Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 1, 2, 23.2 parārthavādī daṇḍyaḥ syād vyavahāre 'pi vibruvan //
NāSmṛ, 1, 2, 41.2 kriyāvasanno 'py arheta paraṃ sabhyāvadhāraṇam //
NāSmṛ, 2, 1, 12.1 dāpyaḥ pararṇam eko 'pi jīvatsv adhikṛtaiḥ kṛtam /
NāSmṛ, 2, 1, 12.2 preteṣu tu na tatputraḥ pararṇaṃ dātum arhati //
NāSmṛ, 2, 1, 69.1 bhujyamānān parair arthān yaḥ svān maurkhyād upekṣate /
NāSmṛ, 2, 1, 70.2 bhujyamānaṃ parais tūṣṇīṃ na sa tal labdhum arhati //
NāSmṛ, 2, 1, 147.1 na pareṇa samuddiṣṭam upeyāt sākṣiṇaṃ rahaḥ /
NāSmṛ, 2, 1, 158.1 kaścit kṛtvātmanaś cihnaṃ dveṣāt param upadravet /
NāSmṛ, 2, 1, 195.1 satyam eva paraṃ dānaṃ satyam eva paraṃ tapaḥ /
NāSmṛ, 2, 1, 195.1 satyam eva paraṃ dānaṃ satyam eva paraṃ tapaḥ /
NāSmṛ, 2, 1, 195.2 satyam eva paro dharmo lokānām iti naḥ śrutam //
NāSmṛ, 2, 1, 206.1 nāsti satyāt paro dharmo nānṛtāt pātakaṃ param /
NāSmṛ, 2, 1, 206.1 nāsti satyāt paro dharmo nānṛtāt pātakaṃ param /
NāSmṛ, 2, 1, 207.1 yaḥ parārthe praharati svāṃ vācaṃ puruṣādhamaḥ /
NāSmṛ, 2, 2, 2.2 nikṣipyate paragṛhe tad aupanidhikaṃ smṛtam //
NāSmṛ, 2, 5, 7.2 aśubhaṃ karma vijñeyaṃ śubham anyad ataḥ param //
NāSmṛ, 2, 6, 22.1 parājire gṛhaṃ kṛtvā stomaṃ dattvā vaset tu yaḥ /
NāSmṛ, 2, 7, 1.1 nikṣiptaṃ vā paradravyaṃ naṣṭaṃ labdhvāpahṛtya vā /
NāSmṛ, 2, 7, 6.1 pareṇa nihitaṃ labdhvā rājany upaharen nidhim /
NāSmṛ, 2, 11, 14.1 parakṣetrasya madhye tu setur na pratiṣidhyate /
NāSmṛ, 2, 12, 44.2 sādhāraṇaḥ syād gāndharvas trayo 'dharmyās tv ataḥ pare //
NāSmṛ, 2, 12, 50.2 upagacchet paraṃ kāmāt sā dvitīyā prakīrtitā //
NāSmṛ, 2, 12, 60.1 nāthavatyā paragṛhe saṃyuktasya striyā saha /
NāSmṛ, 2, 12, 62.1 parastriyā sahākāle 'deśe vā bhavato mithaḥ /
NāSmṛ, 2, 12, 78.1 āsv eva tu bhujiṣyāsu doṣaḥ syāt paradāravat /
NāSmṛ, 2, 12, 100.2 viśeṣato 'prasūtāyāḥ saṃvatsaraparā sthitiḥ //
NāSmṛ, 2, 14, 5.1 vyāpādo viṣaśastrādyaiḥ paradārapradharṣaṇam /
NāSmṛ, 2, 15/16, 4.1 paragātreṣv abhidroho hastapādāyudhādibhiḥ /
NāSmṛ, 2, 18, 26.2 abhiyāti parān rājā tadendraḥ sa udāhṛtaḥ //
NāSmṛ, 2, 18, 34.2 bhaikṣahetoḥ parāgāre praveśas tv anivāritaḥ //
NāSmṛ, 2, 18, 35.2 anākṣepaḥ parebhyaś ca saṃbhāṣaś ca parastriyā //
NāSmṛ, 2, 18, 35.2 anākṣepaḥ parebhyaś ca saṃbhāṣaś ca parastriyā //
NāSmṛ, 2, 19, 1.1 dvividhās taskarā jñeyāḥ paradravyāpahāriṇaḥ /
NāSmṛ, 2, 19, 37.1 caturviṃśāvaraḥ pūrvaḥ paraḥ ṣaṇṇavatir bhavet /
NāSmṛ, 2, 19, 37.2 śatāni pañca tu paro madhyamo dviśatāvaraḥ //
NāSmṛ, 2, 19, 38.1 sahasraṃ tūttamo jñeyaḥ paraḥ pañcaśatāvaraḥ /
NāSmṛ, 2, 19, 62.2 māṣāvarādyo yaḥ proktaḥ kārṣāpaṇaparas tu saḥ //
NāSmṛ, 2, 19, 63.1 kārṣāpaṇāparādyas tu catuḥkārṣāpaṇaḥ paraḥ /