Occurrences

Aṣṭādhyāyī
Mahābhārata
Kāmasūtra
Vaikhānasadharmasūtra
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Parāśaradharmasaṃhitā
Rasakāmadhenu

Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 3, 43.0 dvistriścatur iti kṛtvo 'rthe //
Mahābhārata
MBh, 9, 24, 49.2 rathaiścatuḥśatair vīro māṃ cābhyadravad āhave //
Kāmasūtra
KāSū, 6, 5, 4.1 dvistriścatur iti lābhātiśayagrahārtham ekasyāpi gacchet /
Vaikhānasadharmasūtra
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Rasaratnākara
RRĀ, V.kh., 20, 18.1 kṛtvā tāmramayaṃ cakraṃ vistīrṇaṃ caturaṅgulam /
Rasendracintāmaṇi
RCint, 7, 99.1 ekaḥ sūtastathā pītiścaturbhekāstridārakaḥ /
Rasendrasārasaṃgraha
RSS, 1, 307.1 kvathanīyaṃ samādāya caturaṣṭau ca ṣoḍaśa /
Rājanighaṇṭu
RājNigh, 13, 3.2 kampillatuttharasakaṃ pāradaś cābhrakaṃ catuḥ //
Ānandakanda
ĀK, 1, 23, 253.1 catuḥ ṣaṣṭitame bhāge śulbavedhaṃ tu dāpayet /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 27.2, 4.0 tena pṛthivyāṃ caturbhūtapraveśāt pañcaguṇatvam evaṃ jalādāv api caturguṇatvādi jñeyam //
Gheraṇḍasaṃhitā
GherS, 5, 10.2 dvau dvau māsau ṛtubhāgau anubhāvaś catuś catuḥ //
GherS, 5, 10.2 dvau dvau māsau ṛtubhāgau anubhāvaś catuś catuḥ //
GherS, 5, 12.2 māghādimādhavānte hi vasantānubhavaś catuḥ //
GherS, 5, 13.1 caitrādi cāṣāḍhāntaṃ ca grīṣmaś cānubhavaś catuḥ /
GherS, 5, 13.2 āṣāḍhādi cāśvināntaṃ varṣā cānubhavaś catuḥ //
GherS, 5, 14.1 bhādrādimārgaśīrṣāntaṃ śarado 'nubhavaś catuḥ /
GherS, 5, 14.2 kārttikādimāghamāsāntaṃ hemantānubhavaś catuḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 3.2 ekadvitricatur gā vā dadyād viprādyanukramāt //
Rasakāmadhenu
RKDh, 1, 1, 146.2 cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet //