Occurrences

Bodhicaryāvatāra

Bodhicaryāvatāra
BoCA, 2, 20.1 ataḥ paraṃ pratiṣṭhantāṃ pūjāmeghā manoramāḥ /
BoCA, 4, 23.1 nātaḥparā vañcanāsti na ca moho'styataḥparaḥ /
BoCA, 4, 23.1 nātaḥparā vañcanāsti na ca moho'styataḥparaḥ /
BoCA, 5, 26.1 aneke śrutavanto'pi śrāddhā yatnaparā api /
BoCA, 5, 55.2 salajjaṃ sabhayaṃ śāntaṃ parārādhanatatparam //
BoCA, 5, 74.1 paracodanadakṣāṇām anadhīṣṭopakāriṇām /
BoCA, 5, 77.2 bhokṣye tuṣṭisukhaṃ tasmātparaśramakṛtairguṇaiḥ //
BoCA, 6, 17.2 paraśoṇitamapyeke dṛṣṭvā mūrchāṃ vrajanti yat //
BoCA, 6, 37.2 tadaiṣāṃ parakāyeṣu parihāraḥ kathaṃ bhavet //
BoCA, 6, 39.1 yadi svabhāvo bālānāṃ paropadravakāritā /
BoCA, 6, 62.2 parāyaśaskare'pyevaṃ kopaste kiṃ na jāyate //
BoCA, 6, 68.1 kasmādevaṃ kṛtaṃ pūrvaṃ yenaivaṃ bādhyase paraiḥ /
BoCA, 6, 79.1 svaguṇe kīrtyamāne ca parasaukhyamapīcchasi /
BoCA, 6, 79.2 kīrtyamāne paraguṇe svasaukhyamapi necchasi //
BoCA, 6, 88.2 athāpyartho bhavedevamanarthaḥ ko nv ataḥ paraḥ //
BoCA, 6, 94.2 paraḥ kila mayi prīta ityetatprītikāraṇam //
BoCA, 6, 119.2 sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet //
BoCA, 7, 33.1 aprameyā mayā doṣā hantavyāḥ svaparātmanoḥ /
BoCA, 7, 35.1 guṇā mayārjanīyāśca bahavaḥ svaparātmanoḥ /
BoCA, 7, 57.2 parapiṇḍāśino dāsā mūrkhā durdarśanāḥ kṛśāḥ //
BoCA, 8, 13.1 ātmotkarṣaḥ parāvarṇaḥ saṃsāraratisaṃkathā /
BoCA, 8, 46.1 paracakṣurnipātebhyo 'py āsīd yatparirakṣitam /
BoCA, 8, 59.1 yadi te nāśucau rāgaḥ kasmād āliṅgase param /
BoCA, 8, 75.2 tan na prāptaṃ mudhaivāyurnītaṃ tu parakarmaṇā //
BoCA, 8, 86.2 niḥśabdasaumyavanamārutavījyamānaiḥ saṃkramyate parahitāya vicintyate ca //
BoCA, 8, 95.1 yadā mama pareṣāṃ ca tulyameva sukhaṃ priyam /
BoCA, 8, 96.1 yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyam /
BoCA, 8, 105.2 utpādyameva tadduḥkhaṃ sadayena parātmanoḥ //
BoCA, 8, 107.1 evaṃ bhāvitasaṃtānāḥ paraduḥkhasamapriyāḥ /
BoCA, 8, 110.2 rakṣācittaṃ dayācittaṃ karomyevaṃ pareṣvapi //
BoCA, 8, 113.1 jñātvā sadoṣam ātmānaṃ parānapi guṇodadhīn /
BoCA, 8, 115.2 pareṣvapi tathātmatvaṃ kimabhyāsān na jāyate //
BoCA, 8, 120.1 ātmānaṃ ca parāṃścaiva yaḥ śīghraṃ trātumicchati /
BoCA, 8, 128.1 ātmārthaṃ param ājñapya dāsatvādyanubhūyate /
BoCA, 8, 132.1 āstāṃ tāvatparo loko dṛṣṭo'pyartho na sidhyati /
BoCA, 8, 136.1 tasmātsvaduḥkhaśāntyarthaṃ paraduḥkhaśamāya ca /
BoCA, 8, 136.2 dadāmyanyebhya ātmānaṃ parān gṛhṇāmi cātmavat //
BoCA, 8, 139.2 tat tad evāpahṛtyāsmāt parebhyo hitamācara //
BoCA, 8, 159.2 tattadevāpahṛtyarthaṃ parebhyo hitamācara //
BoCA, 8, 160.1 ayaṃ susthaḥ paro duḥstho nīcairanyo'yamuccakaiḥ /
BoCA, 8, 160.2 paraḥ karotyayaṃ neti kuruṣverṣyāṃ tvamātmani //
BoCA, 8, 161.1 sukhāc ca cyāvayātmānaṃ paraduḥkhe niyojaya /
BoCA, 8, 165.1 saṃkṣepād yadyadātmārthe pareṣvapakṛtaṃ tvayā /
BoCA, 9, 20.1 tathā kiṃcit parāpekṣamanapekṣaṃ ca dṛśyate /
BoCA, 9, 44.2 tīrthikaiḥ savivādatvāt svaiḥ paraiścāgamāntaram //
BoCA, 9, 108.1 paracittavikalpo'sau svasaṃvṛtyā tu nāsti saḥ /