaḥ //
ĀK, 1, 23, 682.1 mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam /
ĀK, 1, 23, 695.1 mṛtavajrasya bhāgaikaṃ bhāgaścatvāri golakam /
ĀK, 1, 23, 713.2 mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam //
ĀK, 1, 24, 34.1 caturdinamidaṃ kṛtvā samasūtaṃ samaṃ nayet /
ĀK, 1, 26, 6.1 caturaṅgulanimnaṃ ca madhye 'timasṛṇīkṛtam /
ĀK, 1, 26, 18.1 caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā /
ĀK, 1, 26, 18.2 caturaṅgulavistārā nimnayā dṛḍhabaddhayā //
ĀK, 1, 26, 46.2 catuḥprasthajalādhāraṃ caturaṅgulakānanam //
ĀK, 1, 26, 46.2 catuḥprasthajalādhāraṃ caturaṅgulakānanam //
ĀK, 1, 26, 101.2 cullīṃ caturmukhīṃ kṛtvā tatra bhāṇḍaṃ niveśayet //
ĀK, 1, 26, 103.1 tryaṅgulāṃ pariṇāhena dairghyeṇa caturaṅgulām /
ĀK, 1, 26, 145.1 tadūrdhve mṛṇmayaṃ pātraṃ sudṛḍhaṃ caturaṅgulam /
ĀK, 1, 26, 167.2 sahate'gniṃ caturyāmaṃ draveṇa vyathitā satī //
ĀK, 1, 26, 185.2 tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā //
ĀK, 1, 26, 209.2 caturaṅgulavistāranimnatvena samanvitam //
ĀK, 1, 26, 213.2 caturaṅgulataścordhvaṃ valayena samanvitā //
ĀK, 1, 26, 217.2 dvādaśāṅgulakotsedhā sā budhnā caturaṅgulā //
ĀK, 2, 1, 58.2 evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam //
ĀK, 2, 1, 101.1 gavyaṃ takraṃ caturbhāgaṃ bhāgaḥ kaulutthajo rasaḥ /
ĀK, 2, 1, 145.2 kuryāccatvāri karmāṇi ṭaṅkaṇaṃ ca puṭe puṭe //
ĀK, 2, 1, 234.2 jarāyustaccaturvarṇaṃ śreṣṭhaṃ teṣu salohitam //
ĀK, 2, 3, 24.2 tārapattraṃ caturbhāgā bhāgaikaṃ śuddhatālakam //
ĀK, 2, 3, 26.2 raupyapatraṃ caturbhāgā bhāgaikaṃ mṛtavaṅgakam //
ĀK, 2, 4, 34.2 caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam //
ĀK, 2, 6, 25.2 aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ //
ĀK, 2, 6, 36.1 catustulyaṃ pūrvanāgaṃ viṃśatyekapuṭaiḥ pacet /
ĀK, 2, 8, 12.2 māṇikyasya guṇāḥ proktāścatvāro munipuṅgavaiḥ //
ĀK, 2, 8, 76.1 caturjātyauṣadhaireva mṛtirvajre napuṃsake /
ĀK, 2, 8, 214.2 ḍolāyantre caturyāmaṃ śuddhireṣāṃ mahottamā //
ĀK, 2, 9, 52.1 cāṇḍālīti vinirdiṣṭā tricatuḥpatradhāriṇī /
Āryāsaptaśatī
Āsapt, 2, 520.1 veda caturṇāṃ kṣaṇadā praharāṇāṃ saṅgamaṃ viyogaṃ ca /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 37.1 vāyur iha devatārūpo'bhipretaḥ tena tasya bhūtalacaturyugāntakarānilakaraṇam aviruddham evaṃ yadanyad apy anupapadyamānaṃ vāyos tadapi devatārūpatvenaiva samādheyam //
ĀVDīp zu Ca, Sū., 20, 26.1, 1.0 saṃgrahe saṃgraha iti catvāro rogā ityādisaṃkṣepoktiḥ //
ĀVDīp zu Ca, Sū., 26, 15.2, 2.0 tatra svādoramlādiyogāt pañca śeṣair iti āditvenopayuktād anyaiḥ tenāmlasya lavaṇādiyogāc catvāri evaṃ lavaṇasya kaṭvādiyogāt trīṇi kaṭukasya tiktakaṣāyayogād dve tiktasya kaṣāyayogād ekam evaṃ pañcadaśa dvirasāni //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 27, 38.2, 1.0 kākulīmṛgaḥ māluyāsarpa iti khyātaḥ tasya śveta ityādayaś catvāro bhedāḥ //
ĀVDīp zu Ca, Śār., 1, 27.2, 4.0 tena pṛthivyāṃ caturbhūtapraveśāt pañcaguṇatvam evaṃ jalādāv api caturguṇatvādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 27.2, 4.0 tena pṛthivyāṃ caturbhūtapraveśāt pañcaguṇatvam evaṃ jalādāv api caturguṇatvādi jñeyam //
ĀVDīp zu Ca, Cik., 1, 74.2, 1.0 parṇyaś catasra iti śālaparṇī pṛśniparṇī mudgaparṇī māṣaparṇī ca //
ĀVDīp zu Ca, Cik., 1, 74.2, 4.0 gatarasatvamiha dravyāṇāṃ caturbhāgasthitajale bhavati //
ĀVDīp zu Ca, Cik., 2, 7.3, 3.0 caturbhāgaḥ pādaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 31.2, 1.0 maṇḍūkaparṇyā ityādayaś catvāro yogāḥ //
ĀVDīp zu Ca, Cik., 2, 1, 41.3, 2.0 śikhitittirihaṃsānāṃ piṇḍarasair vyastasamastāś catvāraḥ piṇḍarasāḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 75.1 evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam /
ŚdhSaṃh, 2, 12, 28.1 tasyopari puṭaṃ dadyāccaturbhirgomayopalaiḥ /
ŚdhSaṃh, 2, 12, 57.1 phalāni cendravāruṇyāścaturbhāgamitā amī /
ŚdhSaṃh, 2, 12, 107.1 rasasya bhāgāścatvārastāvantaḥ kanakasya ca /
ŚdhSaṃh, 2, 12, 111.1 piṣṭvā guñjācaturmānaṃ dadyādgavyājyasaṃyutam /
ŚdhSaṃh, 2, 12, 143.2 lohabhasma trayo bhāgāścatvāro rasabhasmanaḥ //
ŚdhSaṃh, 2, 12, 151.2 raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ //
ŚdhSaṃh, 2, 12, 194.2 śuddhaṃ sūtaṃ caturgandhaṃ palaṃ yāmaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 208.1 catuḥsūtasya gandhāṣṭau rajanī triphalā śivā /
ŚdhSaṃh, 2, 12, 234.2 abhrakaṃ syāccatuḥśāṇaṃ mākṣikaṃ ca dviśāṇikam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 suvarṇādīnāṃ caturṇāṃ patrāṇi kṛtvā tāni cāgnau punaḥ saṃtaptāni kṛtvā vakṣyamāṇadravyeṣu tridhā trivelaṃ yathā syānniṣiñcayet pratyekamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 3.0 evaṃ suvarṇādīnāṃ caturṇāṃ viśuddhirbhavati svarṇādilohānāmiti grahaṇena tīkṣṇādīnāmapi śuddhirevaṃ boddhavyā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 16.0 aṣṭayāmaṃ dvayor dravyayostena pratyekaṃ caturyāmamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 23.1 ete nīlāstu catvāro brāhmaṇādikrameṇa tu /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 27.1 komalatvaṃ caturṇāṃ supraśastaṃ rasakarmaṇi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 4.0 catuḥprakāśaṃ svarasaṃ śilābhyaḥ prasravanti hi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 16.0 caturṇāmapi mukhyānāṃ prasravaṃ śilājatu catuṣṭayam atra guṇakhyāpanāya cānyayonivāraṇāya ca bhavatīti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 23.0 kvathanīyadravyamaṣṭaguṇe jale niṣkvāthya caturbhāgāvaśiṣṭe kaṣāye bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 4.2 kuṭajapalāśāśvakarṇapāribhadrabibhītakāragvadhabilvakārkasnuhyapāmārgapāṭalānaktamālavṛkṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāś catasraḥ kośātakī samūlaphalapatraśākhā dahet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 14.0 caturbhāgamitā amī iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 15.0 amī elīyapramukhaṣaḍdravyaviśeṣāś caturbhāgamitā bhavanti bhāgo'tra pāradaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 12.0 tataḥ piṣṭīkaraṇānantaraṃ tatra piṣṭīkṛtadravye ṭaṅkaṇaṃ saubhāgyakṣāraṃ hemnaḥ suvarṇasya caturthāṃśaṃ kṣipet tena yadā suvarṇaṃ catuḥśāṇaṃ bhavati tadā ṭaṅkaṇaṃ śāṇamekamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 5.0 eṣā tu sarvebhyaścaturdravyebhyo dviguṇā grāhyā tena ṣaṭ śāṇadviguṇitetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 3.4 samyaṅmṛllavaṇaiḥ sārdhaṃ caturyāmaṃ pacet sudhīḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 3.0 gandhaṃ gandhakaṃ caturiti catuṣpalaṃ vakṣyamāṇapalagrahaṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 12.1 caturmāṣakaḥ anupāne tu mahānimbo vakāinasaṃjñakaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 2.0 sūtasya pāradasya catvāro bhāgāḥ gandhakasya cāṣṭau bhāgāḥ //
Abhinavacintāmaṇi
ACint, 1, 7.1 cintāmaṇeḥ prathamataḥ kiraṇaiś caturbhiḥ dravyasya mānam akhilasya rasasya śuddhiḥ /
ACint, 1, 23.2 karṣābhyām api śuktikā nigaditā karṣaiś caturbhiḥ palam bilvaṃ muṣṭir athāpi śuktiyugalaṃ syāt kuñcikā ṣoḍaśī //
ACint, 1, 24.1 bilve dve 'pi mānika ca prasṛtaṃ nāmnā caturbhiḥ palaiḥ yuktaḥ syāt kuḍavo 'ñjaliś ca palikāny aṣṭau śarāvo bhavet /
ACint, 1, 25.1 prasthaḥ ṣoḍaśabhiḥ palair atha catuḥ prasthaṃ bhaved āḍhakaṃ kaṃsaḥ pātram athāḍhakāni ca punaś catvāri saṃjāyate /
ACint, 1, 25.1 prasthaḥ ṣoḍaśabhiḥ palair atha catuḥ prasthaṃ bhaved āḍhakaṃ kaṃsaḥ pātram athāḍhakāni ca punaś catvāri saṃjāyate /
ACint, 1, 28.2 caturbhiḥ palam etasya daśamo dharaṇo viduḥ /
ACint, 1, 28.3 daśapalāni dharaṇaṃ catvāri suvarṇāni niṣkaḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 3.1 uparatnāni catvāri kathayāmi śṛṇuta tat /
Bhāvaprakāśa
BhPr, 6, 8, 169.3 pīto vaiśyo'sitaḥ śūdraścaturvarṇātmakaśca saḥ //
BhPr, 7, 3, 140.3 catvāri pātrāṇyasitāyasāni nyasyātape tatra kṛtāvadhānaḥ //
BhPr, 7, 3, 221.2 evaṃ yantre caturyāmaṃ pakvaṃ śudhyati tālakam //
BhPr, 7, 3, 243.1 triyāmāyāṃ caturyāmaṃ yāminyante'śvamūtrake /
BhPr, 7, 3, 257.2 hīnāḥ syur ghṛtatailādyāś caturmāsādhikās tathā //
Dhanurveda
DhanV, 1, 9.1 ācāryyaḥ saptayuddhaiḥ syāccaturbhirbhārgavastathā /
DhanV, 1, 34.1 caturviṃśāṅgulo hastaś caturhastaṃ dhanur bhavet /
DhanV, 1, 36.1 catuḥparvaṃ ca ṣaṭparvam aṣṭaparvaṃ ca varjayet /
DhanV, 1, 100.2 catuḥśataiśca kāṇḍānāṃ yo hi lakṣyaṃ samabhyaset /
DhanV, 1, 107.1 ekasyaiva śarasyaiva catuḥpakṣāṃśca kārayet /
DhanV, 1, 108.1 yojyā dṛḍhāścatuḥsaṃkhyāḥ saṃnaddhāḥ snāyuḥ tantubhiḥ /
DhanV, 1, 137.2 catasro gatayaḥ proktāḥ bāṇaskhalanahetavaḥ //
DhanV, 1, 188.1 catuḥśataiśca kāṇḍāṇāṃ tūṇīraṃ paripūrayet /
DhanV, 1, 191.0 japettataḥ pratiṣṭheta caturaṅgabalair yutaḥ //
DhanV, 1, 204.2 aśvāścatuḥkoṭimitā lakṣaṃ caikādaśaiva tu //
Gheraṇḍasaṃhitā
GherS, 1, 41.2 caturaṅgulavistāraṃ sūkṣmavastraṃ śanair graset /
GherS, 3, 53.1 vitastipramitaṃ dīrghaṃ vistāre caturaṅgulam /
GherS, 5, 10.2 dvau dvau māsau ṛtubhāgau anubhāvaś catuś catuḥ //
GherS, 5, 10.2 dvau dvau māsau ṛtubhāgau anubhāvaś catuś catuḥ //
GherS, 5, 12.2 māghādimādhavānte hi vasantānubhavaś catuḥ //
GherS, 5, 13.1 caitrādi cāṣāḍhāntaṃ ca grīṣmaś cānubhavaś catuḥ /
GherS, 5, 13.2 āṣāḍhādi cāśvināntaṃ varṣā cānubhavaś catuḥ //
GherS, 5, 14.1 bhādrādimārgaśīrṣāntaṃ śarado 'nubhavaś catuḥ /
GherS, 5, 14.2 kārttikādimāghamāsāntaṃ hemantānubhavaś catuḥ /
GherS, 5, 14.3 mārgādīṃś caturo māsāñ śiśirānubhavaṃ viduḥ //
GherS, 6, 3.1 caturdikṣu nīpataruṃ bahupuṣpasamanvitam /
GherS, 6, 5.2 catuḥśākhācaturvedaṃ nityapuṣpaphalānvitam //
GherS, 6, 5.2 catuḥśākhācaturvedaṃ nityapuṣpaphalānvitam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 22.2 brahmā caturmukhaḥ pūrvaṃ sṛṣṭyarthaṃ tapa āsthitaḥ //
GokPurS, 3, 23.1 snātvā garuḍagāyatrīṃ caturlakṣaṃ japen naraḥ /
GokPurS, 7, 1.2 vedāś caturbhyaś catvāraḥ sarahasyāḥ saśākhakāḥ //
GokPurS, 7, 1.2 vedāś caturbhyaś catvāraḥ sarahasyāḥ saśākhakāḥ //
GokPurS, 8, 45.1 vārṣikāṃś caturo māsān uṣitvā tatra pāṇḍavaḥ /
GokPurS, 10, 51.1 vārṣikāṃś caturo māsāṃś cacāra sumahat tapaḥ /
GokPurS, 10, 87.3 atrivaṃśodbhavā viprāś catvāro bindunāmakāḥ //
Gorakṣaśataka
GorŚ, 1, 15.1 caturdalaṃ syād ādhāraḥ svādhiṣṭhānaṃ ca ṣaḍdalam /
GorŚ, 1, 18.1 ādhārākhyaṃ gudasthānaṃ paṅkajaṃ ca caturdalam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 24.1 catuḥprakāraṃ pradaraṃ nāśayennātra saṃśayaḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 7.0 catvāri pātrāṇyasitāyasānītyuktatvāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 4.0 tanmadhye pāradaṃ dattvā tulyagandhakacūrṇaṃ dattvā upari śarāvaṃ dattvā bhasmalavaṇamudrāḥ kāryāścaturbhir utpalaiḥ puṭet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 58.2, 1.0 rasāt pāradāt śuddhāt bhāgaikaḥ elīyaḥ elavālukaṃ pippalī śivā harītakī ākārakarabhaḥ ākallakaḥ gandho gandhakaḥ kaṭutailena drāvayitvā śodhitaḥ indravāruṇyāḥ phalāni amī elīyādayaḥ caturbhāgāḥ pratyekaṃ punaḥ indravāruṇikārasaiḥ mardayet māṣamātrāṃ vaṭīṃ khādet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 113.2, 1.0 rasasya śuddhapāradasya catvāro bhāgāḥ kanakasya svarṇasya tāvantaḥ spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 4.0 dvipalaṃ tāmraṃ catuḥpalaṃ lohabhasma jambīrāmlena mardyaṃ laghupuṭena vahnau saṃyojya triṃśadaṃśaṃ viṣaṃ melayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 238.2, 1.0 kanakasya dhattūrabījasya aṣṭa śāṇāḥ aṣṭa ṭaṅkāḥ sūtaḥ śuddhaḥ dvādaśa ṭaṅkaḥ tāmraṃ mṛtaṃ dviśāṇam abhrakaṃ catuḥśāṇaṃ mākṣikaṃ mṛtaṃ dviśāṇaṃ vaṅgo mṛtaḥ dviśāṇaḥ sauvīraḥ añjanaṃ triśāṇaṃ lohaṃ mṛtam aṣṭaśāṇam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 1.0 tāraṃ raupyaṃ mṛtaṃ vajraṃ hīrakaṃ abhrakaṃ vā suvarṇaṃ mṛtaṃ gandhakaṃ sūtakaṃ śuddhaṃ tīkṣṇaṃ etāni kramavṛddhāni tāraṃ bhāgaikaṃ vajraṃ dvibhāgaṃ suvarṇaṃ tribhāgaṃ tāmraṃ caturbhāgaṃ sūtaṃ saptabhāgaṃ lohamaṣṭabhāgaṃ evaṃ arkadugdhairmardya kācakupyāṃ vālukāyantre pācayet //
Haribhaktivilāsa
HBhVil, 1, 206.2 caturbhiḥ koṣṭhakais tv ekam iti koṣṭhacatuṣṭaye //
HBhVil, 2, 36.1 aṣṭadhvajaṃ caturdhāraṃ kṣīrapādapatoraṇam /
HBhVil, 2, 39.1 tatrādymekhalocchrāyavistārau caturaṅgulau /
HBhVil, 2, 43.2 lakṣe caturbhir hastaiś ca koṭau tair aṣṭabhir mitam /
HBhVil, 2, 43.3 caturasraṃ kuṇḍakhātaṃ kurvītādhaś ca tādṛśam //
HBhVil, 2, 54.1 tasmād bahiś caturdikṣu likhed vīthīcatuṣṭayam /
HBhVil, 2, 71.1 catasro bindujāḥ ṣādyaiś caturbhir nādajāḥ kalāḥ /
HBhVil, 2, 71.1 catasro bindujāḥ ṣādyaiś caturbhir nādajāḥ kalāḥ /
HBhVil, 2, 151.1 caturyukśatasaṅkhyeṣu prāg guroḥ samayeṣu ca /
HBhVil, 2, 152.3 niyamān vihitān varjyān śrāvayec ca catuḥśatam //
HBhVil, 2, 181.2 catuḥśataṃ vidhīn etān niṣedhān śrāvayed guruḥ //
HBhVil, 3, 27.2 catuḥślokīm imāṃ sarvadoṣaśāntyai śubhāptaye //
HBhVil, 3, 97.2 praṇāmānācarecchaktyā catuḥsaṅkhyāvarān budhaḥ //
HBhVil, 3, 273.2 caturhastasamāyuktaṃ caturasraṃ samantataḥ //
HBhVil, 3, 275.2 mūrdhni kṛtvā jalaṃ bhūpaś catur vā pañca sapta vā /
HBhVil, 3, 329.3 caturbhiś ca caturbhiś ca kuryād aṅgāni varṇakiḥ //
HBhVil, 3, 329.3 caturbhiś ca caturbhiś ca kuryād aṅgāni varṇakiḥ //
HBhVil, 4, 130.3 catvāri tasya naśyanti āyuḥ prajñā yaśodhanam //
HBhVil, 4, 131.2 tailenābhyañjayed yas tu caturbhiḥ parihīyate //
HBhVil, 4, 160.2 caturṇāṃ na kṛto doṣo brahmaṇā parameṣṭhinā //
HBhVil, 4, 162.3 anyeṣāṃ tu catuṣpādaṃ caturasraṃ tu kārayet //
HBhVil, 5, 128.2 vārau dvau caturaḥ ṣaṭ ca recapūrakakumbhakaḥ //
HBhVil, 5, 150.1 catuś caturbhir varṇaiś ca catvāry aṅgāni kalpayet /
HBhVil, 5, 150.1 catuś caturbhir varṇaiś ca catvāry aṅgāni kalpayet /
HBhVil, 5, 150.1 catuś caturbhir varṇaiś ca catvāry aṅgāni kalpayet /
HBhVil, 5, 157.3 caturbhiś ca śikhā proktā tathaiva kavacaṃ matam /
HBhVil, 5, 157.4 netraṃ tathā caturvarṇair astraṃ dvābhyāṃ tathā matam //
HBhVil, 5, 257.2 yuktaṃ caturbhujaṃ śāntaṃ dhyāyann arcet samāhitaḥ //
HBhVil, 5, 356.1 catasro yatra dṛśyante rekhāḥ pārśvasamīpagāḥ /
HBhVil, 5, 358.3 garuḍaḥ sa tu vijñeyaś catuścakro janārdanaḥ //
HBhVil, 5, 359.1 catuścakraḥ sūkṣmadvāro vanamālāṅkitodaraḥ /
HBhVil, 5, 460.3 tribhis trivikramo nāma caturbhiś ca janārdanaḥ //
HBhVil, 5, 469.1 caturbhujaś catuścakraś caturvargaphalapradaḥ /
HBhVil, 5, 469.1 caturbhujaś catuścakraś caturvargaphalapradaḥ /
HBhVil, 5, 479.3 vartulā caturasrā ca narāṇāṃ ca sukhapradā //
Haṃsadūta
Haṃsadūta, 1, 28.1 tvam aṣṭābhir netrair vigaladamalapremasalilair muhuḥ siktastambhāṃ catura caturāsyastutibhuvam /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 11.2 śanair aśītiparyantaṃ caturvāraṃ samabhyaset //
HYP, Dvitīya upadeśaḥ, 24.1 caturaṅgulavistāraṃ hastapañcadaśāyatam /
HYP, Tṛtīya upadeshaḥ, 113.1 ūrdhvaṃ vitastimātraṃ tu vistāraṃ caturaṅgulam /
Janmamaraṇavicāra
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
JanMVic, 1, 75.2 catvāry aratnikāsthīni jaṅghayos tāvad eva tu //
JanMVic, 1, 79.1 dvau śaṅkhakau kapālāni catvāry eva śiras tathā /
JanMVic, 1, 91.2 lomnāṃ koṭyas tu pañcāśaccatasraḥ koṭya eva ca //
JanMVic, 1, 93.1 śleṣmā ṣaṭ pañca pittaṃ ca catvāro mūtram eva ca /
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 6, 2.0 vāstoṣpatyādicaturgaṇīmahāśāntim uccair abhinigadati //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 6.0 catasra ādatte //
KaṭhĀ, 2, 1, 7.0 catasro vai diśaḥ //
KaṭhĀ, 2, 5-7, 26.0 sa sadhrīcīs sa viṣūcīr vasāna iti catasro vā etasya diśas sadhrīcīś catasro viṣūcīḥ //
KaṭhĀ, 2, 5-7, 26.0 sa sadhrīcīs sa viṣūcīr vasāna iti catasro vā etasya diśas sadhrīcīś catasro viṣūcīḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 10.0 kathaṃ yuktaḥ tamarthe spaṣṭayatyanena sūtarājenāpi catvāri vāsāṃsi dhṛtāni viprādivarṇabhedāt //
MuA zu RHT, 1, 27.2, 3.0 kiṃviśiṣṭaṃ śarīram āyatanaṃ vidyānāṃ vyākaraṇādicaturdaśasaṃkhyākāṅgānāṃ nivāsasthānaṃ punaḥ kiṃviśiṣṭaṃ mūlaṃ dharmārthakāmamokṣāṇāṃ caturṇāṃ padārthānāṃ mūlaṃ hetuḥ dharmādayaś catvāraḥ pratītā eva //
MuA zu RHT, 1, 27.2, 3.0 kiṃviśiṣṭaṃ śarīram āyatanaṃ vidyānāṃ vyākaraṇādicaturdaśasaṃkhyākāṅgānāṃ nivāsasthānaṃ punaḥ kiṃviśiṣṭaṃ mūlaṃ dharmārthakāmamokṣāṇāṃ caturṇāṃ padārthānāṃ mūlaṃ hetuḥ dharmādayaś catvāraḥ pratītā eva //
MuA zu RHT, 2, 6.2, 16.2 catvāryāmalakānyeva triphaleyaṃ prakīrtitā /
MuA zu RHT, 2, 7.2, 10.3 caturaṅgulakotsedhaṃ toyādhāro 'ṅgulādadhaḥ //
MuA zu RHT, 2, 8.2, 7.2 kaṇṭhādadhaḥ samantāccaturaṅgulīkṛtajalādhāram //
MuA zu RHT, 2, 17.2, 10.2 catuḥprasthajalādhāraṃ caturaṅgulakānanam /
MuA zu RHT, 2, 17.2, 10.2 catuḥprasthajalādhāraṃ caturaṅgulakānanam /
MuA zu RHT, 3, 11.2, 12.1 dvādaśāṅguladīrgheṇa mardakaś caturaṅgulaḥ /
MuA zu RHT, 3, 13.2, 4.0 atra vikalpo dviguṇaṃ sūtād dviguṇitaṃ cārayed vā caturguṇitaṃ sūtāccaturguṇitaṃ vā aṣṭaguṇaṃ sūtādaṣṭaguṇitaṃ vā ṣoḍaśaguṇaṃ sūtāt ṣoḍaśaguṇitaṃ vā dvātriṃśatāguṇitaṃ sūtād dvātriṃśadguṇitaṃ cārayet //
MuA zu RHT, 3, 13.2, 4.0 atra vikalpo dviguṇaṃ sūtād dviguṇitaṃ cārayed vā caturguṇitaṃ sūtāccaturguṇitaṃ vā aṣṭaguṇaṃ sūtādaṣṭaguṇitaṃ vā ṣoḍaśaguṇaṃ sūtāt ṣoḍaśaguṇitaṃ vā dvātriṃśatāguṇitaṃ sūtād dvātriṃśadguṇitaṃ cārayet //
MuA zu RHT, 4, 6.2, 2.0 ye dhmātāḥ sthūlatārakārahitāḥ pattracayena varjitā raktapītakṛṣṇāḥ kathitāḥ pūrvaṃ varṇitāste śvetādicaturvarṇā bhavanti //
MuA zu RHT, 4, 6.2, 3.0 trayāṇāṃ raktapītakṛṣṇavarṇābhrāṇāṃ cet śvetavarṇa ādau yujyate tadā caturvarṇā bhavantītyarthaḥ //
MuA zu RHT, 4, 6.2, 4.0 teṣāṃ caturvarṇānāṃ madhye yo vajrī vajrasaṃjñako ghanaḥ sa satvaṃ muñcati dhmātaḥ san satvaṃ tyajati nānye //
MuA zu RHT, 4, 7.2, 5.0 sarveṣāṃ caturvarṇānāṃ madhye vajrī vajrasaṃjñakaḥ śreṣṭhaḥ pradhānaḥ //
MuA zu RHT, 5, 12.2, 11.0 caturaṅgulordhvā taduparibhāge kaṭorikā caturaṅgulipramāṇonnateti bhāvaḥ //
MuA zu RHT, 5, 12.2, 11.0 caturaṅgulordhvā taduparibhāge kaṭorikā caturaṅgulipramāṇonnateti bhāvaḥ //
MuA zu RHT, 5, 21.2, 5.0 ciñcākṣāravimiśraṃ yadvaṅgaṃ amlikākṣārayuktaṃ vaṅgaṃ abhrakatālakaśaṅkharasasahitaṃ abhrakaṃ pratītaṃ tālakaṃ haritālaṃ śaṅkhaṃ kambugrīvaṃ rasaḥ pāradaḥ etaiścaturbhiḥ sahitaṃ yathā syāttathā punaḥ punaḥ vāraṃ vāraṃ nirutthaṃ yāvat tāvatpuṭitaṃ kuryāt //
MuA zu RHT, 6, 9.2, 2.0 yathākrameṇaiva catuḥṣaṣṭyādinaiva catvāro grāsā dolāyāṃ jāryāḥ śeṣā grāsāścatvāraḥ asaṃkhyā vā kacchapayantre jalayantre ca jāryāḥ //
MuA zu RHT, 6, 9.2, 2.0 yathākrameṇaiva catuḥṣaṣṭyādinaiva catvāro grāsā dolāyāṃ jāryāḥ śeṣā grāsāścatvāraḥ asaṃkhyā vā kacchapayantre jalayantre ca jāryāḥ //
MuA zu RHT, 6, 9.2, 3.0 śeṣāścatvāraḥ kutaḥ yato 'nyaśāstreṣu aṣṭaiva grāsāḥ //
MuA zu RHT, 8, 2.2, 6.0 punardvayostrayāṇāṃ vā caturṇāṃ saṃkare melāpe sati dvitricaturṇām anurūpiṇīṃ chāyāṃ darśayatītyarthaḥ //
MuA zu RHT, 8, 2.2, 6.0 punardvayostrayāṇāṃ vā caturṇāṃ saṃkare melāpe sati dvitricaturṇām anurūpiṇīṃ chāyāṃ darśayatītyarthaḥ //
MuA zu RHT, 9, 14.2, 4.0 kativāraṃ secanaiḥ munibhiḥ saptasaṃkhyākaiḥ tanmūlarajaḥ nirguṇḍīśiphācūrṇaṃ tatpravāpaiḥ galiteṣu nāgavaṅgaravighoṣeṣu rajo nikṣepaṇaiśca catvāraḥ śudhyantīti //
MuA zu RHT, 13, 3.2, 6.0 caturṇāṃ pratyekaṃ mahābījasaṃjñeti //
MuA zu RHT, 16, 5.2, 6.0 kena saha caturguṇavasayā tathā tailataḥ caturguṇitena dugdhena saha pacet pākaṃ kuryāditi //
MuA zu RHT, 18, 23.2, 2.0 ripunihatalohaṣaṭkaṃ ripubhir arivargair nihataṃ māritaṃ yat lohaṣaṭkaṃ svarṇatāratāmranāgavaṅgalohābhidhānaṃ tat caturmāsaṃ yathā syāttathā dhānyasthito'nnakoṣṭhīdhṛto raso jīrṇaḥ //
MuA zu RHT, 19, 15.2, 3.0 punaḥ śālyodanaṃ kiyanmānaṃ dvicatuḥṣaṭpalamānam //
MuA zu RHT, 19, 15.2, 4.0 atra mātrādhamamadhyamajyeṣṭhā dvicatuḥṣaṭpalapramāṇā adhamamadhyamottamabaleṣu prayojyetyarthaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 40.1 tatas tasya śirasi svacaraṇaṃ nikṣipya sarvān mantrān sakṛd vā krameṇa vā yathādhikāram upadiśya svāṅgeṣu kimapy aṅgaṃ śiṣyaṃ sparśayitvā tadaṅgamātṛkāvarṇādi dvyakṣaraṃ tryakṣaraṃ caturakṣaraṃ vā ānandanāthaśabdāntaṃ tasya nāma diśet //
Paraśurāmakalpasūtra, 2, 3.2 kavitvaṃ bhuktimuktī ca caturāvṛttitarpaṇāt //
Paraśurāmakalpasūtra, 2, 4.1 prathamaṃ dvādaśavāraṃ mūlamantreṇa tarpayitvā mantrāṣṭāviṃśativarṇān svāhāntān ekaikaṃ caturvāraṃ mūlaṃ ca caturvāraṃ tarpayitvā punaḥ śrīśrīpatigirijāgirijāpatiratiratipatimahīmahīpatimahālakṣmīmahālakṣmīpatiṛddhyāmodasamṛddhipramodakāntisumukhamadanāvatīdurmukhamadadravāvighnadrāviṇīvighnakartṛvasudhārāśaṅkhanidhivasumatīpadmanidhitrayodaśamithuneṣv ekaikāṃ devatāṃ caturvāraṃ mūlaṃ caturvāraṃ ca tarpayet evaṃ catuścatvāriṃśadadhikacatuśśatatarpaṇāni bhavanti //
Paraśurāmakalpasūtra, 2, 4.1 prathamaṃ dvādaśavāraṃ mūlamantreṇa tarpayitvā mantrāṣṭāviṃśativarṇān svāhāntān ekaikaṃ caturvāraṃ mūlaṃ ca caturvāraṃ tarpayitvā punaḥ śrīśrīpatigirijāgirijāpatiratiratipatimahīmahīpatimahālakṣmīmahālakṣmīpatiṛddhyāmodasamṛddhipramodakāntisumukhamadanāvatīdurmukhamadadravāvighnadrāviṇīvighnakartṛvasudhārāśaṅkhanidhivasumatīpadmanidhitrayodaśamithuneṣv ekaikāṃ devatāṃ caturvāraṃ mūlaṃ caturvāraṃ ca tarpayet evaṃ catuścatvāriṃśadadhikacatuśśatatarpaṇāni bhavanti //
Paraśurāmakalpasūtra, 2, 4.1 prathamaṃ dvādaśavāraṃ mūlamantreṇa tarpayitvā mantrāṣṭāviṃśativarṇān svāhāntān ekaikaṃ caturvāraṃ mūlaṃ ca caturvāraṃ tarpayitvā punaḥ śrīśrīpatigirijāgirijāpatiratiratipatimahīmahīpatimahālakṣmīmahālakṣmīpatiṛddhyāmodasamṛddhipramodakāntisumukhamadanāvatīdurmukhamadadravāvighnadrāviṇīvighnakartṛvasudhārāśaṅkhanidhivasumatīpadmanidhitrayodaśamithuneṣv ekaikāṃ devatāṃ caturvāraṃ mūlaṃ caturvāraṃ ca tarpayet evaṃ catuścatvāriṃśadadhikacatuśśatatarpaṇāni bhavanti //
Paraśurāmakalpasūtra, 2, 4.1 prathamaṃ dvādaśavāraṃ mūlamantreṇa tarpayitvā mantrāṣṭāviṃśativarṇān svāhāntān ekaikaṃ caturvāraṃ mūlaṃ ca caturvāraṃ tarpayitvā punaḥ śrīśrīpatigirijāgirijāpatiratiratipatimahīmahīpatimahālakṣmīmahālakṣmīpatiṛddhyāmodasamṛddhipramodakāntisumukhamadanāvatīdurmukhamadadravāvighnadrāviṇīvighnakartṛvasudhārāśaṅkhanidhivasumatīpadmanidhitrayodaśamithuneṣv ekaikāṃ devatāṃ caturvāraṃ mūlaṃ caturvāraṃ ca tarpayet evaṃ catuścatvāriṃśadadhikacatuśśatatarpaṇāni bhavanti //
Paraśurāmakalpasūtra, 2, 4.1 prathamaṃ dvādaśavāraṃ mūlamantreṇa tarpayitvā mantrāṣṭāviṃśativarṇān svāhāntān ekaikaṃ caturvāraṃ mūlaṃ ca caturvāraṃ tarpayitvā punaḥ śrīśrīpatigirijāgirijāpatiratiratipatimahīmahīpatimahālakṣmīmahālakṣmīpatiṛddhyāmodasamṛddhipramodakāntisumukhamadanāvatīdurmukhamadadravāvighnadrāviṇīvighnakartṛvasudhārāśaṅkhanidhivasumatīpadmanidhitrayodaśamithuneṣv ekaikāṃ devatāṃ caturvāraṃ mūlaṃ caturvāraṃ ca tarpayet evaṃ catuścatvāriṃśadadhikacatuśśatatarpaṇāni bhavanti //
Paraśurāmakalpasūtra, 2, 4.1 prathamaṃ dvādaśavāraṃ mūlamantreṇa tarpayitvā mantrāṣṭāviṃśativarṇān svāhāntān ekaikaṃ caturvāraṃ mūlaṃ ca caturvāraṃ tarpayitvā punaḥ śrīśrīpatigirijāgirijāpatiratiratipatimahīmahīpatimahālakṣmīmahālakṣmīpatiṛddhyāmodasamṛddhipramodakāntisumukhamadanāvatīdurmukhamadadravāvighnadrāviṇīvighnakartṛvasudhārāśaṅkhanidhivasumatīpadmanidhitrayodaśamithuneṣv ekaikāṃ devatāṃ caturvāraṃ mūlaṃ caturvāraṃ ca tarpayet evaṃ catuścatvāriṃśadadhikacatuśśatatarpaṇāni bhavanti //
Paraśurāmakalpasūtra, 2, 9.1 trikoṇe devaḥ tasya ṣaḍasrasyāntarāle śrīśrīpatyādicaturmithunāni aṅgāni ca ṛddhyāmodādiṣaṇmithunāni ṣaḍasre mithunadvayaṃ ṣaḍasrobhayapārśvayos tatsandhiṣv aṅgāni brāhmyādyā aṣṭadale caturasrāṣṭadikṣv indrādyāḥ pūjyāḥ sarvatra devatānāmasu śrīpūrvaṃ pādukām uccārya pūjayāmīty aṣṭākṣarīṃ yojayet //
Paraśurāmakalpasūtra, 3, 9.1 purataḥ pañcaśakticatuḥśrīkaṇṭhamelanarūpaṃ bhūsadanatrayavalitrayabhūpapatradikpatrabhuvanāradruhiṇāravidhikoṇadikkoṇatrikoṇabinducakramayaṃ mahācakrarājaṃ sindūrakuṅkumalikhitaṃ cāmīkarakaladhautapañcaloharatnasphaṭikādyutkīrṇaṃ vā niveśya //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 17.2 caturṇām api varṇānāṃ kartavyaṃ dharmakovidaiḥ //
ParDhSmṛti, 1, 21.1 na kaścid vedakartā ca vedaṃ smṛtvā caturmukhaḥ /
ParDhSmṛti, 1, 37.1 caturṇām api varṇānām ācāro dharmapālakaḥ /
ParDhSmṛti, 2, 5.2 ekadvitricaturviprān bhojayet snātakān dvijaḥ //
ParDhSmṛti, 2, 15.2 caturṇām api varṇānām eṣa dharmaḥ sanātanaḥ //
ParDhSmṛti, 3, 9.2 ṣaṣṭhe caturahācchuddhiḥ saptame tu dinatrayāt //
ParDhSmṛti, 8, 7.1 catvāro vā trayo vāpi yaṃ brūyur vedapāragāḥ /
ParDhSmṛti, 8, 11.1 catvāro vā trayo vāpi vedavanto 'gnihotriṇaḥ /
ParDhSmṛti, 8, 40.1 caturahaṃ caikabhaktāśī caturahaṃ naktabhojanaḥ /
ParDhSmṛti, 8, 40.1 caturahaṃ caikabhaktāśī caturahaṃ naktabhojanaḥ /
ParDhSmṛti, 8, 40.2 caturdinam ayācī syāc caturahaṃ mārutāśanaḥ //
ParDhSmṛti, 8, 40.2 caturdinam ayācī syāc caturahaṃ mārutāśanaḥ //
ParDhSmṛti, 10, 8.2 prājāpatyaṃ caret kṛcchraṃ caturgomithunaṃ dadet //
ParDhSmṛti, 11, 3.2 ekadvitricatur gā vā dadyād viprādyanukramāt //
ParDhSmṛti, 12, 54.1 yugaṃ yugadvayaṃ caiva triyugaṃ ca caturyugam /
ParDhSmṛti, 12, 65.2 caturvidyopapannas tu vidhivad brahmaghātake //
ParDhSmṛti, 12, 73.2 gāś caivaikaśataṃ dadyāccaturvidhyeṣu dakṣiṇām //
Rasakāmadhenu
RKDh, 1, 1, 11.2 caturaṅgulanimnaḥ syānmardako 'ṣṭāṅgulāyataḥ //
RKDh, 1, 1, 13.2 sudṛḍho mardakaḥ kāryaś caturaṅgulakoṭikaḥ //
RKDh, 1, 1, 54.5 caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ //
RKDh, 1, 1, 75.2 catuḥprasthajalādhāraṃ caturaṅgulakānanam /
RKDh, 1, 1, 75.2 catuḥprasthajalādhāraṃ caturaṅgulakānanam /
RKDh, 1, 1, 94.2 nalikācaturdikṣu chidrāṇi dhūmaniḥsaraṇārtham /
RKDh, 1, 1, 98.1 caturaṃguladīrghaṃ syāt tryaṃgulonmitavistṛtam /
RKDh, 1, 1, 109.1 ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe /
RKDh, 1, 1, 143.2 caturaṃgulotsedhaṃ toyādhāraṃ galādadhaḥ //
RKDh, 1, 1, 146.2 cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet //
RKDh, 1, 1, 170.1 tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā /
RKDh, 1, 1, 183.2 kācakūpī lohakūpī catuḥpañcanavāṃgulā /
RKDh, 1, 1, 252.1 ghanena kuṭitaṃ sarvaṃ caturyāmaṃ ca marditam /
RKDh, 1, 1, 258.1 caturṣu lohakuṇḍeṣu kramatastaptatoyataḥ /
RKDh, 1, 1, 260.2 caturasrakācakūpyām adhyardhārdhapramāṇataḥ //
RKDh, 1, 2, 4.1 dvādaśāṃgulavistāraṃ caturasraṃ samantataḥ /
RKDh, 1, 2, 6.2 caturmukhī jāraṇādau sattvapāte ca kīrtitā //
RKDh, 1, 2, 53.2 caturādikam ekāntaṃ śaktāvadhikaṃ trayodaśakāt //
RKDh, 1, 2, 70.2 dvābhyāṃ caturbhir aṣṭābhiḥ pañcabhirdaśabhistathā //
RKDh, 1, 5, 114.1 vaṃgabhāgāśca catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 104.2, 2.2 nātyuṣṇaśītaṃ dhātubhyaścaturbhyastasya saṃbhavaḥ /
RRSBoṬ zu RRS, 7, 13.3, 2.0 aratnivistārā prasāritakaniṣṭhāṅgulibaddhamuṣṭihastapramāṇāyatā caturaṅgulavistṛtakarṇikārādivalkalanirmitā aratnivistāraveṣṭanī yuktā chāgacarmamaṇḍitā aśvapucchakeśasūkṣmavastraracitataladeśā sūkṣmataradravyacālanārtham aparavidhā cālanītyarthaḥ //
RRSBoṬ zu RRS, 9, 25.2, 4.0 adhobhāṇḍe auṣadhaṃ nikṣipya bhāṇḍāntareṇa mukhaṃ pidhāya cullyāṃ caturmukhyāṃ saṃsthāpya ca jvālā deyā //
RRSBoṬ zu RRS, 9, 51.2, 1.0 ghaṭayantramāha caturiti //
RRSBoṬ zu RRS, 9, 51.2, 2.0 ṣoḍaśaśarāvamitajaladhāraṇasamarthaḥ caturaṅgulavistṛtamukhaviśiṣṭaśca ghaṭaḥ ghaṭayantramiti niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 64.3, 7.0 ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti //
RRSBoṬ zu RRS, 10, 38.2, 4.0 caturasrā catuṣkoṇā //
RRSBoṬ zu RRS, 10, 42.3, 2.0 kaṭhinamṛttikāyāṃ vitastimānaṃ vartulaṃ gartam ekaṃ kṛtvā tanmadhye caturaṅgulavistāraṃ caturaṅgulagabhīraṃ gartād bhūpṛṣṭhaparyantayāyivakrākṛtinālasaṃyuktam īṣaducchritaṃ ca gartamanyaṃ kuryāt //
RRSBoṬ zu RRS, 10, 42.3, 2.0 kaṭhinamṛttikāyāṃ vitastimānaṃ vartulaṃ gartam ekaṃ kṛtvā tanmadhye caturaṅgulavistāraṃ caturaṅgulagabhīraṃ gartād bhūpṛṣṭhaparyantayāyivakrākṛtinālasaṃyuktam īṣaducchritaṃ ca gartamanyaṃ kuryāt //
RRSBoṬ zu RRS, 10, 44.3, 2.0 dvādaśāṅgulagabhīrā prādeśapramāṇavistāraviśiṣṭā koṣṭhī ekā kāryā tasyā ūrdhvaṃ caturaṅgule valayākāram ālavālam ekaṃ dattvā tadupari bahucchidrāṃ cakrīṃ nidhāya aṅgāraṃ nikṣipya ca vaṅkanālena pradhamet iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 8.3, 8.0 caturaṅgulocchrāyaṃ yathā syāttathā toyādhāraḥ pṛṣṭhe kārya ityarthaḥ //
RRSṬīkā zu RRS, 9, 25.2, 6.0 atha vistareṇāha cullīṃ caturmukhīmiti //
RRSṬīkā zu RRS, 9, 25.2, 7.0 sarvatra sāmyenāgnipravṛttyarthaṃ caturmukhīm ityuktam //
RRSṬīkā zu RRS, 9, 30.2, 3.0 tadeva spaṣṭīkaroti caturaṅguleti //
RRSṬīkā zu RRS, 9, 30.2, 4.0 caturaṅguladīrghādilakṣaṇāṃ mūṣāṃ vidhāya tanmukhaṃ vartulaṃ kārayet //
RRSṬīkā zu RRS, 9, 41.2, 2.0 garte rājahastamātragambhīre garte hastamātrāyāmavistāre caturasre vartule vā tādṛśe garte rasānvitāṃ pāradagarbhitāṃ mallamūṣāṃ vālukāgūḍhasarvāṅgāṃ nidhāya gartakaṇṭhaparyantaṃ vālukayā prapūryopari kiṃcitpārśve ca dīptavanyopalaiḥ saṃvṛṇuyādācchādayet //
RRSṬīkā zu RRS, 10, 30.3, 3.0 upari mṛttikayā tām caturaṅgulamitam ācchādya bhūmipṛṣṭhoparītyarthaḥ //
RRSṬīkā zu RRS, 10, 38.2, 4.0 tathā caturasrā catuṣkoṇā sarvato dārḍhyāya mṛnmayena kuḍyena bhittyā bahirveṣṭitā kāryā //
RRSṬīkā zu RRS, 10, 38.2, 5.0 tena catasṛṣu dikṣu catasro bhittayaḥ sambhavanti //
RRSṬīkā zu RRS, 10, 38.2, 5.0 tena catasṛṣu dikṣu catasro bhittayaḥ sambhavanti //
RRSṬīkā zu RRS, 10, 38.2, 8.0 yadvitastimitaṃ dīrghaṃ sūtraṃ tadvartulaṃ nidhāyāntaravakāśo yāvān sambhavati tanmitaṃ vartulaṃ caturaṅgulamitam ityarthaḥ //
RRSṬīkā zu RRS, 10, 42.3, 2.0 tatra dvādaśāṅgulaṃ gartaṃ vidhāya tattalamadhye caturaṅgulagāmbhīryavistāram anyaṃ vartulaṃ gartaṃ kṛtvā garbhagartatalam ārabhya pṛṣṭhabhāgaparyantaṃ bāhyagartābhimukhaṃ tatsallagnaṃ kiṃcitsamunnataṃ tiryaṅnālasamanvitaṃ dvāraṃ vidhāya garbhagartopari mṛccakrīṃ pañcarandhraviśiṣṭāṃ vāyor ūrdhvagamanārthaṃ kṣipet //
RRSṬīkā zu RRS, 10, 44.3, 3.0 sā ca talabhāgam ārabhyopari caturaṅgulabhāgaṃ vihāya tadupari valayena kaṭakena samanvitāṃ tāṃ kṛtvā valayopari prabhūtacchidrayuktāṃ cakrīṃ nikṣipya tatra kokilāṃśca dattvā vaṅkanālataḥ pradhamet //
Rasasaṃketakalikā
RSK, 1, 3.1 kṣiptaṃ tena caturdikṣu kṣārābdhau tatpṛthak pṛthak /
RSK, 1, 21.2 tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā //
RSK, 1, 32.1 kācakūpyāṃ caturyāmaṃ pakvaḥ pīto bhavedrasaḥ /
RSK, 3, 5.1 śreṣṭhamadhyāvarā mātrā aṣṭaṣaṭkacaturyavāḥ /
RSK, 4, 18.1 jvarāgamanavelāyāṃ śītavāricaturghaṭaiḥ /
RSK, 4, 26.1 caturguñjāmitaṃ khādenmaricājyena saṃyutam /
RSK, 4, 28.1 kaṭutrikarasairbhāvyaṃ tālamekaṃ catuḥśilā /
RSK, 4, 65.1 cūrṇīkṛtaṃ caturvallāṃ samasarṣapacūrṇakam /
RSK, 5, 16.4 chāyāśuṣkā deyā tridvyekacatuḥkramād vijñaiḥ //
Rasataraṅgiṇī
RTar, 3, 25.2 madhyataścaturasrā ca mṛdā ca parilepitā //
RTar, 3, 26.1 caturaṅgulamānena randhreṇa pariśobhitā /
RTar, 3, 38.1 vyāmārdhanimne caturasrarūpe hastadvayāyāmamite ca kuṇḍe /
RTar, 3, 40.1 nṛpakaracaturasrotsedhadairghye tu kuṇḍe chagaṇagaṇabhṛtārdhe mūṣikāṃ sthāpayitvā /
RTar, 3, 41.1 kuṇḍe tvaratnimānena caturasre tathocchrite /
RTar, 3, 42.1 vitastidvayamānena nimne ca caturasrake /
Rasārṇavakalpa
RAK, 1, 193.2 caturvarṇānāṃ madhye tu raktakandaṃ praśasyate //
RAK, 1, 370.0 cūrṇaṃ krameṇa kadalyapāmārgatilamākṣikakṣārāṇi catvāri kācacūrṇaṃ kṛtvā mūṣāyām ardhacūrṇaṃ tu kṛtvā tasyopari kṣipet //
RAK, 1, 393.1 naṣṭapiṣṭaṃ bhavedyāvattāvatkhalve caturdine /
RAK, 1, 393.2 paścāccaturdinaṃ khedyaṃ mātuluṅgasya madhyataḥ //
RAK, 1, 416.1 caturlakṣaṇasaṃyuktaṃ tasyā rūpaṃ ca kathyate /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.15 caturbhiśca mahārājaiḥ sārdhaṃ triṃśaddevaputrasahasraparivāraiḥ /
SDhPS, 1, 2.23 caturbhiśca kinnararājaiḥ sārdhaṃ bahukinnarakoṭīśatasahasraparivāraiḥ /
SDhPS, 1, 3.1 caturbhiśca gandharvakāyikadevaputraiḥ sārdhaṃ bahugandharvaśatasahasraparivāraiḥ //
SDhPS, 1, 5.1 caturbhiścāsurendraiḥ sārdhaṃ bahvasurakoṭīśatasahasraparivāraiḥ //
SDhPS, 1, 7.1 caturbhiśca garuḍendraiḥ sārdhaṃ bahugaruḍakoṭīśatasahasraparivāraiḥ //
SDhPS, 1, 10.1 tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito 'rcito 'pacāyito mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthito 'niñjaprāptena ca cittena //
SDhPS, 1, 11.1 samanantarasamāpannasya khalu punarbhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat bhagavantaṃ tāśca catasraḥ parṣado 'bhyavākiran //
SDhPS, 1, 13.1 tena khalu punaḥ samayena tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaś caturdvīpakacakravartinaśca //
SDhPS, 1, 31.1 tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ bahūnāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇām imamevaṃrūpaṃ bhagavato mahānimittaṃ prātihāryāvabhāsaṃ dṛṣṭvā āścaryaprāptānām adbhutaprāptānāṃ kautūhalaprāptānām etadabhavat kiṃ nu khalu vayamimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kṛtaṃ paripṛcchema //
SDhPS, 1, 32.1 atha khalu maitreyo bodhisattvo mahāsattvastasminneva kṣaṇalavamuhūrte tāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 1, 97.1 yaduta śrāvakāṇāṃ caturāryasatyasamprayuktaṃ pratītyasamutpādapravṛttaṃ dharmaṃ deśayati sma jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānam //
SDhPS, 1, 104.1 yaduta śrāvakāṇāṃ caturāryasatyasaṃyuktaṃ pratītyasamutpādapravṛttaṃ dharmaṃ deśitavān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānam //
SDhPS, 1, 111.1 ekaikasya catvāro mahādvīpāḥ paribhogo 'bhūt //
SDhPS, 1, 119.1 tena khalu punarajita samayena tena kālena ye tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca te sarve saparivārāstaṃ bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ //
SDhPS, 2, 38.1 atha khalvāyuṣmān śāriputrastāsāṃ catasṛṇāṃ parṣadāṃ vicikitsākathaṃkathāṃ viditvā cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ bhagavantametadavocat /
SDhPS, 2, 41.1 imāśca bhagavaṃścatasraḥ parṣado vicikitsākathaṃkathāprāptāḥ //
SDhPS, 3, 76.1 atha khalu tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā āyuṣmataḥ śāriputrasyedaṃ vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhagavato 'ntikāt saṃmukhaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ svakasvakaiścīvarairbhagavantam abhicchādayāmāsuḥ //
SDhPS, 3, 93.1 tatsādhu bhagavān bhāṣatāmeṣāṃ bhikṣūṇāṃ kaukṛtyavinodanārthaṃ yathā bhagavannetāścatasraḥ parṣado niṣkāṅkṣā nirvicikitsā bhaveyuḥ //
SDhPS, 3, 99.1 mahaccāsya niveśanaṃ bhaveducchritaṃ ca vistīrṇaṃ ca cirakṛtaṃ ca jīrṇaṃ ca dvayorvā trayāṇāṃ vā caturṇāṃ vā pañcānāṃ vā prāṇiśatānāmāvāsaḥ //
SDhPS, 3, 191.1 tatra kecit sattvāḥ paraghoṣaśravānugamanam ākāṅkṣamāṇā ātmaparinirvāṇahetoś caturāryasatyānubodhāya tathāgataśāsane 'bhiyujyante //
SDhPS, 5, 109.1 santi tu himavati parvatarāje catasra oṣadhayaḥ //
SDhPS, 5, 110.1 katamāścatasraḥ /
SDhPS, 5, 111.1 imāścatasraḥ oṣadhayaḥ //
SDhPS, 5, 114.1 sa evaṃ pravicinvaṃstāścatasra oṣadhīrārāgayet //
SDhPS, 5, 158.1 yathā catasra oṣadhayastathā śūnyatānimittāpraṇihitanirvāṇadvāraṃ ca draṣṭavyam //
SDhPS, 5, 186.2 evamādīścatasro 'tha prayogamakarottataḥ //
SDhPS, 5, 208.1 brahmavihārāścatvāraḥ saṃgrahā ye ca kīrtitāḥ /
SDhPS, 7, 72.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicarantaḥ paścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 101.1 atha khalu bhikṣavastānyapi pañcāśad brahmakoṭīnayutaśatasahasrāṇi tāni svāni svāni divyāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttarapaścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 129.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttaraṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 158.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranto yena adhodigbhāgastenopasaṃkrāntāḥ //
SDhPS, 7, 205.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ śrāmaṇerāṇāmadhyāśayaṃ viditvā viṃśateḥ kalpasahasrāṇāmatyayena saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ vistareṇa saṃprakāśayāmāsa tāsāṃ sarvāsāṃ catasṛṇāṃ parṣadām //
SDhPS, 7, 212.1 atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ pratisaṃlīnaṃ viditvā pṛthak pṛthag dharmāsanāni siṃhāsanāni prajñāpya teṣu niṣaṇṇāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ namaskṛtya taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ vistareṇa catasṛṇāṃ parṣadāṃ caturaśītikalpasahasrāṇi saṃprakāśitavantaḥ //
SDhPS, 8, 7.1 catasṛṇāṃ parṣadāṃ saṃharṣakaḥ samādāpakaḥ samuttejakaḥ saṃpraharṣako 'klānto dharmadeśanayālamasya dharmasyākhyātālamanugrahītā sabrahmacāriṇām //
SDhPS, 8, 21.1 yadapi tadbhikṣavo bhaviṣyatyanāgate 'dhvani asmin bhadrakalpe caturbhirbuddhairūnaṃ buddhasahasraṃ teṣāmapi śāsane eṣa eva pūrṇo maitrāyaṇīputro 'gryo dharmakathikānāṃ bhaviṣyati saddharmaparigrāhakaśca bhaviṣyati //
SDhPS, 10, 3.1 sarvā etā ahaṃ bhaiṣajyarāja catasraḥ parṣado vyākaromyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 10, 74.1 yaḥ kaścid bhaiṣajyarāja bodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ catasṛṇāṃ parṣadāṃ saṃprakāśayet tena bhaiṣajyarāja bodhisattvena mahāsattvena tathāgatalayanaṃ praviśya tathāgatacīvaraṃ prāvṛtya tathāgatasyāsane niṣadya ayaṃ dharmaparyāyaścatasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ //
SDhPS, 10, 74.1 yaḥ kaścid bhaiṣajyarāja bodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ catasṛṇāṃ parṣadāṃ saṃprakāśayet tena bhaiṣajyarāja bodhisattvena mahāsattvena tathāgatalayanaṃ praviśya tathāgatacīvaraṃ prāvṛtya tathāgatasyāsane niṣadya ayaṃ dharmaparyāyaścatasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ //
SDhPS, 10, 80.1 tatra tena kulaputreṇa niṣattavyaṃ niṣadya cāyaṃ dharmaparyāyaścatasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ //
SDhPS, 10, 81.1 anavalīnacittena bodhisattvena purastādbodhisattvagaṇasya bodhisattvayānasamprasthitānāṃ catasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ //
SDhPS, 11, 9.1 atha khalu tāścatasraḥ parṣadastaṃ mahāntaṃ ratnastūpaṃ dṛṣṭvā vaihāyasamantarīkṣe sthitaṃ saṃjātaharṣāḥ prītiprāmodyaprasādaprāptāḥ tasyāṃ velāyāmutthāya āsanebhyo 'ñjaliṃ pragṛhyāvasthitāḥ //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 80.1 tāśca sarvāścatasraḥ pariṣadaḥ utthāyāsanebhyo 'ñjalīḥ parigṛhya bhagavato mukham ullokayantyastasthuḥ //
SDhPS, 11, 89.1 atha khalu tāścatasraḥ parṣadastaṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bahukalpakoṭīnayutaśatasahasraparinirvṛtaṃ tathā bhāṣamāṇaṃ dṛṣṭvā āścaryaprāptā adbhutaprāptā abhūvan //
SDhPS, 11, 94.1 atha khalu tāsāṃ catasṛṇāṃ parṣadāmetadabhavat /
SDhPS, 11, 96.1 atha khalu bhagavān śākyamunistathāgatastāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya tasyāṃ velāyāmṛddhibalena tāścatasraḥ parṣado vaihāyasamuparyantarīkṣe pratiṣṭhāpayati sma //
SDhPS, 11, 96.1 atha khalu bhagavān śākyamunistathāgatastāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya tasyāṃ velāyāmṛddhibalena tāścatasraḥ parṣado vaihāyasamuparyantarīkṣe pratiṣṭhāpayati sma //
SDhPS, 11, 97.1 atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ tāścatasraḥ parṣada āmantrayate sma /
SDhPS, 11, 172.1 dvātriṃśanmahāpuruṣalakṣaṇāni aśītyanuvyañjanāni suvarṇavarṇacchavitā daśa balāni catvāri vaiśāradyāni catvāri saṃgrahavastūni aṣṭādaśāveṇikabuddhadharmā maharddhibalatā daśadiksattvanistāraṇatā sarvam etad devadattam āgamya //
SDhPS, 11, 172.1 dvātriṃśanmahāpuruṣalakṣaṇāni aśītyanuvyañjanāni suvarṇavarṇacchavitā daśa balāni catvāri vaiśāradyāni catvāri saṃgrahavastūni aṣṭādaśāveṇikabuddhadharmā maharddhibalatā daśadiksattvanistāraṇatā sarvam etad devadattam āgamya //
SDhPS, 12, 22.1 atha khalu mahāprajāpatī gautamī bhikṣuṇī ṣaḍbhikṣuṇīsahasraparivārā yaśodharā ca bhikṣuṇī caturbhikṣuṇīsahasraparivārā bhagavato 'ntikāt svakaṃ vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptāśca tasyāṃ velāyāmimāṃ gāthāmabhāṣanta //
SDhPS, 13, 2.3 caturṣu mañjuśrīrdharmeṣu pratiṣṭhitena bodhisattvena mahāsattvena ayaṃ dharmaparyāyaḥ paścime kāle paścime samaye saṃprakāśayitavyaḥ //
SDhPS, 13, 3.1 katameṣu caturṣu /
SDhPS, 13, 120.1 atha khalu mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā teṣāmāryāṇāṃ yodhānāṃ yudhyatāṃ dṛṣṭvā vividhāni sūtraśatasahasrāṇi bhāṣate sma catasṛṇāṃ parṣadāṃ saṃharṣaṇārtham //
SDhPS, 14, 11.6 kaḥ punar vādaḥ pañcacatustridvigaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.9 kaḥ punar vādaś caturbhāgaṣaḍbhāgāṣṭabhāgadaśabhāgaviṃśatibhāgatriṃśadbhāgacatvāriṃśadbhāgapañcāśadbhāgaśatabhāgasahasrabhāgaśatasahasrabhāgakoṭībhāgakoṭīśatabhāgakoṭīsahasrabhāgakoṭīśatasahasrabhāgakoṭīnayutaśatasahasrabhāgagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 12.1 kaḥ punar vādaś catvāriṃśatriṃśadviṃśatidaśapañcacatustridvibodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 18.1 tāścatasraḥ parṣadastāneva pañcāśadantarakalpāṃs tūṣṇīṃbhāvenāvasthitā abhūvan //
SDhPS, 14, 19.1 atha khalu bhagavāṃstathārūpam ṛddhyabhisaṃskāramakarod yathārūpeṇarddhyabhisaṃskāreṇābhisaṃskṛtena tāś catasraḥ parṣadastamevaikaṃ paścādbhaktaṃ saṃjānante sma //
SDhPS, 14, 21.1 tasya khalu punarmahato bodhisattvagaṇasya mahato bodhisattvarāśeścatvāro bodhisattvā mahāsattvā ye pramukhā abhūvaṃs tadyathā viśiṣṭacāritraśca nāma bodhisattvo mahāsattvo 'nantacāritraśca nāma bodhisattvo mahāsattvo viśuddhacāritraśca nāma bodhisattvo mahāsattvaḥ supratiṣṭhitacāritraśca nāma bodhisattvo mahāsattvaḥ //
SDhPS, 14, 22.1 ime catvāro bodhisattvā mahāsattvāstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhā abhūvan /
SDhPS, 14, 22.2 atha khalu catvāro bodhisattvā mahāsattvāstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeragrataḥ sthitvā bhagavato 'bhimukhamañjaliṃ pragṛhya bhagavantametadūcuḥ /
SDhPS, 14, 23.1 atha khalu te catvāro bodhisattvā mahāsattvā bhagavantam ābhyāṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 14, 26.1 atha khalu bhagavāṃstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhāṃścaturo bodhisattvān mahāsattvānetadavocat /
SDhPS, 14, 36.1 evamukte bhagavāṃstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhebhyaścaturbhyo bodhisattvebhyo mahāsattvebhyaḥ sādhukāramadāt /
SDhPS, 16, 9.1 anye ca catuścāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā caturjātipratibaddhā abhūvan anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 16, 9.1 anye ca catuścāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā caturjātipratibaddhā abhūvan anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 16, 17.1 taṃ ca sarvāvantaṃ bodhisattvagaṇaṃ tāścatasraḥ parṣado 'vakiranti smābhyavakiranti smābhiprakiranti sma //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 17, 26.1 yaśca sa dānapatir mahādānapatiḥ puruṣaścaturṣu lokadhātuṣv asaṃkhyeyaśatasahasreṣu sarvasattvānāṃ sarvasukhopadhānaiḥ paripūrya arhattve pratiṣṭhāpya puṇyaṃ prasaved yaśca pañcāśattamaḥ puruṣaḥ paraṃparāśravānugataḥ śravaṇena ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodeta //
SDhPS, 18, 145.1 sa tām avabudhya tannidānaṃ māsamapi dharmaṃ deśayiṣyati caturmāsamapi saṃvatsaramapi dharmaṃ deśayiṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 30.1 tathātra caturlakṣaṃ saṃkṣepeṇa niveśitam /
SkPur (Rkh), Revākhaṇḍa, 1, 35.2 caturbhiḥ parvabhiḥ proktaṃ bhaviṣyaṃ pañcamaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 20.2 vibhaktaṃ ca caturbhāgair brahmādyaiśca maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 40.2 tribhiścaturbhiśca tathā yojanairdaśabhiḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 14.1 catuḥprakṛtisaṃyuktaṃ jagat sthāvarajaṃgamam /
SkPur (Rkh), Revākhaṇḍa, 9, 12.1 hṛtairvedaiścaturbhiśca brahmāpyevaṃ maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 19.1 sthānādi daśa catvāri na śobhante sureśvara /
SkPur (Rkh), Revākhaṇḍa, 11, 4.1 tribhistathā caturbhirvā varṣairmāsaistathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 20, 74.1 caturastāṃśca vai kumbhān paśyāmi tatra bhārata /
SkPur (Rkh), Revākhaṇḍa, 20, 76.3 ye catvāraśca te kumbhāḥ samudrāste dvijottama //
SkPur (Rkh), Revākhaṇḍa, 38, 8.2 vasanti parayā bhaktyā caturāśramabhāvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 51.1 tatas tuṣṭo jagannāthaś caturvadanapaṅkajaḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 15.1 caturvarṣasahasrāṇi vyatīyuḥ parameśvara /
SkPur (Rkh), Revākhaṇḍa, 48, 34.1 catvāraḥ sāgarāḥ kṣipramekībhūtā mahīpate /
SkPur (Rkh), Revākhaṇḍa, 54, 30.1 catvāro me sutā rājan sabhāryā mātṛpūrvakāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 76.1 gāyatryā ca caturvedaphalamāpnoti mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 107.2 durgā ca rakṣaṇe sṛṣṭā caturhastadharā śubhā //
SkPur (Rkh), Revākhaṇḍa, 73, 19.2 sāṃnidhye kārayet putra catasro vatsikāḥ śubhāḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 105.2 huṅkāre caturo vedān vidyātsāṅgapadakramān //
SkPur (Rkh), Revākhaṇḍa, 83, 107.2 catvāraḥ sāgarāḥ puṇyāḥ kṣīradhārāḥ staneṣu ca //
SkPur (Rkh), Revākhaṇḍa, 90, 50.1 caturdikṣu pradhāvanta itaścetaśca sarvataḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 95.1 yathālābhā tu sarveṣāṃ caturdroṇā tu gauḥ smṛtā /
SkPur (Rkh), Revākhaṇḍa, 103, 54.1 pītavāsā mahādevi caturvadanapaṅkajaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 189.2 snāpyante rudrasūktaiśca caturvedodbhavaistathā //
SkPur (Rkh), Revākhaṇḍa, 103, 190.1 caturbhirbrāhmaṇaiḥ śastaṃ dvābhyāṃ yogyaiśca kārayet /
SkPur (Rkh), Revākhaṇḍa, 104, 9.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe suvarṇaśilātīrthamāhātmyavarṇanaṃ nāma caturadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 108, 5.1 tatra brahmā samutpannaścaturvadanapaṅkajaḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 28.1 daivatebhyo 'tha bhūtebhyaścaturbhāgaṃ kṣipāmyaham /
SkPur (Rkh), Revākhaṇḍa, 118, 32.1 caturdināni sā prājñaiḥ pāpasya mahato mahāt /
SkPur (Rkh), Revākhaṇḍa, 129, 2.2 caturṇāmapi varṇānāṃ narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 19.2 caturvedeṣu yatpuṇyaṃ satyavādiṣu yatphalam //
SkPur (Rkh), Revākhaṇḍa, 172, 48.2 dīpamālāṃ caturdikṣu pūjāṃ kṛtvā tu śaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 83.2 sāṅgopāṅgaiś caturvedair labhate phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 182, 61.2 caturyugasahasreṇa pitāmahadinaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 192, 10.2 viṣṇoraṃśāṃśakā hyete catvāro dharmasūnavaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 67.1 vayamaṃśāṃśakāstasya caturvyūhasya māninaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 20.1 bhūtvā viṣṇusvarūpāste cakriṇaśca caturbhujāḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 26.2 caturvedo dvijo rājañjāyate vimale kule //
SkPur (Rkh), Revākhaṇḍa, 204, 17.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe paitāmahatīrthamāhātmyavarṇanaṃ nāma caturadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 178.1 mahāpāpāni catvāri caturbhiryānti saṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 209, 178.1 mahāpāpāni catvāri caturbhiryānti saṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 227, 12.2 vedā adhītāścatvāro yena revāvagāhitā //
SkPur (Rkh), Revākhaṇḍa, 227, 56.1 vitastidvitayaṃ hastaścaturhastaṃ dhanuḥ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 227, 57.1 dhanuḥsahasre dve krośaś catuḥkrośaṃ ca yojanam /
SkPur (Rkh), Revākhaṇḍa, 228, 16.3 ṣaṭtripañcacaturbhāgānphalamāpnoti vai naraḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 9.2 catuḥśatāni tīrthāni prasiddhāni dvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 15.1 devatīrthāni pañcaiva catvāro vai yameśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 15.2 vaidyanāthāśca catvāraścatvāro vānareśvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 15.2 vaidyanāthāśca catvāraścatvāro vānareśvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 16.2 sārasvatāni catvāri catvāro dārukeśvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 16.2 sārasvatāni catvāri catvāro dārukeśvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 29.1 catvāri cakratīrthāni śeṣāṇyaṣṭādaśaiva hi /
SkPur (Rkh), Revākhaṇḍa, 231, 30.2 triṣu ca brahmaṇaḥ pūjā brahmeśāścaturo 'pare /
SkPur (Rkh), Revākhaṇḍa, 232, 47.2 gṛhe 'pi paṭhyate yasya caturvarṇasya sattamāḥ //
Sātvatatantra
SātT, 4, 90.2 caturyugeṣv abhimato bhagavatpriyasādhakaḥ //
SātT, 5, 22.2 dīrghāyatacaturbāhuṃ karapallavaśobhitam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 24.1 caturātmā caturbāhuś caturvargaphalapradaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 24.2 caturvyūhaś caturdhāmā caturyugavidhāyakaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 26.1 nimbakāṣṭhaṃ samādāya caturaṅgulamānataḥ /
UḍḍT, 1, 32.1 nimbakāṣṭhākṛtiṃ kṛtvā caturaṅgulamānataḥ /
UḍḍT, 2, 6.1 caturmāsoṣito bhūtvā devam abhyarcya śaṃkaram /
UḍḍT, 2, 23.1 grāme caturṇāṃ ca pathāṃ mṛdam ādāya buddhimān /
UḍḍT, 2, 23.2 gomayenākṛtiṃ kṛtvā grāmasya ca caturdiśaḥ //
UḍḍT, 7, 3.2 anena vidhinā devi catuścaraṇagāminī //
UḍḍT, 10, 3.2 caturlakṣaṃ japen mantraṃ sāgarasya taṭe śuciḥ /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
Yogaratnākara
YRā, Dh., 108.1 aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ /
YRā, Dh., 232.2 tasyopari puṭaṃ dadyāccaturbhirgomayotpalaiḥ //
YRā, Dh., 279.1 caturvallaṃ palāśasya bījācca dviguṇaṃ guḍāt /
YRā, Dh., 325.2 catvāri pātrāṇyasitāyasāni nyasyātape dattamano'vadhānaḥ //
YRā, Dh., 387.1 dhattūrabījaṃ gomūtre caturyāmoṣitaṃ punaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 2, 3.0 caturmātrā yājñikī plutiḥ //
ŚāṅkhŚS, 1, 2, 13.0 aukāro vaṣaṭkāre caturmātraḥ //
ŚāṅkhŚS, 1, 12, 5.0 antariḍaṃ catur avāniti //
ŚāṅkhŚS, 2, 2, 16.0 catasraḥ kurvanto 'gnaye prathamām //
ŚāṅkhŚS, 2, 5, 20.0 agniśabdaṃ caturṣu pūrveṣu prayājeṣv anuyājayoś ca vibhaktaya ity ācakṣate //
ŚāṅkhŚS, 4, 2, 7.0 mahāvyāhṛtīnāṃ vā sthāne catasro vihavyasyānupūrvyeṇa //
ŚāṅkhŚS, 4, 11, 8.1 śaṃnodevīyābhiś catasṛbhir uro 'bhimṛśya /
ŚāṅkhŚS, 4, 15, 17.0 śiśne catvāri //
ŚāṅkhŚS, 4, 21, 19.0 śaṃnodevīyābhiś catasṛbhir uro 'bhimṛśya //
ŚāṅkhŚS, 5, 1, 2.0 caturaḥ sarvān vā //
ŚāṅkhŚS, 5, 6, 3.0 imāṃ dhiyaṃ śikṣamāṇasya vaneṣu vyantarikṣaṃ soma yāsta iti catasro 'nusaṃyann antareṇa vartmanī //
ŚāṅkhŚS, 6, 4, 7.5 adarśīti catasraḥ /
ŚāṅkhŚS, 15, 1, 16.0 caturaśro godhūmacaṣālo bailvo yūpaḥ saptadaśāratniḥ //
ŚāṅkhŚS, 15, 4, 9.0 yas tastambha iti catasro 'nupūrvaṃ purastāt sūktānām ekaikāṃ niṣkevalyaprabhṛtiṣu //
ŚāṅkhŚS, 15, 8, 21.0 purāṇam okaḥ sakhyaṃ śivaṃ vām iti vānupūrvaṃ catasraḥ //
ŚāṅkhŚS, 16, 1, 2.0 mahartvigbhyo nirvapati caturaḥ pātrān añjalīn prasṛtāṃś ca //
ŚāṅkhŚS, 16, 11, 12.0 adhi bṛbuḥ prastoka iti catasraḥ //
ŚāṅkhŚS, 16, 23, 6.0 te vā ete catvāraḥ stomā nānāvīryā yajñakratavas tena hāsya catvāro vīrā nānāvīryāḥ prajāyām ājāyante ya evaṃ veda //
ŚāṅkhŚS, 16, 23, 6.0 te vā ete catvāraḥ stomā nānāvīryā yajñakratavas tena hāsya catvāro vīrā nānāvīryāḥ prajāyām ājāyante ya evaṃ veda //
ŚāṅkhŚS, 16, 23, 14.1 tena hāsya catvāro vīrā nānāvīryāḥ prajāyām ājāyante /
ŚāṅkhŚS, 16, 28, 2.0 catasro diśaś catasro 'vāntaradiśa ūrdhveyaṃ navamī diṅ navākṣarā bṛhatī tad yat kiṃ ca navavidham adhidaivatam adhyātmaṃ tat sarvam anenāpnoti //
ŚāṅkhŚS, 16, 28, 2.0 catasro diśaś catasro 'vāntaradiśa ūrdhveyaṃ navamī diṅ navākṣarā bṛhatī tad yat kiṃ ca navavidham adhidaivatam adhyātmaṃ tat sarvam anenāpnoti //