Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 10.2, 1.36 evaṃ paratantraṃ parāyattaṃ vyākhyātaṃ vyaktam /
SKBh zu SāṃKār, 10.2, 1.41 nahi pradhānāt paraṃ kiṃcid asti /
SKBh zu SāṃKār, 10.2, 1.51 na hi pradhānād asti kiṃcit paraṃ yasya pradhānaṃ kāryaṃ syāt /
SKBh zu SāṃKār, 17.2, 5.0 saṃghātaparārthatvāt //
SKBh zu SāṃKār, 17.2, 7.0 ityanumīyate 'cetanatvāt paryaṅkavad yathā paryaṅkaḥ pratyekaṃ gātrotpalakapādapīṭhatūlīpracchādanapaṭopadhānasaṃghātaḥ parārtho na hi svārthaḥ //
SKBh zu SāṃKār, 17.2, 11.0 tat parārtham idaṃ śarīraṃ pañcānāṃ mahābhūtānāṃ saṃghāto vartate //
SKBh zu SāṃKār, 51.2, 1.3 kim iha satyaṃ kiṃ paraṃ kiṃ naiḥśreyasaṃ kiṃ kṛtvā kṛtārthaḥ syām iti cintayato jñānam utpadyate /
SKBh zu SāṃKār, 56.2, 1.8 svārtha iva parārtha ārambhaḥ /
SKBh zu SāṃKār, 56.2, 1.11 svārtha iva na ca svārthaḥ parārtha eva /
SKBh zu SāṃKār, 60.2, 1.6 yathā kaścit paropakārī sarvasyopakurute nātmanaḥ pratyupakāram īhata evaṃ prakṛtiḥ puruṣārthaṃ carati karotyapārthakam /
SKBh zu SāṃKār, 61.2, 1.2 yena parārtha evaṃ matirutpannā /