Occurrences

Cakra (?) on Suśr
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Nādabindūpaniṣat
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nyāyabhāṣya
Nyāyabindu
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryaśataka
Tantrākhyāyikā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Śivasūtra
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhadrabāhucarita
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Nāṭyaśāstravivṛti
Paramānandīyanāmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 3.0 āgantāvapi hi vātādiliṅgaṃ śarīrakṣobhādavaśyaṃ bhavati paraṃ tat kiyantamapi kālaṃ vātādicikitsāprayojanakaṃ na bhavati yaduktaṃ tatrābhighātajo vāyuḥ prāyo raktaṃ pradūṣayan ityādi //
Aitareya-Āraṇyaka
AĀ, 1, 5, 3, 4.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam //
AĀ, 5, 3, 3, 1.0 nādīkṣito mahāvratam śaṃsen nānagnau na parasmai nāsaṃvatsara ity eke kāmaṃ pitre vācāryāya vā śaṃsed ātmano haivāsya tacchastaṃ bhavati //
Aitareyabrāhmaṇa
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 3, 37, 12.0 ud īratām avara ut parāsa iti pitryāḥ śaṃsati //
AB, 5, 13, 10.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 21, 14.0 ye triṃśati trayas para iti vaiśvadevaṃ trivan navame 'hani navamasyāhno rūpam //
AB, 6, 4, 8.0 te vai devā asurān evam apāghnata sarvasmād eva yajñāt tato vai devā abhavan parāsurāḥ //
AB, 6, 5, 1.0 stotriyaṃ stotriyasyānurūpaṃ kurvanti prātaḥsavane 'har eva tad ahno 'nurūpaṃ kurvanty avareṇaiva tad ahnā param ahar abhyārabhante //
AB, 6, 20, 14.0 abhi priyāṇi marmṛśat parāṇīti yāny eva parāṇy ahāni tāni priyāṇi tāny eva tad abhimarmṛśato yanty abhyārabhamāṇāḥ paro vā asmāl lokāt svargo lokas tam eva tad abhivadati //
AB, 6, 20, 14.0 abhi priyāṇi marmṛśat parāṇīti yāny eva parāṇy ahāni tāni priyāṇi tāny eva tad abhimarmṛśato yanty abhyārabhamāṇāḥ paro vā asmāl lokāt svargo lokas tam eva tad abhivadati //
AB, 6, 20, 14.0 abhi priyāṇi marmṛśat parāṇīti yāny eva parāṇy ahāni tāni priyāṇi tāny eva tad abhimarmṛśato yanty abhyārabhamāṇāḥ paro vā asmāl lokāt svargo lokas tam eva tad abhivadati //
AB, 6, 22, 10.0 na śunaṃhuvīyayāhīnasya paridadhyāt kṣatriyo ha rāṣṭrāccyavate yo haiva paro bhavati tam abhihvayati //
AB, 7, 6, 4.0 tad āhur yasyāgnayo anyair agnibhiḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye kṣāmavate'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye akrandad agni stanayann iva dyaur adhā yathā naḥ pitaraḥ parāsa ity āhutiṃ vāhavanīye juhuyād agnaye kṣāmavate svāheti sa tatra prāyaścittiḥ //
AB, 7, 18, 10.0 tad etat paraṛkśatagāthaṃ śaunaḥśepam ākhyānam //
AB, 8, 7, 7.0 taddhaika āhuḥ sarvāptir vā eṣā yad etā vyāhṛtayo 'tisarveṇa hāsya parasmai kṛtam bhavatīti tam etenābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāyeti //
Atharvaprāyaścittāni
AVPr, 3, 3, 33.0 yat pare tad udayanīyam //
AVPr, 5, 6, 1.0 atha yasyāhargaṇe 'visamāpte yūpo virohet pravṛhya yūpavirūḍhāny avalopya tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 17, 4.1 śaṃ te parasmai gātrāya śam astv avarāya te /
AVP, 1, 77, 2.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jagāmā parasyāḥ /
AVP, 1, 84, 10.1 yat te parāṃ parāvataṃ mano jagāma dūrakam /
AVP, 4, 4, 9.2 ni stuvānasya pātaya param akṣy utāvaram //
AVP, 5, 4, 2.1 agne manyuṃ pratinudan pareṣāṃ tvaṃ no gopāḥ pari pāhi viśvataḥ /
AVP, 12, 14, 8.1 yaṃ krandasī saṃyatī vihvayete pare 'vara ubhayā amitrāḥ /
AVP, 12, 15, 7.1 jāto vy akhyat pitror upasthe bhuvo na veda janituḥ parasya /
Atharvaveda (Śaunaka)
AVŚ, 1, 8, 3.2 ni stuvānasya pātaya param akṣy utāvaram //
AVŚ, 1, 12, 4.1 śaṃ me parasmai gātrāya śam astv avarāya me /
AVŚ, 1, 17, 2.1 tiṣṭhāvare tiṣṭha para uta tvaṃ tiṣṭha madhyame /
AVŚ, 3, 1, 1.2 sa senāṃ mohayatu pareṣāṃ nirhastāṃś ca kṛṇavaj jātavedāḥ //
AVŚ, 3, 2, 1.2 sa cittāni mohayatu pareṣāṃ nirhastāṃś ca kṛṇavaj jātavedāḥ //
AVŚ, 3, 2, 6.1 asau yā senā marutaḥ pareṣām asmān aity abhy ojasā spardhamānā /
AVŚ, 3, 3, 4.1 śyeno havyaṃ nayatv ā parasmād anyakṣetre aparuddhaṃ carantam /
AVŚ, 3, 18, 3.2 parām eva parāvataṃ sapatnīṃ gamayāmasi //
AVŚ, 4, 3, 2.1 pareṇaitu pathā vṛkaḥ parameṇota taskaraḥ /
AVŚ, 4, 3, 2.2 pareṇa datvatī rajjuḥ pareṇāghāyur arṣatu //
AVŚ, 4, 3, 2.2 pareṇa datvatī rajjuḥ pareṇāghāyur arṣatu //
AVŚ, 5, 2, 6.1 ni tad dadhiṣe 'vare pare ca yasminn āvithāvasā duroṇe /
AVŚ, 5, 3, 2.1 agne manyuṃ pratinudan pareṣāṃ tvaṃ no gopāḥ pari pāhi viśvataḥ /
AVŚ, 5, 11, 5.2 kiṃ rajasa enā paro anyad asty enā kiṃ pareṇāvaram amura //
AVŚ, 5, 20, 3.2 śucā vidhya hṛdayaṃ pareṣāṃ hitvā grāmān pracyutā yantu śatravaḥ //
AVŚ, 5, 24, 15.1 pitaraḥ pare te māvantu /
AVŚ, 6, 34, 3.1 yaḥ parasyāḥ parāvatas tiro dhanvātirocate /
AVŚ, 6, 36, 3.1 agniḥ pareṣu dhāmasu kāmo bhūtasya bhavyasya /
AVŚ, 6, 117, 3.1 anṛṇā asminn anṛṇāḥ parasmin tṛtīye loke anṛṇāḥ syāma /
AVŚ, 7, 7, 1.2 teṣāṃ hi dhāma gabhiṣak samudriyaṃ nainān namasā paro asti kaścana //
AVŚ, 7, 26, 2.2 parāvata ā jagamyāt parasyāḥ //
AVŚ, 7, 35, 3.1 paraṃ yoner avaraṃ te kṛṇomi mā tvā prajābhi bhūn mota sūtuḥ /
AVŚ, 7, 84, 3.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jagamyāt parasyāḥ /
AVŚ, 8, 3, 3.1 ubhobhayāvinn upa dhehi daṃṣṭrau hiṃsraḥ śiśāno 'varaṃ paraṃ ca /
AVŚ, 8, 5, 9.3 ubhayīs tāḥ parā yantu parāvato navatiṃ nāvyā ati //
AVŚ, 9, 9, 12.1 pañcapādaṃ pitaraṃ dvādaśākṛtiṃ diva āhuḥ pare ardhe purīṣiṇam /
AVŚ, 9, 9, 17.1 avaḥ pareṇa para enā avareṇa padā vatsaṃ bibhratī gaur ud asthāt /
AVŚ, 9, 9, 18.1 avaḥ pareṇa pitaraṃ yo asya vedāvaḥ pareṇa para enāvareṇa /
AVŚ, 9, 9, 18.1 avaḥ pareṇa pitaraṃ yo asya vedāvaḥ pareṇa para enāvareṇa /
AVŚ, 9, 10, 13.1 pṛchāmi tvā param antaṃ pṛthivyāḥ pṛchāmi vṛṣṇo aśvasya retaḥ /
AVŚ, 9, 10, 14.1 iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ somo vṛṣṇo aśvasya retaḥ /
AVŚ, 10, 1, 16.2 pareṇehi navatiṃ nāvyā ati durgāḥ srotyā mā kṣaṇiṣṭhāḥ parehi //
AVŚ, 10, 7, 31.2 yad ajaḥ prathamaṃ saṃbabhūva sa ha tat svarājyam iyāya yasmān nānyat param asti bhūtam //
AVŚ, 10, 8, 8.2 ayātam asya dadṛśe na yātaṃ paraṃ nedīyo 'varaṃ davīyaḥ //
AVŚ, 11, 1, 30.2 yena rohāt param āpadya yad vaya uttamaṃ nākaṃ paramaṃ vyoma //
AVŚ, 11, 3, 20.1 yasmint samudro dyaur bhūmis trayo 'varaparaṃ śritāḥ //
AVŚ, 12, 2, 21.1 paraṃ mṛtyo anu parehi panthāṃ yas ta eṣa itaro devayānāt /
AVŚ, 12, 2, 29.1 udīcīnaiḥ pathibhir vāyumadbhir atikrāmanto 'varān parebhiḥ /
AVŚ, 13, 1, 40.2 samānam agnim indhate taṃ viduḥ kavayaḥ pare //
AVŚ, 13, 1, 41.1 avaḥ pareṇa para enāvareṇa padā vatsaṃ bibhratī gaur udasthāt /
AVŚ, 13, 1, 41.1 avaḥ pareṇa para enāvareṇa padā vatsaṃ bibhratī gaur udasthāt /
AVŚ, 13, 3, 5.2 yaḥ parasya prāṇaṃ paramasya teja ādade /
AVŚ, 18, 1, 44.1 ud īratām avara ut parāsa un madhyamāḥ pitaraḥ somyāsaḥ /
AVŚ, 18, 2, 32.1 yamaḥ paro 'varo vivasvān tataḥ paraṃ nāti paśyāmi kiṃcana /
AVŚ, 18, 2, 32.1 yamaḥ paro 'varo vivasvān tataḥ paraṃ nāti paśyāmi kiṃcana /
AVŚ, 18, 3, 21.1 adhā yathā naḥ pitaraḥ parāsaḥ pratnāso agna ṛtam āśaśānāḥ /
AVŚ, 18, 3, 48.2 āgne yāhi suvidatrebhir arvāṅ paraiḥ pūrvair ṛṣibhir gharmasadbhiḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 14.1 kamaṇḍalūdakenābhiṣiktapāṇipādo yāvad ārdraṃ tāvadaśuciḥ pareṣām ātmānam eva pūtam karoti nānyat karma kurvīteti vijñāyate //
BaudhDhS, 1, 9, 6.2 śucīny ātmana etāni pareṣām aśucīni tu //
BaudhDhS, 1, 10, 37.1 spṛśanti bindavaḥ pādau ya ācāmayataḥ parān /
BaudhDhS, 1, 11, 33.1 paraśavopasparśane 'nabhisaṃdhipūrvaṃ sacelo 'paḥ spṛṣṭvā sadyaḥ śuddho bhavati //
BaudhDhS, 1, 15, 30.0 na parapāpaṃ vaden na krudhyen na roden mūtrapurīṣe nāvekṣeta //
BaudhDhS, 2, 3, 35.2 tasmāt svabhāryāṃ rakṣantu bibhyataḥ pararetasaḥ //
BaudhDhS, 2, 3, 36.1 apramattā rakṣata tantum etaṃ mā vaḥ kṣetre parabījāni vāpsuḥ /
BaudhDhS, 2, 5, 6.1 tasmāt parakṛtān setūn kūpāṃś ca parivarjayed iti //
BaudhDhS, 2, 6, 11.1 nendradhanur iti parasmai prabrūyāt //
BaudhDhS, 2, 6, 17.1 gāṃ dhayantīṃ na parasmai prabrūyāt //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 23.1 etāni vai sato 'gāre na kṣīyante kadācana iti tān etān paraṃ brahmety ācakṣate //
BaudhGS, 2, 9, 24.2 trirātropoṣita utkṣepaṇau parau gṛhṇīyāt //
BaudhGS, 2, 11, 42.3 bhūmau dattena tṛpyantu tṛptā yāntu parāṃ gatim iti //
BaudhGS, 4, 4, 9.2 anṛṇā asminn anṛṇāḥ parasmiṃs tṛtīye loke anṛṇāḥ syāma /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 4.0 hāleyavāleyaputrikāputraparakṣetrasahoḍhakānīnānujāvaradvipravarān parihāpya //
BaudhŚS, 4, 1, 8.0 sa yaḥ same bhūmyai svād yone rūḍho bahuparṇo bahuśākho 'pratiśuṣkāgraḥ pratyaṅṅ upanatas tam upatiṣṭhate aty anyān agāṃ nānyān upāgām arvāk tvā parair avidaṃ paro 'varais taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
BaudhŚS, 4, 1, 21.0 yat paraṃ bhavati tasya caturaṅgulaṃ caṣālāya pracchedayati //
BaudhŚS, 4, 11, 12.1 tṛtīyaṃ juhoty anṛṇā asminn anṛṇāḥ parasmin tṛtīye loke anṛṇāḥ syāma /
Bhāradvājagṛhyasūtra
BhārGS, 2, 31, 5.5 pareṇaitu pāpaśakuniḥ pareṇaitu parikṣavaḥ /
BhārGS, 2, 31, 5.5 pareṇaitu pāpaśakuniḥ pareṇaitu parikṣavaḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 11.4 tasmāt kṣatrāt paraṃ nāsti /
BĀU, 1, 4, 14.4 tasmād dharmāt paraṃ nāsti /
BĀU, 2, 3, 6.5 na hy etasmād iti nety anyat param asti /
BĀU, 3, 7, 1.6 so 'bravīt patañcalaṃ kāpyaṃ yājñikāṃś ca vettha nu tvaṃ kāpya tat sūtraṃ yasminn ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavantīti /
BĀU, 3, 7, 1.9 vettha nu tvaṃ kāpya tam antaryāmiṇaṃ ya imaṃ ca lokaṃ paraṃ ca lokaṃ sarvāṇi ca bhūtāny antaro yamayati /
BĀU, 3, 7, 2.2 vāyunā vai gautama sūtreṇāyaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavanti /
BĀU, 4, 1, 2.13 ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni vācaiva saṃrāṭ prajñāyante /
BĀU, 4, 3, 9.1 tasya vā etasya puruṣasya dve eva sthāne bhavataḥ idaṃ ca paralokasthānaṃ ca /
BĀU, 4, 3, 9.3 tasmin saṃdhye sthāne tiṣṭhan ubhe sthāne paśyatīdaṃ ca paralokasthānaṃ ca /
BĀU, 4, 3, 9.4 atha yathākramo 'yaṃ paralokasthāne bhavati tam ākramam ākramyobhayān pāpmana ānandāṃś ca paśyati /
BĀU, 4, 5, 11.1 sa yathārdraidhāgnerabhyāhitasya pṛthag dhūmā viniścarantyevaṃ vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni /
BĀU, 6, 2, 15.9 te teṣu brahmalokeṣu parāḥ parāvato vasanti /
BĀU, 6, 4, 12.12 uta hy evaṃvit paro bhavati //
Chāndogyopaniṣad
ChU, 2, 21, 3.3 tebhyo na jyāyaḥ param anyad asti //
ChU, 4, 1, 3.1 tam u ha paraḥ pratyuvāca kam v ara enam etat santaṃ sayugvānam iva raikvam āttha iti /
ChU, 4, 2, 3.1 tam u ha paraḥ pratyuvācāha hāretvā śūdra tavaiva saha gobhir astv iti /
ChU, 6, 8, 6.6 asya somya puruṣasya prayato vāṅ manasi saṃpadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām //
ChU, 6, 15, 1.2 tasya yāvan na vāṅ manasi sampadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyāṃ tāvaj jānāti //
ChU, 6, 15, 2.1 atha yadāsya vāṅ manasi sampadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām atha na jānāti //
ChU, 8, 3, 4.1 atha ya eṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpenābhiniṣpadyata eṣa ātmeti hovāca /
ChU, 8, 12, 2.3 tad yathaitāny amuṣmād ākāśāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyante //
ChU, 8, 12, 3.1 evam evaiṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 11.0 yaśo bharga iti pareṣu //
DrāhŚS, 8, 2, 16.0 jyotiṣṭomaṃ param //
DrāhŚS, 8, 3, 13.0 vratātpare //
DrāhŚS, 8, 3, 37.0 tasmād vrataṃ yadā paraṃ vratānte mānasaṃ sāṃvargajitā gotamāḥ //
DrāhŚS, 15, 3, 12.0 pareṇa vā tannikāmanāt //
Gautamadharmasūtra
GautDhS, 1, 4, 27.1 daśa pūrvān daśa parān ātmānaṃ ca brāhmīputro brāhmīputraḥ //
GautDhS, 1, 6, 4.1 saṃnipāte parasya //
GautDhS, 1, 6, 20.1 vittabandhukarmajātividyāvayāṃsi mānyāni parabalīyāṃsi //
GautDhS, 1, 9, 24.1 gāṃ dhayantīṃ parasmai nācakṣīta //
GautDhS, 1, 9, 48.1 na nagnāṃ parayoṣitam īkṣeta //
GautDhS, 2, 3, 35.1 ajaḍāpaugaṇḍadhanaṃ daśavarṣabhuktaṃ paraiḥ saṃnidhau bhoktuḥ //
GautDhS, 2, 9, 12.1 parasmāt tasya //
GautDhS, 3, 9, 17.1 dvitīyam āptvā daśa pūrvān daśa parān ātmānaṃ caikaviṃśaṃ paṅktiṃ ca punāti //
Gopathabrāhmaṇa
GB, 1, 1, 30, 3.0 atikramya vedebhyaḥ sarvaparam adhyātmaphalaṃ prāpnotītyarthaḥ //
GB, 1, 3, 7, 5.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād adhare dantāḥ pūrve jāyante para uttare //
GB, 1, 3, 9, 10.0 yad gāyatryānūcya triṣṭubhā yajati tasmād adhare dantāḥ pūrve jāyante para uttare //
GB, 1, 3, 19, 9.0 yad ātmany eva juhvati na parasmin //
GB, 1, 3, 19, 10.0 evaṃ hātharvaṇānām odanasavānām ātmany eva juhvati na parasmin //
GB, 1, 3, 19, 12.0 yad ātmanaś ca pareṣāṃ ca nāmāni na gṛhṇāty evaṃ ha tasminnāsād ātmanaś caiva pareṣāṃ ca nāmāni na gṛhyante //
GB, 1, 3, 19, 12.0 yad ātmanaś ca pareṣāṃ ca nāmāni na gṛhṇāty evaṃ ha tasminnāsād ātmanaś caiva pareṣāṃ ca nāmāni na gṛhyante //
GB, 1, 3, 19, 24.0 yataro vīryavattaro bhavati sa parasya yajñaṃ parimuṣṇāti //
GB, 1, 4, 18, 9.0 evam u haiva tad apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 18, 9.0 evam u haiva tad apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 19, 2.0 yad vaiṣuvatam apareṣāṃ sviditamahāṃ pareṣām iti //
GB, 1, 4, 19, 3.0 apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 19, 8.0 evam u haiva tad apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 19, 8.0 evam u haiva tad apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 21, 3.0 abhiplavena param abhiplavam //
GB, 1, 4, 21, 4.0 pṛṣṭhyena paraṃ pṛṣṭhyam //
GB, 1, 4, 21, 5.0 abhijitābhijitaṃ svarasāmabhiḥ parānt svarasāmānaḥ //
GB, 1, 4, 21, 6.0 athaitad ahar avāpnuyāmeti yad vaiṣuvatam apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 21, 6.0 athaitad ahar avāpnuyāmeti yad vaiṣuvatam apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 2, 2, 15, 6.0 tāñ japann uparyupari pareṣāṃ brahmāṇam avekṣeta //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 8.1 mama pare mamāpare mameyaṃ pṛthivī mahī /
HirGS, 1, 28, 1.9 paraṃ mṛtyo anuparehi panthāṃ yaste sva itaro devayānāt /
HirGS, 2, 14, 4.1 etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskṛtya tūṣṇīṃ prokṣya tūṣṇīm avahatya yathāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃ param avadāya dakṣiṇāprācīsaṃtataṃ paraṃ paraṃ juhoti /
HirGS, 2, 14, 4.1 etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskṛtya tūṣṇīṃ prokṣya tūṣṇīm avahatya yathāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃ param avadāya dakṣiṇāprācīsaṃtataṃ paraṃ paraṃ juhoti /
HirGS, 2, 14, 4.1 etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskṛtya tūṣṇīṃ prokṣya tūṣṇīm avahatya yathāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃ param avadāya dakṣiṇāprācīsaṃtataṃ paraṃ paraṃ juhoti /
HirGS, 2, 14, 4.1 etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskṛtya tūṣṇīṃ prokṣya tūṣṇīm avahatya yathāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃ param avadāya dakṣiṇāprācīsaṃtataṃ paraṃ paraṃ juhoti /
Jaiminigṛhyasūtra
JaimGS, 1, 7, 5.0 parā pratyāha prajāṃ paśūn saubhāgyaṃ mahyaṃ dīrgham āyuḥ patyur iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 9, 3.2 etena vai saṃsave parasyendraṃ vṛñjīta /
JUB, 1, 25, 3.2 tad yat samudreṇa parigṛhītaṃ tan mṛtyor āptam atha yat paraṃ tad amṛtam //
JUB, 1, 30, 4.3 atha yat param atibhāti sa puṇyakṛtyāyai rasaḥ /
JUB, 2, 6, 11.1 evaṃ haivaitam udgītham para āṭṇāraḥ kakṣīvāṃs trasadasyur iti pūrve mahārājāḥ śrotriyāḥ sahasraputram upaniṣeduḥ /
Jaiminīyabrāhmaṇa
JB, 1, 11, 5.0 sainaṃ taṃ lokaṃ gamayati ya etasyai yataḥ paraṃ nāsti //
JB, 1, 42, 6.0 sa ha tāntaḥ paraṃ lokaṃ jagāma //
JB, 1, 52, 3.0 yo ha tatra brūyād āsān nvā ayaṃ yajamānasyāvāpsīt kṣipre parān āsān āvapsyate jyeṣṭhagṛhyaṃ rotsyatīti tathā haiva syāt //
JB, 1, 65, 2.0 atha yājyā parasyā adhi saṃvato 'varaṃ abhy ā tara yatrāham asmi taṃ aveti //
JB, 1, 81, 5.0 atha yaṃ kāmayeta nārvāṅ na paraḥ syād iti dhūmram asya pavitre 'pyasyen naivārvāṅ na paro bhavati //
JB, 1, 81, 5.0 atha yaṃ kāmayeta nārvāṅ na paraḥ syād iti dhūmram asya pavitre 'pyasyen naivārvāṅ na paro bhavati //
JB, 1, 99, 4.0 tato vai devā abhavan parāsurāḥ //
JB, 1, 107, 12.0 sa yo haivaṃ vidvān saṃgrāmayoḥ saṃnihitayor brūyād akṣareṇa tvā saṃnidadhāmīti paraṃ grāmaṃ sa haiva taṃ grāmaṃ jayati //
JB, 1, 137, 21.0 indro vṛtraṃ vajreṇādhyasya nāstṛṣīti manyamānaḥ parāṃ parāvatam agacchat //
JB, 1, 192, 8.0 yat pañcatriṃśadakṣarāsu stuyuḥ paraṃ rūpam upapadyeran bārhatam //
JB, 1, 205, 14.0 yasmāj jāto na paro 'nyo asti ya ā babhūva bhuvanāni viśvā prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśīti ṣoḍaśigraham avekṣate //
JB, 1, 213, 21.0 vyuṣite paridadhyād yaṃ kāmayeta nārvāṅ na paraḥ syād iti //
JB, 1, 213, 22.0 naivārvāṅ na paro bhavati //
Jaiminīyaśrautasūtra
JaimŚS, 16, 11.0 yasmāj jāto na paro 'nyo asti ya ābabhūva bhuvanāni viśvā //
JaimŚS, 18, 15.0 samānaṃ param //
JaimŚS, 21, 5.0 śālākair enāṃsy avayajante devakṛtasyainaso 'vayajanam asi ṛṣikṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi parakṛtasyainaso 'vayajanam asi ātmakṛtasyainaso 'vayajanam asi enasa enaso 'vayajanam asi svāheti //
Kauśikasūtra
KauśS, 1, 4, 15.0 yāṃ parāṃ parāṃ saṃhatāṃ juhoti sābhikramantī sa vasīyān yajamāno bhavati //
KauśS, 1, 4, 15.0 yāṃ parāṃ parāṃ saṃhatāṃ juhoti sābhikramantī sa vasīyān yajamāno bhavati //
KauśS, 8, 1, 12.0 parāśiṣo 'numantraṇam anirdiṣṭāśiṣaś ca //
KauśS, 13, 43, 9.19 brahmacārī carati brahmacaryam ṛcaṃ gāthāṃ brahma paraṃ jigāṃsan /
KauśS, 14, 3, 19.1 nānyata āgatāñ śiṣyān parigṛhṇīyāt parasaṃdīkṣitatvāt //
Kauṣītakibrāhmaṇa
KauṣB, 5, 8, 40.0 atho parām u vai parāvataṃ pitaro gatāḥ //
KauṣB, 11, 5, 11.0 avaraṃ chandaḥ paraṃ chando 'tipravahanti //
Kauṣītakyupaniṣad
KU, 1, 1.10 sadasyeva vayaṃ svādhyāyam adhītya harāmahe yan naḥ pare dadati /
Kaṭhopaniṣad
KaṭhUp, 2, 6.2 ayaṃ loko nāsti para iti mānī punaḥ punar vaśam āpadyate me //
KaṭhUp, 2, 17.1 etaddhy evākṣaraṃ brahma etaddhyevākṣaraṃ param /
KaṭhUp, 2, 18.1 etad ālambanaṃ śreṣṭham etad ālambanaṃ param /
KaṭhUp, 3, 2.1 yaḥ setur ījānānām akṣaraṃ brahma yat param /
KaṭhUp, 3, 10.1 indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ /
KaṭhUp, 3, 10.1 indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ /
KaṭhUp, 3, 10.2 manasas tu parā buddhir buddher ātmā mahān paraḥ //
KaṭhUp, 3, 10.2 manasas tu parā buddhir buddher ātmā mahān paraḥ //
KaṭhUp, 3, 11.1 mahataḥ param avyaktam avyaktāt puruṣaḥ paraḥ /
KaṭhUp, 3, 11.1 mahataḥ param avyaktam avyaktāt puruṣaḥ paraḥ /
KaṭhUp, 3, 11.2 puruṣān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ //
KaṭhUp, 3, 11.2 puruṣān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ //
KaṭhUp, 3, 15.2 anādy anantaṃ mahataḥ paraṃ dhruvaṃ nicāyya tan mṛtyumukhāt pramucyate //
KaṭhUp, 6, 7.1 indriyebhyaḥ paraṃ mano manasaḥ sattvam uttamam /
KaṭhUp, 6, 8.1 avyaktāt tu paraḥ puruṣo vyāpako 'liṅga eva ca /
Khādiragṛhyasūtra
KhādGS, 1, 1, 18.0 mantrāntamavyaktaṃ parasyādigrahaṇena vidyāt //
KhādGS, 3, 4, 24.0 kaṃsātparābhir dvābhyāṃ dvābhyām ekaikāmāhutim //
KhādGS, 4, 2, 19.0 yāśca parāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 9.0 parādinā pūrvāntaḥ //
KātyŚS, 1, 4, 16.0 arthadravyavirodhe 'rthasāmānyaṃ tatparatvāt //
KātyŚS, 1, 5, 5.0 virodhe 'rthas tatparatvāt //
KātyŚS, 20, 8, 5.0 vimukhāc ca parebhyaḥ //
KātyŚS, 21, 4, 7.0 pratyāgate paraṃ mṛtyav iti japati //
Kāṭhakasaṃhitā
KS, 11, 2, 100.0 yat paraṃ vaya āptā tena sthavirā //
KS, 12, 8, 16.0 yad dve avare dve pare tan mithunam //
KS, 14, 6, 19.0 paraṃ vā etad devānām annaṃ yat somaḥ //
KS, 14, 6, 22.0 pareṇaivānnenāvaram annādyam avarunddhe //
KS, 14, 9, 2.0 yad eva param annādyam anavaruddhaṃ tasyāvaruddhyai //
KS, 15, 6, 41.0 rudra yat te krivi paraṃ nāma tasmai hutam asi //
KS, 19, 9, 5.0 mukhaṃ vai devānām agniḥ paro 'nto viṣṇuḥ //
KS, 19, 10, 45.0 parasyā adhi saṃvata ity audumbarīm //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 14, 1.1 aty anyān agāṃ nānyān upāgām arvāk tvā parebhyaḥ paro 'varebhyo 'vidaṃ taṃ tvā juṣāmahe devayajyāyai juṣṭaṃ viṣṇave viṣṇave tvā //
MS, 1, 2, 14, 1.1 aty anyān agāṃ nānyān upāgām arvāk tvā parebhyaḥ paro 'varebhyo 'vidaṃ taṃ tvā juṣāmahe devayajyāyai juṣṭaṃ viṣṇave viṣṇave tvā //
MS, 1, 3, 5, 3.2 sajoṣā devair avaraiḥ paraiś cāntaryāme maghavan mādayasva //
MS, 1, 6, 10, 19.2 yad yoneḥ param avaraṃ kuryāt aprajaniṣṇuḥ syāt //
MS, 1, 10, 8, 24.0 vaiśvadevena caturo māso 'yuvata varuṇapraghāsaiḥ parāṃś caturaḥ sākamedhaiḥ parāṃś caturaḥ //
MS, 1, 10, 8, 24.0 vaiśvadevena caturo māso 'yuvata varuṇapraghāsaiḥ parāṃś caturaḥ sākamedhaiḥ parāṃś caturaḥ //
MS, 1, 10, 8, 30.0 ṛjū dvau parā iṣṭvā tṛtīyam utsṛjeta //
MS, 1, 10, 16, 23.0 te devā asurāṇāṃ param antaṃ na parāpaśyan //
MS, 1, 10, 18, 33.0 pare hi devebhyaḥ pitaraḥ //
MS, 1, 10, 18, 47.0 trīn parān anvācaṣṭe //
MS, 1, 10, 18, 48.0 trayo hi pare pitā putraḥ pautro 'nusaṃtatyai //
MS, 1, 11, 9, 2.0 yad evādaḥ paramannādyam anavaruddhaṃ tasyaite 'varuddhyai gṛhyante //
MS, 2, 2, 3, 28.0 vayāṃsi paraṃ grāmam āviśanti //
MS, 2, 5, 11, 62.0 pare vayasi yaṣṭavyaṃ //
MS, 2, 6, 8, 3.1 rudra yat te giriparaṃ nāma tasmin hutam asi /
MS, 2, 7, 7, 5.1 parasyā adhi saṃvato 'varaṃ abhyātara /
MS, 2, 7, 17, 7.1 tvaṣṭur varutrīṃ varuṇasya nābhim aviṃ jajñānāṃ rajasaḥ parasmāt /
MS, 2, 7, 20, 13.0 pitaraḥ pitāmahāḥ pare 'vare //
MS, 2, 7, 20, 28.0 pitaraḥ pitāmahāḥ pare 'vare //
MS, 2, 7, 20, 43.0 pitaraḥ pitāmahāḥ pare 'vare //
MS, 2, 7, 20, 58.0 pitaraḥ pitāmahāḥ pare 'vare //
MS, 2, 7, 20, 73.0 pitaraḥ pitāmahāḥ pare 'vare //
MS, 2, 13, 22, 4.2 saṃvatsaraḥ parameṣṭhī dhṛtavrato yajñaṃ naḥ pātu rajasaḥ parasmāt //
MS, 4, 4, 2, 1.23 rudra yat te giriparaṃ nāmeti /
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 4.2 dve vidye veditavya iti ha sma yad brahmavido vadanti parā caivāparā ca //
MuṇḍU, 1, 1, 5.2 atha parā yayā tad akṣaram adhigamyate //
MuṇḍU, 2, 1, 2.2 aprāṇo hyamanāḥ śubhro hy akṣarāt parataḥ paraḥ //
MuṇḍU, 2, 1, 10.1 puruṣa evedaṃ viśvaṃ karma tapo brahma parāmṛtam /
MuṇḍU, 2, 2, 1.3 paraṃ vijñānād yad variṣṭhaṃ prajānām //
MuṇḍU, 2, 2, 9.1 hiraṇmaye pare kośe virajaṃ brahma niṣkalam /
MuṇḍU, 3, 2, 6.2 te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve //
MuṇḍU, 3, 2, 7.2 karmāṇi vijñānamayaśca ātmā pare 'vyaye sarva ekībhavanti //
MuṇḍU, 3, 2, 8.2 tathā vidvān nāmarūpādvimuktaḥ parāt paraṃ puruṣam upaiti divyam //
MuṇḍU, 3, 2, 8.2 tathā vidvān nāmarūpādvimuktaḥ parāt paraṃ puruṣam upaiti divyam //
Mānavagṛhyasūtra
MānGS, 2, 18, 2.24 paraṃ mṛtyo anuparehi panthāṃ yaste sva itaro devayānāt /
Pañcaviṃśabrāhmaṇa
PB, 4, 5, 3.0 parair vai devā ādityaṃ svargaṃ lokam apārayan yad apārayaṃstat parāṇāṃ paratvaṃ //
PB, 4, 5, 3.0 parair vai devā ādityaṃ svargaṃ lokam apārayan yad apārayaṃstat parāṇāṃ paratvaṃ //
PB, 4, 5, 3.0 parair vai devā ādityaṃ svargaṃ lokam apārayan yad apārayaṃstat parāṇāṃ paratvaṃ //
PB, 4, 5, 4.0 pārayanty enaṃ parāṇi ya evaṃ veda //
PB, 5, 8, 8.0 parāṃ vā ete parāvataṃ gacchanti ye ṣaḍahasyāntaṃ gacchanti yad okonidhanaṃ ṣaḍahamukhe bhavati prajñātyai //
PB, 9, 4, 16.0 atho khalv āhur duṣprāpa iva vai paraḥ panthā yam evāgre yajñakratum ārabheta tasmān neyād iti //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 12, 13, 32.0 yasmād anyo na paro 'sti jāto ya ābabhūva bhuvanāni viśvā //
PB, 15, 7, 2.0 tad āhur yad anuṣṭubhaṃ stomyāṃ pratyakṣam upeyuḥ parāṃ parāvataṃ yajamāno gacchen na pratitiṣṭhed iti yā vai caturviṃśatir gāyatryas tā aṣṭādaśānuṣṭubho 'nuṣṭubham eva tat stomyāṃ parokṣam upayanti pratiṣṭhāyai pratitiṣṭhati //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 10.1 agnir bhūtānām adhipatiḥ sa māvatv indro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyur antarikṣasya sūryo divaś candramā nakṣatrāṇāṃ bṛhaspatir brahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānām annaṃ sāmrājyānām adhipatis tanmāvatu soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānām adhipatayas te māvantu pitaraḥ pitāmahāḥ pare 'vare tatāstatāmahāḥ /
PārGS, 1, 5, 12.1 paraṃ mṛtyav iti caike prāśanānte //
PārGS, 1, 11, 6.1 tasmād evaṃvicchrotriyasya dāreṇa nopahāsam icched uta hy evaṃvitparo bhavati //
PārGS, 2, 7, 14.0 gāṃ dhayantīṃ parasmai nācakṣīta //
PārGS, 3, 4, 7.1 ājyaṃ saṃskṛtyeha ratir ity ājyāhutī hutvāparā juhoti /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
SVidhB, 1, 8, 9.0 agnidagdhe ghṛtāktān yavāñ juhuyāj jātaḥ pareṇa dharmeṇety etenāgnaye svāheti ca //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
Taittirīyabrāhmaṇa
TB, 1, 2, 2, 3.2 yat paraṃ rāthantaram /
TB, 1, 2, 4, 3.4 athaitāni parāṇi /
TB, 1, 2, 4, 3.5 parair vai devā ādityaṃ suvargaṃ lokam apārayan /
TB, 1, 2, 4, 3.7 tat parāṇāṃ paratvam /
TB, 1, 2, 4, 3.7 tat parāṇāṃ paratvam /
TB, 1, 2, 4, 3.8 pārayanty enaṃ parāṇi /
Taittirīyasaṃhitā
TS, 1, 3, 5, 2.0 arvāk tvā parair avidam paro varaiḥ //
TS, 2, 2, 2, 4.6 bhāgadheyenaivainaṃ śamayitvā parān abhinirdiśati /
TS, 2, 2, 2, 4.8 yam pareṣām pra sa mīyate /
TS, 5, 2, 12, 6.1 śaṃ te parebhyo gātrebhyaḥ śam astv avarebhyaḥ /
TS, 5, 3, 11, 25.0 agne yat te paraṃ hṛn nāmety āha //
TS, 6, 3, 3, 1.2 aty anyān agāṃ nānyān upāgām ity āhāti hy anyān eti nānyān upaity arvāk tvā parair avidam parovarair ity āhārvāgghyenaṃ parair vindati parovarais taṃ tvā juṣe //
TS, 6, 3, 3, 1.2 aty anyān agāṃ nānyān upāgām ity āhāti hy anyān eti nānyān upaity arvāk tvā parair avidam parovarair ity āhārvāgghyenaṃ parair vindati parovarais taṃ tvā juṣe //
TS, 6, 4, 6, 13.0 sajoṣā devair avaraiḥ paraiś cety abravīt //
TS, 6, 4, 6, 14.0 ye caiva devāḥ pare ye cāvare tān ubhayān anvābhajat //
TS, 6, 4, 6, 15.0 sajoṣā devair avaraiḥ paraiś cety āha //
TS, 6, 4, 6, 16.0 ye caiva devāḥ pare ye cāvare tān ubhayān anvābhajati //
TS, 6, 5, 5, 12.0 indro vṛtraṃ hatvā parām parāvatam agacchad apārādham iti manyamānaḥ //
Taittirīyopaniṣad
TU, 2, 1, 2.1 āūṃ brahmavidāpnoti param /
Taittirīyāraṇyaka
TĀ, 2, 15, 4.1 anṛṇā asminn anṛṇāḥ parasmiṃs tṛtīye loke anṛṇāḥ syāma /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 8.0 svādhyāyapara āhitāgnirhaviryajñair apyanūcānaḥ //
VaikhGS, 1, 7, 5.0 yajamānasya nakṣatranāmādi gotranāma sutāntaṃ mātṛgotranāmāntāt paraṃ śarmāntaṃ nāma praṇavādi bhavanto bruvantu puṇyāhaṃ svastyṛddhyantaṃ pratyekaṃ tridhā tridhā yathāvibhaktivācitamanuvācayeyuḥ //
VaikhGS, 1, 17, 5.0 soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānāmadhipatayaste māvantu pitaraḥ pitāmahāḥ pare 'vara ity aṣṭādaśāgnir bhūtādayo 'bhyātānāḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 6, 6.0 tejo mūrtir ātmā hṛdaye 'ntar ūrdhvaṃ jvalann agniśikhāmadhye sthitas tasyāḥ śikhāyā madhye param ātmeti śrutiḥ //
Vaitānasūtra
VaitS, 2, 1, 8.2 pararātraṃ vā //
VaitS, 3, 2, 14.1 ṛtumatīṃ jāyāṃ sārūpavatsaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ parām eva prāśayet //
VaitS, 3, 6, 16.4 drapsaḥ patito 'tyasyavaś ca yaḥ paraḥ srucaḥ /
VaitS, 3, 7, 7.3 janebhyo 'smākam astu kevala itaḥ kṛṇotu vīryam iti japan pareṣāṃ brahmāṇam avekṣeta //
VaitS, 3, 12, 14.2 parayā yajati //
VaitS, 4, 1, 11.1 parayā yajati //
VaitS, 4, 1, 12.1 ṣoḍaśini graham upatiṣṭhante ya ā babhūva bhuvanāni viśvā yasmād anyan na paraṃ kiṃ canāsti /
VaitS, 7, 2, 4.1 niṣkramya sarve yajamānaṃ pṛcchāmi tvā param antaṃ pṛthivyā iti /
Vasiṣṭhadharmasūtra
VasDhS, 3, 42.1 parān apy ācāmayataḥ pādau yā vipruṣo gatāḥ /
VasDhS, 4, 33.1 anirdaśāhe paraśave niyogād bhuktavān dvijaḥ /
VasDhS, 10, 5.1 ekākṣaraṃ paraṃ brahma prāṇāyāmāḥ paraṃ tapaḥ /
VasDhS, 10, 5.1 ekākṣaraṃ paraṃ brahma prāṇāyāmāḥ paraṃ tapaḥ /
VasDhS, 10, 5.2 upavāsāt paraṃ bhaikṣaṃ dayā dānād viśiṣyata iti //
VasDhS, 10, 30.1 paiśunyamatsarābhimānāhaṅkārāśraddhānārjavātmastavaparagarhādambhalobhamohakrodhāsūyāvivarjanaṃ sarvāśramāṇāṃ dharma iṣṭaḥ //
VasDhS, 13, 52.1 sā hi paragāminī //
VasDhS, 13, 58.1 sthavirabālāturabhārikastrīcakrīvatāṃ panthāḥ samāgame parasmai parasmai deyaḥ //
VasDhS, 13, 58.1 sthavirabālāturabhārikastrīcakrīvatāṃ panthāḥ samāgame parasmai parasmai deyaḥ //
VasDhS, 17, 9.1 apramattā rakṣata tantum etaṃ mā vaḥ kṣetre parabījāni vāpsuḥ /
VasDhS, 17, 80.1 na tu khalu kulīne vidyamāne paragāminī syāt //
VasDhS, 21, 21.2 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣaḥ paraṃ tryaham //
VasDhS, 23, 43.2 ahaḥ parākaṃ tantraikam evaṃ caturahau parau //
VasDhS, 25, 8.2 yogaḥ paraṃ tapo nityaṃ tasmād yuktaḥ sadā bhavet //
VasDhS, 25, 11.1 ekākṣaraṃ paraṃ brahma pāvanaṃ paramaṃ smṛtam //
VasDhS, 26, 13.2 evaṃ jāpyaparo nityaṃ brāhmaṇaḥ saṃpradīpyate //
VasDhS, 29, 17.2 pretya tṛptiṃ parāṃ prāpya somapo jāyate punaḥ //
VasDhS, 30, 1.2 dīrghaṃ paśyata mā hrasvaṃ paraṃ paśyata māparam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 42.1 aty anyāṁ agāṃ nānyāṁ upāgām arvāk tvā parebhyo 'vidaṃ paro 'varebhyaḥ /
VSM, 7, 5.2 sajūr devebhir avaraiḥ paraiś cāntaryāme maghavan mādayasva //
VSM, 8, 36.1 yasmān na jātaḥ paro anyo asti ya āviveśa bhuvanāni viśvā /
VSM, 10, 20.5 rudra yat te krivi paraṃ nāma tasmin hutam asy ameṣṭam asi svāhā //
VSM, 11, 71.1 parasyā adhi saṃvato 'varāṃ abhyātara /
VSM, 13, 44.1 varūtrīṃ tvaṣṭur varuṇasya nābhim aviṃ jajñānāṃ rajasaḥ parasmāt /
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 39.1 nava rātrīḥ parārdhāḥ proṣyāhutiṃ juhoti viśvakarman haviṣā ghṛtena vicchinnaṃ yajñaṃ samimaṃ dadhātu /
VārŚS, 1, 5, 4, 40.1 nava rātrīḥ parārdhā uṣitvā sahagṛhaḥ prayāsyan yukteṣu cakrāvatsu vāstoṣpatyaṃ juhoti //
VārŚS, 2, 1, 2, 23.1 prajāte parasyā adhi saṃvata ity audumbarīm //
VārŚS, 2, 1, 4, 23.1 tisras tuṣapakvāḥ kṛṣṇā iṣṭakāḥ svakṛta iriṇe 'sunvantam iti tisṛbhiḥ parāṃ parām upadadhāti //
VārŚS, 2, 1, 4, 23.1 tisras tuṣapakvāḥ kṛṣṇā iṣṭakāḥ svakṛta iriṇe 'sunvantam iti tisṛbhiḥ parāṃ parām upadadhāti //
VārŚS, 3, 2, 5, 32.1 dhik tvā jālmi puṃścali parasyāryajanasya mārjanīti brahmacārī pratyāha //
VārŚS, 3, 4, 1, 25.1 paro martaḥ paraḥ śveti śvānam aśvasyādhaspadam apaplāvayati //
VārŚS, 3, 4, 1, 25.1 paro martaḥ paraḥ śveti śvānam aśvasyādhaspadam apaplāvayati //
VārŚS, 3, 4, 4, 1.1 pṛcchāmi tvā param antaṃ pṛthivyāḥ pṛcchāmi tvā bhuvanasya nābhim /
VārŚS, 3, 4, 4, 1.4 iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ yajño bhuvanasya nābhiḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 2, 17.0 na brahmacāriṇo vidyārthasya paropavāso 'sti //
ĀpDhS, 1, 7, 24.0 ātmapraśaṃsāṃ paragarhām iti ca varjayet //
ĀpDhS, 1, 21, 9.0 gurvīsakhiṃ gurusakhiṃ ca gatvānyāṃś ca paratalpān //
ĀpDhS, 1, 21, 20.0 doṣaṃ buddhvā na pūrvaḥ parebhyaḥ patitasya samākhyāne syād varjayet tv enaṃ dharmeṣu //
ĀpDhS, 1, 22, 2.1 ātmalābhān na paraṃ vidyate //
ĀpDhS, 1, 28, 1.0 yathā kathā ca paraparigraham abhimanyate steno ha bhavatīti kautsahārītau tathā kaṇvapuṣkarasādī //
ĀpDhS, 1, 28, 17.0 yo hy ātmānaṃ paraṃ vābhimanyate 'bhiśasta eva sa bhavati //
ĀpDhS, 1, 31, 16.1 nendradhanur iti parasmai prabrūyāt //
ĀpDhS, 2, 2, 6.0 steno 'bhiśasto brāhmaṇo rājanyo vaiśyo vā parasmiṃl loke parimite niraye vṛtte jāyate cāṇḍālo brāhmaṇaḥ paulkaso rājanyo vaiṇo vaiśyaḥ //
ĀpDhS, 2, 13, 6.5 tasmād bhāryāṃ rakṣanti bibhyantaḥ pararetasaḥ /
ĀpDhS, 2, 13, 6.6 apramattā rakṣatha tantum etaṃ mā vaḥ kṣetre parabījāni vāpsuḥ /
ĀpDhS, 2, 17, 5.0 guṇahānyāṃ tu pareṣāṃ samudetaḥ sodaryo 'pi bhojayitavyaḥ //
ĀpDhS, 2, 17, 21.0 śvitraḥ śipiviṣṭaḥ paratalpagāmy āyudhīyaputraḥ śūdrotpanno brāhmaṇyām ity ete śrāddhe bhuñjānāḥ paṅktidūṣaṇā bhavanti //
ĀpDhS, 2, 20, 4.0 evam ahar ahar ā parasmāt tiṣyāt //
ĀpDhS, 2, 21, 17.0 etena paraṃ vyākhyātam //
ĀpDhS, 2, 24, 4.0 evam avaro 'varaḥ pareṣām //
ĀpDhS, 2, 24, 9.0 tatra ye pāpakṛtas ta eva dhvaṃsanti yathā parṇaṃ vanaspater na parān hiṃsanti //
ĀpDhS, 2, 24, 10.0 nāsyāsmiṃlloke karmabhiḥ saṃbandho vidyate tathā parasmin karmaphalaiḥ //
ĀpDhS, 2, 24, 13.0 tatra ye puṇyakṛtas teṣāṃ prakṛtayaḥ parā jvalantya upalabhyante //
ĀpDhS, 2, 26, 14.0 tapasvinaś ca ye dharmaparāḥ //
ĀpDhS, 2, 26, 18.0 abuddhipūrvam alaṃkṛto yuvā paradāram anupraviśan kumārīṃ vā vācā bādhyaḥ //
ĀpDhS, 2, 27, 2.0 sagotrasthānīyāṃ na parebhyaḥ samācakṣīta //
ĀpDhS, 2, 27, 5.0 aviśiṣṭaṃ hi paratvaṃ pāṇeḥ //
ĀpDhS, 2, 28, 10.0 paraparigraham avidvān ādadāna edhodake mūle puṣpe phale gandhe grāse śāka iti vācā bādhyaḥ //
Āpastambagṛhyasūtra
ĀpGS, 11, 2.1 pṛṣṭaṃ parasya prativacanaṃ kumārasya //
ĀpGS, 11, 3.1 śeṣaṃ paro japati //
ĀpGS, 23, 3.1 asaṃbhavepsuḥ pareṣāṃ sthūlāḍhārikājīvacūrṇāni kārayitvottarayā suptāyāḥ sambādha upavapet //
Āpastambaśrautasūtra
ĀpŚS, 16, 9, 11.1 parasyā adhi saṃvata iti vaikaṅkatīṃ samidham ādadhāti //
ĀpŚS, 18, 13, 22.1 yaḥ sate prarekas tam udaṅ paretya rudra yat te krayī paraṃ nāmety āgnīdhrīye juhoti //
ĀpŚS, 18, 18, 15.1 tam avaraparaṃ samprayacchanti /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 6, 1.1 alaṃkṛtya kanyām udakapūrvāṃ dadyād eṣa brāhmo vivāhas tasyāṃ jāto dvādaśāvarān dvādaśa parān punāty ubhayataḥ //
ĀśvGS, 1, 6, 2.1 ṛtvije vitate karmaṇi dadyād alaṃkṛtya sa daivo daśāvarān daśa parān punāty ubhayataḥ //
ĀśvGS, 1, 6, 3.1 saha dharmaṃ carata iti prājāpatyo 'ṣṭāvarān aṣṭa parān punāty ubhayataḥ //
ĀśvGS, 1, 6, 4.1 gomithunaṃ dattvopayaccheta sa ārṣaḥ saptāvarān sapta parān punāty ubhayataḥ //
ĀśvGS, 2, 4, 6.1 udīratām avara ut parāsa ityaṣṭābhir hutvā yāvatībhir vā kāmayīta //
ĀśvGS, 4, 1, 6.0 saṃsthite bhūmibhāgaṃ khānayed dakṣiṇapūrvasyāṃ diśi dakṣiṇāparasyāṃ vā //
ĀśvGS, 4, 4, 5.0 yugapatprāptau parām ṛddhiṃ vadanti //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 1, 12.2 rājā vai rājasūyeneṣṭvā bhavati na vai brāhmaṇo rājyāyālamavaraṃ vai rājasūyam paraṃ vājapeyam //
ŚBM, 5, 1, 1, 13.2 samrāḍ vājapeyenāvaraṃ hi rājyam paraṃ sāmrājyaṃ kāmayeta vai rājā samrāḍ bhavitum avaraṃ hi rājyam paraṃ sāmrājyaṃ na samrāṭkāmayeta rājā bhavitum avaraṃ hi rājyam paraṃ sāmrājyam //
ŚBM, 5, 1, 1, 13.2 samrāḍ vājapeyenāvaraṃ hi rājyam paraṃ sāmrājyaṃ kāmayeta vai rājā samrāḍ bhavitum avaraṃ hi rājyam paraṃ sāmrājyaṃ na samrāṭkāmayeta rājā bhavitum avaraṃ hi rājyam paraṃ sāmrājyam //
ŚBM, 5, 1, 1, 13.2 samrāḍ vājapeyenāvaraṃ hi rājyam paraṃ sāmrājyaṃ kāmayeta vai rājā samrāḍ bhavitum avaraṃ hi rājyam paraṃ sāmrājyaṃ na samrāṭkāmayeta rājā bhavitum avaraṃ hi rājyam paraṃ sāmrājyam //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 6, 3, 1.2 prajāpatir yām prathamām āhutimajuhot sa hutvā yatra nyamṛṣṭa tato vikaṅkataḥ samabhavat saiṣā prathamāhutir yad vikaṅkatas tām asminnetajjuhoti tayainam etat prīṇāti parasyā adhi saṃvato 'varāṃ abhyātara yatrāhamasmi tāṃ aveti yathaiva yajustathā bandhuḥ //
ŚBM, 10, 4, 2, 26.2 tasyārdhamāse prathama ātmā samaskriyata davīyasi paro davīyasi paraḥ /
ŚBM, 10, 4, 2, 26.2 tasyārdhamāse prathama ātmā samaskriyata davīyasi paro davīyasi paraḥ /
ŚBM, 10, 4, 2, 29.2 tasyārdhamāse prathama ātmā saṃskriyate davīyasi paro davīyasi paraḥ /
ŚBM, 10, 4, 2, 29.2 tasyārdhamāse prathama ātmā saṃskriyate davīyasi paro davīyasi paraḥ /
ŚBM, 10, 5, 2, 5.2 tasmān mahad uktham parasmai na śaṃsen ned etām pratiṣṭhāṃ chinadā iti /
ŚBM, 10, 5, 2, 5.3 etāṃ ha sa pratiṣṭhāṃ chintte yo mahad uktham parasmai śaṃsati /
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 3, 3, 5.0 pārthuraśmam brahmasāma bhavati raśminā vā aśvo yata īśvaro vā aśvo'yato'dhṛto pratiṣṭhitaḥ parām parāvataṃ gantor yat pārthuraśmam brahmasāma bhavatyaśvasyaiva dhṛtyai //
ŚBM, 13, 5, 2, 21.0 athādhvaryuṃ yajamānaḥ pṛcchati pṛcchāmi tvā paramantam pṛthivyā iti tam pratyāheyam vediḥ paro antaḥ pṛthivyā iti //
ŚBM, 13, 5, 2, 21.0 athādhvaryuṃ yajamānaḥ pṛcchati pṛcchāmi tvā paramantam pṛthivyā iti tam pratyāheyam vediḥ paro antaḥ pṛthivyā iti //
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
ŚBM, 13, 5, 4, 4.0 ete eva pūrve ahanī abhijid atirātras tena ha para āṭṇāra īje kausalyo rājā tad etad gāthayābhigītam aṭṇārasya paraḥ putro'śvam medhyamabandhayat hairaṇyanābhaḥ kausalyo diśaḥ pūrṇā amaṃhateti //
ŚBM, 13, 5, 4, 4.0 ete eva pūrve ahanī abhijid atirātras tena ha para āṭṇāra īje kausalyo rājā tad etad gāthayābhigītam aṭṇārasya paraḥ putro'śvam medhyamabandhayat hairaṇyanābhaḥ kausalyo diśaḥ pūrṇā amaṃhateti //
ŚBM, 13, 8, 1, 19.2 tathāparasmā avakāśaṃ na karoti /
ŚBM, 13, 8, 1, 20.4 tathāparasmā avakāśaṃ na karoti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 1, 10.0 parābhimṛṣṭaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 3.0 tasmād enat parasmai na śaṃsen net sarveṣāṃ bhūtānām ātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 1, 3.0 tasmād enat parasmai na śaṃsen net sarveṣāṃ bhūtānām ātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 1, 5.0 tasmād enat parasmai na śaṃsen ned indrasyātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 1, 5.0 tasmād enat parasmai na śaṃsen ned indrasyātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 1, 7.0 tasmād enat parasmai na śaṃsen net sarveṣāṃ chandasām ātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 1, 7.0 tasmād enat parasmai na śaṃsen net sarveṣāṃ chandasām ātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 3, 1, 7.0 sadasyeva vayaṃ svādhyāyam adhītya harāmahe yan naḥ pare dadati //
ŚāṅkhĀ, 7, 9, 3.0 sa ya enaṃ prāṇaṃ vaṃśaṃ bruvan param upavadet śaknuvan kaściccenmanyeta prāṇaṃ vaṃśaṃ samadhām //
ŚāṅkhĀ, 7, 10, 1.0 sa yadi prāṇaṃ vaṃśaṃ bruvantaṃ param upavadet śaknuvantaṃ cen manyeta prāṇaṃ vaṃśaṃ samadhitsiṣam prāṇaṃ vaṃśaṃ saṃdhitsituṃ na śaknoṣītyāttha //
ŚāṅkhĀ, 7, 11, 3.0 sa ya enaṃ nirbhujaṃ bruvan param upavadet //
ŚāṅkhĀ, 7, 11, 5.0 atha yadi pratṛṇṇam bruvan param upavaded divaṃ devatām āro dyaus tvā devatāriṣyatītyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 6.0 atha yadyubhayam antareṇa bruvan param upavaded antarikṣaṃ devatām āra antarikṣaṃ tvā devatāriṣyatītiyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 11.0 sa ya enaṃ nirbhujaṃ bruvan param upavaded acyoṣṭhā avarābhyāṃ sthānābhyām ityenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 12.0 atha yadi pratṛṇṇam bruvan param upavaded acyoṣṭhā uttarābhyāṃ sthānābhyām ityevainaṃ brūyāt //
ŚāṅkhĀ, 7, 14, 4.0 ā devānām ohate vi vrayo hṛdi bṛhaspate na paraḥ sāmno viduḥ //
ŚāṅkhĀ, 7, 15, 2.0 prāṇaḥ pavamānena pavamāno viśvair devair viśve devāḥ svargeṇa lokena svargo loko brahmaṇā saiṣāvaraparā saṃhitā //
ŚāṅkhĀ, 7, 15, 3.0 sa ya evam etām avaraparāṃ saṃhitāṃ veda evaṃ haiva sa prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena saṃdhīyate yathaiṣāvaraparā saṃhitā //
ŚāṅkhĀ, 7, 15, 3.0 sa ya evam etām avaraparāṃ saṃhitāṃ veda evaṃ haiva sa prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena saṃdhīyate yathaiṣāvaraparā saṃhitā //
ŚāṅkhĀ, 7, 15, 4.0 sa yadi pareṇa vopasṛṣṭaḥ svena vārthenābhivyāhared abhivyāharann eva vidyāt divaṃ saṃhitāgamad viduṣo devān abhivyāhārārtham evaṃ bhaviṣyatīti //
ŚāṅkhĀ, 7, 15, 5.0 etenāvarapareṇa tathā haiva tad bhavati //
ŚāṅkhĀ, 8, 5, 5.0 sa ya evam etam akṣarasaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandamayaṃ manomayaṃ vāṅmayam ātmānaṃ parasmai śaṃsati dugdhadohā asya vedā bhavanti //
ŚāṅkhĀ, 8, 6, 4.0 nāsyānūkte vāco bhāgo astīty eva tad āha tan na parasmā etad ahaḥ śaṃset //
Ṛgveda
ṚV, 1, 19, 2.1 nahi devo na martyo mahas tava kratum paraḥ /
ṚV, 1, 33, 1.2 anāmṛṇaḥ kuvid ād asya rāyo gavāṃ ketam param āvarjate naḥ //
ṚV, 1, 43, 9.1 yās te prajā amṛtasya parasmin dhāmann ṛtasya /
ṚV, 1, 80, 15.1 nahi nu yād adhīmasīndraṃ ko vīryā paraḥ /
ṚV, 1, 128, 3.3 sado dadhāna upareṣu sānuṣv agniḥ pareṣu sānuṣu //
ṚV, 1, 140, 8.2 tāsāṃ jarām pramuñcann eti nānadad asum paraṃ janayañ jīvam astṛtam //
ṚV, 1, 155, 3.2 dadhāti putro 'varam param pitur nāma tṛtīyam adhi rocane divaḥ //
ṚV, 1, 164, 12.1 pañcapādam pitaraṃ dvādaśākṛtiṃ diva āhuḥ pare ardhe purīṣiṇam /
ṚV, 1, 164, 17.1 avaḥ pareṇa para enāvareṇa padā vatsam bibhratī gaur ud asthāt /
ṚV, 1, 164, 18.1 avaḥ pareṇa pitaraṃ yo asyānuveda para enāvareṇa /
ṚV, 1, 164, 34.1 pṛcchāmi tvā param antam pṛthivyāḥ pṛcchāmi yatra bhuvanasya nābhiḥ /
ṚV, 1, 164, 35.1 iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ yajño bhuvanasya nābhiḥ /
ṚV, 1, 166, 13.1 tad vo jāmitvam marutaḥ pare yuge purū yacchaṃsam amṛtāsa āvata /
ṚV, 1, 168, 6.1 kva svid asya rajaso mahas paraṃ kvāvaram maruto yasminn āyaya /
ṚV, 2, 12, 8.1 yaṃ krandasī saṃyatī vihvayete pare 'vara ubhayā amitrāḥ /
ṚV, 3, 18, 2.1 tapo ṣv agne antarāṁ amitrān tapā śaṃsam araruṣaḥ parasya /
ṚV, 3, 38, 1.2 abhi priyāṇi marmṛśat parāṇi kavīṃr icchāmi saṃdṛśe sumedhāḥ //
ṚV, 3, 54, 5.2 dadṛśra eṣām avamā sadāṃsi pareṣu yā guhyeṣu vrateṣu //
ṚV, 4, 2, 16.1 adhā yathā naḥ pitaraḥ parāsaḥ pratnāso agna ṛtam āśuṣāṇāḥ /
ṚV, 4, 25, 8.1 indram pare 'vare madhyamāsa indraṃ yānto 'vasitāsa indram /
ṚV, 5, 3, 5.1 na tvaddhotā pūrvo agne yajīyān na kāvyaiḥ paro asti svadhāvaḥ /
ṚV, 6, 9, 2.2 kasya svit putra iha vaktvāni paro vadāty avareṇa pitrā //
ṚV, 6, 15, 3.1 sa tvaṃ dakṣasyāvṛko vṛdho bhūr aryaḥ parasyāntarasya taruṣaḥ /
ṚV, 6, 21, 6.1 tam pṛcchanto 'varāsaḥ parāṇi pratnā ta indra śrutyānu yemuḥ /
ṚV, 6, 48, 19.1 paro hi martyair asi samo devair uta śriyā /
ṚV, 6, 63, 2.2 pari ha tyad vartir yātho riṣo na yat paro nāntaras tuturyāt //
ṚV, 7, 6, 7.2 ā samudrād avarād ā parasmād āgnir dade diva ā pṛthivyāḥ //
ṚV, 7, 99, 2.1 na te viṣṇo jāyamāno na jāto deva mahimnaḥ param antam āpa /
ṚV, 8, 61, 17.1 adyādyā śvaḥ śva indra trāsva pare ca naḥ /
ṚV, 8, 75, 15.1 parasyā adhi saṃvato 'varāṁ abhy ā tara /
ṚV, 10, 5, 2.2 ṛtasya padaṃ kavayo ni pānti guhā nāmāni dadhire parāṇi //
ṚV, 10, 8, 7.1 asya tritaḥ kratunā vavre antar icchan dhītim pitur evaiḥ parasya /
ṚV, 10, 15, 1.1 ud īratām avara ut parāsa un madhyamāḥ pitaraḥ somyāsaḥ /
ṚV, 10, 15, 10.2 āgne yāhi sahasraṃ devavandaiḥ paraiḥ pūrvaiḥ pitṛbhir gharmasadbhiḥ //
ṚV, 10, 18, 1.1 param mṛtyo anu parehi panthāṃ yas te sva itaro devayānāt /
ṚV, 10, 34, 2.2 akṣasyāham ekaparasya hetor anuvratām apa jāyām arodham //
ṚV, 10, 55, 4.2 yat te jāmitvam avaram parasyā mahan mahatyā asuratvam ekam //
ṚV, 10, 56, 7.2 svām prajām bṛhaduktho mahitvāvareṣv adadhād ā pareṣu //
ṚV, 10, 58, 11.1 yat te parāḥ parāvato mano jagāma dūrakam /
ṚV, 10, 87, 3.1 ubhobhayāvinn upa dhehi daṃṣṭrā hiṃsraḥ śiśāno 'varam paraṃ ca /
ṚV, 10, 88, 17.1 yatrā vadete avaraḥ paraś ca yajñanyoḥ kataro nau vi veda /
ṚV, 10, 114, 2.2 tāsāṃ ni cikyuḥ kavayo nidānam pareṣu yā guhyeṣu vrateṣu //
ṚV, 10, 115, 5.1 sa id agniḥ kaṇvatamaḥ kaṇvasakhāryaḥ parasyāntarasya taruṣaḥ /
ṚV, 10, 120, 7.1 ni tad dadhiṣe 'varam paraṃ ca yasminn āvithāvasā duroṇe /
ṚV, 10, 128, 6.1 agne manyum pratinudan pareṣām adabdho gopāḥ pari pāhi nas tvam /
ṚV, 10, 145, 4.2 parām eva parāvataṃ sapatnīṃ gamayāmasi //
ṚV, 10, 180, 2.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jaganthā parasyāḥ /
ṚV, 10, 187, 2.1 yaḥ parasyāḥ parāvatas tiro dhanvātirocate /
Ṛgvedakhilāni
ṚVKh, 1, 2, 13.1 sadaṃ ekamekaṃ tasthuṣaḥ pañcatriṃśād daśaparam /
ṚVKh, 3, 10, 24.1 pāvamānaṃ paraṃ brahma ye paṭhanti manīṣiṇaḥ /
ṚVKh, 3, 10, 26.1 pāvamānaṃ paraṃ brahma śukrajyotiḥ sanātanam /
ṚVKh, 3, 16, 5.1 parān kṛṇuṣva dāsān devīvaśān anvavāyinaḥ /
ṚVKh, 3, 21, 1.1 asau yā senā marutaḥ pareṣām abhyaiti na ojasā spardhamānā /
ṚVKh, 4, 11, 7.2 daśapañca triṃśataṃ yat paraṃ ca tan me manaḥ śivasaṅkalpam astu //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 12.2 bhārdhe 'dhike cāpi gate paro 'ṃśo dvāv uttamaikaṃ pnavakairavedyam //
Ṛgvidhāna
ṚgVidh, 1, 5, 3.2 daśamī brāhmaṇaspatyā parā tu brahmaṇe smṛtā //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 3, 15.1 yo vā evaṃ dhuro vedānapajayyam ātmane ca yajamānāya ca lokaṃ jayaty ati yajamānam ātmānaṃ mṛtyuṃ paraṃ svargaṃ lokaṃ harati //
Arthaśāstra
ArthaŚ, 1, 4, 2.1 tayā svapakṣaṃ parapakṣaṃ ca vaśīkaroti kośadaṇḍābhyām //
ArthaŚ, 1, 6, 7.2 mānād rāvaṇaḥ paradārān aprayacchan duryodhano rājyād aṃśaṃ ca //
ArthaŚ, 1, 7, 2.1 evaṃ vaśyendriyaḥ parastrīdravyahiṃsāśca varjayet svapnaṃ laulyam anṛtam uddhataveṣatvam anarthyasaṃyogam adharmasaṃyuktam anarthasaṃyuktaṃ ca vyavahāram //
ArthaŚ, 1, 9, 6.1 paropadiṣṭaṃ parokṣam //
ArthaŚ, 1, 11, 2.1 paramarmajñaḥ pragalbhaśchāttraḥ kāpaṭikaḥ //
ArthaŚ, 1, 12, 17.1 kaṇṭakaśodhanoktāścāpasarpāḥ pareṣu kṛtavetanā vaseyur asaṃpātinaścārārtham //
ArthaŚ, 1, 12, 23.2 parapravṛttijñānārthāḥ śīghrāścāraparamparāḥ //
ArthaŚ, 1, 12, 24.1 parasya caite boddhavyāstādṛśair eva tādṛśāḥ /
ArthaŚ, 1, 12, 25.2 parāpasarpajñānārthaṃ mukhyān anteṣu vāsayet //
ArthaŚ, 1, 13, 21.1 guptaputradārān ākarakarmānteṣu vā vāsayet pareṣām āspadabhayāt //
ArthaŚ, 1, 13, 22.1 kruddhalubdhabhītamāninastu pareṣāṃ kṛtyāḥ //
ArthaŚ, 1, 13, 25.2 paropajāpāt saṃrakṣet pradhānān kṣudrakān api //
ArthaŚ, 1, 14, 1.1 kṛtyākṛtyapakṣopagrahaḥ svaviṣaye vyākhyātaḥ paraviṣaye vācyaḥ //
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
ArthaŚ, 1, 14, 12.1 labheta sāmadānābhyāṃ kṛtyāṃśca parabhūmiṣu /
ArthaŚ, 1, 14, 12.2 akṛtyān bhedadaṇḍābhyāṃ paradoṣāṃśca darśayan //
ArthaŚ, 1, 15, 1.1 kṛtasvapakṣaparapakṣopagrahaḥ kāryārambhāṃścintayet //
ArthaŚ, 1, 15, 16.1 tasmān nāsya pare vidyuḥ karma kiṃciccikīrṣitam /
ArthaŚ, 1, 15, 39.1 tataḥ pareṣu kṛcchreṇārthaniścayo gamyate mantro vā rakṣyate //
ArthaŚ, 1, 15, 50.1 te hyasya svapakṣaṃ parapakṣaṃ ca cintayeyuḥ //
ArthaŚ, 1, 15, 59.2 nāsya guhyaṃ pare vidyuśchidraṃ vidyāt parasya ca /
ArthaŚ, 1, 15, 59.2 nāsya guhyaṃ pare vidyuśchidraṃ vidyāt parasya ca /
ArthaŚ, 1, 16, 8.1 anīkasthānayuddhapratigrahāpasārabhūmīr ātmanaḥ parasya cāvekṣeta //
ArthaŚ, 1, 16, 10.1 parādhiṣṭhānam anujñātaḥ praviśet //
ArthaŚ, 1, 16, 12.1 parasya vāci vaktre dṛṣṭyāṃ ca prasādaṃ vākyapūjanam iṣṭaparipraśnaṃ guṇakathāsaṅgam āsannam āsanaṃ satkāram iṣṭeṣu smaraṇaṃ viśvāsagamanaṃ ca lakṣayet tuṣṭasya viparītam atuṣṭasya //
ArthaŚ, 1, 16, 16.1 parasyaitad vākyam //
ArthaŚ, 1, 16, 19.1 pareṣu balitvaṃ na manyeta //
ArthaŚ, 1, 16, 27.1 pareṇa coktaḥ svāsāṃ prakṛtīnāṃ pramāṇaṃ nācakṣīta //
ArthaŚ, 1, 16, 35.1 svadūtaiḥ kārayed etat paradūtāṃśca rakṣayet /
ArthaŚ, 1, 17, 1.1 rakṣito rājā rājyaṃ rakṣatyāsannebhyaḥ parebhyaśca pūrvaṃ dārebhyaḥ putrebhyaśca //
ArthaŚ, 1, 17, 35.1 yauvanotsekāt parastrīṣu manaḥ kurvāṇam āryāvyañjanābhiḥ strībhir amedhyābhiḥ śūnyāgāreṣu rātrāv udvejayeyuḥ //
ArthaŚ, 1, 20, 22.1 svabhūmau ca vaset sarvaḥ parabhūmau na saṃcaret /
ArthaŚ, 1, 21, 15.1 etena parasmād āgatakaṃ vyākhyātam //
ArthaŚ, 1, 21, 23.1 lubdhakaśvagaṇibhir apāstastenavyālaparābādhabhayaṃ calalakṣyaparicayārthaṃ mṛgāraṇyaṃ gacchet //
ArthaŚ, 2, 1, 1.1 bhūtapūrvam abhūtapūrvaṃ vā janapadaṃ paradeśāpavāhanena svadeśābhiṣyandavamanena vā niveśayet //
ArthaŚ, 2, 1, 2.1 śūdrakarṣakaprāyaṃ kulaśatāvaraṃ pañcakulaśataparaṃ grāmaṃ krośadvikrośasīmānam anyonyārakṣaṃ niveśayet //
ArthaŚ, 2, 1, 36.1 paracakrāṭavīgrastaṃ vyādhidurbhikṣapīḍitam /
ArthaŚ, 2, 2, 2.1 pradiṣṭābhayasthāvarajaṅgamāni ca brahmasomāraṇyāni tapasvibhyo gorutaparāṇi prayacchet //
ArthaŚ, 2, 2, 14.1 parānīkavyūhadurgaskandhāvārapramardanā hyatipramāṇaśarīrāḥ prāṇaharakarmāṇo hastinaḥ //
ArthaŚ, 2, 4, 30.1 anekamukhyaṃ hi parasparabhayāt paropajāpaṃ nopaiti //
ArthaŚ, 2, 6, 19.1 paramasāṃvatsarikaḥ parapracārasaṃkrānto vā paryuṣitaḥ //
ArthaŚ, 2, 9, 25.1 yo mahatyarthasamudaye sthitaḥ kadaryaḥ saṃnidhatte 'vanidhatte 'vasrāvayati vā saṃnidhatte svaveśmani avanidhatte paurajānapadeṣu avasrāvayati paraviṣaye tasya sattrī mantrimitrabhṛtyabandhupakṣam āgatiṃ gatiṃ ca dravyāṇām upalabheta //
ArthaŚ, 2, 9, 26.1 yaścāsya paraviṣaye saṃcāraṃ kuryāt tam anupraviśya mantraṃ vidyāt //
ArthaŚ, 2, 10, 21.1 ekapadāvaras tripadaparaḥ parapadārthānuparodhena vargaḥ kāryaḥ //
ArthaŚ, 2, 10, 21.1 ekapadāvaras tripadaparaḥ parapadārthānuparodhena vargaḥ kāryaḥ //
ArthaŚ, 2, 10, 42.1 jāter viśeṣeṣu pareṣu caiva grāmeṣu deśeṣu ca teṣu teṣu /
ArthaŚ, 2, 10, 51.1 svapakṣaparapakṣayor anyonyopakārasaṃkīrtanaṃ parasparopakārasaṃdarśanam //
ArthaŚ, 2, 11, 116.1 ataḥ pareṣāṃ ratnānāṃ pramāṇaṃ mūlyalakṣaṇam /
ArthaŚ, 2, 16, 4.1 svabhūmijānāṃ rājapaṇyānām ekamukhaṃ vyavahāraṃ sthāpayet parabhūmijānām anekamukham //
ArthaŚ, 2, 16, 11.1 parabhūmijaṃ paṇyam anugraheṇāvāhayet //
ArthaŚ, 2, 16, 18.1 paraviṣaye tu paṇyapratipaṇyayor arghaṃ mūlyaṃ cāgamayya śulkavartanyātivāhikagulmataradeyabhaktabhāgavyayaśuddham udayaṃ paśyet //
ArthaŚ, 2, 18, 1.1 āyudhāgārādhyakṣaḥ sāṃgrāmikaṃ daurgakarmikaṃ parapurābhighātikaṃ ca yantram āyudham āvaraṇam upakaraṇaṃ ca tajjātakāruśilpibhiḥ kṛtakarmapramāṇakālavetanaphalaniṣpattibhiḥ kārayet svabhūmiṣu ca sthāpayet //
ArthaŚ, 4, 1, 17.1 paravastravikrayāvakrayādhāneṣu ca dvādaśapaṇo daṇḍaḥ parivartane mūlyadviguṇo vastradānaṃ ca //
ArthaŚ, 4, 2, 28.1 anujñātakrayād upari caiṣāṃ svadeśīyānāṃ paṇyānāṃ pañcakaṃ śatam ājīvaṃ sthāpayet paradeśīyānāṃ daśakam //
ArthaŚ, 4, 5, 2.1 teṣāṃ kṛtotsāhānāṃ mahāntaṃ saṃgham ādāya rātrāvanyaṃ grāmam uddiśyānyaṃ grāmaṃ kṛtakastrīpuruṣaṃ gatvā brūyuḥ ihaiva vidyāprabhāvo dṛśyatāṃ kṛcchraḥ paragrāmo gantum iti //
ArthaŚ, 4, 5, 6.1 saṃvadanamantreṇa bhāryāvyañjanāḥ pareṣāṃ māṇavaiḥ saṃmodayeyuḥ //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 13.1 naivam ityapasāro vā brūyād rūpābhigṛhītaḥ parasya dānakāraṇam ātmanaḥ pratigrahakāraṇam upaliṅganaṃ vā dāyakadāpakanibandhakapratigrāhakopadraṣṭṛbhir upaśrotṛbhir vā pratisamānayet //
ArthaŚ, 4, 8, 22.1 paraṃ pāpakarmaṇāṃ nava vetralatāḥ dvādaśa kaśāḥ dvāv ūruveṣṭau viṃśatir naktamālalatāḥ dvātriṃśattalāḥ dvau vṛścikabandhau ullambane ca dve sūcī hastasya yavāgūpītasya ekaparvadahanam aṅgulyāḥ snehapītasya pratāpanam ekam ahaḥ śiśirarātrau balbajāgraśayyā ca //
ArthaŚ, 4, 12, 7.1 paraśulkāvaruddhāyāṃ hastavadhaḥ catuḥśato vā daṇḍaḥ śulkadānaṃ ca //
ArthaŚ, 4, 12, 12.1 param uddiśyānyasya vindato dviśato daṇḍaḥ //
ArthaŚ, 4, 12, 36.1 paracakrāṭavīhṛtām oghapravyūḍhām araṇyeṣu durbhikṣe vā tyaktāṃ pretabhāvotsṛṣṭāṃ vā parastriyaṃ nistārayitvā yathāsaṃbhāṣitaṃ samupabhuñjīta //
ArthaŚ, 4, 12, 36.1 paracakrāṭavīhṛtām oghapravyūḍhām araṇyeṣu durbhikṣe vā tyaktāṃ pretabhāvotsṛṣṭāṃ vā parastriyaṃ nistārayitvā yathāsaṃbhāṣitaṃ samupabhuñjīta //
ArthaŚ, 4, 13, 3.1 paragṛhābhigamane divā pūrvaḥ sāhasadaṇḍo rātrau madhyamaḥ //
ArthaŚ, 4, 13, 6.1 svaveśmano virātrād ūrdhvaṃ parivāram ārohataḥ pūrvaḥ sāhasadaṇḍaḥ paraveśmano madhyamaḥ grāmārāmavāṭabhedinaśca //
ArthaŚ, 4, 13, 27.1 kṛtyābhicārābhyāṃ yatparam āpādayet tadāpādayitavyaḥ //
ArthaŚ, 4, 13, 34.1 śvapākīgamane kṛtakabandhāṅkaḥ paraviṣayaṃ gacchet śvapākatvaṃ vā śūdraḥ //
ArthaŚ, 14, 1, 2.1 kālakūṭādir viṣavargaḥ śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśaiḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmabhir mlecchajātīyair abhipretaiḥ strībhiḥ puṃbhiśca paraśarīropabhogeṣvavadhātavyaḥ //
ArthaŚ, 14, 2, 45.1 aniṣṭair adbhutotpātaiḥ parasyodvegam ācaret /
ArthaŚ, 14, 4, 1.1 svapakṣe paraprayuktānāṃ dūṣīviṣagarāṇāṃ pratīkāraḥ //
Avadānaśataka
AvŚat, 1, 2.2 sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalas tyāgaruciḥ pradānaruciḥ pradānābhirato mahati tyāge vartate //
AvŚat, 3, 2.5 sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ anekadhanasamuditaṃ me gṛham /
AvŚat, 3, 3.13 sa caivam āyācanaparas tiṣṭhati /
AvŚat, 3, 6.4 atha sa gṛhapatis tām evāvasthāṃ dṛṣṭvā suṣṭhutaram utkaṇṭhitaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ /
AvŚat, 3, 7.7 dṛṣṭvā ca punaḥ paraṃ prasādam āpannaḥ /
AvŚat, 4, 2.5 tasyaitad abhavat ayaṃ buddho bhagavān sarvadevaprativiśiṣṭataraḥ ātmahitaparahitapratipannaḥ kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ yannvaham idānīm asya nāmnā punar api mahāsamudram avatareyam /
AvŚat, 6, 4.1 tad anantaraṃ tasya vaḍikasya kiṃcit pūrvajanmakṛtakarmavipākena śarīre kāyikaṃ duḥkhaṃ patitam iti duḥkhī bhūtaś cintāparaḥ sthitaḥ kiṃ pāpaṃ kṛtaṃ mayā yad idaṃ kāyikaṃ duḥkhaṃ mama śarīre jātam /
AvŚat, 9, 4.1 tato mahājanakāyena kilakilāprakṣveḍoccair nādo muktaḥ yam abhivīkṣya tīrthyopāsakas tuṣṇībhūto maṅkubhūtaḥ srastaskandho 'dhomukho niṣpratibhānaḥ pradhyānaparamaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
AvŚat, 10, 3.1 atha rājā prasenajit kauśalaḥ śokāgāraṃ praviśya kare kapolaṃ dattvā cintāparo vyavasthitaḥ /
AvŚat, 12, 3.1 atha kauravyo janakāyas tāṃ divyāṃ vibhūṣikāṃ dṛṣṭvā paraṃ vismayam āpanna imāṃ cintām āpede nūnaṃ buddho bhagavāṃl loke 'gryaḥ /
AvŚat, 17, 4.5 yata ekasyāṃ tantryāṃ sapta svarāṇi ekaviṃśatiṃ mūrcchanāś ca darśayitum ārabdhaḥ yacchravaṇād rājā prasenajid anyatamaś ca mahājanakāyaḥ paraṃ vismayam āpannaḥ /
AvŚat, 20, 9.7 etacca prakaraṇaṃ rājā bimbisāro māgadhakāś ca paricārakāḥ śrutvā paraṃ vismayam āpannāḥ //
AvŚat, 21, 2.12 sa caivam āyācanaparas tiṣṭhati /
Aṣṭasāhasrikā
ASāh, 3, 8.3 paropakrameṇa jīvitāntarāyaṃ so 'nuprāpnuyāt naitatsthānaṃ vidyate /
ASāh, 3, 8.11 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇaḥ kulaputro vā kuladuhitā vā nātmavyābādhāya cetayate na paravyābādhāya cetayate nobhayavyābādhāya cetayate /
ASāh, 3, 12.28 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayann adhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayedupadiśed uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.33 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.38 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo 'bhūt mā saddharmāntardhānam /
ASāh, 3, 12.42 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayed deśayedupadiśeduddiśetsvādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.46 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣet yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.50 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 14.10 tasmāttarhi kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 26.1 punaraparaṃ kauśika sa kulaputro vā kuladuhitā vā priyo bhaviṣyati mātāpitṝṇāṃ mitrāmātyajñātisālohitaśramaṇabrāhmaṇānāṃ hitānāṃ ca pratibalaś ca bhaviṣyati śaktaś ca bhaviṣyati utpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahāya paraiś ca pratyanuyujyamānaḥ pratyanuyogavyākaraṇasamartho bhaviṣyati /
ASāh, 3, 31.2 yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 31.6 prasannacittena bodhāya cittamutpādya satkṛtya adhyāśayena śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā parebhyaś ca vistareṇa saṃprakāśayitavyā arthato vivaritavyā manasānvavekṣitavyā yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta /
ASāh, 3, 31.9 arthikānāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca saṃvibhāgaṃ kariṣyāmi mama ca pareṣāṃ ca kalyāṇasattvānāṃ buddhanetrīmahācakṣuravaikalyatā bhaviṣyatīti /
ASāh, 4, 2.7 tairmaṇiratnaguṇaiḥ parā tatra karaṇḍake spṛhotpadyate /
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 5, 1.4 svayameva caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ yo vā anyaḥ sampūjya parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajet antaśaḥ pustakagatām api kṛtvā /
ASāh, 5, 1.8 yo vā anyaḥ kulaputro vā kuladuhitā vā tathāgataśarīraṃ svayaṃ ca satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayet dadyāt saṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.11 evametatkauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā udgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśed uddiśetsvādhyāyet parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajedantaśaḥ pustakagatām api kṛtvā /
ASāh, 5, 1.12 ayameva kauśika tayordvayoḥ kulaputrayoḥ kuladuhitrorvā parānugrahakaraḥ kulaputro vā kuladuhitā vā parityāgabuddhistannidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 5, 10.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā svayaṃ ca vācayet parebhyaś ca likhitvā pūrvavaddadyāt ayatnataḥ kauśika pūrvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 10.2 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmarthakuśalo vācayet parebhyaś ca likhitvā pūrvavaddadyāt sārthāṃ savyañjanāmupadiśet paridīpayet ayatnataḥ kauśika sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet //
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 10.17 evaṃ te ātmasaṃtānānupahatya vivecya parasaṃtānānapyupahatya vivecya prajñāpāramitāmabhyākhyāsyanti /
ASāh, 7, 11.5 te svasaṃtānānupahatya parasaṃtānānupahaniṣyanti /
ASāh, 7, 11.6 te svasaṃtānān saviṣān kṛtvā parasaṃtānān saviṣān kariṣyanti /
ASāh, 7, 11.7 svayaṃ naṣṭāḥ parān api nāśayiṣyanti /
ASāh, 7, 11.8 svayaṃ gambhīrāṃ prajñāpāramitām ajānānā anavabudhyamānāḥ parān api grāhayiṣyanti nātra śikṣitavyamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 14.4 punaraparaṃ subhūte sa kulaputro vā kuladuhitā vā pāpamitrahastagato vā bhaviṣyati anabhiyukto vā bhaviṣyati skandhābhiniviṣṭo vā bhaviṣyati ātmotkarṣī pareṣāṃ paṃsako doṣāntaraprekṣī vā bhaviṣyati /
ASāh, 8, 4.35 āyuṣmān subhūtirāha sā khalu punariyaṃ bhagavan prajñāpāramitā nāpare tīre na pare tīre nāpyubhayamantareṇa viprakṛtā sthitā /
ASāh, 8, 6.3 tasmāttarhi kauśika paraṃ saṃdarśayatā samādāpayatā samuttejayatā saṃpraharṣayatā anuttarāyāṃ samyaksaṃbodhau bhūtānugamena saṃdarśayitavyaṃ samādāpayitavyaṃ samuttejayitavyaṃ saṃpraharṣayitavyam /
ASāh, 8, 6.4 evamātmānaṃ ca na kṣiṇoti buddhānujñātayā ca samādāpanayā paraṃ samādāpayati sa kulaputro vā kuladuhitā vā /
ASāh, 11, 9.7 te ca dhārmaśravaṇikāḥ parebhyaḥ śroṣyanti asau pradeśo durbhikṣaś ca ayogakṣemaś ca /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 34.1 pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyām asaṃjñāyām //
Aṣṭādhyāyī, 1, 1, 47.0 midaco 'ntyātparaḥ //
Aṣṭādhyāyī, 1, 1, 51.0 ur aṇ raparaḥ //
Aṣṭādhyāyī, 1, 1, 54.0 ādeḥ parasya //
Aṣṭādhyāyī, 1, 1, 57.0 acaḥ parasmin pūrvavidhau //
Aṣṭādhyāyī, 1, 1, 70.0 taparas tatkālasya //
Aṣṭādhyāyī, 1, 2, 40.0 udāttasvaritaparasya sannataraḥ //
Aṣṭādhyāyī, 1, 4, 2.0 vipratiṣedhe paraṃ kāryam //
Aṣṭādhyāyī, 1, 4, 62.0 anukaraṇaṃ ca anitiparam //
Aṣṭādhyāyī, 1, 4, 81.0 chandasi pare 'pi //
Aṣṭādhyāyī, 1, 4, 109.0 paraḥ saṃnikarṣaḥ saṃhitā //
Aṣṭādhyāyī, 2, 1, 2.0 sub āmantrite parāṅgavat svare //
Aṣṭādhyāyī, 2, 2, 31.0 rājadantādiṣu param //
Aṣṭādhyāyī, 2, 4, 26.0 paravalliṅgaṃ dvandvatatpuruṣayoḥ //
Aṣṭādhyāyī, 3, 2, 39.0 dviṣatparayos tāpeḥ //
Aṣṭādhyāyī, 3, 3, 138.0 parasmin vibhāṣā //
Aṣṭādhyāyī, 3, 4, 20.0 parāvarayoge ca //
Aṣṭādhyāyī, 4, 3, 5.0 parāvarādhamottamapūrvāc ca //
Aṣṭādhyāyī, 5, 2, 92.0 kṣetriyac parakṣetre cikitsyaḥ //
Aṣṭādhyāyī, 5, 3, 29.0 vibhāṣā parāvarābhyām //
Aṣṭādhyāyī, 6, 1, 84.0 ekaḥ pūrvaparayoḥ //
Aṣṭādhyāyī, 6, 1, 94.0 eṅi pararūpam //
Aṣṭādhyāyī, 6, 1, 112.0 khyatyāt parasya //
Aṣṭādhyāyī, 6, 1, 120.0 anudātte ca kudhapare //
Aṣṭādhyāyī, 6, 2, 199.0 parādiś chandasi bahulam //
Aṣṭādhyāyī, 6, 4, 156.0 sthūladūrayuvahrasvakṣiprakṣudrāṇāṃ yaṇādi paraṃ pūrvasya ca guṇaḥ //
Aṣṭādhyāyī, 7, 3, 22.0 nendrasya parasya //
Aṣṭādhyāyī, 7, 3, 27.0 nātaḥ parasya //
Aṣṭādhyāyī, 7, 4, 80.0 oḥ puyaṇjyapare //
Aṣṭādhyāyī, 7, 4, 88.0 ut parasya ataḥ //
Aṣṭādhyāyī, 7, 4, 93.0 sanval laghuni caṅpare 'naglope //
Aṣṭādhyāyī, 8, 1, 2.0 tasya param āmreḍitam //
Aṣṭādhyāyī, 8, 1, 56.0 yaddhituparaṃ chandasi //
Aṣṭādhyāyī, 8, 2, 92.0 agnītpreṣaṇe parasya ca //
Aṣṭādhyāyī, 8, 3, 4.0 anunāsikāt paro 'nusvāraḥ //
Aṣṭādhyāyī, 8, 3, 6.0 pumaḥ khayy ampare //
Aṣṭādhyāyī, 8, 3, 26.0 he mapare vā //
Aṣṭādhyāyī, 8, 3, 35.0 śarpare visarjanīyaḥ //
Aṣṭādhyāyī, 8, 3, 87.0 upasargaprādurbhyām astir yacparaḥ //
Aṣṭādhyāyī, 8, 3, 110.0 na raparasṛpisṛjispṛśispṛhisavanādīnām //
Aṣṭādhyāyī, 8, 3, 118.0 sadiṣvañjoḥ parasya liṭi //
Aṣṭādhyāyī, 8, 4, 58.0 anusvārasya yayi parasavarṇaḥ //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 7.1 svareṇa saṃdhayed yogam asvaraṃ bhāvayet param /
Brahmabindūpaniṣat, 1, 16.1 śabdākṣaraṃ paraṃ brahma yasmin kṣīṇe yad akṣaram /
Brahmabindūpaniṣat, 1, 17.1 dve vidye veditavye tu śabdabrahma paraṃ ca yat /
Brahmabindūpaniṣat, 1, 17.2 śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati //
Brahmabindūpaniṣat, 1, 21.1 jñānanetraṃ samādāya cared vahnim ataḥ param /
Buddhacarita
BCar, 1, 25.1 bhūtairasaumyaiḥ parityaktahiṃsairnākāri pīḍā svagaṇe pare vā /
BCar, 1, 83.1 daśasu pariṇateṣvahaḥsu caiva prayatamanāḥ parayā mudā parītaḥ /
BCar, 2, 10.1 pṛthagvratibhyo vibhave 'pi garhye na prārthayanti sma narāḥ parebhyaḥ /
BCar, 2, 15.1 steyādibhiścāpyaribhiśca naṣṭaṃ svasthaṃ svacakraṃ paracakramuktam /
BCar, 2, 27.1 vidyotamāno vapuṣā pareṇa sanatkumārapratimaḥ kumāraḥ /
BCar, 2, 35.1 nādhyaiṣṭa duḥkhāya parasya vidyāṃ jñānaṃ śivaṃ yattu tadadhyagīṣṭa /
BCar, 2, 44.1 na cājihīrṣīd balim apravṛttaṃ na cācikīrṣīt paravastvabhidhyām /
BCar, 3, 5.2 tataḥ samutsārya pareṇa sāmnā śobhāṃ parāṃ rājapathasya cakruḥ //
BCar, 3, 5.2 tataḥ samutsārya pareṇa sāmnā śobhāṃ parāṃ rājapathasya cakruḥ //
BCar, 3, 41.2 ambeti vācaṃ karuṇaṃ bruvāṇaḥ paraṃ samāśritya naraḥ ka eṣaḥ //
BCar, 4, 60.1 yastu dṛṣṭvā paraṃ jīrṇaṃ vyādhitaṃ mṛtameva ca /
BCar, 4, 62.1 iti dhyānaparaṃ dṛṣṭvā viṣayebhyo gataspṛham /
BCar, 4, 70.1 dākṣiṇyamauṣadhaṃ strīṇāṃ dākṣiṇyaṃ bhūṣaṇaṃ param /
BCar, 4, 72.1 kāmaṃ paramiti jñātvā devo 'pi hi puraṃdaraḥ /
BCar, 5, 12.2 jarayārditamāturaṃ mṛtaṃ vā paramajño vijugupsate madāndhaḥ //
BCar, 5, 13.1 iha cedahamīdṛśaḥ svayaṃ san vijugupseya paraṃ tathāsvabhāvam /
BCar, 5, 25.1 atha ghoṣamimaṃ mahābhraghoṣaḥ pariśuśrāva śamaṃ paraṃ ca lebhe /
BCar, 5, 71.2 manasīva pareṇa codyamānasturagasyānayane matiṃ cakāra //
BCar, 6, 63.1 pareṇa harṣeṇa tataḥ sa vanyaṃ jagrāha vāso 'ṃśukamutsasarja /
BCar, 7, 16.2 kṛtvā parārthaṃ śrapaṇaṃ tathānye kurvanti kāryaṃ yadi śeṣamasti //
BCar, 7, 18.1 evaṃvidhaiḥ kālacitaistapobhiḥ parairdivaṃ yāntyaparairnṛlokam /
BCar, 7, 45.2 evaṃvidhairmā prati bhāvajātaiḥ prītiḥ parā me janitaśca mānaḥ //
BCar, 7, 49.1 tannāratirme na parāpacāro vanādito yena parivrajāmi /
BCar, 8, 78.1 vibhordaśakṣatrakṛtaḥ prajāpateḥ parāparajñasya vivasvadātmanaḥ /
BCar, 9, 40.2 sodvegatā yatra madaḥ śramaśca parāpacāreṇa ca dharmapīḍā //
BCar, 9, 43.1 varaṃ hi bhuktāni tṛṇānyaraṇye toṣaṃ paraṃ ratnamivopagṛhya /
BCar, 9, 57.1 astīti kecitparalokamāhurmokṣasya yogaṃ na tu varṇayanti /
BCar, 9, 73.1 ihāsti nāstīti ya eṣa saṃśayaḥ parasya vākyairna mamātra niścayaḥ /
BCar, 9, 74.2 budhaḥ parapratyayato hi ko vrajejjano 'ndhakāre 'ndha ivāndhadeśikaḥ //
BCar, 10, 11.1 jñānaṃ paraṃ vā pṛthivīśriyaṃ vā viprairya ukto 'dhigamiṣyatīti /
BCar, 10, 22.1 prītiḥ parā me bhavataḥ kulena kramāgatā caiva parīkṣitā ca /
BCar, 10, 24.2 hastaḥ prajāpālanayogya eṣa bhoktuṃ na cārhaḥ paradattamannam //
BCar, 10, 27.2 vyūḍhānyanīkāni vigāhya bāṇairmayā sahāyena parān jigīṣa //
BCar, 11, 47.2 tatrāpi caikaṃ bhavanaṃ niṣevyaṃ śramaḥ parārthe nanu rājabhāvaḥ //
BCar, 11, 58.1 trivargasevāṃ nṛpa yattu kṛtsnataḥ paro manuṣyārtha iti tvamāttha mām /
BCar, 11, 64.2 namo makhebhyo na hi kāmaye sukhaṃ parasya duḥkhakriyayā yadiṣyate //
BCar, 11, 65.1 paraṃ hi hantuṃ vivaśaṃ phalepsayā na yuktarūpaṃ karuṇātmanaḥ sataḥ /
BCar, 11, 66.2 tathāpi naivārhati sevituṃ kratuṃ viśasya yasmin paramucyate phalam //
BCar, 11, 67.1 ihāpi tāvatpuruṣasya tiṣṭhataḥ pravartate yatparahiṃsayā sukham /
BCar, 12, 12.1 viraktasyāpi yadidaṃ saumukhyaṃ bhavataḥ param /
BCar, 12, 47.1 saṃtoṣaṃ paramāsthāya yena tena yatastataḥ /
BCar, 12, 48.1 tato rāgādbhayaṃ dṛṣṭvā vairāgyācca paraṃ śivam /
BCar, 12, 106.2 durlabhaṃ śāntamajaraṃ paraṃ tadamṛtaṃ padam //
BCar, 13, 30.1 mahībhṛto dharmaparāśca nāgā mahāmunervighnamamṛṣyamāṇāḥ /
BCar, 14, 7.2 divyaṃ lebhe paraṃ cakṣuḥ sarvacakṣuṣmatāṃ varaḥ //
BCar, 14, 25.2 parasparavirodhācca parādhīnatayaiva ca //
Carakasaṃhitā
Ca, Sū., 1, 30.1 atha maitrīparaḥ puṇyamāyurvedaṃ punarvasuḥ /
Ca, Sū., 1, 36.2 sāmarāḥ paramarṣīṇāṃ śrutvā mumudire param //
Ca, Sū., 1, 49.1 sārthā gurvādayo buddhiḥ prayatnāntāḥ parādayaḥ /
Ca, Sū., 1, 56.1 nirvikāraḥ parastvātmā sattvabhūtaguṇendriyaiḥ /
Ca, Sū., 1, 121.2 oṣadhīnāṃ parāṃ prāptiṃ kaścidveditumarhati //
Ca, Sū., 3, 13.2 karañjabījaiḍagajaṃ sakuṣṭhaṃ gomūtrapiṣṭaṃ ca paraḥ pradehaḥ //
Ca, Sū., 3, 16.2 darvīpralepaṃ pravadanti lepametaṃ paraṃ kuṣṭhanisūdanāya //
Ca, Sū., 5, 78.1 hanvorbalaṃ svarabalaṃ vadanopacayaḥ paraḥ /
Ca, Sū., 5, 78.2 syāt paraṃ ca rasajñānamanne ca ruciruttamā //
Ca, Sū., 5, 80.2 parānapi kharān bhakṣyāṃstailagaṇḍūṣadhāraṇāt //
Ca, Sū., 5, 94.2 śarīrabalasandhānaṃ snānamojaskaraṃ param //
Ca, Sū., 6, 40.1 pragharṣodvartanasnānagandhamālyaparo bhavet /
Ca, Sū., 7, 29.1 dehapravṛttiryā kācidvidyate parapīḍayā /
Ca, Sū., 7, 45.2 jāyante 'nāturas tasmāt svasthavṛttaparo bhavet //
Ca, Sū., 7, 56.2 marmopahāsino lubdhāḥ paravṛddhidviṣaḥ śaṭhāḥ //
Ca, Sū., 7, 57.1 parāpavādaratayaścapalā ripusevinaḥ /
Ca, Sū., 7, 60.2 paraṃ prayatnamātiṣṭhedbuddhimān hitasevane //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 29.1 brahmacaryajñānadānamaitrīkāruṇyaharṣopekṣāpraśamaparaśca syāditi //
Ca, Sū., 8, 33.1 parān sukṛtino lokān puṇyakarmā prapadyate /
Ca, Sū., 11, 6.2 saṃśayaścātra kathaṃ bhaviṣyāma itaścyutā naveti kutaḥ punaḥ saṃśaya iti ucyate santi hyeke pratyakṣaparāḥ parokṣatvāt punarbhavasya nāstikyamāśritāḥ santi cāgamapratyayādeva punarbhavamicchanti śrutibhedācca /
Ca, Sū., 11, 6.4 svabhāvaṃ paranirmāṇaṃ yadṛcchāṃ cāpare janāḥ /
Ca, Sū., 11, 13.1 anādeścetanādhātorneṣyate paranirmitiḥ /
Ca, Sū., 11, 13.2 para ātmā sa ceddheturiṣṭo'stu paranirmitiḥ //
Ca, Sū., 11, 13.2 para ātmā sa ceddheturiṣṭo'stu paranirmitiḥ //
Ca, Sū., 11, 15.2 pātakebhyaḥ paraṃ caitat pātakaṃ nāstikagrahaḥ //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 17, 109.1 mṛdvyaśca kaṭhināścānyāḥ sthūlāḥ sūkṣmāstathāparāḥ /
Ca, Sū., 21, 24.2 śilājatuprayogaśca sāgnimantharasaḥ paraḥ //
Ca, Sū., 21, 33.2 hatvātikārśyamādhatte nṛṇāmupacayaṃ param //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 30.1 saṃskāro'bhyāsa ityete guṇā jñeyāḥ parādayaḥ /
Ca, Sū., 26, 35.1 iti svalakṣaṇairuktā guṇāḥ sarve parādayaḥ /
Ca, Sū., 26, 53.2 tikto'varastathoṣṇānām uṣṇatvāllavaṇaḥ paraḥ //
Ca, Sū., 26, 54.1 madhyo'mlaḥ kaṭukaś cāntyaḥ snigdhānāṃ madhuraḥ paraḥ /
Ca, Sū., 26, 57.2 paraṃ cāto vipākānāṃ lakṣaṇaṃ sampravakṣyate //
Ca, Sū., 26, 73.2 ṣaṇṇāṃ rasānāṃ vijñānamupadekṣyāmyataḥ param //
Ca, Sū., 26, 80.0 evamuktavantaṃ bhagavantamātreyamagniveśa uvāca bhagavan śrutametadavitatham arthasampadyuktaṃ bhagavato yathāvad dravyaguṇakarmādhikāre vacaḥ paraṃ tv āhāravikārāṇāṃ vairodhikānāṃ lakṣaṇam anatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmaha iti //
Ca, Sū., 26, 108.2 parādīnāṃ guṇānāṃ ca lakṣaṇāni pṛthakpṛthak //
Ca, Sū., 27, 5.0 paramato vargasaṃgraheṇāhāradravyāṇy anuvyākhyāsyāmaḥ //
Ca, Sū., 27, 11.2 mahāṃstasyānu kalamastasyāpyanu tataḥ pare //
Ca, Sū., 27, 24.1 vṛṣyaḥ paraṃ vātaharaḥ snigdhoṣṇo madhuro guruḥ /
Ca, Sū., 27, 29.2 teṣāṃ masūraḥ saṃgrāhī kalāyo vātalaḥ param //
Ca, Sū., 27, 57.2 vṛṣyāḥ paraṃ vātaharāḥ kaphapittavivardhanāḥ //
Ca, Sū., 27, 67.1 balyāḥ paraṃ vātaharāḥ svedanāścaraṇāyudhāḥ /
Ca, Sū., 27, 120.1 vātapittaharaḥ svādurvṛṣyo muñjātakaḥ param /
Ca, Sū., 27, 140.2 jāmbavaṃ kaphapittaghnaṃ grāhi vātakaraṃ param //
Ca, Sū., 27, 148.1 rūkṣaṃ svādu kaṣāyaṃ kaphapittaharaṃ param /
Ca, Sū., 30, 7.1 tat parasyaujasaḥ sthānaṃ tatra caitanyasaṃgrahaḥ /
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Sū., 30, 81.1 paro bhūteṣvanukrośastattvajñānaparā dayā /
Ca, Sū., 30, 81.1 paro bhūteṣvanukrośastattvajñānaparā dayā /
Ca, Sū., 30, 82.2 bhavantyanāptāḥ sve tantre prāyaḥ paravikatthakāḥ //
Ca, Nid., 6, 8.5 parā hyeṣā phalanirvṛttirāhārasyeti //
Ca, Nid., 6, 9.2 āhārasya paraṃ dhāma śukraṃ tadrakṣyamātmanaḥ /
Ca, Nid., 7, 7.3 amarṣaḥ krodhaḥ saṃrambhaś cāsthāne śastraloṣṭakaśākāṣṭhamuṣṭibhir abhihananaṃ sveṣāṃ pareṣāṃ vā abhidravaṇaṃ pracchāyaśītodakānnābhilāṣaḥ saṃtāpaś cātivelaṃ tāmrahāritahāridrasaṃrabdhākṣatā pittopaśayaviparyāsād anupaśayatā ca iti pittonmadaliṅgāni bhavanti /
Ca, Nid., 8, 34.2 paro 'sādhyaḥ kriyāḥ sarvāḥ pratyākhyeyo 'tivartate //
Ca, Vim., 3, 13.2 karma pañcavidhaṃ teṣāṃ bheṣajaṃ paramucyate //
Ca, Vim., 3, 21.2 ye 'tipravṛddhalobhakrodhamohamānās te durbalān avamatyātmasvajanaparopaghātāya śastreṇa parasparam abhikrāmanti parān vābhikrāmanti parair vābhikrāmyante //
Ca, Vim., 3, 21.2 ye 'tipravṛddhalobhakrodhamohamānās te durbalān avamatyātmasvajanaparopaghātāya śastreṇa parasparam abhikrāmanti parān vābhikrāmanti parair vābhikrāmyante //
Ca, Vim., 3, 21.2 ye 'tipravṛddhalobhakrodhamohamānās te durbalān avamatyātmasvajanaparopaghātāya śastreṇa parasparam abhikrāmanti parān vābhikrāmanti parair vābhikrāmyante //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Ca, Vim., 8, 18.5 etān guṇān gurulāghavataḥ parasya caivātmanaśca tulayet //
Ca, Vim., 8, 19.1 tatra trividhaḥ paraḥ sampadyate pravaraḥ pratyavaraḥ samo vā guṇavinikṣepataḥ natveva kārtsnyena //
Ca, Vim., 8, 21.1 pratyavareṇa tu saha samānābhimatena vā vigṛhya jalpatā suhṛtpariṣadi kathayitavyam athavāpyudāsīnapariṣady avadhānaśravaṇajñānavijñānopadhāraṇavacanaprativacanaśaktisampannāyāṃ kathayatā cāvahitena parasya sādguṇyadoṣabalamavekṣitavyaṃ samavekṣya ca yatrainaṃ śreṣṭhaṃ manyeta nāsya tatra jalpaṃ yojayedanāviṣkṛtamayogaṃ kurvan yatra tvenamavaraṃ manyeta tatraivainamāśu nigṛhṇīyāt /
Ca, Vim., 8, 21.3 evametairupāyaiḥ paramavaramabhibhavecchīghram //
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Ca, Vim., 8, 28.1 tatra vādo nāma sa yat pareṇa saha śāstrapūrvakaṃ vigṛhya kathayati /
Ca, Vim., 8, 28.3 yathaikasya pakṣaḥ punarbhavo 'stīti nāstītyaparasya tau ca svasvapakṣahetubhiḥ svasvapakṣaṃ sthāpayataḥ parapakṣamudbhāvayataḥ eṣa jalpaḥ /
Ca, Vim., 8, 28.5 vitaṇḍā nāma parapakṣe doṣavacanamātrameva //
Ca, Vim., 8, 32.1 atha pratiṣṭhāpanā pratiṣṭhāpanā nāma yā tasyā eva parapratijñāyā viparītārthasthāpanā /
Ca, Vim., 8, 36.2 yathā hetusadharmāṇo vikārāḥ śītakasya hi vyādherhetubhiḥ sādharmyaṃ himaśiśiravātasaṃsparśāḥ iti bruvataḥ paro brūyāddhetuvidharmāṇo vikārāḥ yathā śarīrāvayavānāṃ dāhauṣṇyakothaprapacane hetuvaidharmyaṃ himaśiśiravātasaṃsparśā iti /
Ca, Vim., 8, 52.2 yathā nityaḥ puruṣaḥ iti pratijñāte yat paraḥ ko hetuḥ ityāha so 'nuyogaḥ //
Ca, Vim., 8, 56.3 tatra vākchalaṃ nāma yathā kaścid brūyānnavatantro 'yaṃ bhiṣagiti atha bhiṣag brūyānnāhaṃ navatantra ekatantro 'hamiti paro brūyānnāhaṃ bravīmi nava tantrāṇi taveti api tu navābhyastaṃ te tantramiti bhiṣak brūyānna mayā navābhyastaṃ tantram anekadhābhyastaṃ mayā tantramiti etadvākchalam /
Ca, Vim., 8, 56.4 sāmānyacchalaṃ nāma yathā vyādhipraśamanāyauṣadhamityukte paro brūyāt sat satpraśamanāyeti kiṃ nu bhavānāha san hi rogaḥ sadauṣadhaṃ yadi ca sat satpraśamanāya bhavati tatra sat kāsaḥ sat kṣayaḥ satsāmānyāt kāsaste kṣayapraśamanāya bhaviṣyatīti /
Ca, Vim., 8, 57.2 tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṃ hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 94.5 etaccaiva kāraṇamapekṣamāṇā hīnabalam āturam aviṣādakarair mṛdusukumāraprāyair uttarottaragurubhir avibhramair anātyayikaiścopacarantyauṣadhaiḥ viśeṣataśca nārīḥ tā hyanavasthitamṛduvivṛtaviklavahṛdayāḥ prāyaḥ sukumāryo 'balāḥ parasaṃstabhyāśca /
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Vim., 8, 155.2 bahuvidhaśubhaśabdasandhiyuktaṃ bahuvidhavādanisūdanaṃ pareṣām //
Ca, Vim., 8, 156.1 imāṃ matiṃ bahuvidhahetusaṃśrayāṃ vijajñivān paramatavādasūdanīm /
Ca, Vim., 8, 156.2 na sajjate paravacanāvamardanairna śakyate paravacanaiśca marditum //
Ca, Vim., 8, 156.2 na sajjate paravacanāvamardanairna śakyate paravacanaiśca marditum //
Ca, Śār., 1, 28.1 teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare /
Ca, Śār., 1, 28.1 teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare /
Ca, Śār., 1, 35.1 buddhīndriyamano'rthānāṃ vidyādyogadharaṃ param /
Ca, Śār., 1, 66.2 paraṃ khādīnyahaṅkārādutpadyante yathākramam //
Ca, Śār., 1, 69.1 yeṣāṃ dvandve parā saktirahaṅkāraparāśca ye /
Ca, Śār., 1, 69.1 yeṣāṃ dvandve parā saktirahaṅkāraparāśca ye /
Ca, Śār., 1, 75.1 acetanaṃ kriyāvacca manaścetayitā paraḥ /
Ca, Śār., 1, 95.1 upadhā hi paro heturduḥkhaduḥkhāśrayapradaḥ /
Ca, Śār., 1, 105.2 paramaunmādikānāṃ ca pratyayānāṃ niṣevaṇam //
Ca, Śār., 1, 144.2 viṣayeṣvaratir mokṣe vyavasāyaḥ parā dhṛtiḥ //
Ca, Śār., 1, 155.1 ataḥ paraṃ brahmabhūto bhūtātmā nopalabhyate /
Ca, Śār., 2, 42.2 tayoravṛttiḥ kriyate parābhyāṃ dhṛtismṛtibhyāṃ parayā dhiyā ca //
Ca, Śār., 2, 42.2 tayoravṛttiḥ kriyate parābhyāṃ dhṛtismṛtibhyāṃ parayā dhiyā ca //
Ca, Śār., 2, 46.2 dātā samaḥ satyaparaḥ kṣamāvān āptopasevī ca bhavatyarogaḥ //
Ca, Śār., 3, 4.1 neti bharadvājaḥ kiṃ kāraṇaṃ na hi mātā na pitā nātmā na sātmyaṃ na pānāśanabhakṣyalehyopayogā garbhaṃ janayanti na ca paralokādetya garbhaṃ sattvamavakrāmati /
Ca, Śār., 3, 4.12 na khalvapi paralokādetya sattvaṃ garbhamavakrāmati yadi hyenamavakrāmet nāsya kiṃcit paurvadehikaṃ syādaviditamaśrutamadṛṣṭaṃ vā sa ca tacca na kiṃcidapi smarati /
Ca, Śār., 4, 7.2 tayā saha tathābhūtayā yadā pumānavyāpannabījo miśrībhāvaṃ gacchati tadā tasya harṣodīritaḥ paraḥ śarīradhātvātmā śukrabhūto 'ṅgādaṅgāt sambhavati /
Ca, Śār., 4, 25.2 etāvān prasavakālaḥ vaikārikamataḥ paraṃ kukṣāvavasthānaṃ garbhasya //
Ca, Śār., 4, 33.1 nirvikāraḥ parastvātmā sarvabhūtānāṃ nirviśeṣaḥ sattvaśarīrayostu viśeṣādviśeṣopalabdhiḥ //
Ca, Śār., 4, 37.2 ijyādhyayanavratahomabrahmacaryaparam atithivratam upaśāntamadamānarāgadveṣamohalobharoṣaṃ pratibhāvacanavijñānopadhāraṇaśaktisampannam ārṣaṃ vidyāt /
Ca, Śār., 4, 38.4 kruddhaśūramakruddhabhīruṃ tīkṣṇamāyāsabahulaṃ saṃtrastagocaram āhāravihāraparaṃ sārpaṃ vidyāt /
Ca, Śār., 4, 38.6 anuṣaktakāmam ajasram āhāravihāraparam anavasthitam amarṣaṇam asaṃcayaṃ śākunaṃ vidyāt /
Ca, Śār., 4, 39.1 nirākariṣṇumamedhasaṃ jugupsitācārāhāraṃ maithunaparaṃ svapnaśīlaṃ pāśavaṃ vidyāt /
Ca, Śār., 5, 11.1 nivṛttirapavargaḥ tat paraṃ praśāntaṃ tattadakṣaraṃ tadbrahma sa mokṣaḥ //
Ca, Śār., 5, 20.2 parāvaradṛśaḥ śāntir jñānamūlā na naśyati //
Ca, Śār., 5, 23.1 vipāpaṃ virajaḥ śāntaṃ paramakṣaramavyayam /
Ca, Śār., 6, 24.2 paraṃ tvataḥ svatantravṛttirbhavati //
Ca, Śār., 7, 14.1 anirdeśyamataḥ paraṃ tarkyameva /
Ca, Śār., 7, 14.3 etadyathāvatsaṃkhyātaṃ tvakprabhṛti dṛśyaṃ tarkyamataḥ param /
Ca, Śār., 7, 15.1 yattvañjalisaṃkhyeyaṃ tadupadekṣyāmaḥ tat paraṃ pramāṇam abhijñeyaṃ tacca vṛddhihrāsayogi tarkyameva /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 31.2 vyapagatagarbhaśalyāṃ tu striyam āmagarbhāṃ surāsīdhvariṣṭamadhumadirāsavānām anyatamam agre sāmarthyataḥ pāyayed garbhakoṣṭhaśuddhyartham artivismaraṇārthaṃ praharṣaṇārthaṃ ca ataḥ paraṃ samprīṇanair balānurakṣibhir asnehasamprayuktair yavāgvādibhirvā tatkālayogibhir āhārair upacared doṣadhātukledaviśoṣaṇamātraṃ kālam /
Ca, Śār., 8, 31.3 ataḥ paraṃ snehapānair vastibhir āhāravidhibhiśca dīpanīyajīvanīyabṛṃhaṇīyamadhuravātaharasamākhyātair upacaret /
Ca, Indr., 2, 17.0 etāvadgandhavijñānaṃ rasajñānamataḥ param /
Ca, Indr., 7, 31.2 kṣīṇasyānaśnatas tasya māsamāyuḥ paraṃ bhavet //
Ca, Indr., 8, 7.2 arogāṇāṃ punastvetat ṣaḍrātraṃ paramucyate //
Ca, Indr., 11, 3.2 ratiṃ na labhate yāti paralokaṃ samāntaram //
Ca, Cik., 1, 7.2 prabhāvarṇasvaraudāryaṃ dehendriyabalaṃ param //
Ca, Cik., 1, 30.1 āyuṣyāṃ pauṣṭikīṃ dhanyāṃ vayasaḥ sthāpanīṃ parām /
Ca, Cik., 1, 38.1 oṣadhīnāṃ parā bhūmir himavāñśailasattamaḥ /
Ca, Cik., 1, 69.2 ityayaṃ cyavanaprāśaḥ paramukto rasāyanaḥ //
Ca, Cik., 1, 73.2 strīṣu praharṣaṃ paramagnivṛddhiṃ varṇaprasādaṃ pavanānulomyam //
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 1, 75.2 anena prayogeṇarṣayaḥ punar yuvatvam avāpur babhūvuś cānekavarṣaśatajīvino nirvikārāḥ paraśarīrabuddhīndriyabalasamuditāś ceruś cātyantaniṣṭhayā tapaḥ //
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 1, 79.2 jagmurvarṣasahasrāṇi rasāyanaparāḥ purā //
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 13.3 tāny ekaikabhallātakotkarṣāpakarṣeṇa daśabhallātakāny ā triṃśataḥ prayojyāni nātaḥ paramutkarṣaḥ /
Ca, Cik., 2, 13.4 prayogavidhānena sahasrapara eva bhallātakaprayogaḥ /
Ca, Cik., 3, 65.1 gatir dvyekāntarānyedyur doṣasyoktānyathā paraiḥ /
Ca, Cik., 3, 226.1 ghṛtaṃ payaśca tat siddhaṃ sarpirjvaraharaṃ param /
Ca, Cik., 3, 239.1 jīrṇajvarāṇāṃ sarveṣāṃ payaḥ praśamanaṃ param /
Ca, Cik., 3, 265.2 sāntvayeyuḥ paraiḥ kāmairmaṇimauktikabhūṣaṇāḥ //
Ca, Cik., 3, 296.2 yogāḥ parāḥ pravakṣyante viṣamajvaranāśanāḥ //
Ca, Cik., 4, 4.2 vaktavyaṃ yat paraṃ tasya vaktumarhasi tadguro //
Ca, Cik., 4, 60.2 adhovahe raktapitte vamanaṃ paramucyate //
Ca, Cik., 4, 81.2 samṛtprasādaṃ saha yaṣṭikāmbunā saśarkaraṃ raktanibarhaṇaṃ param //
Ca, Cik., 5, 7.1 pakvāśaye pittakaphāśaye vā sthitaḥ svatantraḥ parasaṃśrayo vā /
Ca, Cik., 5, 33.2 rūkṣoṣṇena tu sambhūte sarpiḥ praśamanaṃ param //
Ca, Cik., 5, 67.1 dvipañcamūliko vāpi tadghṛtaṃ gulmanut param /
Ca, Cik., 5, 72.2 tat paraṃ vātagulmaghnaṃ śūlānāhavimokṣaṇam //
Ca, Cik., 5, 100.1 bastikarma paraṃ vidyādgulmaghnaṃ taddhi mārutam /
Ca, Cik., 5, 103.2 prayuktānyāśu sidhyanti tailaṃ hyanilajitparam //
Ca, Cik., 5, 146.1 etadbhallātakaghṛtaṃ kaphagulmaharaṃ param /
Ca, Cik., 30, 288.3 sthānametaddhi tantrasya rahasyaṃ paramuttamam //
Ca, Cik., 1, 3, 27.1 jarāvyādhipraśamanaṃ smṛtimedhākaraṃ param /
Ca, Cik., 1, 3, 50.2 vīryotkarṣaṃ paraṃ yāti sarvairekaikaśo 'pi vā //
Ca, Cik., 1, 3, 53.1 jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param /
Ca, Cik., 1, 3, 54.2 nirdiṣṭas trividhastasya paro madhyo'varastathā //
Ca, Cik., 1, 3, 55.2 jāterviśeṣaṃ savidhiṃ tasya vakṣyāmyataḥ param //
Ca, Cik., 1, 3, 63.1 te hy atyantaviruddhatvād aśmano bhedanāḥ param /
Ca, Cik., 1, 4, 25.1 paramūrjaskaraṃ caiva varṇasvarakaraṃ tathā /
Ca, Cik., 1, 4, 31.1 japaśaucaparaṃ dhīraṃ dānanityaṃ tapasvinam /
Ca, Cik., 1, 4, 32.1 ānṛśaṃsyaparaṃ nityaṃ nityaṃ karuṇavedinam /
Ca, Cik., 1, 4, 34.2 dharmaśāstraparaṃ vidyānnaraṃ nityarasāyanam //
Ca, Cik., 1, 4, 57.2 prakāśito dharmaparair icchadbhiḥ sthānamakṣaram //
Ca, Cik., 1, 4, 62.1 paro bhūtadayā dharma iti matvā cikitsayā /
Ca, Cik., 2, 1, 5.1 iṣṭā hy ekaikaśo 'py arthāḥ paraṃ prītikarāḥ smṛtāḥ /
Ca, Cik., 2, 1, 11.2 yā pāśabhūtā sarveṣām indriyāṇāṃ parairguṇaiḥ //
Ca, Cik., 2, 1, 32.2 eṣa vṛṣyaḥ paraṃ yogo bṛṃhaṇo balavardhanaḥ //
Ca, Cik., 2, 1, 50.2 vṛṣāyate tena paraṃ manuṣyas tadbṛṃhaṇaṃ caiva balapradaṃ ca //
Ca, Cik., 2, 2, 20.2 saśarkareṇa saṃyoga eṣa vṛṣyaḥ paraṃ smṛtaḥ //
Ca, Cik., 2, 4, 22.2 harṣasaubhāgyadau putryau paraṃ śukrābhivardhanau //
Ca, Cik., 2, 4, 24.2 payo'nupānāstāḥ śīghraṃ kurvanti vṛṣatāṃ parām //
Ca, Cik., 2, 4, 27.2 eṣa vṛṣyaḥ paraṃ yogo balyo bṛṃhaṇa eva ca //
Lalitavistara
LalVis, 1, 50.1 udāraśca bhagavataḥ kīrtiśabdaśloko loke 'bhyudgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavit paraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān pañcacakṣuḥsamanvāgataḥ //
LalVis, 1, 51.1 sa imaṃ ca lokaṃ paraṃ ca lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīn prajān sadevamānuṣān svayaṃ vijñāya sākṣātkṛtya upasaṃpadya viharati sma //
LalVis, 1, 83.2 paraṃ mahāyānamidaṃ prabhāṣayan parapravādānnamuciṃ ca dharṣayan //
LalVis, 1, 83.2 paraṃ mahāyānamidaṃ prabhāṣayan parapravādānnamuciṃ ca dharṣayan //
LalVis, 2, 17.2 nada buddhasiṃhanādaṃ trāsaya paratīrthikaśṛgālān //
LalVis, 3, 10.5 bhavati cāsya putrasahasraṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām /
LalVis, 3, 21.4 kiṃ kāraṇam tathāhi vaṃśarājakulaṃ prākṛtaṃ ca caṇḍaṃ ca na cojjvalitatejasaṃ parapuruṣajanmāvṛtaṃ ca na mātṛpitṛsvatejaḥ karmābhinirvṛttaṃ ca /
LalVis, 3, 23.1 apare tvevamāhuḥ idaṃ pradyotakulaṃ mahābalaṃ ca mahāvāhanaṃ ca paracamūśirasi vijayalabdhaṃ ca /
LalVis, 3, 25.1 apare 'pyāhuḥ ayaṃ hastināpure mahānagare rājā pāṇḍavakulavaṃśaprasūtaḥ śūro vīryavān varāṅgarūpasampannaḥ parasainyapramardakānāṃ tatkulaṃ pratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 4, 4.31 kṛtaveditā dharmālokamukhaṃ parābhimanyatāyai saṃvartate /
LalVis, 4, 4.33 sattvajñatā dharmālokamukhaṃ parāpatsamānatāyai saṃvartate /
LalVis, 4, 4.37 apratihatacittatā dharmālokamukham ātmaparānurakṣaṇatāyai saṃvartate /
LalVis, 4, 4.82 samyagvyāyāmo dharmālokamukhaṃ paratīragamanāya saṃvartate /
LalVis, 4, 20.1 mā khalu parāvakāśaṃ svayaṃ yatadhvaṃ sadā prayatnena /
LalVis, 7, 86.13 asya putrasahasraṃ bhaviṣyati śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 10, 15.3 ākāre parikīrtyamāne ātmaparahitaśabdo niścarati sma /
LalVis, 11, 5.2 ayamiha vanamāśrito dhyānacintāparo devagandharvanāgendrayakṣārcito bhavaśataguṇakoṭisaṃvardhitastasya lakṣmī nivarteti ṛddherbalam //
LalVis, 12, 1.9 sampūrṇaṃ cāsya putrasahasraṃ bhaviṣyati śūrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 1, 22.1 asacca saccaiva ca yad viśvaṃ sadasataḥ param /
MBh, 1, 1, 22.2 parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ param avyayam //
MBh, 1, 1, 25.1 ācakhyuḥ kavayaḥ kecit sampratyācakṣate pare /
MBh, 1, 1, 52.2 vyākhyātuṃ kuśalāḥ kecid granthaṃ dhārayituṃ pare //
MBh, 1, 1, 176.1 dambhodbhavaḥ paro venaḥ sagaraḥ saṃkṛtir nimiḥ /
MBh, 1, 1, 180.2 mahāpurāṇaḥ saṃbhāvyaḥ pratyaṅgaḥ parahā śrutiḥ //
MBh, 1, 1, 200.2 avyaktādi paraṃ yacca sa eva parigīyate //
MBh, 1, 1, 214.16 dharmamokṣaparaṃ tasmāt kariṣye 'haṃ samuccayam /
MBh, 1, 2, 27.1 ahanī yuyudhe dve tu karṇaḥ parabalārdanaḥ /
MBh, 1, 2, 27.2 śalyo 'rdhadivasaṃ tvāsīd gadāyuddham ataḥ param /
MBh, 1, 2, 29.5 ākhyāsye tatra paulomam ākhyānaṃ cāditaḥ param //
MBh, 1, 2, 39.2 sabhāparva tataḥ proktaṃ mantraparva tataḥ param //
MBh, 1, 2, 41.2 dyūtaparva tataḥ proktam anudyūtam ataḥ param //
MBh, 1, 2, 42.2 arjunasyābhigamanaṃ parva jñeyam ataḥ param /
MBh, 1, 2, 43.1 indralokābhigamanaṃ parva jñeyam ataḥ param /
MBh, 1, 2, 44.1 jaṭāsuravadhaḥ parva yakṣayuddham ataḥ param /
MBh, 1, 2, 46.4 rāmopākhyānam atraiva parva jñeyam ataḥ param /
MBh, 1, 2, 46.7 nalākhyānam ataḥ parva mṛgasvapnam ataḥ param /
MBh, 1, 2, 47.2 kuṇḍalāharaṇaṃ parva tataḥ param ihocyate //
MBh, 1, 2, 50.1 tataḥ saṃjayayānākhyaṃ parva jñeyam ataḥ param /
MBh, 1, 2, 54.1 ambopākhyānam api ca parva jñeyam ataḥ param /
MBh, 1, 2, 59.1 karṇaparva tato jñeyaṃ śalyaparva tataḥ param /
MBh, 1, 2, 59.2 hradapraveśanaṃ parva gadāyuddham ataḥ param //
MBh, 1, 2, 61.2 jalapradānikaṃ parva strīparva ca tataḥ param //
MBh, 1, 2, 64.2 āpaddharmaśca parvoktaṃ mokṣadharmastataḥ param /
MBh, 1, 2, 65.1 tataḥ parva parijñeyam ānuśāsanikaṃ param /
MBh, 1, 2, 67.2 nāradāgamanaṃ parva tataḥ param ihocyate /
MBh, 1, 2, 68.3 svargārohaṇikaṃ parva tato jñeyam ataḥ param //
MBh, 1, 2, 105.1 ataḥ paraṃ tṛtīyaṃ tu jñeyam āraṇyakaṃ mahat /
MBh, 1, 2, 130.1 ataḥ paraṃ nibodhedaṃ vairāṭaṃ parvavistaram /
MBh, 1, 2, 136.1 udyogaparva vijñeyaṃ pañcamaṃ śṛṇvataḥ param /
MBh, 1, 2, 155.2 yatra yaudhiṣṭhiraṃ sainyaṃ viṣādam agamat param //
MBh, 1, 2, 169.1 ataḥ paraṃ karṇaparva procyate paramādbhutam /
MBh, 1, 2, 173.1 ataḥ paraṃ vicitrārthaṃ śalyaparva prakīrtitam /
MBh, 1, 2, 178.1 ataḥ paraṃ pravakṣyāmi sauptikaṃ parva dāruṇam /
MBh, 1, 2, 196.1 ataḥ paraṃ śāntiparva dvādaśaṃ buddhivardhanam /
MBh, 1, 2, 203.1 tathā pātraviśeṣāśca dānānāṃ ca paro vidhiḥ /
MBh, 1, 2, 203.2 ācāravidhiyogaśca satyasya ca parā gatiḥ /
MBh, 1, 2, 220.1 ataḥ paraṃ nibodhedaṃ mausalaṃ parva dāruṇam /
MBh, 1, 2, 223.2 dṛṣṭvā viṣādam agamat parāṃ cārtiṃ nararṣabhaḥ //
MBh, 1, 2, 233.5 tataḥ paraṃ viṣṇuparva mahat parvetyudāhṛtam /
MBh, 1, 2, 233.11 vikramād rukmiṇīṃ devīm āhṛtya paravīrahā /
MBh, 1, 2, 233.52 eṣā vai parvaṇāṃ saṃkhyā khilānyāha tataḥ param //
MBh, 1, 2, 241.5 dharme matir bhavatu vaḥ satatotthitānāṃ sa hyeka eva paralokagatasya bandhuḥ /
MBh, 1, 3, 10.1 sa tasmin satre samāpte hāstinapuraṃ pratyetya purohitam anurūpam anvicchamānaḥ paraṃ yatnam akarod yo me pāpakṛtyāṃ śamayed iti //
MBh, 1, 3, 81.1 sa tathety uktvā gurukule dīrghakālaṃ guruśuśrūṣaṇaparo 'vasat /
MBh, 1, 4, 6.1 satyavādī śamaparastapasvī niyatavrataḥ /
MBh, 1, 7, 3.2 sa pūrvān ātmanaḥ sapta kule hanyāt tathā parān //
MBh, 1, 9, 3.6 bāndhavānāṃ ca sarveṣāṃ kiṃ nu duḥkham ataḥ param //
MBh, 1, 11, 13.1 brāhmaṇaḥ saumya eveha jāyateti parā śrutiḥ /
MBh, 1, 11, 14.2 brāhmaṇasya paro dharmo vedānāṃ dharaṇād api //
MBh, 1, 15, 4.3 kāraṇaṃ cātha mathane kiṃ jātam amṛtāt param /
MBh, 1, 16, 5.1 bhavantāvatra kurutāṃ buddhiṃ naiḥśreyasīṃ parām /
MBh, 1, 16, 36.2 ataḥ paraṃ mahākāyaścaturdaṃṣṭro mahotkaṭaḥ /
MBh, 1, 16, 36.8 śvetair dantaiścaturbhistu mahākāyastataḥ param /
MBh, 1, 17, 21.2 mumoca vai capalam udagravegavan mahāprabhaṃ paranagarāvadāraṇam //
MBh, 1, 17, 30.1 tato 'mṛtaṃ sunihitam eva cakrire surāḥ parāṃ mudam abhigamya puṣkalām /
MBh, 1, 18, 11.3 yuktaṃ mātrā kṛtaṃ teṣāṃ parapīḍopasarpiṇām /
MBh, 1, 18, 11.4 anyeṣām api sattvānāṃ nityaṃ doṣaparāstu ye /
MBh, 1, 19, 2.2 sāgarasya paraṃ pāraṃ velāvanavibhūṣitam /
MBh, 1, 19, 7.1 śubhaṃ divyam amartyānām amṛtasyākaraṃ param /
MBh, 1, 19, 17.5 jagmatuḥ paramaprīte paraṃ pāraṃ mahodadheḥ /
MBh, 1, 19, 17.16 śubhaṃ divyam amartyānām amṛtasyākaraṃ param /
MBh, 1, 20, 14.10 sa mā krudhaḥ kuru jagato dayāṃ parāṃ tvam īśvaraḥ praśamam upaihi pāhi naḥ /
MBh, 1, 20, 15.17 mātur antikam āgacchat parayā mudayā yutaḥ /
MBh, 1, 21, 1.3 mātur antikam āgacchat paraṃ tīraṃ mahodadheḥ //
MBh, 1, 25, 13.1 tataḥ svārthaparān mūḍhān pṛthag bhūtān svakair dhanaiḥ /
MBh, 1, 27, 25.1 tapastaptvā vrataparā snātā puṃsavane śuciḥ /
MBh, 1, 28, 10.3 utpapāta mahāvīryaḥ pakṣirāṭ paravīrahā //
MBh, 1, 29, 23.1 balaṃ vijñātum icchāmi yat te param anuttamam /
MBh, 1, 32, 1.3 śāpaṃ taṃ tvatha vijñāya kṛtavanto nu kiṃ param /
MBh, 1, 34, 6.3 kṛpayā parayāviṣṭāḥ prārthayanto divaukasaḥ /
MBh, 1, 35, 2.2 jaratkāruṃ svasāraṃ vai paraṃ harṣam avāpa ca //
MBh, 1, 36, 22.1 sa devaṃ param īśānaṃ sarvabhūtahite ratam /
MBh, 1, 37, 23.1 yadi rājā na rakṣeta pīḍā vai naḥ parā bhavet /
MBh, 1, 38, 9.2 kṣamāvatām ayaṃ lokaḥ paraścaiva kṣamāvatām //
MBh, 1, 39, 2.1 paraṃ mantrabalaṃ yat te tad darśaya yatasva ca /
MBh, 1, 40, 5.1 tato nṛpe takṣakatejasā hate prayujya sarvāḥ paralokasatkriyāḥ /
MBh, 1, 41, 13.3 saṃtānaṃ hi paro dharma evam āha pitāmahaḥ //
MBh, 1, 44, 13.2 tasmād vyetu paraṃ duḥkhaṃ tavedaṃ manasi sthitam //
MBh, 1, 44, 14.1 etacchrutvā sa nāgendro vāsukiḥ parayā mudā /
MBh, 1, 47, 10.3 yathāvajjñānaviduṣaḥ sarve buddhyā paraṃ gatāḥ //
MBh, 1, 47, 21.1 visphurantaḥ śvasantaśca veṣṭayantastathā pare /
MBh, 1, 51, 4.3 tathā bhavantaḥ prayatantu sarve paraṃ śaktyā sa hi me vidviṣāṇaḥ //
MBh, 1, 53, 2.2 tataścintāparo rājā babhūva janamejayaḥ //
MBh, 1, 55, 29.1 dakṣiṇāṃ sahadevastu vijigye paravīrahā /
MBh, 1, 56, 21.1 arthaśāstram idaṃ puṇyaṃ dharmaśāstram idaṃ param /
MBh, 1, 56, 24.2 nāsti vyādhibhayaṃ teṣāṃ paralokabhayaṃ kutaḥ //
MBh, 1, 57, 68.3 vīrāsanam upāsthāya yogī dhyānaparo 'bhavat /
MBh, 1, 57, 69.43 putralābhāt paraṃ loke nāstīha prasavārthinām /
MBh, 1, 57, 85.1 ātmānam avyayaṃ caiva prakṛtiṃ prabhavaṃ param /
MBh, 1, 57, 86.2 dhātāram ajaraṃ nityaṃ tam āhuḥ param avyayam /
MBh, 1, 58, 14.1 tathā dharmapare kṣatre sahasrākṣaḥ śatakratuḥ /
MBh, 1, 61, 76.2 virāṭaṃ nāma rājarṣiṃ pararāṣṭrapratāpanam //
MBh, 1, 62, 14.2 bhūyo dharmaparair bhāvair viditaṃ janam āvasat //
MBh, 1, 63, 6.1 prāsādavaraśṛṅgasthāḥ parayā nṛpaśobhayā /
MBh, 1, 63, 7.1 śakropamam amitraghnaṃ paravāraṇavāraṇam /
MBh, 1, 63, 10.2 niryayau parayā prītyā vanaṃ mṛgajighāṃsayā /
MBh, 1, 64, 38.2 japahomaparān siddhān dadarśa paravīrahā //
MBh, 1, 64, 38.2 japahomaparān siddhān dadarśa paravīrahā //
MBh, 1, 67, 29.1 paraṃ cābhiprayātasya cakraṃ tasya mahātmanaḥ /
MBh, 1, 67, 33.12 spṛṣṭamātre śarīre tu paraṃ harṣam avāpa sā //
MBh, 1, 68, 2.13 śakuntalā ca tacchrutvā paraṃ harṣam avāpa sā /
MBh, 1, 68, 9.40 ahaṃ śuśrūṣaṇaparaḥ pādamūle vasāmi vaḥ /
MBh, 1, 68, 9.42 tvacchāsanaparo nityaṃ svādhyāyaṃ ca karomyaham /
MBh, 1, 68, 13.25 kratuyuktaiśca vidvadbhir agnihotraparaiḥ sadā /
MBh, 1, 68, 13.26 varjitākāryakaraṇair dānaśīlair dayāparaiḥ /
MBh, 1, 68, 14.5 śakuntalā nataśirāḥ paraṃ harṣam avāpya ca //
MBh, 1, 68, 43.2 yaḥ sadāraḥ sa viśvāsyastasmād dārāḥ parā gatiḥ //
MBh, 1, 68, 48.3 pativratārūpadharāḥ parabījasya saṃgrahāt /
MBh, 1, 68, 48.5 pareṇa janitāḥ putrāḥ svabhāryāyāṃ yatheṣṭataḥ /
MBh, 1, 68, 68.3 śrīmān ṛṣir dharmaparo vaiśvānara ivāparaḥ /
MBh, 1, 68, 69.2 avakīrya ca māṃ yātā parātmajam ivāsatī /
MBh, 1, 68, 75.4 janayitvā tvam utsṛṣṭā kokileva parair bhṛtā /
MBh, 1, 68, 80.3 sarvāḥ striyaḥ paravaśāḥ sarvāḥ krodhasamākulāḥ /
MBh, 1, 69, 1.2 rājan sarṣapamātrāṇi paracchidrāṇi paśyasi /
MBh, 1, 69, 10.4 pareṣām api jānāti svakarmasadṛśān guṇān /
MBh, 1, 69, 10.5 dahyamānāstu tīvreṇa nīcāḥ parayaśo 'gninā /
MBh, 1, 69, 13.2 yatra vācyāḥ paraiḥ santaḥ parān āhustathāvidhān //
MBh, 1, 69, 13.2 yatra vācyāḥ paraiḥ santaḥ parān āhustathāvidhān //
MBh, 1, 69, 24.1 nāsti satyāt paro dharmo na satyād vidyate param /
MBh, 1, 69, 24.1 nāsti satyāt paro dharmo na satyād vidyate param /
MBh, 1, 69, 25.1 rājan satyaṃ paraṃ brahma satyaṃ ca samayaḥ paraḥ /
MBh, 1, 69, 25.1 rājan satyaṃ paraṃ brahma satyaṃ ca samayaḥ paraḥ /
MBh, 1, 69, 25.4 na hi tādṛk paraṃ pāpam anṛtād iha vidyate /
MBh, 1, 69, 43.17 evam uktā rathantaryā paraṃ harṣam avāpa sā /
MBh, 1, 71, 6.2 paurohityena yājyārthe kāvyaṃ tūśanasaṃ pare /
MBh, 1, 71, 9.2 saṃjīvanīṃ tato devā viṣādam agaman param //
MBh, 1, 71, 54.2 apetadharmo brahmahā caiva sa syād asmiṃlloke garhitaḥ syāt pare ca //
MBh, 1, 74, 1.2 yaḥ pareṣāṃ naro nityam ativādāṃstitikṣati /
MBh, 1, 74, 9.4 dahyamānāstu tīvreṇa nīcāḥ parayaśo'gninā /
MBh, 1, 74, 12.10 parasya vai marmasu ye patanti tān paṇḍito nāvasṛjet pareṣu /
MBh, 1, 74, 12.10 parasya vai marmasu ye patanti tān paṇḍito nāvasṛjet pareṣu /
MBh, 1, 76, 10.3 asurendrasutā subhru paraṃ kautūhalaṃ hi me /
MBh, 1, 76, 17.8 parabhāryā svasā jyeṣṭhā sagotrā patitā snuṣā /
MBh, 1, 79, 23.2 agnipraskandanaparastvaṃ cāpyevaṃ bhaviṣyasi /
MBh, 1, 79, 23.14 agnipraskandanaparastvaṃ cāpyevaṃ bhaviṣyasi /
MBh, 1, 82, 8.1 nāruṃtudaḥ syān na nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MBh, 1, 82, 8.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 1, 82, 11.2 parasya vā marmasu ye patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 1, 82, 11.2 parasya vā marmasu ye patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 1, 84, 13.3 tatrāvasaṃ varṣasahasramātraṃ tato lokaṃ param asmyabhyupetaḥ //
MBh, 1, 84, 14.2 adhyāvasaṃ varṣasahasramātraṃ tato lokaṃ param asmyabhyupetaḥ //
MBh, 1, 84, 15.2 tatrāvasaṃ varṣasahasramātraṃ tato lokaṃ param asmyabhyupetaḥ //
MBh, 1, 85, 23.1 adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ pareṣām /
MBh, 1, 85, 27.2 tan niḥśreyastaijasaṃ rūpam etya parāṃ śāntiṃ prāpnuyuḥ pretya ceha //
MBh, 1, 86, 3.2 anādadānaśca parair adattaṃ saiṣā gṛhasthopaniṣat purāṇī //
MBh, 1, 86, 4.1 svavīryajīvī vṛjinān nivṛtto dātā parebhyo na paropatāpī /
MBh, 1, 86, 4.1 svavīryajīvī vṛjinān nivṛtto dātā parebhyo na paropatāpī /
MBh, 1, 86, 16.3 atha lokam imaṃ jitvā lokaṃ vijayate param //
MBh, 1, 89, 55.6 cakravartir adīnātmā jetā yuddhe 'jitaḥ paraiḥ /
MBh, 1, 92, 6.2 nāhaṃ parastriyaṃ kāmād gaccheyaṃ varavarṇini /
MBh, 1, 92, 18.8 sa tu lebhe parāṃ niṣṭhāṃ prāpya dharmabhṛtāṃ varaḥ /
MBh, 1, 92, 25.2 nadīm anvacarad rājā śaṃtanuḥ parayā mudā /
MBh, 1, 94, 4.4 dharma eva paraḥ kāmād arthācceti vyavasthitaḥ //
MBh, 1, 94, 35.1 ṛṣiḥ parair anādhṛṣyo jāmadagnyaḥ pratāpavān /
MBh, 1, 94, 56.2 asaṃśayaṃ dhyānaparaṃ yathā māttha tathāsmyuta //
MBh, 1, 94, 68.5 apatyaṃ yad bhaved asyāḥ sa rājāstu pituḥ param //
MBh, 1, 96, 12.2 te yatadhvaṃ paraṃ śaktyā vijayāyetarāya vā /
MBh, 1, 96, 28.1 tataḥ sa puruṣavyāghro bhīṣmaḥ parabalārdanaḥ /
MBh, 1, 96, 35.1 kṣatriyāṇāṃ tadā vācaḥ śrutvā parapuraṃjayaḥ /
MBh, 1, 96, 40.2 svānyeva te 'pi rāṣṭrāṇi jagmuḥ parapuraṃjaya /
MBh, 1, 96, 50.5 nirdiṣṭā tu parasyaiva sā tyājyā paracintanī /
MBh, 1, 96, 50.5 nirdiṣṭā tu parasyaiva sā tyājyā paracintanī /
MBh, 1, 96, 53.17 paratantropabhoge mām ārya nāyoktum arhasi /
MBh, 1, 96, 53.79 tasyāścaṅkramyamāṇāyāḥ samāḥ pañca gatāḥ parāḥ /
MBh, 1, 96, 53.128 tataḥ pumān samabhavacchikhaṇḍī paravīrahā /
MBh, 1, 97, 9.3 dharmyam etat paraṃ jñātvā //
MBh, 1, 97, 13.1 asaṃśayaṃ paro dharmastvayā mātar udāhṛtaḥ /
MBh, 1, 97, 13.2 tvam apatyaṃ prati ca me pratijñāṃ vettha vai parām /
MBh, 1, 97, 20.1 jānāmi te sthitiṃ satye parāṃ satyaparākrama /
MBh, 1, 98, 17.29 abhigamya paraṃ nārī patiṣyati na saṃśayaḥ /
MBh, 1, 99, 3.19 dharmam etat paraṃ jñātvā saṃtānāya kulasya ca /
MBh, 1, 99, 3.21 asaṃśayaṃ paro dharmastvayā mātaḥ prakīrtitaḥ /
MBh, 1, 99, 3.39 tvam eva kulavṛddhāsi gauravaṃ tu paraṃ tvayi /
MBh, 1, 99, 3.40 sopāyaṃ kulasaṃtāne vaktum arhasi naḥ param /
MBh, 1, 99, 5.1 tvam eva naḥ kule dharmastvaṃ satyaṃ tvaṃ parā gatiḥ /
MBh, 1, 99, 9.3 prekṣya tāṃstu mahābhāgān pare pāre ṛṣīn sthitān /
MBh, 1, 99, 15.1 satyavādī śamaparastapasvī dagdhakilbiṣaḥ /
MBh, 1, 99, 36.2 vettha dharmaṃ satyavati paraṃ cāparam eva ca /
MBh, 1, 99, 42.3 virūpatāṃ me sahatām etad asyāḥ paraṃ vratam //
MBh, 1, 101, 21.3 puṣpabhājanadhārī syād iti cintāparo 'bhavat /
MBh, 1, 101, 21.4 sa tena tapasā lokān vijigye durlabhān paraiḥ /
MBh, 1, 101, 26.3 pareṇa kurvatām evaṃ doṣa eva bhaviṣyati //
MBh, 1, 101, 28.2 dīrghadarśī śamaparaḥ kurūṇāṃ ca hite rataḥ /
MBh, 1, 102, 12.2 sa deśaḥ pararāṣṭrāṇi pratigṛhyābhivardhitaḥ /
MBh, 1, 103, 14.2 svasāraṃ parayā lakṣmyā yuktām ādāya kauravān /
MBh, 1, 105, 7.35 dharma eṣa paro rājan svayam uktaḥ svayaṃbhuvā /
MBh, 1, 105, 26.1 pramṛdya pararāṣṭrāṇi kṛtārthaṃ punarāgatam /
MBh, 1, 106, 7.2 araṇyanityaḥ satataṃ babhūva mṛgayāparaḥ //
MBh, 1, 107, 1.3 dhṛtarāṣṭrasya vaiśyāyām ekaścāpi śatāt paraḥ //
MBh, 1, 107, 3.3 kiyatā caiva kālena teṣām āyuśca kiṃ param //
MBh, 1, 107, 37.18 yathārham iha viprarṣe paraṃ me 'tra kutūhalam /
MBh, 1, 107, 37.40 daivayogād ayaṃ bhāga ekaḥ śiṣṭaḥ śatāt paraḥ /
MBh, 1, 111, 21.2 tacchrutvā tāpasavacaḥ pāṇḍuścintāparo 'bhavat /
MBh, 1, 113, 31.1 evam uktā tataḥ kuntī pāṇḍuṃ parapuraṃjayam /
MBh, 1, 114, 11.8 yathāvad iha viprarṣe paraṃ me 'tra kutūhalam /
MBh, 1, 114, 32.2 medasā sarvabhūtānāṃ tṛptiṃ yāsyati vai parām //
MBh, 1, 114, 65.2 ataḥ paraṃ cāriṇī syāt pañcame bandhakī bhavet //
MBh, 1, 115, 8.1 tava tvidaṃ mataṃ jñātvā prayatiṣyāmyataḥ param /
MBh, 1, 115, 10.4 mama ceṣṭasya nirvṛttistava cāpi paraṃ yaśaḥ //
MBh, 1, 115, 14.2 apatyasaṃvibhāgena parāṃ kīrtim avāpnuhi /
MBh, 1, 115, 28.10 yogadhyānaparo rājā babhūveti ca vādakāḥ /
MBh, 1, 115, 28.24 pūjayāmāsa vidhivat pāṇḍuḥ parapuraṃjayaḥ /
MBh, 1, 116, 30.33 yad āhur bhagavanto hi tan manye śobhanaṃ param /
MBh, 1, 117, 33.2 ṛṣisiddhagaṇaṃ dṛṣṭvā vismayaṃ te paraṃ yayuḥ /
MBh, 1, 118, 16.2 kṛtvānāthān paro nāthaḥ kva yāsyati narādhipaḥ /
MBh, 1, 119, 38.38 svenānumānena paraṃ sādhuṃ samanupaśyati /
MBh, 1, 119, 38.68 kuntī cintāparā bhūtvā sahāsīnā sutair gṛhe /
MBh, 1, 119, 43.101 svenānumānena paraṃ tadā taṃ smānupaśyati /
MBh, 1, 119, 43.122 śayyāparā mahābhāgā putraiḥ parivṛtā tadā /
MBh, 1, 120, 5.1 dhanurvedaparatvācca tapasā vipulena ca /
MBh, 1, 120, 17.3 gautamo 'pi tadāpetya dhanurvedaparo 'bhavat //
MBh, 1, 120, 20.3 kṛpaśca saptarātreṇa dhanurvedaparo 'bhavat /
MBh, 1, 121, 15.2 tatraiva ca vasan dhīmān dhanurvedaparo 'bhavat //
MBh, 1, 122, 31.26 paropasevāṃ pāpiṣṭhāṃ na ca kuryāṃ dhanepsayā /
MBh, 1, 122, 47.13 yāvat te nopagacchanti tāvad asmai parāṃ kriyām /
MBh, 1, 123, 1.2 arjunastu paraṃ yatnam ātasthe gurupūjane /
MBh, 1, 123, 13.2 iṣvastre yogam ātasthe paraṃ niyamam āsthitaḥ //
MBh, 1, 123, 14.1 parayā śraddhayā yukto yogena parameṇa ca /
MBh, 1, 123, 14.2 vimokṣādānasaṃdhāne laghutvaṃ param āpa saḥ /
MBh, 1, 123, 38.1 tataḥ paraṃ tu naiṣādir aṅgulībhir vyakarṣata /
MBh, 1, 123, 39.8 droṇastataḥ parāṃ pūjāṃ kuruṣu prāpnuvan dhanam /
MBh, 1, 125, 12.2 eṣa śīlavatāṃ cāpi śīlajñānanidhiḥ paraḥ /
MBh, 1, 126, 1.4 viveśa raṅgaṃ vistīrṇaṃ karṇaḥ parapuraṃjayaḥ //
MBh, 1, 126, 7.2 ko 'yam ityāgatakṣobhaḥ kautūhalaparo 'bhavat //
MBh, 1, 126, 21.2 tato droṇābhyanujñātaḥ pārthaḥ parapuraṃjayaḥ /
MBh, 1, 126, 39.4 harṣāccobhau samāśliṣya parāṃ mudam avāpatuḥ //
MBh, 1, 127, 24.1 sa cāpi vīraḥ kṛtaśastraniśramaḥ pareṇa sāmnābhyavadat suyodhanam /
MBh, 1, 129, 13.2 asmākaṃ tu parāṃ pīḍāṃ cikīrṣanti pure janāḥ //
MBh, 1, 129, 17.1 satataṃ nirayaṃ prāptāḥ parapiṇḍopajīvinaḥ /
MBh, 1, 129, 18.24 tasya putro yathā pāṇḍustadā dharmaparaḥ sadā /
MBh, 1, 129, 18.53 kṣattārthabaddhastvasmāsu pracchannastu yataḥ pare /
MBh, 1, 129, 18.69 satataṃ nirayaṃ prāptāḥ parapiṇḍopajīvinaḥ /
MBh, 1, 130, 1.8 na cāndhaḥ paracakrāṇi prativyūhati saṃgare /
MBh, 1, 130, 1.14 nirjitya pararāṣṭrāṇi pāṇḍur mahyaṃ nyavedayat /
MBh, 1, 130, 19.1 kṣattārthabaddhastvasmākaṃ pracchannaṃ tu yataḥ pare /
MBh, 1, 131, 10.1 kaṃcit kālaṃ vihṛtyaivam anubhūya parāṃ mudam /
MBh, 1, 132, 1.3 duryodhanaḥ paraṃ harṣam ājagāma durātmavān /
MBh, 1, 133, 18.6 yo jānāti paraprajñāṃ nītiśāstrānusāriṇīm //
MBh, 1, 134, 2.2 abhijagmur naraśreṣṭhāñ śrutvaiva parayā mudā //
MBh, 1, 134, 18.24 pramāṇakoṭyāṃ saṃnahya nidrāparavaśe mayi /
MBh, 1, 134, 19.3 iti kiṃ tvayam etāvān kim ataḥ param āpatat /
MBh, 1, 134, 19.7 itaḥ paraṃ te kiṃ kuryur jijñāsadbhir abhītavat //
MBh, 1, 135, 18.4 nityamṛdbhakṣaṇaparo dinair daśabhir eva ca /
MBh, 1, 137, 6.2 saṃvṛttaste paraḥ kāmaḥ pāṇḍavān dagdhavān asi //
MBh, 1, 137, 16.9 vidurastvalpaśaścakre śokaṃ veda paraṃ hi saḥ /
MBh, 1, 137, 16.27 ātmānam upamāṃ kṛtvā pareṣāṃ vartate tu yaḥ /
MBh, 1, 137, 16.33 sa brahmaṇyaḥ paraprekṣī hṛdi śokaṃ nidhāya me /
MBh, 1, 138, 8.11 itaḥ param ahaṃ śaktā na gantuṃ ca padāt padam /
MBh, 1, 138, 20.1 kiṃ nu duḥkhataraṃ śakyaṃ mayā draṣṭum ataḥ param /
MBh, 1, 140, 20.4 rakṣan prabodhaṃ bhrātṝṇāṃ mātuśca paravīrahā //
MBh, 1, 141, 3.2 viśeṣato 'napakṛte pareṇāpakṛte sati //
MBh, 1, 141, 22.2 rākṣaso bhīmasenaśca vikramaṃ cakratuḥ param /
MBh, 1, 143, 32.2 sarvāstreṣu paraṃ vīraḥ prakarṣam agamad balī //
MBh, 1, 145, 1.3 ataḥ paraṃ dvijaśreṣṭha kim akurvata pāṇḍavāḥ //
MBh, 1, 145, 20.3 duḥkhamūlaṃ parādhīnaṃ bhṛśam apriyabhāgi ca //
MBh, 1, 145, 23.1 āhuḥ kecit paraṃ mokṣaṃ sa ca nāsti kathaṃcana /
MBh, 1, 145, 24.1 arthepsutā paraṃ duḥkham arthaprāptau tato 'dhikam /
MBh, 1, 145, 34.4 prārthaye 'haṃ parāṃ prītiṃ yasmin svargaphalāni ca /
MBh, 1, 146, 22.1 vyuṣṭir eṣā parā strīṇāṃ pūrvaṃ bhartuḥ parā gatiḥ /
MBh, 1, 146, 22.1 vyuṣṭir eṣā parā strīṇāṃ pūrvaṃ bhartuḥ parā gatiḥ /
MBh, 1, 147, 17.2 yācamānāḥ parād annaṃ paridhāvemahi śvavat //
MBh, 1, 148, 5.2 tatkṛte paracakrācca bhūtebhyaśca na no bhayam /
MBh, 1, 148, 5.23 paracakrān na bibhyaṃśca rakṣaṇaṃ sa karoti ca /
MBh, 1, 149, 6.3 brahmahatyā paraṃ pāpaṃ śreyān ātmavadho mama //
MBh, 1, 149, 7.1 brahmavadhyā paraṃ pāpaṃ niṣkṛtir nātra vidyate /
MBh, 1, 149, 8.2 paraiḥ kṛte vadhe pāpaṃ na kiṃcin mayi vidyate //
MBh, 1, 150, 6.1 kathaṃ parasutasyārthe svasutaṃ tyaktum icchasi /
MBh, 1, 151, 1.49 upaviṣṭaḥ śanair annaṃ prabhuṅkte sma paraṃ varam /
MBh, 1, 151, 9.2 rākṣasaṃ bhuṅkta evānnaṃ pāṇḍavaḥ paravīrahā //
MBh, 1, 151, 11.3 bhīmodaragatāḥ piṇḍāḥ sāntarālāḥ paraṃ śatam /
MBh, 1, 152, 9.3 ekacakrāṃ tato gatvā pravṛttiṃ pradaduḥ pare //
MBh, 1, 152, 19.13 paśumad dadhimaccānnaṃ paraṃ bhaktam upāharan /
MBh, 1, 153, 2.3 adhīyānāḥ paraṃ brahma brāhmaṇasya niveśane //
MBh, 1, 155, 43.2 yā bibharti paraṃ rūpaṃ yasyā nāstyupamā bhuvi /
MBh, 1, 155, 50.5 vaidikādhyayane pāraṃ dhṛṣṭadyumno gataḥ param /
MBh, 1, 156, 9.2 bhavatyā yan mataṃ kāryaṃ tad asmākaṃ paraṃ hitam /
MBh, 1, 159, 13.1 brahmacaryaṃ paro dharmaḥ sa cāpi niyatastvayi /
MBh, 1, 163, 20.1 tataḥ sarāṣṭraṃ mumude tat puraṃ parayā mudā /
MBh, 1, 164, 1.3 arjunaḥ parayā prītyā pūrṇacandra ivābabhau //
MBh, 1, 165, 40.19 yadi te 'sti paraṃ śauryaṃ tad darśaya mayi sthite /
MBh, 1, 165, 42.2 balābalaṃ viniścitya tapa eva paraṃ balam //
MBh, 1, 171, 23.2 parāśara parān dharmāñ jānañ jñānavatāṃ vara //
MBh, 1, 172, 12.3 śama eva paro dharmastam ācara parāśara /
MBh, 1, 173, 3.1 jānatā ca paraṃ dharmaṃ lokyaṃ tena mahātmanā /
MBh, 1, 173, 22.5 yadā tu kāmato gacchet paranārīṃ naro nṛpa /
MBh, 1, 173, 22.6 tadāsya paradāroktam adharmasya phalaṃ bhavet /
MBh, 1, 179, 15.5 tadā dhanurvedaparair nṛsiṃhaiḥ kṛtaṃ na sajyaṃ mahato 'pi yatnāt /
MBh, 1, 181, 1.3 ūcustaṃ bhīr na kartavyā vayaṃ yotsyāmahe parān //
MBh, 1, 181, 8.6 padātayaḥ sarva eva pratyayudhyanta te parān /
MBh, 1, 188, 22.88 anvicchan paramaṃ brahma tyāgadharmaparo 'bhavat /
MBh, 1, 188, 22.108 bhaviṣyati paraṃ janma mānuṣeṣu varāṅgane /
MBh, 1, 188, 22.121 āpatsu ca niyogena saṃtānārthe paraḥ smṛtaḥ /
MBh, 1, 192, 7.11 kaścicchatruḥ karśanīyaḥ pīḍanīyastathā paraḥ /
MBh, 1, 192, 7.32 etad atra paraṃ manye prāptakālaṃ nararṣabhāḥ /
MBh, 1, 192, 7.35 prakṛtīḥ sapta vai jñātvā ātmanaśca parasya ca /
MBh, 1, 192, 7.38 samīkṣyāthābhiyuñjīta paraṃ vyasanapīḍitam /
MBh, 1, 192, 7.92 ghuṣyatāṃ rājasainyeṣu pareṣāṃ yo haniṣyati /
MBh, 1, 192, 7.103 niryayuḥ pṛthivīpālāścālayantaḥ parān raṇe /
MBh, 1, 192, 7.113 niryayur nagaradvārāt trāsayantaḥ parān raṇe /
MBh, 1, 192, 7.191 abhipede parān saṃkhye vajrapāṇir ivāsurān /
MBh, 1, 192, 7.199 pare 'pyabhiyayur hṛṣṭāḥ puraṃ paurasukhāvahāḥ /
MBh, 1, 193, 15.4 drupadasyātmajā rājaṃste bhindyantāṃ tataḥ paraiḥ //
MBh, 1, 193, 19.2 tāvad evādya te śakyā na śakyāstu tataḥ param //
MBh, 1, 194, 7.1 na cāpi kṛṣṇā śakyeta tebhyo bhedayituṃ paraiḥ /
MBh, 1, 196, 28.1 ato 'nyathā cet kriyate yad bravīmi paraṃ hitam /
MBh, 1, 197, 23.4 jīvitaṃ ca paraṃ śreyaḥ kṣatrasya ca vivardhanam //
MBh, 1, 198, 6.2 diṣṭyā mama paraṃ duḥkham apanītaṃ mahādyute /
MBh, 1, 199, 9.18 ataḥ paraṃ na jānāmi kartavyaṃ jñātum arhasi /
MBh, 1, 199, 19.1 kiṃ nu nādya kṛtaṃ tāvat sarveṣāṃ naḥ paraṃ priyam /
MBh, 1, 200, 9.9 pareṇa tapasā yukto brāhmeṇa tapasā vṛtaḥ /
MBh, 1, 200, 9.11 parāt parataraṃ prāpto dharmāt samabhijagmivān /
MBh, 1, 200, 9.47 ātmane ca parasmai ca svarasaṃskārayogavān /
MBh, 1, 200, 23.2 śrotum icchāmahe vipra paraṃ kautūhalaṃ hi naḥ //
MBh, 1, 202, 4.2 cāraṇaiḥ stūyamānau tu jagmatuḥ parayā mudā //
MBh, 1, 203, 1.3 jagmustadā parām ārtiṃ dṛṣṭvā tat kadanaṃ mahat //
MBh, 1, 204, 2.2 ādāya sarvaratnāni parāṃ tuṣṭim upāgatau //
MBh, 1, 204, 4.2 pānaiśca vividhair hṛdyaiḥ parāṃ prītim avāpatuḥ //
MBh, 1, 205, 19.2 brāhmaṇāgamyatāṃ śīghraṃ yāvat paradhanaiṣiṇaḥ //
MBh, 1, 212, 1.102 krīḍāratiparāṃ bhadrāṃ sakhījanaśatair vṛtām /
MBh, 1, 212, 1.125 tathārūpam avekṣyainaṃ parāṃ prītim avāpa sā /
MBh, 1, 212, 1.139 kaccid dharmaparo bhīmo dharmarājasya dhīmataḥ /
MBh, 1, 212, 1.171 evaṃ śokaparāṃ bhadrāṃ devakī vākyam abravīt /
MBh, 1, 212, 1.213 saṃvidhānaparā bhadre bhava tvaṃ vaśavartinī /
MBh, 1, 212, 1.388 prababhau parayopetaḥ kailāsa iva gaṅgayā /
MBh, 1, 212, 1.436 ajighāṃsan parān pārthaścicheda niśitaiḥ śaraiḥ /
MBh, 1, 213, 13.1 uṣitvā tatra kaunteyaḥ saṃvatsaraparāḥ kṣapāḥ /
MBh, 1, 213, 20.17 pauraiḥ puravaraiḥ prītyā parayā cābhinanditaḥ /
MBh, 1, 213, 29.6 puram āsādya pārthānāṃ parāṃ prītim avāpnuvan //
MBh, 1, 213, 74.2 parapraharaṇajñāne prativindhyo bhavatvayam //
MBh, 1, 214, 5.1 adhyetāraṃ paraṃ vedāḥ prayoktāraṃ mahādhvarāḥ /
MBh, 1, 215, 11.50 upavāsaparo rājā dīrghakālam atiṣṭhata /
MBh, 1, 215, 11.56 śaṃkaraḥ parayā prītyā darśayāmāsa bhārata /
MBh, 1, 216, 5.3 sarvāyudhamahāmātraṃ parasenāpradharṣaṇam //
MBh, 1, 216, 16.2 viṣṇor ājñāṃ gṛhītvā tu phalgunaḥ paravīrahā /
MBh, 1, 218, 21.3 tāṃścārkasadṛśair astraiḥ parapakṣasamāśritān //
MBh, 1, 219, 34.2 babhūva muditastṛptaḥ parāṃ nirvṛtim āgataḥ //
MBh, 1, 219, 38.3 taṃ na bhetavyam ityāha mayaṃ pārtho dayāparaḥ //
MBh, 1, 221, 13.2 tad vai kartuṃ paraḥ kālo mātar eṣa bhavet tava //
MBh, 1, 223, 11.2 ṛṣīn asmān bālakān pālayasva pareṇāsmān praihi vai havyavāha //
MBh, 1, 223, 19.2 pareṇa praihi muñcāsmān sāgarasya gṛhān iva //
MBh, 1, 225, 2.2 yuṣmākaṃ ca paraṃ vīryaṃ nāhaṃ pūrvam ihāgataḥ //
MBh, 2, 2, 17.1 sa tathā bhrātṛbhiḥ sārdhaṃ keśavaḥ paravīrahā /
MBh, 2, 5, 1.9 parāparavibhāgajñaḥ pramāṇakṛtaniścayaḥ /
MBh, 2, 5, 12.1 kaccid ātmānam anvīkṣya parāṃśca jayatāṃ vara /
MBh, 2, 5, 24.2 paṇḍito hyarthakṛcchreṣu kuryānniḥśreyasaṃ param //
MBh, 2, 5, 49.1 kaccicca balamukhyebhyaḥ pararāṣṭre paraṃtapa /
MBh, 2, 5, 50.2 parāñ jigīṣase pārtha pramattān ajitendriyān //
MBh, 2, 5, 54.1 kaccil lavaṃ ca muṣṭiṃ ca pararāṣṭre paraṃtapa /
MBh, 2, 5, 55.1 kaccit svapararāṣṭreṣu bahavo 'dhikṛtāstava /
MBh, 2, 5, 83.2 tvayā saha virudhyante paraiḥ krītāḥ kathaṃcana //
MBh, 2, 6, 1.2 sampūjyāthābhyanujñāto maharṣervacanāt param /
MBh, 2, 6, 17.2 śrotum icchāma sahitāḥ paraṃ kautūhalaṃ hi naḥ //
MBh, 2, 11, 51.3 tvattaḥ śrotum ahaṃ sarvaṃ paraṃ kautūhalaṃ hi me //
MBh, 2, 12, 18.7 draupadeyaiḥ paraṃ śūrair mantrayāmāsa saṃvṛtaḥ //
MBh, 2, 12, 25.2 sarvalokāt paraṃ matvā jagāma manasā harim //
MBh, 2, 13, 21.2 sa bhakto māgadhaṃ rājā bhīṣmakaḥ paravīrahā //
MBh, 2, 13, 52.2 mādhavāḥ kuruśārdūla parāṃ mudam avāpnuvan //
MBh, 2, 14, 3.1 kathaṃ parānubhāvajñaḥ svaṃ praśaṃsitum arhati /
MBh, 2, 14, 3.2 pareṇa samavetastu yaḥ praśastaḥ sa pūjyate //
MBh, 2, 14, 5.1 śamam eva paraṃ manye na tu mokṣād bhavecchamaḥ /
MBh, 2, 14, 7.2 anārambhaparo rājā valmīka iva sīdati /
MBh, 2, 14, 10.2 ādatte 'rthaparo bālo nānubandham avekṣate /
MBh, 2, 15, 16.2 sāmrājyaṃ tu tavecchanto vayaṃ yotsyāmahe paraiḥ //
MBh, 2, 16, 3.2 nayena vidhidṛṣṭena yad upakramate parān //
MBh, 2, 16, 5.3 pararandhre parākrāntāḥ svarandhrāvaraṇe sthitāḥ //
MBh, 2, 16, 33.2 te ca dṛṣṭvā narapatiḥ parāṃ mudam avāpa ha //
MBh, 2, 17, 21.3 bṛhadratho narapatiḥ parāṃ nirvṛtim āyayau //
MBh, 2, 20, 19.1 māvamaṃsthāḥ parān rājannāsti vīryaṃ nare nare /
MBh, 2, 21, 22.1 evam uktaḥ sa kṛṣṇena pāṇḍavaḥ paravīrahā /
MBh, 2, 22, 4.1 yat te daivaṃ paraṃ sattvaṃ yacca te mātariśvanaḥ /
MBh, 2, 22, 57.2 draupadyāḥ pāṇḍavā rājan parāṃ prītim avardhayan //
MBh, 2, 26, 2.1 mahatā balacakreṇa pararāṣṭrāvamardinā /
MBh, 2, 28, 12.1 pāṇḍavaḥ paravīraghnaḥ sahadevaḥ pratāpavān /
MBh, 2, 33, 17.2 parayā śuśubhe lakṣmyā nakṣatrāṇām ivoḍurāṭ //
MBh, 2, 35, 2.2 adharmaśca paro rājan pāruṣyaṃ ca nirarthakam //
MBh, 2, 35, 3.1 na hi dharmaṃ paraṃ jātu nāvabudhyeta pārthiva /
MBh, 2, 35, 23.2 paraśca sarvabhūtebhyastasmād vṛddhatamo 'cyutaḥ //
MBh, 2, 38, 10.2 iti te bhīṣma śṛṇvānāḥ paraṃ vismayam āgatāḥ //
MBh, 2, 41, 7.1 saṃstavāya mano bhīṣma pareṣāṃ ramate sadā /
MBh, 2, 41, 15.1 ātmanindātmapūjā ca paranindā parastavaḥ /
MBh, 2, 41, 15.1 ātmanindātmapūjā ca paranindā parastavaḥ /
MBh, 2, 41, 19.1 bhūliṅgaśakunir nāma pārśve himavataḥ pare /
MBh, 2, 43, 15.1 mahimānaṃ paraṃ cāpi pāṇḍavānāṃ mahātmanām /
MBh, 2, 43, 32.1 daivam eva paraṃ manye pauruṣaṃ tu nirarthakam /
MBh, 2, 43, 34.1 tena daivaṃ paraṃ manye pauruṣaṃ tu nirarthakam /
MBh, 2, 45, 4.2 dīnaścintāparaścaiva tad viddhi bharatarṣabha //
MBh, 2, 45, 13.1 amarṣaṇaḥ svāḥ prakṛtīr abhibhūya pare sthitāḥ /
MBh, 2, 45, 13.2 kleśānmumukṣuḥ parajān sa vai puruṣa ucyate //
MBh, 2, 45, 42.1 sa hi dharmaṃ puraskṛtya dīrghadarśī paraṃ hitam /
MBh, 2, 45, 57.2 daivam eva paraṃ manye yenaitad upapadyate //
MBh, 2, 46, 13.1 pitrā mātrā ca putrasya yad vai kāryaṃ paraṃ smṛtam /
MBh, 2, 46, 15.1 pṛthagjanair alabhyaṃ yad bhojanācchādanaṃ param /
MBh, 2, 46, 24.2 nādṛśyata paraḥ prānto nāparastatra bhārata //
MBh, 2, 48, 8.1 ye parārdhe himavataḥ sūryodayagirau nṛpāḥ /
MBh, 2, 50, 6.1 anarthācaritaṃ tāta parasvaspṛhaṇaṃ bhṛśam /
MBh, 2, 50, 7.1 avyāpāraḥ parārtheṣu nityodyogaḥ svakarmasu /
MBh, 2, 50, 12.1 parapraṇeyo 'graṇīr hi yaśca mārgāt pramuhyati /
MBh, 2, 51, 1.3 tapyase tāṃ hariṣyāmi dyūtenāhūyatāṃ paraḥ //
MBh, 2, 51, 7.1 nārabhet parasāmarthyāt puruṣaḥ kāryam ātmanaḥ /
MBh, 2, 52, 20.1 bāhlikena rathaṃ dattam āsthāya paravīrahā /
MBh, 2, 52, 32.1 yājñasenyāḥ parām ṛddhiṃ dṛṣṭvā prajvalitām iva /
MBh, 2, 53, 7.2 dharmeṇa tu jayo yuddhe tat paraṃ sādhu devanam //
MBh, 2, 56, 4.1 yaścittam anveti parasya rājan vīraḥ kaviḥ svām atipatya dṛṣṭim /
MBh, 2, 57, 1.2 pareṣām eva yaśasā ślāghase tvaṃ sadā channaḥ kutsayan dhārtarāṣṭrān /
MBh, 2, 57, 6.2 yaśo rakṣasva vidura sampraṇītaṃ mā vyāpṛtaḥ parakāryeṣu bhūstvam //
MBh, 2, 59, 6.1 nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MBh, 2, 59, 6.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 2, 59, 7.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 2, 59, 7.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 2, 60, 40.3 asvo hyaśaktaḥ paṇituṃ parasvaṃ striyaśca bhartur vaśatāṃ samīkṣya //
MBh, 2, 61, 3.2 rājyam ātmā vayaṃ caiva kaitavena hṛtaṃ paraiḥ //
MBh, 2, 61, 7.3 paraiste nāśitaṃ nūnaṃ nṛśaṃsair dharmagauravam //
MBh, 2, 61, 8.1 na sakāmāḥ pare kāryā dharmam evācarottamam /
MBh, 2, 61, 9.1 āhūto hi parai rājā kṣātradharmam anusmaran /
MBh, 2, 61, 9.2 dīvyate parakāmena tannaḥ kīrtikaraṃ mahat //
MBh, 2, 61, 66.2 ke vai tasya pare lokāstanmamācakṣva pṛcchataḥ //
MBh, 2, 61, 72.2 iṣṭāpūrtaṃ ca te ghnanti sapta caiva parāvarān //
MBh, 2, 61, 80.3 yathāpraśnaṃ tu kṛṣṇāyā manyadhvaṃ tatra kiṃ param //
MBh, 2, 62, 14.2 uktavān asmi kalyāṇi dharmasya tu parāṃ gatim /
MBh, 2, 62, 15.2 sa dharmo dharmavelāyāṃ bhavatyabhihitaḥ paraiḥ //
MBh, 2, 63, 16.2 paraṃ bhayaṃ paśyata bhīmasenād budhyadhvaṃ rājño varuṇasyeva pāśāt /
MBh, 2, 63, 16.3 daiverito nūnam ayaṃ purastāt paro 'nayo bharateṣūdapādi //
MBh, 2, 65, 3.2 dhiyā nigaditaṃ kṛtsnaṃ pathyaṃ niḥśreyasaṃ param //
MBh, 2, 66, 29.2 nīyatāṃ paralokāya sādhvayaṃ kulapāṃsanaḥ //
MBh, 2, 66, 35.1 śamena dharmeṇa parasya buddhyā jātā buddhiḥ sāstu te mā pratīpā /
MBh, 2, 68, 4.2 guṇajyeṣṭhāstathā jyeṣṭhā bhūyāṃso yad vayaṃ paraiḥ //
MBh, 2, 69, 10.2 parair abhedyāḥ saṃtuṣṭāḥ ko vo na spṛhayed iha //
MBh, 2, 70, 11.2 paraiḥ parītān saṃhṛṣṭaiḥ suhṛdbhiścānuśocitān //
MBh, 2, 70, 13.2 akṣudrān dṛḍhabhaktāṃśca daivatejyāparān sadā //
MBh, 2, 70, 19.1 dhanyāṃ cātīndriyajñānām imāṃ prāptāṃ parāṃ gatim /
MBh, 2, 71, 35.2 notsahe samabhityaktuṃ daivamūlam ataḥ param //
MBh, 3, 1, 7.3 kathyamānaṃ tvayā vipra paraṃ kautūhalaṃ hi me //
MBh, 3, 1, 19.1 adharmeṇa jitāñśrutvā yuṣmāṃs tyaktaghṛṇaiḥ paraiḥ /
MBh, 3, 2, 44.1 asaṃtoṣaparā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ /
MBh, 3, 2, 59.2 tasya dharmaṃ paraṃ prāhuḥ kathaṃ vā vipra manyase //
MBh, 3, 3, 32.2 labheta jātismaratāṃ sadā naraḥ smṛtiṃ ca medhāṃ ca sa vindate parām //
MBh, 3, 5, 7.2 eṣa dharmaḥ paramo yat svakena rājā tuṣyen na parasveṣu gṛdhyet //
MBh, 3, 5, 18.2 svaṃ vai dehaṃ parahetos tyajeti ko nu brūyāt samatām anvavekṣan //
MBh, 3, 6, 14.1 paraṃ śreyaḥ pāṇḍaveyā mayoktaṃ na me tac ca śrutavān āmbikeyaḥ /
MBh, 3, 6, 22.2 evaṃ kariṣyāmi yathā bravīṣi parāṃ buddhim upagamyāpramattaḥ /
MBh, 3, 10, 4.3 dṛḍhaṃ vedmi paraṃ putraṃ paraṃ putrānna vidyate //
MBh, 3, 10, 4.3 dṛḍhaṃ vedmi paraṃ putraṃ paraṃ putrānna vidyate //
MBh, 3, 10, 5.2 anyaiḥ samṛddhair apy arthair na sutād vidyate param //
MBh, 3, 11, 22.1 satyavrataparāḥ sarve sarve puruṣamāninaḥ /
MBh, 3, 12, 75.3 śrutvā dhyānaparo rājā niśaśvāsārtavat tadā //
MBh, 3, 13, 103.2 svayaṃvare mahat karma kṛtvā nasukaraṃ paraiḥ //
MBh, 3, 13, 105.1 ta ime siṃhavikrāntā vīryeṇābhyadhikāḥ paraiḥ /
MBh, 3, 18, 2.2 utpatadbhir ivākāśaṃ tair hayair anvayāt parān //
MBh, 3, 18, 10.2 pradyumnaṃ yodhayāmāsa śālvaḥ parapuraṃjayaḥ //
MBh, 3, 19, 2.2 pradyumne patite rājan pare ca muditābhavan //
MBh, 3, 20, 15.1 tān aprāptāñ śitair bāṇaiś cicheda paravīrahā /
MBh, 3, 23, 41.2 yady agāṃ paravīraghna na hi jīvet suyodhanaḥ //
MBh, 3, 25, 24.1 sa puṇyaśīlaḥ pitṛvan mahātmā tapasvibhir dharmaparair upetya /
MBh, 3, 28, 5.2 yas tvāṃ dharmaparaṃ śreṣṭhaṃ rūkṣāṇyaśrāvayattadā //
MBh, 3, 30, 9.1 ātmānaṃ ca paraṃ caiva trāyate mahato bhayāt /
MBh, 3, 30, 12.2 sa nāśayitvā kleṣṭāraṃ paraloke ca nandati //
MBh, 3, 30, 42.1 kṣamāvatām ayaṃ lokaḥ paraś caiva kṣamāvatām /
MBh, 3, 30, 43.2 teṣāṃ paratare lokās tasmāt kṣāntiḥ parā matā //
MBh, 3, 32, 8.1 vedādhyāyī dharmaparaḥ kule jāto yaśasvini /
MBh, 3, 32, 26.1 nācariṣyan pare dharmaṃ pare paratare ca ye /
MBh, 3, 32, 26.1 nācariṣyan pare dharmaṃ pare paratare ca ye /
MBh, 3, 33, 11.1 yaśca diṣṭaparo loke yaścāyaṃ haṭhavādakaḥ /
MBh, 3, 33, 54.1 utthānayuktaḥ satataṃ pareṣām antaraiṣaṇe /
MBh, 3, 33, 54.2 ānṛṇyam āpnoti naraḥ parasyātmana eva ca //
MBh, 3, 34, 15.2 ānṛśaṃsyaparo rājan nānartham avabudhyase //
MBh, 3, 34, 38.2 na dharmapara eva syān na cārthaparamo naraḥ /
MBh, 3, 34, 45.2 eṣa dharmaḥ paro rājan phalavān pretya ceha ca //
MBh, 3, 34, 59.2 jahi śatrūn mahābāho parāṃ nikṛtim āsthitaḥ //
MBh, 3, 37, 26.1 śreyasas te paraḥ kālaḥ prāpto bharatasattama /
MBh, 3, 37, 40.2 dhanurvedaparā vīrāḥ śṛṇvānā vedam uttamam //
MBh, 3, 39, 12.2 tvarayā parayā yuktas tapase dhṛtaniścayaḥ /
MBh, 3, 40, 24.2 ghaṭasva parayā śaktyā muñca tvam api sāyakān //
MBh, 3, 40, 39.1 samprāyudhyad dhanuṣkoṭyā kaunteyaḥ paravīrahā /
MBh, 3, 42, 2.1 tato 'rjunaḥ paraṃ cakre vismayaṃ paravīrahā /
MBh, 3, 42, 2.1 tato 'rjunaḥ paraṃ cakre vismayaṃ paravīrahā /
MBh, 3, 42, 4.1 kṛtārthaṃ cāvagacchāmi param ātmānam ātmanā /
MBh, 3, 42, 36.2 parāṃ siddhim anuprāptaḥ sākṣād devagatiṃ gataḥ //
MBh, 3, 43, 26.1 evam uktvārjunaḥ śailam āmantrya paravīrahā /
MBh, 3, 44, 21.1 mūrdhni cainam upāghrāya devendraḥ paravīrahā /
MBh, 3, 49, 8.2 manyāmahe jitān ājau parān prāptāṃ ca medinīm //
MBh, 3, 49, 11.1 vayaṃ hi saha kṛṣṇena hatvā karṇamukhān parān /
MBh, 3, 49, 13.3 rājyam eva paraṃ dharmaṃ kṣatriyasya vidur budhāḥ //
MBh, 3, 50, 6.1 sa prajārthe paraṃ yatnam akarot susamāhitaḥ /
MBh, 3, 51, 2.1 tataś cintāparā dīnā vivarṇavadanā kṛśā /
MBh, 3, 51, 3.1 ūrdhvadṛṣṭir dhyānaparā babhūvonmattadarśanā /
MBh, 3, 56, 7.1 āsādya tu nalaṃ vīraṃ puṣkaraḥ paravīrahā /
MBh, 3, 58, 22.2 ataḥ paraṃ ca deśo 'yaṃ dakṣiṇe dakṣiṇāpathaḥ //
MBh, 3, 60, 5.2 viśeṣato 'napakṛte pareṇāpakṛte sati //
MBh, 3, 61, 9.1 tejasā yaśasā sthityā śriyā ca parayā yutā /
MBh, 3, 61, 28.2 abhirūpaṃ mahātmānaṃ paravyūhavināśanam //
MBh, 3, 61, 68.1 dṛṣṭvaiva te paraṃ rūpaṃ dyutiṃ ca paramām iha /
MBh, 3, 61, 74.1 devatābhyarcanaparo dvijātijanavatsalaḥ /
MBh, 3, 61, 75.2 brahmaṇyo daivataparaḥ śrīmān parapuraṃjayaḥ //
MBh, 3, 61, 75.2 brahmaṇyo daivataparaḥ śrīmān parapuraṃjayaḥ //
MBh, 3, 61, 95.2 bhartṛśokaparā dīnā vivarṇavadanābhavat //
MBh, 3, 61, 111.2 kecic cintāparās tasthuḥ kecit tatra vicukruśuḥ //
MBh, 3, 63, 10.2 tatra te 'haṃ mahārāja śreyo dhāsyāmi yat param //
MBh, 3, 65, 18.1 bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇair vinā /
MBh, 3, 66, 24.2 vidhinā pareṇa kalyāṇī damayantī viśāṃ pate //
MBh, 3, 67, 15.2 ānṛśaṃsyaṃ paro dharmas tvatta eva hi me śrutam //
MBh, 3, 69, 20.2 sūtam āropya vārṣṇeyaṃ javam āsthāya vai param //
MBh, 3, 69, 26.1 utāho svid bhaved rājā nalaḥ parapuraṃjayaḥ /
MBh, 3, 69, 34.2 paraṃ yatnaṃ ca samprekṣya parāṃ mudam avāpa ha //
MBh, 3, 69, 34.2 paraṃ yatnaṃ ca samprekṣya parāṃ mudam avāpa ha //
MBh, 3, 70, 2.2 uttarīyam athāpaśyad bhraṣṭaṃ parapuraṃjayaḥ //
MBh, 3, 70, 14.2 bāhukastvabravīd enaṃ paraṃ yatnaṃ samāsthitaḥ //
MBh, 3, 70, 26.1 yatheṣṭaṃ tvaṃ gṛhāṇedam akṣāṇāṃ hṛdayaṃ param /
MBh, 3, 70, 30.2 kopaṃ saṃyaccha nṛpate kīrtiṃ dāsyāmi te parām //
MBh, 3, 70, 35.1 tato gatajvaro rājā naiṣadhaḥ paravīrahā /
MBh, 3, 70, 36.1 mudā paramayā yuktas tejasā ca pareṇa ha /
MBh, 3, 71, 20.1 taṃ bhīmaḥ pratijagrāha pūjayā parayā tataḥ /
MBh, 3, 73, 23.1 vaiklavyaṃ ca paraṃ gatvā prakṣālya ca mukhaṃ tataḥ /
MBh, 3, 75, 8.1 tathā carati tigmāṃśuḥ pareṇa bhuvanaṃ sadā /
MBh, 3, 76, 3.1 taṃ bhīmaḥ pratijagrāha putravat parayā mudā /
MBh, 3, 77, 7.1 jitvā parasvam āhṛtya rājyaṃ vā yadi vā vasu /
MBh, 3, 77, 7.2 pratipāṇaḥ pradātavyaḥ paraṃ hi dhanam ucyate //
MBh, 3, 77, 21.3 nāhaṃ parakṛtaṃ doṣaṃ tvayyādhāsye kathaṃcana //
MBh, 3, 78, 2.1 damayantīm api pitā satkṛtya paravīrahā /
MBh, 3, 78, 6.1 duḥkham etādṛśaṃ prāpto nalaḥ parapuraṃjayaḥ /
MBh, 3, 79, 16.1 tathā lālapyamānāṃ tāṃ niśamya paravīrahā /
MBh, 3, 79, 21.2 manyāmahe jitān ājau parān prāptāṃ ca medinīm //
MBh, 3, 80, 16.2 praharṣam atulaṃ lebhe vismayaṃ ca paraṃ yayau //
MBh, 3, 80, 94.1 tīrthaṃ cātra paraṃ puṇyaṃ vasūnāṃ bharatarṣabha /
MBh, 3, 81, 125.2 pṛthūdake japyaparo nainaṃ śvomaraṇaṃ tapet //
MBh, 3, 82, 123.2 yatra siddhiṃ parāṃ prāpto viśvāmitro 'tha kauśikaḥ //
MBh, 3, 83, 18.2 aśvamedham avāpnoti parāṃ siddhiṃ ca gacchati //
MBh, 3, 84, 13.1 sa sākṣād eva sarvāṇi śakrāt parapuraṃjayaḥ /
MBh, 3, 86, 23.1 pavitrāṇāṃ hi govindaḥ pavitraṃ param ucyate /
MBh, 3, 87, 7.2 viśvāmitranadī pārā puṇyā parapuraṃjaya //
MBh, 3, 88, 26.1 tat puṇyaṃ tat paraṃ brahma tat tīrthaṃ tat tapovanam /
MBh, 3, 89, 18.2 tapaso hi paraṃ nāsti tapasā vindate mahat //
MBh, 3, 90, 2.1 tvaṃ hi dharmān parān vettha tapāṃsi ca tapodhana /
MBh, 3, 90, 3.1 sa bhavān yat paraṃ veda pāvanaṃ puruṣān prati /
MBh, 3, 90, 17.2 tadaiva gantāsmi dṛḍham eṣa me niścayaḥ paraḥ //
MBh, 3, 92, 2.1 parāṃś ca nirguṇān manye na ca dharmaratān api /
MBh, 3, 95, 12.2 agastyaśca parāṃ prītiṃ bhāryāyām akarot prabhuḥ //
MBh, 3, 98, 13.1 sarasvatyāḥ pare pāre nānādrumalatāvṛtam /
MBh, 3, 100, 12.2 ātmatrāṇaparā bhītāḥ prādravanta diśo bhayāt //
MBh, 3, 100, 14.2 mārgamāṇāḥ paraṃ yatnaṃ dānavānāṃ pracakrire //
MBh, 3, 103, 10.2 yatamānāḥ paraṃ śaktyā tridaśair viniṣūditāḥ //
MBh, 3, 106, 12.1 tvaṃ nas trātā mahārāja paracakrādibhir bhayaiḥ /
MBh, 3, 111, 11.2 mamāśramaḥ kāśyapaputra ramyas triyojanaṃ śailam imaṃ pareṇa /
MBh, 3, 111, 22.1 na vai yathāpūrvam ivāsi putra cintāparaścāsi vicetanaś ca /
MBh, 3, 112, 11.2 taṃ prekṣya me putram ivāmarāṇāṃ prītiḥ parā tāta ratiśca jātā //
MBh, 3, 113, 20.1 grāmāṃśca ghoṣāṃś ca sutaṃ ca dṛṣṭvā śāntāṃ ca śānto 'sya paraḥ sa kopaḥ /
MBh, 3, 114, 8.2 mā parasvam abhidrogdhā mā dharmān sakalānnaśīḥ //
MBh, 3, 115, 1.3 tāpasānāṃ paraṃ cakre satkāraṃ bhrātṛbhiḥ saha //
MBh, 3, 116, 13.1 tato rāmo 'bhyagāt paścād āśramaṃ paravīrahā /
MBh, 3, 116, 23.2 tasyātha yudhi vikramya bhārgavaḥ paravīrahā //
MBh, 3, 117, 6.1 dadāha pitaraṃ cāgnau rāmaḥ parapuraṃjayaḥ /
MBh, 3, 117, 17.2 dvijānāṃ ca parāṃ pūjāṃ cakre nṛpatisattamaḥ //
MBh, 3, 118, 5.1 tatrārjunasyāgryadhanurdharasya niśamya tat karma parair asahyam /
MBh, 3, 118, 5.2 sampūjyamānaḥ paramarṣisaṃghaiḥ parāṃ mudaṃ pāṇḍusutaḥ sa lebhe //
MBh, 3, 118, 22.1 teṣāṃ sa sarvaṃ caritaṃ pareṣāṃ vane ca vāsaṃ paramapratītaḥ /
MBh, 3, 119, 14.1 yo 'yaṃ pareṣāṃ pṛtanāṃ samṛddhāṃ nirāyudho dīrghabhujo nihanyāt /
MBh, 3, 120, 25.2 yotsyāma vikramya parāṃs tadā vai suyodhanas tyakṣyati jīvalokam //
MBh, 3, 125, 4.1 na te mithyā samārambho bhavatveṣa paro vidhiḥ /
MBh, 3, 126, 1.4 kathaṃ caitāṃ parāṃ kāṣṭhāṃ prāptavān amitadyutiḥ //
MBh, 3, 127, 14.2 yatamānasya sarvāsu kiṃ nu duḥkham ataḥ param //
MBh, 3, 128, 9.1 tataḥ sa lokam agamat somakasya guruḥ param /
MBh, 3, 128, 9.2 atha kāle vyatīte tu somako 'py agamat param //
MBh, 3, 129, 2.2 yajñaiś ca tapasā caiva parāṃ siddhim avāpa saḥ //
MBh, 3, 131, 4.2 apradāne paro 'dharmaḥ kiṃ tvaṃ śyena prapaśyasi //
MBh, 3, 133, 19.2 āśaṃsase bandinaṃ tvaṃ vijetum avijñātvā vākyabalaṃ parasya /
MBh, 3, 133, 21.3 yas triṣaṣṭiśatārasya vedārthaṃ sa paraḥ kaviḥ //
MBh, 3, 134, 20.2 adhomukhaṃ dhyānaparaṃ tadānīm aṣṭāvakraṃ cāpyudīryantam eva //
MBh, 3, 135, 6.1 sanatkumāro bhagavān atra siddhim agāt parām /
MBh, 3, 136, 18.3 viprakurvann ṛṣīn anyān atuṣyat parayā mudā //
MBh, 3, 140, 15.3 deśo hyayaṃ durgatamo mato 'sya tasmāt paraṃ śaucam ihācaradhvam //
MBh, 3, 144, 7.1 aduḥkhārhā paraṃ duḥkhaṃ prāpteyaṃ mṛdugāminī /
MBh, 3, 145, 30.1 maharṣibhir mokṣaparair yatibhir niyatendriyaiḥ /
MBh, 3, 146, 81.2 nātaḥ paraṃ tvayā śakyaṃ gantum āśvasihi prabho //
MBh, 3, 148, 16.1 tataḥ paramakaṃ brahma yā gatir yogināṃ parā /
MBh, 3, 148, 20.2 akāmaphalasaṃyogāt prāpnuvanti parāṃ gatim //
MBh, 3, 149, 25.2 svadharmasthaḥ paraṃ dharmaṃ budhyasvāgamayasva ca //
MBh, 3, 149, 47.1 svebhyaś caiva parebhyaś ca kāryākāryasamudbhavā /
MBh, 3, 156, 21.1 na cāpyataḥ paraṃ śakyaṃ gantuṃ bharatasattamāḥ /
MBh, 3, 156, 24.1 cāpalād iha gacchantaṃ pārtha yānam ataḥ param /
MBh, 3, 159, 13.1 itaḥ paraṃ ca rājendra drakṣyanti vanagocarāḥ /
MBh, 3, 160, 17.2 anādinidhanaṃ devaṃ prabhuṃ nārāyaṇaṃ param //
MBh, 3, 160, 18.1 brahmaṇaḥ sadanāt tasya paraṃ sthānaṃ prakāśate /
MBh, 3, 160, 21.2 pareṇa tapasā yuktā bhāvitāḥ karmabhiḥ śubhaiḥ //
MBh, 3, 161, 4.2 śṛṅgāṇi sānūni ca paśyamānā gireḥ paraṃ harṣam avāpya tasthuḥ //
MBh, 3, 161, 12.2 iti bruvantaḥ paramāśiṣas te pārthās tapoyogaparā babhūvuḥ //
MBh, 3, 163, 52.1 utsādanam amitrāṇāṃ parasenānikartanam /
MBh, 3, 164, 20.2 ataḥ paraṃ tvahaṃ vai tvāṃ darśaye bharatarṣabha //
MBh, 3, 165, 7.2 pratijānīṣva taṃ kartum ato vetsyāmyahaṃ param //
MBh, 3, 173, 1.3 ataḥ paraṃ kim akurvanta pārthāḥ sametya śūreṇa dhanaṃjayena //
MBh, 3, 173, 16.3 tvadarthayogaprabhavapradhānāḥ samaṃ kariṣyāma parān sametya //
MBh, 3, 175, 3.2 etad icchāmyahaṃ śrotuṃ paraṃ kautūhalaṃ hi me //
MBh, 3, 175, 18.2 tad balaṃ bhīmasenasya bhujayor asamaṃ paraiḥ //
MBh, 3, 176, 27.2 daivam eva paraṃ manye puruṣārtho nirarthakaḥ //
MBh, 3, 176, 35.2 yāsmākaṃ nityam āśāste mahattvam adhikaṃ paraiḥ //
MBh, 3, 177, 17.1 vedyaṃ sarpa paraṃ brahma nirduḥkham asukhaṃ ca yat /
MBh, 3, 178, 24.2 manasaścāpi buddheśca brūhi me lakṣaṇaṃ param /
MBh, 3, 178, 24.3 etad adhyātmaviduṣāṃ paraṃ kāryaṃ vidhīyate //
MBh, 3, 180, 16.1 dharmaḥ paraḥ pāṇḍava rājyalābhāt tasyārtham āhus tapa eva rājan /
MBh, 3, 180, 16.2 satyārjavābhyāṃ caratā svadharmaṃ jitas tavāyaṃ ca paraśca lokaḥ //
MBh, 3, 180, 19.2 avāpya rāṣṭrāṇi vasūni bhogān eṣā parā pārtha sadā ratis te //
MBh, 3, 181, 6.2 iha vā kṛtam anveti paradehe 'thavā punaḥ //
MBh, 3, 181, 27.2 ataḥ paraṃ jñānavatāṃ nibodha gatim uttamām //
MBh, 3, 181, 28.2 sthiravratāḥ satyaparā guruśuśrūṣaṇe ratāḥ //
MBh, 3, 181, 31.2 svam ātmānaṃ paraṃ caiva budhyante jñānacakṣuṣaḥ /
MBh, 3, 181, 33.2 manuṣyaloke yacchreyaḥ paraṃ manye yudhiṣṭhira //
MBh, 3, 181, 37.2 dārān avāpya kratubhir yajante teṣām ayaṃ caiva paraś ca lokaḥ //
MBh, 3, 181, 38.2 na cādhigacchanti sukhānyabhāgyās teṣām ayaṃ caiva paraś ca nāsti //
MBh, 3, 181, 40.2 devān ṛṣīn pretagaṇāṃś ca sarvān saṃtarpayitvā vidhinā pareṇa //
MBh, 3, 181, 41.1 svargaṃ paraṃ puṇyakṛtāṃ nivāsaṃ krameṇa samprāpsyatha karmabhiḥ svaiḥ /
MBh, 3, 182, 3.1 haihayānāṃ kulakaro rājā parapuraṃjayaḥ /
MBh, 3, 182, 13.1 tān abravīt tatra munis tārkṣyaḥ parapuraṃjayaḥ /
MBh, 3, 184, 1.2 atraiva ca sarasvatyā gītaṃ parapuraṃjaya /
MBh, 3, 184, 8.1 paraṃ lokaṃ gopradās tvāpnuvanti dattvānaḍvāhaṃ sūryalokaṃ vrajanti /
MBh, 3, 184, 16.2 kṣetrajñabhūtāṃ paralokabhāve karmodaye buddhim atipraviṣṭām /
MBh, 3, 184, 21.3 ācakṣva me taṃ paramaṃ viśokaṃ mokṣaṃ paraṃ yaṃ praviśanti dhīrāḥ //
MBh, 3, 184, 22.2 taṃ vai paraṃ vedavidaḥ prapannāḥ paraṃ parebhyaḥ prathitaṃ purāṇam /
MBh, 3, 184, 22.2 taṃ vai paraṃ vedavidaḥ prapannāḥ paraṃ parebhyaḥ prathitaṃ purāṇam /
MBh, 3, 184, 22.2 taṃ vai paraṃ vedavidaḥ prapannāḥ paraṃ parebhyaḥ prathitaṃ purāṇam /
MBh, 3, 185, 16.1 tatra taṃ prākṣipaccāpi manuḥ parapuraṃjaya /
MBh, 3, 185, 35.2 sa ca taccintitaṃ jñātvā matsyaḥ parapuraṃjaya /
MBh, 3, 185, 38.1 saṃyatas tena pāśena matsyaḥ parapuraṃjaya /
MBh, 3, 185, 40.2 ghūrṇate capaleva strī mattā parapuraṃjaya //
MBh, 3, 185, 44.1 tato himavataḥ śṛṅgaṃ yat paraṃ puruṣarṣabha /
MBh, 3, 185, 47.1 tacca naubandhanaṃ nāma śṛṅgaṃ himavataḥ param /
MBh, 3, 185, 48.2 ahaṃ prajāpatir brahmā matparaṃ nādhigamyate /
MBh, 3, 186, 6.2 ārādhito dvijaśreṣṭha tatpareṇa samādhinā //
MBh, 3, 186, 18.2 tasya tāvacchatī saṃdhyā saṃdhyāṃśaśca tataḥ param //
MBh, 3, 186, 19.2 tasya tāvacchatī saṃdhyā saṃdhyāṃśaśca tataḥ param //
MBh, 3, 186, 20.2 tasyāpi dviśatī saṃdhyā saṃdhyāṃśaś ca tataḥ param //
MBh, 3, 186, 21.2 tasya varṣaśataṃ saṃdhyā saṃdhyāṃśaś ca tataḥ param /
MBh, 3, 186, 43.1 bahupāṣaṇḍasaṃkīrṇāḥ parānnaguṇavādinaḥ /
MBh, 3, 186, 79.2 apaśyan sarvabhūtāni vaiklavyam agamaṃ param //
MBh, 3, 188, 17.1 lobhakrodhaparā mūḍhāḥ kāmasaktāś ca mānavāḥ /
MBh, 3, 188, 36.1 rājānaś cāpyasaṃtuṣṭāḥ parārthān mūḍhacetasaḥ /
MBh, 3, 189, 11.2 japayajñaparā viprā dharmakāmā mudā yutāḥ /
MBh, 3, 192, 18.1 tava vikramaṇair devā nirvāṇam agaman param /
MBh, 3, 195, 7.3 bādhate sma paraṃ śaktyā tam uttaṅkāśramaṃ prabho //
MBh, 3, 197, 15.2 śuśrūṣaṇaparā nityaṃ satataṃ saṃyatendriyā //
MBh, 3, 197, 29.1 daivateṣvapi sarveṣu bhartā me daivataṃ param /
MBh, 3, 197, 33.1 jitendriyo dharmaparaḥ svādhyāyanirataḥ śuciḥ /
MBh, 3, 197, 38.3 satyārjave dharmam āhuḥ paraṃ dharmavido janāḥ //
MBh, 3, 197, 43.3 upālambhas tvayā hyukto mama niḥśreyasaṃ param /
MBh, 3, 198, 31.1 pareṇa hi hatān brahman varāhamahiṣān aham /
MBh, 3, 198, 65.1 niyacchanti parāṃ buddhiṃ śiṣṭācārānvitā narāḥ /
MBh, 3, 198, 69.1 ahiṃsā satyavacanaṃ sarvabhūtahitaṃ param /
MBh, 3, 199, 19.1 kṛṣiṃ sādhviti manyante tatra hiṃsā parā smṛtā /
MBh, 3, 200, 50.2 dhārmikaś cāpi bhavati mokṣaṃ ca labhate param //
MBh, 3, 200, 52.2 brahmaṇaḥ padam āpnoti yat paraṃ dvijasattama //
MBh, 3, 203, 28.1 yoginām eṣa mārgas tu yena gacchanti tatparam /
MBh, 3, 203, 32.2 jīvam ātmaguṇaṃ viddhi tathātmānaṃ parātmakam //
MBh, 3, 203, 33.2 tataḥ paraṃ kṣetravido vadanti prākalpayad yo bhuvanāni sapta //
MBh, 3, 203, 37.1 pūrvarātre pare caiva yuñjānaḥ satataṃ manaḥ /
MBh, 3, 203, 41.1 ānṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam /
MBh, 3, 203, 41.2 ātmajñānaṃ paraṃ jñānaṃ paraṃ satyavrataṃ vratam //
MBh, 3, 203, 41.2 ātmajñānaṃ paraṃ jñānaṃ paraṃ satyavrataṃ vratam //
MBh, 3, 203, 42.2 yad bhūtahitam atyantaṃ tad vai satyaṃ paraṃ matam //
MBh, 3, 203, 46.2 etad eva paraṃ jñānaṃ sadātmajñānam uttamam //
MBh, 3, 204, 17.1 pitā mātā ca bhagavann etau me daivataṃ param /
MBh, 3, 205, 3.1 patiśuśrūṣaparayā dāntayā satyaśīlayā /
MBh, 3, 205, 13.2 ataḥ param ahaṃ dharmaṃ nānyaṃ paśyāmi kaṃcana //
MBh, 3, 206, 20.1 asaṃtoṣaparā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ /
MBh, 3, 206, 25.1 bhūteṣvabhāvaṃ saṃcintya ye tu buddheḥ paraṃ gatāḥ /
MBh, 3, 211, 2.1 agnir yas tu śivo nāma śaktipūjāparaś ca saḥ /
MBh, 3, 212, 1.3 bhūpatir bhuvabhartā ca janayat pāvakaṃ param //
MBh, 3, 219, 9.2 kālaṃ tvimaṃ paraṃ skanda brahmaṇā saha cintaya //
MBh, 3, 219, 57.2 ataḥ paraṃ dehināṃ tu grahatulyo bhavejjvaraḥ //
MBh, 3, 221, 28.3 darśanān mama bhaktyā ca śreyaḥ param avāpsyasi //
MBh, 3, 222, 11.1 yadaiva bhartā jānīyān mantramūlaparāṃ striyam /
MBh, 3, 225, 1.3 saras tad āsādya vanaṃ ca puṇyaṃ tataḥ paraṃ kim akurvanta pārthāḥ //
MBh, 3, 225, 26.1 kriyeta kasmān na pare ca kuryur vittaṃ na dadyuḥ puruṣāḥ kathaṃcit /
MBh, 3, 226, 7.1 tathaiva tava rājendra rājānaḥ paravīrahan /
MBh, 3, 232, 10.2 paraṃ śaktyābhirakṣeta kiṃ punas tvaṃ vṛkodara //
MBh, 3, 233, 12.2 paradārābhimarśaś ca mānuṣaiś ca samāgamaḥ //
MBh, 3, 234, 9.2 parigṛhyāgrato rājañjaghnatuḥ śataśaḥ parān //
MBh, 3, 234, 14.2 aśmavṛṣṭir ivābhāti pareṣām abhavad bhayam //
MBh, 3, 234, 18.2 daiteyā iva śakreṇa viṣādam agaman param //
MBh, 3, 238, 1.3 idaṃ vacanam aklībam abravīt paravīrahā //
MBh, 3, 238, 6.2 yudhiṣṭhirasyopahṛtaḥ kiṃ nu duḥkham ataḥ param //
MBh, 3, 239, 11.3 vrīḍayābhiparītātmā nairāśyam agamat param //
MBh, 3, 239, 17.1 kuśacīrāmbaradharaḥ paraṃ niyamam āsthitaḥ /
MBh, 3, 245, 14.1 prajñāvāṃstveva puruṣaḥ saṃyuktaḥ parayā dhiyā /
MBh, 3, 245, 16.1 tapaso hi paraṃ nāsti tapasā vindate mahat /
MBh, 3, 245, 21.2 akrodhano 'nasūyaśca nirvṛtiṃ labhate parām //
MBh, 3, 245, 22.1 dāntaḥ śamaparaḥ śaśvat parikleśaṃ na vindati /
MBh, 3, 245, 22.2 na ca tapyati dāntātmā dṛṣṭvā paragatāṃ śriyam //
MBh, 3, 246, 15.2 unmattāya parāṃ śraddhām āsthāya sa dhṛtavrataḥ //
MBh, 3, 247, 20.1 svayamprabhās te bhāsvanto lokāḥ kāmadughāḥ pare /
MBh, 3, 247, 24.1 devānām api maudgalya kāṅkṣitā sā gatiḥ parā /
MBh, 3, 247, 43.2 jagāma śāśvatīṃ siddhiṃ parāṃ nirvāṇalakṣaṇām //
MBh, 3, 249, 7.1 asmāt paras tveṣa mahādhanuṣmān putraḥ kuṇindādhipater variṣṭhaḥ /
MBh, 3, 251, 21.2 vilobhayāmāsa paraṃ vākyair vākyāni yuñjatī //
MBh, 3, 252, 15.1 yadā kirīṭī paravīraghātī nighnan rathastho dviṣatāṃ manāṃsi /
MBh, 3, 253, 26.2 yamau ca rājā ca mahādhanurdharās tato diśaḥ saṃmumuhuḥ pareṣām //
MBh, 3, 254, 3.2 sā jānatī khyāpaya naḥ sukeśi paraṃ paraṃ pāṇḍavānāṃ rathastham //
MBh, 3, 254, 3.2 sā jānatī khyāpaya naḥ sukeśi paraṃ paraṃ pāṇḍavānāṃ rathastham //
MBh, 3, 255, 32.2 vimucya kṛṣṇāṃ saṃtrastaḥ palāyanaparo 'bhavat //
MBh, 3, 261, 3.3 kriyāratir dharmaparaḥ satataṃ vṛddhasevitā //
MBh, 3, 265, 20.2 paradārāsmyalabhyā ca satataṃ ca pativratā //
MBh, 3, 267, 29.1 vistīrṇaṃ caiva naḥ sainyaṃ hanyācchidreṣu vai paraḥ /
MBh, 3, 268, 33.2 prākāraṃ śodhayantas te paraṃ vikramam āsthitāḥ //
MBh, 3, 271, 11.2 prāhiṇot kumbhakarṇāya lakṣmaṇaḥ paravīrahā //
MBh, 3, 275, 5.2 vibhīṣaṇāya pradadau prabhuḥ parapuraṃjayaḥ //
MBh, 3, 275, 12.2 parahastagatāṃ nārīṃ muhūrtam api dhārayet //
MBh, 3, 276, 3.1 na hi te vṛjinaṃ kiṃcid dṛśyate param aṇvapi /
MBh, 3, 277, 15.2 saṃtānaṃ hi paro dharma ityāhur māṃ dvijātayaḥ //
MBh, 3, 280, 26.2 vanaṃ kusumitaṃ draṣṭuṃ paraṃ kautūhalaṃ hi me //
MBh, 3, 281, 29.1 satāṃ sakṛt saṃgatam īpsitaṃ paraṃ tataḥ paraṃ mitram iti pracakṣate /
MBh, 3, 281, 29.1 satāṃ sakṛt saṃgatam īpsitaṃ paraṃ tataḥ paraṃ mitram iti pracakṣate /
MBh, 3, 281, 48.2 santaḥ parārthaṃ kurvāṇā nāvekṣante pratikriyām //
MBh, 3, 281, 93.1 matkṛtena hi tāvadya saṃtāpaṃ param eṣyataḥ /
MBh, 3, 282, 2.2 putrahetoḥ parām ārtiṃ jagāma manujarṣabha //
MBh, 3, 284, 8.2 kṛpayā parayāviṣṭaḥ putrasnehācca bhārata //
MBh, 3, 284, 15.2 anuneyaḥ paraṃ śaktyā śreya etaddhi te param //
MBh, 3, 284, 15.2 anuneyaḥ paraṃ śaktyā śreya etaddhi te param //
MBh, 3, 284, 21.2 ko mām evaṃ bhavān prāha darśayan sauhṛdaṃ param /
MBh, 3, 284, 22.3 kuruṣvaitad vaco me tvam etacchreyaḥ paraṃ hi te //
MBh, 3, 284, 34.1 puruṣasya pare loke kīrtir eva parāyaṇam /
MBh, 3, 284, 36.2 vijitya vā parān ājau yaśaḥ prāpsyāmi kevalam //
MBh, 3, 284, 39.2 brāhmaṇacchadmine deva loke gantā parāṃ gatim //
MBh, 3, 285, 7.2 bhakto 'yaṃ parayā bhaktyā mām ityeva mahābhuja /
MBh, 3, 285, 8.1 asti cātra paraṃ kiṃcid adhyātmaṃ devanirmitam /
MBh, 3, 286, 20.1 tatastattvam iti jñātvā rādheyaḥ paravīrahā /
MBh, 3, 287, 9.2 evam astu paraṃ ceti punaścainam athābravīt //
MBh, 3, 287, 16.1 brāhmaṇā hi paraṃ tejo brāhmaṇā hi paraṃ tapaḥ /
MBh, 3, 287, 16.1 brāhmaṇā hi paraṃ tejo brāhmaṇā hi paraṃ tapaḥ /
MBh, 3, 288, 2.2 tava caiva priyaṃ kāryaṃ śreyaś caitat paraṃ mama //
MBh, 3, 288, 10.1 niyamena pareṇāham upasthāsye dvijottamam /
MBh, 3, 288, 19.1 tatra sā brāhmaṇaṃ gatvā pṛthā śaucaparā satī /
MBh, 3, 289, 9.2 avadhānena bhūyo 'sya paraṃ yatnam athākarot //
MBh, 3, 290, 17.2 śīlavṛttam avijñāya dhāsyāmi vinayaṃ param //
MBh, 3, 293, 2.3 apatyārthe paraṃ yatnam akarocca viśeṣataḥ //
MBh, 3, 297, 55.2 kaś ca dharmaḥ paro loke kaśca dharmaḥ sadāphalaḥ /
MBh, 3, 297, 56.2 ānṛśaṃsyaṃ paro dharmas trayīdharmaḥ sadāphalaḥ /
MBh, 3, 297, 72.2 ānṛśaṃsyaṃ paro dharmaḥ paramārthācca me matam /
MBh, 3, 297, 75.2 yasya te 'rthācca kāmācca ānṛśaṃsyaṃ paraṃ matam /
MBh, 3, 298, 28.1 na cāpyadharme na suhṛdvibhedane parasvahāre paradāramarśane /
MBh, 3, 298, 28.1 na cāpyadharme na suhṛdvibhedane parasvahāre paradāramarśane /
MBh, 3, 299, 24.2 bhavān vidhattāṃ tat sarvaṃ kṣipraṃ jeṣyāmahe parān //
MBh, 4, 1, 2.66 tad vidhattāṃ bhavān sarvaṃ kṣipraṃ jeṣyāmahe parān /
MBh, 4, 1, 7.4 yatremā vasatīḥ sarvā vasemāviditāḥ paraiḥ //
MBh, 4, 2, 5.4 raṅgopajīvinaḥ sārāḥ pareṣāṃ ca bhayāvahāḥ /
MBh, 4, 3, 11.4 na ca māṃ vetsyati parastat te rocatu pārthiva /
MBh, 4, 4, 9.2 tad evāsanam anvicched yatra nābhiṣajet paraḥ //
MBh, 4, 5, 6.2 vasāmeha parāṃ rātriṃ balavānme pariśramaḥ /
MBh, 4, 5, 11.7 uvāca dharmaputraṃ tam arjunaḥ paravīrahā //
MBh, 4, 5, 20.1 niśamya yasya visphāraṃ vyadravanta raṇe pare /
MBh, 4, 12, 22.2 tato mallāśca matsyāśca vismayaṃ cakrire param //
MBh, 4, 13, 14.1 paradārāsmi bhadraṃ te na yuktaṃ tvayi sāṃpratam /
MBh, 4, 13, 15.1 paradāre na te buddhir jātu kāryā kathaṃcana /
MBh, 4, 15, 29.3 paro lābhaśca tasya syānna sa śocet kadācana //
MBh, 4, 15, 41.3 manye cādyaiva suvyaktaṃ paralokaṃ gamiṣyati //
MBh, 4, 16, 14.2 yathāvat sarvam ācakṣva śrutvā jñāsyāmi yat param //
MBh, 4, 17, 24.2 sa vaśe vivaśo rājā pareṣām adya vartate //
MBh, 4, 19, 5.2 pātayitvā ca pātyante parair iti ca me śrutam //
MBh, 4, 19, 12.1 bhrātṛbhiḥ śvaśuraiḥ putrair bahubhiḥ paravīrahan /
MBh, 4, 19, 29.2 mukham ānīya vepantyā ruroda paravīrahā //
MBh, 4, 21, 64.2 parastrīkāmasaṃmattaḥ samāgacchata paśyata //
MBh, 4, 24, 4.1 ityajalpanmahārāja parānīkaviśātanam /
MBh, 4, 24, 9.1 kṛto 'smābhiḥ paro yatnasteṣām anveṣaṇe sadā /
MBh, 4, 27, 8.2 na tu nītiḥ sunītasya śakyate 'nveṣituṃ paraiḥ //
MBh, 4, 27, 26.1 yasmin satyaṃ dhṛtir dānaṃ parā śāntir dhruvā kṣamā /
MBh, 4, 27, 26.2 hrīḥ śrīḥ kīrtiḥ paraṃ teja ānṛśaṃsyam athārjavam //
MBh, 4, 28, 6.1 svarāṣṭrapararāṣṭreṣu jñātavyaṃ balam ātmanaḥ /
MBh, 4, 28, 10.2 prahṛṣṭam aprahṛṣṭaṃ ca saṃdadhāma tathā paraiḥ //
MBh, 4, 28, 11.2 nyāyenānamya ca parān balāccānamya durbalān //
MBh, 4, 32, 24.2 bhīmaḥ saptaśatān yodhān paralokam adarśayat /
MBh, 4, 32, 47.1 ānṛśaṃsyaparo nityaṃ susukhaḥ satataṃ bhava /
MBh, 4, 34, 5.1 vigāhya tat parānīkaṃ gajavājirathākulam /
MBh, 4, 36, 10.3 dṛṣṭvaiva hi parān ājāvātmā pravyathatīva me //
MBh, 4, 36, 17.3 na ca tāvat kṛtaṃ kiṃcit paraiḥ karma raṇājire //
MBh, 4, 38, 35.2 vismayo me paro jāto dṛṣṭvā sarvam idaṃ mahat //
MBh, 4, 42, 23.1 aśvānāṃ heṣitaṃ śrutvā kā praśaṃsā bhavet pare /
MBh, 4, 42, 29.1 pareṣāṃ vivarajñāne manuṣyācariteṣu ca /
MBh, 4, 42, 30.1 paṇḍitān pṛṣṭhataḥ kṛtvā pareṣāṃ guṇavādinaḥ /
MBh, 4, 42, 30.2 vidhīyatāṃ tathā nītir yathā vadhyeta vai paraḥ //
MBh, 4, 42, 31.2 ārakṣāśca vidhīyantāṃ yatra yotsyāmahe parān //
MBh, 4, 45, 2.2 vijitya ca parāṃ bhūmiṃ nāhuḥ kiṃcana pauruṣam //
MBh, 4, 47, 11.3 tat saṃvidhīyatāṃ kṣipraṃ mā no hyartho 'tigāt parān //
MBh, 4, 49, 22.1 athāsya bāhūruśirolalāṭaṃ grīvāṃ rathāṅgāni parāvamardī /
MBh, 4, 50, 13.1 etasyābhimukhaṃ vīra rathaṃ pararathārujaḥ /
MBh, 4, 52, 10.2 nāvidhyat paravīraghno rakṣamāṇo 'sya gauravam //
MBh, 4, 52, 16.3 śāradvatasya cicheda pāṇḍavaḥ paravīrahā //
MBh, 4, 53, 15.2 uvāca ślakṣṇayā vācā kaunteyaḥ paravīrahā //
MBh, 4, 56, 5.2 nadīṃ prasyandayiṣyāmi paralokapravāhinīm //
MBh, 4, 56, 17.1 tam āyāntaṃ mahābāhuṃ jigīṣantaṃ raṇe parān /
MBh, 4, 56, 23.2 vivyādha paravīraghnam arjunaṃ dhṛtarāṣṭrajaḥ //
MBh, 4, 57, 15.2 sarve śāntiparā yodhā dhārtarāṣṭrasya paśyataḥ //
MBh, 4, 58, 12.2 sarve śāntiparā bhūtvā svacittāni na lebhire /
MBh, 4, 59, 5.1 tam udvīkṣya tathāyāntaṃ kaunteyaḥ paravīrahā /
MBh, 4, 61, 11.2 utsṛjya cāpāni durāsadāni sarve tadā śāntiparā babhūvuḥ //
MBh, 4, 61, 12.1 tathā visaṃjñeṣu pareṣu pārthaḥ smṛtvā tu vākyāni tathottarāyāḥ /
MBh, 4, 61, 29.2 āvartayāśvān paśavo jitāste yātāḥ pare yāhi puraṃ prahṛṣṭaḥ //
MBh, 4, 63, 15.2 bṛhannaḍā sārathiścennarendra pare na neṣyanti tavādya gāstāḥ //
MBh, 4, 64, 19.2 na mayā nirjitā gāvo na mayā nirjitāḥ pare /
MBh, 4, 65, 20.2 eṣa dharmaparo nityam ānṛśaṃsyaśca pāṇḍavaḥ //
MBh, 5, 1, 23.2 ajñāyamāne ca mate parasya kiṃ syāt samārabhyatamaṃ mataṃ vaḥ //
MBh, 5, 2, 3.1 labdhvā hi rājyaṃ puruṣapravīrāḥ samyak pravṛtteṣu pareṣu caiva /
MBh, 5, 3, 8.2 nikṛtyā jitavantaste kiṃ nu teṣāṃ paraṃ śubham //
MBh, 5, 3, 9.1 kathaṃ praṇipateccāyam iha kṛtvā paṇaṃ param /
MBh, 5, 3, 10.1 yadyayaṃ paravittāni kāmayeta yudhiṣṭhiraḥ /
MBh, 5, 3, 10.2 evam apyayam atyantaṃ parānnārhati yācitum //
MBh, 5, 6, 5.1 dhṛtarāṣṭrasya vidite vañcitāḥ pāṇḍavāḥ paraiḥ /
MBh, 5, 9, 1.3 duḥkhaṃ prāptaṃ paraṃ ghoram etad icchāmi veditum //
MBh, 5, 9, 17.1 tāstu yatnaṃ paraṃ kṛtvā punaḥ śakram upasthitāḥ /
MBh, 5, 9, 51.1 nivṛtte tu tadā devā viṣādam agaman param /
MBh, 5, 12, 3.2 parasya patnī sā devī prasīdasva sureśvara //
MBh, 5, 12, 4.1 nivartaya manaḥ pāpāt paradārābhimarśanāt /
MBh, 5, 12, 8.1 upatiṣṭhatu māṃ devī etad asyā hitaṃ param /
MBh, 5, 22, 39.1 yad yat tatra prāptakālaṃ parebhyas tvaṃ manyethā bhāratānāṃ hitaṃ ca /
MBh, 5, 26, 8.1 svayaṃ rājā viṣamasthaḥ pareṣu sāmasthyam anvicchati tanna sādhu /
MBh, 5, 26, 8.2 yathātmanaḥ paśyati vṛttam eva tathā pareṣām api so 'bhyupaiti //
MBh, 5, 26, 18.2 āttaiśvaryo dhṛtarāṣṭraḥ parebhyaḥ pravrājite vidure dīrghadṛṣṭau //
MBh, 5, 27, 7.2 paraṃ sthānaṃ manyamānena bhūya ātmā datto varṣapūgaṃ sukhebhyaḥ //
MBh, 5, 27, 9.2 aśraddadhat paralokāya mūḍho hitvā dehaṃ tapyate pretya mandaḥ //
MBh, 5, 27, 20.1 balaṃ kasmād vardhayitvā parasya nijān kasmāt karśayitvā sahāyān /
MBh, 5, 28, 7.1 tadarthā naḥ pitaro ye ca pūrve pitāmahā ye ca tebhyaḥ pare 'nye /
MBh, 5, 29, 27.1 yadā gṛdhyet parabhūmiṃ nṛśaṃso vidhiprakopād balam ādadānaḥ /
MBh, 5, 29, 29.1 bhāgaḥ punaḥ pāṇḍavānāṃ niviṣṭas taṃ no 'kasmād ādadīran pare vai /
MBh, 5, 29, 29.2 asmin pade yudhyatāṃ no vadho 'pi ślāghyaḥ pitryaḥ pararājyād viśiṣṭaḥ /
MBh, 5, 30, 40.1 mā bhaiṣṭa duḥkhena kujīvitena nūnaṃ kṛtaṃ paralokeṣu pāpam /
MBh, 5, 31, 17.2 nivartaya paradravye buddhiṃ gṛddhāṃ nararṣabha //
MBh, 5, 32, 11.1 paraṃ dharmāt pāṇḍavasyānṛśaṃsyaṃ dharmaḥ paro vittacayānmato 'sya /
MBh, 5, 32, 11.1 paraṃ dharmāt pāṇḍavasyānṛśaṃsyaṃ dharmaḥ paro vittacayānmato 'sya /
MBh, 5, 32, 12.1 paraprayuktaḥ puruṣo viceṣṭate sūtraprotā dārumayīva yoṣā /
MBh, 5, 32, 12.2 imaṃ dṛṣṭvā niyamaṃ pāṇḍavasya manye paraṃ karma daivaṃ manuṣyāt //
MBh, 5, 32, 22.1 kim anyatra viṣayād īśvarāṇāṃ yatra pārthaḥ paralokaṃ dadarśa /
MBh, 5, 32, 26.2 parastvenaṃ garhayate 'parādhe praśaṃsate sādhuvṛttaṃ tam eva //
MBh, 5, 33, 14.2 kaccinna paravitteṣu gṛdhyan viparitapyase //
MBh, 5, 33, 15.2 śrotum icchāmi te dharmyaṃ paraṃ naiḥśreyasaṃ vacaḥ /
MBh, 5, 33, 18.1 yasya kṛtyaṃ na jānanti mantraṃ vā mantritaṃ pare /
MBh, 5, 33, 22.2 nāsaṃpṛṣṭo vyupayuṅkte parārthe tat prajñānaṃ prathamaṃ paṇḍitasya //
MBh, 5, 33, 31.1 svam arthaṃ yaḥ parityajya parārtham anutiṣṭhati /
MBh, 5, 33, 48.1 eko dharmaḥ paraṃ śreyaḥ kṣamaikā śāntir uttamā /
MBh, 5, 33, 51.1 dvāvimau puruṣavyāghra parapratyayakāriṇau /
MBh, 5, 33, 81.2 kṣetrajñādhiṣṭhitaṃ vidvān yo veda sa paraḥ kaviḥ //
MBh, 5, 33, 89.1 anarthakaṃ vipravāsaṃ gṛhebhyaḥ pāpaiḥ saṃdhiṃ paradārābhimarśam /
MBh, 5, 34, 28.1 ya eva yatnaḥ kriyate pararāṣṭrāvamardane /
MBh, 5, 34, 40.1 ya īrṣyuḥ paravitteṣu rūpe vīrye kulānvaye /
MBh, 5, 34, 50.2 uttamānāṃ tu martyānām avamānāt paraṃ bhayam //
MBh, 5, 34, 77.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 5, 34, 77.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 5, 35, 3.2 iha kīrtiṃ parāṃ prāpya pretya svargam avāpsyasi //
MBh, 5, 36, 6.1 nākrośī syānnāvamānī parasya mitradrohī nota nīcopasevī /
MBh, 5, 36, 9.1 paraśced enam adhividhyeta bāṇair bhṛśaṃ sutīkṣṇair analārkadīptaiḥ /
MBh, 5, 36, 19.1 na śraddadhāti kalyāṇaṃ parebhyo 'pyātmaśaṅkitaḥ /
MBh, 5, 36, 30.1 mā naḥ kule vairakṛt kaścid astu rājāmātyo mā parasvāpahārī /
MBh, 5, 36, 33.1 śraddhayā parayā rājann upanītāni satkṛtim /
MBh, 5, 37, 5.2 parakṣetre nirvapati yaśca bījaṃ striyaṃ ca yaḥ parivadate 'tivelam //
MBh, 5, 37, 26.1 na viśvāsājjātu parasya gehaṃ gacchennaraścetayāno vikāle /
MBh, 5, 37, 43.1 na tathecchantyakalyāṇāḥ pareṣāṃ vedituṃ guṇān /
MBh, 5, 37, 44.1 arthasiddhiṃ parām icchan dharmam evāditaścaret /
MBh, 5, 37, 56.2 na copayuṅkte tad dāru yāvanno dīpyate paraiḥ //
MBh, 5, 39, 9.1 parāpavādaniratāḥ paraduḥkhodayeṣu ca /
MBh, 5, 39, 9.1 parāpavādaniratāḥ paraduḥkhodayeṣu ca /
MBh, 5, 39, 57.1 na tatparasya saṃdadhyāt pratikūlaṃ yadātmanaḥ /
MBh, 5, 40, 11.1 idaṃ ca tvāṃ sarvaparaṃ bravīmi puṇyaṃ padaṃ tāta mahāviśiṣṭam /
MBh, 5, 40, 12.2 tyaktvānityaṃ pratitiṣṭhasva nitye saṃtuṣya tvaṃ toṣaparo hi lābhaḥ //
MBh, 5, 40, 18.2 yaśaḥ paraṃ prāpsyasi jīvaloke bhayaṃ na cāmutra na ceha te 'sti //
MBh, 5, 43, 28.2 nāmaitad dhātunirvṛttaṃ satyam eva satāṃ param /
MBh, 5, 44, 1.2 sanatsujāta yad imāṃ parārthāṃ brāhmīṃ vācaṃ pravadasi viśvarūpām /
MBh, 5, 44, 1.3 parāṃ hi kāmeṣu sudurlabhāṃ kathāṃ tad brūhi me vākyam etat kumāra //
MBh, 5, 45, 13.2 ādityo girate candram ādityaṃ girate paraḥ /
MBh, 5, 47, 28.1 yadābhimanyuḥ paravīraghātī śaraiḥ parānmegha ivābhivarṣan /
MBh, 5, 47, 28.1 yadābhimanyuḥ paravīraghātī śaraiḥ parānmegha ivābhivarṣan /
MBh, 5, 47, 33.1 yadā virāṭaḥ paravīraghātī marmāntare śatrucamūṃ praveṣṭā /
MBh, 5, 47, 41.1 yadā śinīnām adhipo mayoktaḥ śaraiḥ parānmegha iva pravarṣan /
MBh, 5, 47, 51.1 yadā mandaḥ parabāṇān vimuktān mameṣubhir hriyamāṇān pratīpam /
MBh, 5, 52, 2.1 tvam eva hi parākrāntān ācakṣīthāḥ parānmama /
MBh, 5, 54, 1.3 samarthāḥ sma parān rājan vijetuṃ samare vibho //
MBh, 5, 54, 2.2 mahatā balacakreṇa pararāṣṭrāvamardinā //
MBh, 5, 54, 11.2 prāṇān vā samparityajya pratiyudhyāmahe parān //
MBh, 5, 54, 15.1 kṛtaṃ hi tava putraiśca pareṣām avarodhanam /
MBh, 5, 54, 18.1 abhidrugdhāḥ pare cenno na bhetavyaṃ paraṃtapa /
MBh, 5, 54, 18.2 asamarthāḥ pare jetum asmān yudhi janeśvara //
MBh, 5, 54, 22.2 parān vijetuṃ tasmāt te vyetu bhīr bharatarṣabha /
MBh, 5, 54, 23.1 purā pareṣāṃ pṛthivī kṛtsnāsīd vaśavartinī /
MBh, 5, 54, 23.3 chinnapakṣāḥ pare hyadya vīryahīnāśca pāṇḍavāḥ //
MBh, 5, 54, 26.2 vilapantaṃ bahuvidhaṃ bhītaṃ paravikatthane //
MBh, 5, 54, 53.3 abhivyaktaḥ pareṣāṃ ca kṛtsno bhuvi parājayaḥ //
MBh, 5, 54, 57.2 pareṣāṃ tanmamācakṣva yadi vettha paraṃtapa //
MBh, 5, 54, 58.2 pareṣāṃ sapta ye rājan yodhāḥ paramakaṃ balam //
MBh, 5, 54, 62.2 nyūnāḥ pareṣāṃ saptaiva kasmānme syāt parājayaḥ //
MBh, 5, 54, 63.2 parebhyastriguṇā ceyaṃ mama rājann anīkinī //
MBh, 5, 54, 64.1 guṇahīnaṃ pareṣāṃ ca bahu paśyāmi bhārata /
MBh, 5, 57, 8.1 yeṣu sampratitiṣṭheyuḥ kuravaḥ pīḍitāḥ paraiḥ /
MBh, 5, 59, 6.1 ātmajeṣu paraṃ snehaṃ sarvabhūtāni kurvate /
MBh, 5, 60, 27.1 parā buddhiḥ paraṃ tejo vīryaṃ ca paramaṃ mayi /
MBh, 5, 60, 27.1 parā buddhiḥ paraṃ tejo vīryaṃ ca paramaṃ mayi /
MBh, 5, 60, 27.2 parā vidyā paro yogo mama tebhyo viśiṣyate //
MBh, 5, 60, 27.2 parā vidyā paro yogo mama tebhyo viśiṣyate //
MBh, 5, 61, 16.2 ahaṃ haniṣyāmi sadā pareṣāṃ sahasraśaścāyutaśaśca yodhān //
MBh, 5, 63, 3.1 yudhiṣṭhiraṃ hi kaunteyaṃ paraṃ dharmam ihāsthitam /
MBh, 5, 63, 3.2 parāṃ gatim asamprekṣya na tvaṃ vettum ihārhasi //
MBh, 5, 64, 2.2 yad arjuna uvāca tvāṃ paraṃ kautūhalaṃ hi me //
MBh, 5, 65, 3.2 ātmanaśca pareṣāṃ ca pāṇḍavānāṃ ca niścayam //
MBh, 5, 68, 6.1 puṇḍarīkaṃ paraṃ dhāma nityam akṣayam akṣaram /
MBh, 5, 69, 1.3 vibhrājamānaṃ vapuṣā pareṇa prakāśayantaṃ pradiśo diśaśca //
MBh, 5, 69, 6.2 śukrasya dhātāram ajaṃ janitraṃ paraṃ parebhyaḥ śaraṇaṃ prapadye //
MBh, 5, 69, 6.2 śukrasya dhātāram ajaṃ janitraṃ paraṃ parebhyaḥ śaraṇaṃ prapadye //
MBh, 5, 70, 18.1 kule jātasya vṛddhasya paravitteṣu gṛdhyataḥ /
MBh, 5, 70, 23.1 dhanam āhuḥ paraṃ dharmaṃ dhane sarvaṃ pratiṣṭhitam /
MBh, 5, 70, 26.2 dāsyam eke nigacchanti pareṣām arthahetunā //
MBh, 5, 70, 57.1 hatvāpyanuśayo nityaṃ parān api janārdana /
MBh, 5, 70, 92.1 asmān vettha parān vettha vetthārthaṃ vettha bhāṣitam /
MBh, 5, 71, 34.1 sarvathā yuddham evāham āśaṃsāmi paraiḥ saha /
MBh, 5, 74, 5.2 ātmanaḥ pauruṣaṃ caiva balaṃ ca na samaṃ paraiḥ //
MBh, 5, 76, 6.2 sa tathā kṛṣṇa vartasva yathā śarma bhavet paraiḥ //
MBh, 5, 77, 5.1 ahaṃ hi tat kariṣyāmi paraṃ puruṣakārataḥ /
MBh, 5, 77, 15.1 jānāsi hi mahābāho tvam apyasya paraṃ matam /
MBh, 5, 77, 16.1 sa jānaṃstasya cātmānaṃ mama caiva paraṃ matam /
MBh, 5, 77, 17.2 vidhānavihitaṃ pārtha kathaṃ śarma bhavet paraiḥ //
MBh, 5, 77, 18.2 kariṣye tad ahaṃ pārtha na tvāśaṃse śamaṃ paraiḥ //
MBh, 5, 78, 4.1 sarvam etad atikramya śrutvā paramataṃ bhavān /
MBh, 5, 80, 36.2 smartavyaḥ sarvakāleṣu pareṣāṃ saṃdhim icchatā //
MBh, 5, 81, 50.2 abravīt paravīraghnaṃ dāśārham aparājitam //
MBh, 5, 82, 1.2 prayāntaṃ devakīputraṃ paravīrarujo daśa /
MBh, 5, 82, 17.2 nodvignāḥ paracakrāṇām anayānām akovidāḥ //
MBh, 5, 82, 20.1 vṛkasthalaṃ samāsādya keśavaḥ paravīrahā /
MBh, 5, 85, 17.1 pitāsi rājan putrāste vṛddhastvaṃ śiśavaḥ pare /
MBh, 5, 88, 73.1 parāśrayā vāsudeva yā jīvāmi dhig astu mām /
MBh, 5, 88, 80.2 bhīmārjunau nayetāṃ hi devān api parāṃ gatim //
MBh, 5, 90, 7.1 ekaḥ karṇaḥ parāñ jetuṃ samartha iti niścitam /
MBh, 5, 93, 13.2 putrān sthāpaya kauravya sthāpayiṣyāmyahaṃ parān //
MBh, 5, 94, 27.1 tasya tān asyato ghorān iṣūn paratanucchidaḥ /
MBh, 5, 94, 32.2 alpīyāṃsaṃ viśiṣṭaṃ vā tat te rājan paraṃ hitam //
MBh, 5, 95, 14.2 jñātvā vimamṛśe rājaṃstatparaḥ paricintayan //
MBh, 5, 100, 4.2 hradaḥ kṛtaḥ kṣīranidhiḥ pavitraṃ param uttamam //
MBh, 5, 103, 8.2 trailokyasyeśvaro yo 'haṃ parabhṛtyatvam āgataḥ //
MBh, 5, 103, 29.2 tena manyāmyahaṃ vīryam ātmano 'sadṛśaṃ paraiḥ //
MBh, 5, 104, 1.2 anarthe jātanirbandhaṃ parārthe lobhamohitam /
MBh, 5, 105, 5.1 ahaṃ pāraṃ samudrasya pṛthivyā vā paraṃ parāt /
MBh, 5, 105, 5.1 ahaṃ pāraṃ samudrasya pṛthivyā vā paraṃ parāt /
MBh, 5, 111, 21.1 pratīkṣiṣyāmyahaṃ kālam etāvantaṃ tathā param /
MBh, 5, 116, 12.2 putraṃ dvija gataṃ mārgaṃ gamiṣyāmi parair aham //
MBh, 5, 118, 13.2 tābhyāṃ pratiṣṭhito loke paraloke ca nāhuṣaḥ //
MBh, 5, 119, 19.3 na ca me pravaṇā buddhiḥ parapuṇyavināśane //
MBh, 5, 119, 22.1 teṣāṃ tad bhāṣitaṃ śrutvā mādhavī parayā mudā /
MBh, 5, 119, 23.2 dauhitrāstava rājendra mama putrā na te parāḥ /
MBh, 5, 121, 3.2 karmabhiḥ svair upacito jajvāla parayā śriyā //
MBh, 5, 122, 26.2 parān vṛṇīte svān dveṣṭi taṃ gauḥ śapati bhārata //
MBh, 5, 123, 13.2 vairaṃ pareṣāṃ grīvāyāṃ pratimokṣyanti saṃyuge //
MBh, 5, 129, 4.1 evam uktvā jahāsoccaiḥ keśavaḥ paravīrahā /
MBh, 5, 130, 31.2 parapiṇḍam udīkṣāmi tvāṃ sūtvāmitranandana //
MBh, 5, 131, 38.1 bhṛtyair vihīyamānānāṃ parapiṇḍopajīvinām /
MBh, 5, 132, 10.1 yasya hyarthābhinirvṛttau bhavantyāpyāyitāḥ pare /
MBh, 5, 132, 20.1 vayam āśrayaṇīyāḥ sma nāśritāraḥ parasya ca /
MBh, 5, 132, 31.1 asmadīyaiśca śocadbhir nadadbhiśca parair vṛtam /
MBh, 5, 132, 34.1 yadi tvām anupaśyāmi parasya priyavādinam /
MBh, 5, 132, 35.2 na tvaṃ parasyānudhuraṃ tāta jīvitum arhasi //
MBh, 5, 132, 36.2 pūrvaiḥ pūrvataraiḥ proktaṃ paraiḥ paratarair api //
MBh, 5, 135, 20.2 bhīmārjunau nayetāṃ hi devān api parāṃ gatim //
MBh, 5, 137, 4.3 bahumānaḥ paro rājan saṃnatiśca kapidhvaje //
MBh, 5, 138, 2.1 kim abravīd rathopasthe rādheyaṃ paravīrahā /
MBh, 5, 140, 1.2 karṇasya vacanaṃ śrutvā keśavaḥ paravīrahā /
MBh, 5, 140, 13.1 vigāḍhe śastrasaṃpāte paravīrarathārujau /
MBh, 5, 142, 12.2 bhāratair yadi yotsyanti kiṃ nu duḥkham ataḥ param //
MBh, 5, 144, 12.1 upanahya parair vairaṃ ye māṃ nityam upāsate /
MBh, 5, 144, 17.2 naivāyaṃ na paro loko vidyate pāpakarmaṇām //
MBh, 5, 147, 20.2 saubhrātraṃ ca paraṃ teṣāṃ sahitānāṃ mahātmanām //
MBh, 5, 147, 34.2 kramāgataṃ rājyam idaṃ pareṣāṃ hartuṃ kathaṃ śakṣyasi durvinītaḥ //
MBh, 5, 149, 52.1 prahṛṣṭā daṃśitā yodhāḥ parānīkavidāraṇāḥ /
MBh, 5, 151, 20.2 so 'yam asmān upaityeva paro 'narthaḥ prayatnataḥ //
MBh, 5, 153, 32.1 tataḥ senāpatiṃ kṛtvā bhīṣmaṃ parabalārdanam /
MBh, 5, 155, 6.2 dhārayāmāsa yat kṛṣṇaḥ parasenābhayāvaham //
MBh, 5, 155, 15.1 yatraiva kṛṣṇena raṇe nirjitaḥ paravīrahā /
MBh, 5, 156, 4.1 diṣṭam eva paraṃ manye pauruṣaṃ cāpyanarthakam /
MBh, 5, 157, 7.2 balaṃ vīryaṃ ca śauryaṃ ca paraṃ cāpyastralāghavam /
MBh, 5, 157, 9.1 kule jātasya śūrasya paravitteṣu gṛdhyataḥ /
MBh, 5, 160, 3.1 svavīryaṃ yaḥ samāśritya samāhvayati vai parān /
MBh, 5, 160, 4.1 paravīryaṃ samāśritya yaḥ samāhvayate parān /
MBh, 5, 160, 4.1 paravīryaṃ samāśritya yaḥ samāhvayate parān /
MBh, 5, 160, 5.1 sa tvaṃ pareṣāṃ vīryeṇa manyase vīryam ātmanaḥ /
MBh, 5, 160, 5.2 svayaṃ kāpuruṣo mūḍhaḥ parāṃśca kṣeptum icchasi //
MBh, 5, 162, 15.1 rathasaṃkhyāṃ tu kārtsnyena pareṣām ātmanastathā /
MBh, 5, 162, 16.1 pitāmaho hi kuśalaḥ pareṣām ātmanastathā /
MBh, 5, 162, 31.2 saṃsmaraṃstaṃ parikleśaṃ yotsyate paravīrahā //
MBh, 5, 163, 1.3 tavārthasiddhim ākāṅkṣan yotsyate samare paraiḥ //
MBh, 5, 164, 19.2 mato mama ratho vīra paravīrarathārujaḥ //
MBh, 5, 164, 24.2 tyakṣyate samare prāṇānmāgadhaḥ paravīrahā //
MBh, 5, 164, 29.2 yathā satatago rājannābhihatya parān raṇe //
MBh, 5, 164, 30.2 raṇeṣvadbhutakarmā ca rathaḥ pararathārujaḥ //
MBh, 5, 164, 31.2 utsmayann abhyupaityeṣa parān rathapathe sthitān //
MBh, 5, 164, 33.2 haniṣyati parān rājan pūrvavairam anusmaran //
MBh, 5, 166, 11.1 cintyatām idam evāgre mama niḥśreyasaṃ param /
MBh, 5, 166, 12.1 bhūyaśca śrotum icchāmi pareṣāṃ rathasattamān /
MBh, 5, 168, 2.2 paraṃ yaśo viprathayaṃstava senāsu bhārata //
MBh, 5, 168, 5.1 eṣa yotsyati saṃgrāme sūdayan vai parān raṇe /
MBh, 5, 168, 23.2 pāṇḍavānāṃ yaśaskāmaḥ paraṃ karma kariṣyati //
MBh, 5, 169, 1.3 yotsyate 'maravat saṃkhye parasainyeṣu bhārata //
MBh, 5, 172, 7.2 nārīṃ viditavijñānaḥ pareṣāṃ dharmam ādiśan /
MBh, 5, 174, 13.1 yathā pare 'pi me loke na syād evaṃ mahātyayaḥ /
MBh, 5, 175, 22.2 na mām arhasi dharmajña paracittāṃ pradāpitum //
MBh, 5, 176, 28.3 saukumāryaṃ paraṃ caiva rāmaścintāparo 'bhavat //
MBh, 5, 176, 28.3 saukumāryaṃ paraṃ caiva rāmaścintāparo 'bhavat //
MBh, 5, 178, 21.1 ko jātu parabhāvāṃ hi nārīṃ vyālīm iva sthitām /
MBh, 5, 186, 11.2 svādhyāyo vratacaryā ca brāhmaṇānāṃ paraṃ dhanam //
MBh, 5, 187, 1.3 yathā mayā paraṃ śaktyā kṛtaṃ vai pauruṣaṃ mahat //
MBh, 5, 187, 32.2 etad vrataphalaṃ dehe parasmin syād yathā hi me //
MBh, 5, 190, 1.3 tato lekhyādiṣu tathā śilpeṣu ca paraṃ gatā /
MBh, 5, 190, 15.2 jagmur ārtiṃ parāṃ duḥkhāt preṣayāmāsur eva ca //
MBh, 5, 191, 20.1 jānatāpi narendreṇa khyāpanārthaṃ parasya vai /
MBh, 5, 192, 10.1 taṃ tu dṛṣṭvā tadā rājan devī devaparaṃ tathā /
MBh, 5, 193, 10.1 drupadastasya tacchrutvā harṣam āhārayat param /
MBh, 5, 194, 7.1 etad icchāmyahaṃ jñātuṃ paraṃ kautūhalaṃ hi me /
MBh, 5, 195, 15.2 ārjavenaiva yuddhena vijeṣyāmo vayaṃ parān //
MBh, 5, 196, 4.1 āhaveṣu parāṃl lokāñ jigīṣanto mahābalāḥ /
MBh, 5, 196, 4.2 ekāgramanasaḥ sarve śraddadhānāḥ parasya ca //
MBh, 6, 1, 31.1 pareṇa saha saṃyuktaḥ pramatto vimukhastathā /
MBh, 6, 3, 46.1 iha kīrtiṃ pare loke dīrghakālaṃ mahat sukham /
MBh, 6, 4, 1.3 putreṇa dhṛtarāṣṭreṇa dhyānam anvagamat param //
MBh, 6, 4, 30.1 prabhagnā sahasā rājan diśo vibhrāmitā paraiḥ /
MBh, 6, 6, 11.2 prakṛtibhyaḥ paraṃ yat tu tad acintyasya lakṣaṇam //
MBh, 6, 7, 6.1 idaṃ tu bhārataṃ varṣaṃ tato haimavataṃ param /
MBh, 6, 7, 6.2 hemakūṭāt paraṃ caiva harivarṣaṃ pracakṣate //
MBh, 6, 7, 33.1 gandhamādanapādeṣu pareṣvaparagaṇḍikāḥ /
MBh, 6, 7, 35.1 nīlāt parataraṃ śvetaṃ śvetāddhairaṇyakaṃ param /
MBh, 6, 7, 35.2 varṣam airāvataṃ nāma tataḥ śṛṅgavataḥ param //
MBh, 6, 9, 10.2 varṣam airāvataṃ nāma tasmācchṛṅgavataḥ param //
MBh, 6, 11, 14.2 guṇottaraṃ haimavataṃ harivarṣaṃ tataḥ param //
MBh, 6, 12, 23.2 jaladhārāt paro rājan sukumāra iti smṛtaḥ //
MBh, 6, 13, 17.2 krauñcāt paro vāmanako vāmanād andhakārakaḥ //
MBh, 6, 13, 18.1 andhakārāt paro rājanmainākaḥ parvatottamaḥ /
MBh, 6, 13, 19.1 govindāt tu paro rājannibiḍo nāma parvataḥ /
MBh, 6, 13, 19.2 parastu dviguṇasteṣāṃ viṣkambho vaṃśavardhana //
MBh, 6, 13, 21.1 manonugāt paraścoṣṇo deśaḥ kurukulodvaha /
MBh, 6, 13, 21.2 uṣṇāt paraḥ prāvarakaḥ prāvarād andhakārakaḥ //
MBh, 6, 13, 22.1 andhakārakadeśāt tu munideśaḥ paraḥ smṛtaḥ /
MBh, 6, 13, 22.2 munideśāt paraścaiva procyate dundubhisvanaḥ //
MBh, 6, 13, 38.2 paro vai vistaro 'tyarthaṃ tvayā saṃjaya kīrtitaḥ /
MBh, 6, 15, 4.1 ārtiḥ parā māviśati yataḥ śaṃsasi me hatam /
MBh, 6, 15, 7.1 yastamo 'rka ivāpohan parasainyam amitrahā /
MBh, 6, 15, 7.2 sahasraraśmipratimaḥ pareṣāṃ bhayam ādadhat /
MBh, 6, 15, 11.2 pareṣām uttamāṅgāni pracinvantaṃ śiteṣubhiḥ //
MBh, 6, 15, 25.2 nighnan pararathān vīro dānavān iva vajrabhṛt //
MBh, 6, 15, 27.2 nimajjayantaṃ samare paravīrāpahāriṇam //
MBh, 6, 15, 30.2 pṛṣṭhataḥ ke parān vīrā upāsedhan yatavratāḥ //
MBh, 6, 15, 33.2 samūhe ke parān vīrān pratyayudhyanta saṃjaya //
MBh, 6, 15, 36.1 yasmin dvīpe samāśritya yudhyanti kuravaḥ paraiḥ /
MBh, 6, 15, 37.2 na pāṇḍavān agaṇayat kathaṃ sa nihataḥ paraiḥ //
MBh, 6, 15, 44.2 hataṃ śaṃsasi bhīṣmaṃ me kiṃ nu duḥkham ataḥ param //
MBh, 6, 15, 45.2 jāmadagnyastathā rāmaḥ paravīranighātinā //
MBh, 6, 15, 50.1 pauruṣaṃ sarvalokasya paraṃ yasya mahāhave /
MBh, 6, 15, 59.1 nāhaṃ sveṣāṃ pareṣāṃ vā buddhyā saṃjaya cintayan /
MBh, 6, 15, 64.2 kathaṃ vā nihato bhīṣmaḥ pitā saṃjaya me paraiḥ //
MBh, 6, 16, 8.2 paracittasya vijñānam atītānāgatasya ca //
MBh, 6, 16, 29.2 sveṣāṃ caiva pareṣāṃ ca dyutimantaḥ sahasraśaḥ //
MBh, 6, 18, 7.1 sveṣāṃ caiva pareṣāṃ ca samadṛśyanta bhārata /
MBh, 6, 19, 5.2 asmākaṃ ca tathā sainyam alpīyaḥ sutarāṃ paraiḥ //
MBh, 6, 19, 8.1 yaḥ sa vāta ivoddhūtaḥ samare duḥsahaḥ paraiḥ /
MBh, 6, 19, 28.1 tvadīyānāṃ pareṣāṃ ca ratheṣu vividhān dhvajān /
MBh, 6, 22, 2.2 svargaṃ param abhīpsantaḥ suyuddhena kurūdvahāḥ //
MBh, 6, BhaGī 1, 28.1 kṛpayā parayāviṣṭo viṣīdannidamabravīt /
MBh, 6, BhaGī 2, 43.1 kāmātmānaḥ svargaparā janmakarmaphalapradām /
MBh, 6, BhaGī 2, 59.2 rasavarjaṃ raso 'pyasya paraṃ dṛṣṭvā nivartate //
MBh, 6, BhaGī 2, 61.1 tāni sarvāṇi saṃyamya yukta āsīta matparaḥ /
MBh, 6, BhaGī 3, 11.2 parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha //
MBh, 6, BhaGī 3, 19.2 asakto hyācarankarma paramāpnoti pūruṣaḥ //
MBh, 6, BhaGī 3, 35.1 śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt /
MBh, 6, BhaGī 3, 35.2 svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ //
MBh, 6, BhaGī 3, 42.1 indriyāṇi parāṇyāhur indriyebhyaḥ paraṃ manaḥ /
MBh, 6, BhaGī 3, 42.1 indriyāṇi parāṇyāhur indriyebhyaḥ paraṃ manaḥ /
MBh, 6, BhaGī 3, 42.2 manasastu parā buddhir yo buddheḥ paratastu saḥ //
MBh, 6, BhaGī 3, 43.1 evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā /
MBh, 6, BhaGī 4, 4.2 aparaṃ bhavato janma paraṃ janma vivasvataḥ /
MBh, 6, BhaGī 4, 39.1 śraddhāvāṃllabhate jñānaṃ tatparaḥ saṃyatendriyaḥ /
MBh, 6, BhaGī 4, 39.2 jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati //
MBh, 6, BhaGī 4, 40.2 nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ //
MBh, 6, BhaGī 5, 16.2 teṣāmādityavajjñānaṃ prakāśayati tatparam //
MBh, 6, BhaGī 6, 14.2 manaḥ saṃyamya maccitto yukta āsīta matparaḥ //
MBh, 6, BhaGī 6, 45.2 anekajanmasaṃsiddhastato yāti parāṃ gatim //
MBh, 6, BhaGī 7, 5.1 apareyamitastvanyāṃ prakṛtiṃ viddhi me parām /
MBh, 6, BhaGī 7, 13.2 mohitaṃ nābhijānāti māmebhyaḥ paramavyayam //
MBh, 6, BhaGī 7, 24.2 paraṃ bhāvam ajānanto mamāvyayamanuttamam //
MBh, 6, BhaGī 8, 10.2 bhruvormadhye prāṇamāveśya samyaksa taṃ paraṃ puruṣamupaiti divyam //
MBh, 6, BhaGī 8, 20.1 parastasmāttu bhāvo 'nyo 'vyakto 'vyaktātsanātanaḥ /
MBh, 6, BhaGī 8, 22.1 puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā /
MBh, 6, BhaGī 8, 28.2 atyeti tatsarvamidaṃ viditvā yogī paraṃ sthānamupaiti cādyam //
MBh, 6, BhaGī 9, 11.2 paraṃ bhāvamajānanto mama bhūtamaheśvaram //
MBh, 6, BhaGī 9, 32.2 striyo vaiśyāstathā śūdrāste 'pi yānti parāṃ gatim //
MBh, 6, BhaGī 10, 12.2 paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān /
MBh, 6, BhaGī 10, 12.2 paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān /
MBh, 6, BhaGī 11, 18.1 tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam /
MBh, 6, BhaGī 11, 38.1 tvamādidevaḥ puruṣaḥ purāṇastvam asya viśvasya paraṃ nidhānam /
MBh, 6, BhaGī 11, 38.2 vettāsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvamanantarūpa //
MBh, 6, BhaGī 11, 47.2 mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitamātmayogāt /
MBh, 6, BhaGī 12, 2.3 śraddhayā parayopetāste me yuktatamā matāḥ //
MBh, 6, BhaGī 12, 6.1 ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ /
MBh, 6, BhaGī 13, 12.2 anādimatparaṃ brahma na sattannāsaducyate //
MBh, 6, BhaGī 13, 17.1 jyotiṣāmapi tajjyotis tamasaḥ paramucyate /
MBh, 6, BhaGī 13, 22.2 paramātmeti cāpyukto dehe 'sminpuruṣaḥ paraḥ //
MBh, 6, BhaGī 13, 28.2 na hinastyātmanātmānaṃ tato yāti parāṃ gatim //
MBh, 6, BhaGī 13, 34.2 bhūtaprakṛtimokṣaṃ ca ye viduryānti te param //
MBh, 6, BhaGī 14, 1.2 paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam /
MBh, 6, BhaGī 14, 1.3 yajjñātvā munayaḥ sarve parāṃ siddhimito gatāḥ //
MBh, 6, BhaGī 14, 19.2 guṇebhyaśca paraṃ vetti madbhāvaṃ so 'dhigacchati //
MBh, 6, BhaGī 16, 18.2 māmātmaparadeheṣu pradviṣanto 'bhyasūyakāḥ //
MBh, 6, BhaGī 16, 22.2 ācaratyātmanaḥ śreyas tato yāti parāṃ gatim //
MBh, 6, BhaGī 16, 23.2 na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim //
MBh, 6, BhaGī 17, 17.1 śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ /
MBh, 6, BhaGī 17, 19.2 parasyotsādanārthaṃ vā tattāmasamudāhṛtam //
MBh, 6, BhaGī 18, 47.1 śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt /
MBh, 6, BhaGī 18, 50.2 samāsenaiva kaunteya niṣṭhā jñānasya yā parā //
MBh, 6, BhaGī 18, 52.2 dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ //
MBh, 6, BhaGī 18, 54.2 samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām //
MBh, 6, BhaGī 18, 57.1 cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ /
MBh, 6, BhaGī 18, 62.2 tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam //
MBh, 6, BhaGī 18, 68.2 bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ //
MBh, 6, BhaGī 18, 75.1 vyāsaprasādācchrutavānetadguhyamahaṃ param /
MBh, 6, 41, 39.3 kāmaṃ yotsye parasyārthe brūhi yat te vivakṣitam //
MBh, 6, 41, 42.3 jayopāyaṃ bravīhi tvam ātmanaḥ samare paraiḥ //
MBh, 6, 41, 79.3 kāmaṃ yudhya parasyārthe varam etad vṛṇomyaham //
MBh, 6, 41, 80.3 kāmaṃ yotsye parasyārthe vṛto 'smyarthena kauravaiḥ //
MBh, 6, 41, 101.2 dayāṃ ca jñātiṣu parāṃ kathayāṃcakrire nṛpāḥ //
MBh, 6, 42, 20.2 tāvakānāṃ pareṣāṃ ca nāsīt kaścit parāṅmukhaḥ //
MBh, 6, 42, 29.2 nātra sveṣāṃ pareṣāṃ vā viśeṣaḥ samajāyata //
MBh, 6, 44, 7.2 satomarapatākaiśca vāraṇāḥ paravāraṇaiḥ //
MBh, 6, 44, 17.2 saṃjajñe tumulaḥ śabdaḥ patatāṃ paramarmasu //
MBh, 6, 44, 32.2 vikośair vimalaiḥ khaḍgair abhijaghnuḥ parān raṇe //
MBh, 6, 44, 36.2 mātulān bhāgineyāṃśca parān api ca saṃyuge //
MBh, 6, 45, 17.2 vivyādha samare tūrṇam ārjuniṃ paravīrahā //
MBh, 6, 46, 19.1 nālam eṣa kṣayaṃ kartuṃ parasainyasya māriṣa /
MBh, 6, 46, 40.2 taṃ yathāvat prativyūha parānīkavināśanam /
MBh, 6, 47, 23.1 tataḥ śaṅkhāśca bheryaśca peśyaśca vividhāḥ paraiḥ /
MBh, 6, 48, 5.2 tāvakānāṃ pareṣāṃ ca vyatiṣaktarathadvipam //
MBh, 6, 49, 2.1 diṣṭam eva paraṃ manye pauruṣād api saṃjaya /
MBh, 6, 50, 10.1 ghoram āsīt tato yuddhaṃ bhīmasya sahasā paraiḥ /
MBh, 6, 50, 13.1 yodhāṃśca svān parān vāpi nābhyajānañ jighāṃsayā /
MBh, 6, 50, 87.2 bhīmasenaṃ mahābāhuṃ pārṣataḥ paravīrahā //
MBh, 6, 50, 93.2 āsthito raudram ātmānaṃ jaghāna samare parān //
MBh, 6, 51, 12.1 tad vihāya dhanuśchinnaṃ saubhadraḥ paravīrahā /
MBh, 6, 51, 34.2 sa sa vai viśikhaistīkṣṇaiḥ paralokāya nīyate //
MBh, 6, 52, 19.2 tāvakānāṃ pareṣāṃ ca nighnatām itaretaram //
MBh, 6, 53, 34.2 tāvakānāṃ pareṣāṃ ca samare vijigīṣatām //
MBh, 6, 54, 19.3 jaghnatur viśikhaistīkṣṇaiḥ parānīkaviśātanaiḥ //
MBh, 6, 55, 12.2 paralokārṇavamukhī gṛdhragomāyumodinī //
MBh, 6, 55, 58.1 adarśayad vāsudevo hayayāne paraṃ balam /
MBh, 6, 55, 66.1 amṛṣyamāṇo bhagavān keśavaḥ paravīrahā /
MBh, 6, 55, 95.1 tvayā hatasyeha mamādya kṛṣṇa śreyaḥ parasminn iha caiva loke /
MBh, 6, 55, 112.2 nikṛtya dehān viviśuḥ pareṣāṃ narendranāgendraturaṃgamāṇām //
MBh, 6, 57, 7.2 vyadṛśyata mahaccāpaṃ samare yudhyataḥ paraiḥ //
MBh, 6, 57, 35.1 tataḥ sāṃyamaniḥ kruddhaḥ pārṣataṃ paravīrahā /
MBh, 6, 58, 1.2 daivam eva paraṃ manye pauruṣād api saṃjaya /
MBh, 6, 58, 20.2 tāvakānāṃ pareṣāṃ ca prekṣakā rathino 'bhavan //
MBh, 6, 58, 43.2 jaghānaikeṣuṇā vīraḥ saubhadraḥ paravīrahā //
MBh, 6, 60, 30.2 nināya samare bhīmaḥ paralokāya māriṣa //
MBh, 6, 60, 64.2 pāñcālāḥ pāṇḍavaiḥ sārdhaṃ pṛṣṭhato 'nuyayuḥ parān //
MBh, 6, 60, 69.2 ghuṣyatām avahāro 'dya śvo yotsyāmaḥ paraiḥ saha //
MBh, 6, 62, 3.2 kautūhalaparāḥ sarve pitāmaham athābruvan //
MBh, 6, 62, 6.1 yat tatparaṃ bhaviṣyaṃ ca bhavitavyaṃ ca yat param /
MBh, 6, 62, 6.1 yat tatparaṃ bhaviṣyaṃ ca bhavitavyaṃ ca yat param /
MBh, 6, 62, 6.2 bhūtātmā yaḥ prabhuścaiva brahma yacca paraṃ padam //
MBh, 6, 63, 2.3 na paraṃ puṇḍarīkākṣād dṛśyate bharatarṣabha /
MBh, 6, 63, 14.2 paraṃ hi puṇḍarīkākṣānna bhūtaṃ na bhaviṣyati //
MBh, 6, 66, 14.2 tāvakānāṃ pareṣāṃ ca saṃyuge bharatottama /
MBh, 6, 66, 15.2 tāvakānāṃ pareṣāṃ ca yodhānāṃ bharatarṣabha //
MBh, 6, 68, 33.1 tathaiva tāvakā rājan bhīṣmadroṇamukhāḥ parān /
MBh, 6, 69, 4.1 kārmukaṃ tasya cicheda phalgunaḥ paravīrahā /
MBh, 6, 69, 23.1 citrasenaṃ naravyāghraṃ saubhadraḥ paravīrahā /
MBh, 6, 69, 34.1 hatāśve tu rathe tiṣṭhaṃl lakṣmaṇaḥ paravīrahā /
MBh, 6, 71, 32.2 sṛñjayāḥ kekayaiḥ sārdhaṃ palāyanaparābhavan //
MBh, 6, 71, 35.1 tad adbhutam apaśyāma tāvakānāṃ paraiḥ saha /
MBh, 6, 73, 64.1 athānyad dhanur ādāya pārṣataḥ paravīrahā /
MBh, 6, 74, 20.2 tāvakānāṃ ca balināṃ pareṣāṃ caiva bhārata //
MBh, 6, 75, 54.2 viviśuste paraṃ sainyaṃ siṃhā iva vanād vanam //
MBh, 6, 76, 8.1 pareṇa yatnena vigāhya senāṃ sarvātmanāhaṃ tava rājaputra /
MBh, 6, 77, 41.1 śastravṛṣṭiṃ parair muktāṃ śaraughair yad avārayat /
MBh, 6, 78, 6.1 taṃ prayāntaṃ parānīkaṃ sarvasainyena bhāratam /
MBh, 6, 78, 50.1 tato nṛpaṃ parājitya pārṣataḥ paravīrahā /
MBh, 6, 78, 55.1 śarair bahuvidhaiścainam ācinot paravīrahā /
MBh, 6, 79, 4.3 darśayānāḥ paraṃ śaktyā pauruṣaṃ puruṣarṣabha //
MBh, 6, 80, 27.2 lāghavaṃ param āsthāya gautamaṃ samupādravat //
MBh, 6, 82, 14.2 jagāmātha parāṃ cintāṃ bhīṣmasya vadhakāṅkṣayā //
MBh, 6, 83, 17.2 śṛṅgāṭakaṃ mahārāja paravyūhavināśanam //
MBh, 6, 83, 26.2 tāvakānāṃ pareṣāṃ ca nighnatām itaretaram //
MBh, 6, 85, 19.2 tathaiva kaurave rājann avadhyanta pare raṇe //
MBh, 6, 86, 2.1 tathaiva sātvato rājan hārdikyaḥ paravīrahā /
MBh, 6, 86, 8.2 evam eṣa samutpannaḥ parakṣetre 'rjunātmajaḥ //
MBh, 6, 86, 29.2 jaghnuste vai parānīkaṃ durjayaṃ samare paraiḥ //
MBh, 6, 86, 29.2 jaghnuste vai parānīkaṃ durjayaṃ samare paraiḥ //
MBh, 6, 89, 9.2 teṣāṃ ca rakṣaṇārthāya yudhyate phalgunaḥ paraiḥ //
MBh, 6, 89, 18.2 tāvakānāṃ pareṣāṃ ca saṃgrāmeṣvanivartinām //
MBh, 6, 89, 22.2 naiva sve na pare rājan samajānan parasparam //
MBh, 6, 89, 31.1 preṣitāśca mahāmātrair vāraṇāḥ paravāraṇāḥ /
MBh, 6, 89, 39.2 parāṃ śaktiṃ samāsthāya cakruḥ karmāṇyabhītavat //
MBh, 6, 91, 4.1 bhavantaṃ samupāśritya vāsudevaṃ yathā paraiḥ /
MBh, 6, 91, 20.2 prayayau siṃhanādena parān abhimukho drutam //
MBh, 6, 92, 12.1 evam uktastu pārthena keśavaḥ paravīrahā /
MBh, 6, 92, 40.2 lāghavād vyaṃsayāmāsa saubhadraḥ paravīrahā //
MBh, 6, 95, 35.2 sthitāḥ sainyena mahatā parānīkavināśanāḥ //
MBh, 6, 97, 2.1 ārśyaśṛṅgiṃ kathaṃ cāpi saubhadraḥ paravīrahā /
MBh, 6, 97, 21.2 prāduścakre mahāmāyāṃ tāmasīṃ paratāpanaḥ //
MBh, 6, 97, 22.2 nābhimanyum apaśyanta naiva svānna parān raṇe //
MBh, 6, 97, 51.1 tāpayāmāsa ca drauṇiṃ śaineyaḥ paravīrahā /
MBh, 6, 99, 18.1 anayan paralokāya śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 100, 6.2 tvarayā parayā yuktāḥ prādravanta viśāṃ pate //
MBh, 6, 100, 21.2 nanāda balavannādaṃ saubhadraḥ paravīrahā //
MBh, 6, 102, 9.2 gahane 'gnir ivotsṛṣṭaḥ prajajvāla dahan parān //
MBh, 6, 102, 18.2 nimagnāḥ paralokāya savājirathakuñjarāḥ //
MBh, 6, 102, 48.1 adarśayad vāsudevo hayayāne paraṃ balam /
MBh, 6, 102, 52.2 nāmṛṣyata mahābāhur mādhavaḥ paravīrahā //
MBh, 6, 102, 61.2 śreya eva paraṃ kṛṣṇa loke 'muṣminn ihaiva ca /
MBh, 6, 102, 64.1 pārthastu viṣṭabhya balāccaraṇau paravīrahā /
MBh, 6, 102, 65.2 niḥśvasantaṃ yathā nāgam arjunaḥ paravīrahā //
MBh, 6, 103, 52.3 sa no dāsyati yaṃ mantraṃ tena yotsyāmahe parān //
MBh, 6, 103, 62.1 narāśvarathanāgānāṃ hantāraṃ paravīrahan /
MBh, 6, 103, 84.1 tathoktavati gāṅgeye paralokāya dīkṣite /
MBh, 6, 104, 19.2 rudhiraughapariklinnāḥ paralokaṃ yayustadā //
MBh, 6, 104, 28.2 nāmṛṣyata tadā bhīṣmaḥ sainyaghātaṃ raṇe paraiḥ //
MBh, 6, 104, 32.2 gajārohān gajebhyaśca pareṣāṃ vidadhad bhayam //
MBh, 6, 104, 50.1 ahaṃ tvām anuyāsyāmi parān vidrāvayañ śaraiḥ /
MBh, 6, 105, 8.1 yudhyamānaṃ maheṣvāsaṃ vinighnantaṃ parāñ śaraiḥ /
MBh, 6, 107, 4.2 rākṣasāya susaṃkruddho mādhavaḥ paravīrahā //
MBh, 6, 107, 10.1 athānyad dhanur ādāya vegavat paravīrahā /
MBh, 6, 107, 54.1 duḥśāsano 'pi parayā śaktyā pārtham avārayat /
MBh, 6, 107, 54.2 kathaṃ bhīṣmaṃ paro hanyād iti niścitya bhārata //
MBh, 6, 108, 4.2 jighāṃsuḥ samare bhīṣmaṃ paraṃ yatnaṃ kariṣyati //
MBh, 6, 109, 48.2 tataḥ pravavṛte yuddham arjunasya paraiḥ saha //
MBh, 6, 111, 4.1 preṣitāḥ paralokāya paramāstraiḥ kirīṭinā /
MBh, 6, 111, 21.2 brahmalokaparā bhūtvā saṃjagmuḥ krodhamūrchitāḥ //
MBh, 6, 111, 34.2 tāvakānāṃ pareṣāṃ ca dṛṣṭvā śāṃtanavaṃ raṇe //
MBh, 6, 112, 45.1 so 'nyat kārmukam ādāya pārṣataḥ paravīrahā /
MBh, 6, 112, 47.1 tasya kruddho mahārāja pārṣataḥ paravīrahā /
MBh, 6, 112, 55.2 paraṃ yatnaṃ samāsthāya bībhatsuḥ pratyapadyata //
MBh, 6, 112, 74.3 jagmuste paralokāya vyāditāsyam ivāntakam //
MBh, 6, 112, 86.2 apraiṣīt samare tīkṣṇaiḥ paralokāya māriṣa //
MBh, 6, 113, 1.3 brahmalokaparāḥ sarve samapadyanta bhārata //
MBh, 6, 113, 19.2 sampradattāstraśikṣā vai parānīkavināśinī //
MBh, 6, 113, 20.1 sa tāṃ śikṣām adhiṣṭhāya kṛtvā parabalakṣayam /
MBh, 6, 113, 20.3 bhīṣmo daśa sahasrāṇi jaghāna paravīrahā //
MBh, 6, 114, 6.2 yugāntāgnisamo bhīṣmaḥ pareṣāṃ samapadyata //
MBh, 6, 114, 70.1 tatrāsīt tumulaṃ yuddhaṃ tāvakānāṃ paraiḥ saha /
MBh, 6, 114, 107.1 pāṇḍavāstu jayaṃ labdhvā paratra ca parāṃ gatim /
MBh, 6, 115, 56.2 sthitiṃ dharme parāṃ dṛṣṭvā bhīṣmasyāmitatejasaḥ //
MBh, 7, 1, 19.2 tāvakānām anīkāni pareṣāṃ cāpi niryayuḥ //
MBh, 7, 1, 49.1 tat khaṇḍaṃ pūrayāmāsa pareṣām ādadhad bhayam /
MBh, 7, 2, 3.1 hate tu bhīṣme rathasattame parair nimajjatīṃ nāvam ivārṇave kurūn /
MBh, 7, 2, 5.2 sa cet praśāntaḥ paravīrahantā manye hatān eva hi sarvayodhān //
MBh, 7, 2, 13.1 hatapradhānaṃ tvidam ārtarūpaṃ parair hatotsāham anātham adya vai /
MBh, 7, 2, 15.2 yaśaḥ paraṃ jagati vibhāvya vartitā parair hato yudhi śayitātha vā punaḥ //
MBh, 7, 2, 15.2 yaśaḥ paraṃ jagati vibhāvya vartitā parair hato yudhi śayitātha vā punaḥ //
MBh, 7, 3, 10.2 yatra dharmaparo vṛddhaḥ śete bhuvi bhavān iha //
MBh, 7, 5, 24.2 bhavannetrāḥ parāñ jetum icchāmo dvijasattama //
MBh, 7, 6, 15.2 pareṣāṃ krauñca evāsīd vyūho rājanmahātmanām /
MBh, 7, 6, 20.2 pareṣām agratastasthau kālacakram ivodyatam //
MBh, 7, 6, 21.2 tāvakānāṃ mukhaṃ karṇaḥ pareṣāṃ ca dhanaṃjayaḥ //
MBh, 7, 7, 14.2 akarod raudram ātmānaṃ kirañ śaraśataiḥ parān //
MBh, 7, 8, 9.1 na nūnaṃ paraduḥkhena kaścinmriyati saṃjaya /
MBh, 7, 8, 18.1 āśaṃsantaḥ parāñ jetuṃ jitaśvāsā jitavyathāḥ /
MBh, 7, 8, 37.2 droṇasya samare vīrāḥ ke 'kurvanta parāṃ dhṛtim //
MBh, 7, 9, 46.1 taruṇastvaruṇaprakhyaḥ saubhadraḥ paravīrahā /
MBh, 7, 10, 12.2 pareṇa ghātayāmāsa pṛthag akṣauhiṇīpatim //
MBh, 7, 13, 5.2 aśmavarṣam ivāvarṣat pareṣām āvahad bhayam //
MBh, 7, 13, 50.2 tad utsṛjya dhanuśchinnaṃ saubhadraḥ paravīrahā /
MBh, 7, 13, 71.1 sindhurājaṃ parityajya saubhadraḥ paravīrahā /
MBh, 7, 13, 75.1 tatastām eva śalyasya saubhadraḥ paravīrahā /
MBh, 7, 15, 49.2 tān viditvā bhṛśaṃ trastān ayuddhamanasaḥ parān //
MBh, 7, 16, 41.2 satyaṃ te pratijānāmi hatān viddhi parān yudhi //
MBh, 7, 19, 34.1 naiva sve na pare rājann ajñāyanta parasparam /
MBh, 7, 19, 53.2 parān svāṃścāpi mṛdnantaḥ paripetur diśo daśa //
MBh, 7, 19, 64.2 mohayitvā parān droṇo yudhiṣṭhiram upādravat //
MBh, 7, 20, 27.2 aśmavarṣam ivāvarṣat pareṣāṃ bhayam ādadhat //
MBh, 7, 23, 13.1 nṛśaṃsaṃ tu paraṃ tat syāt tyaktvā duryodhanaṃ yadi /
MBh, 7, 23, 14.1 yo hi dharmaṃ parityajya bhavatyarthaparo naraḥ /
MBh, 7, 24, 7.2 bāhyaṃ mṛtyubhayaṃ kṛtvā pratyatiṣṭhan parān yudhi //
MBh, 7, 28, 31.1 anenāstreṇa te guptaḥ sutaḥ parabalārdanaḥ /
MBh, 7, 30, 9.2 vīrāḥ samāsadan vīrān agacchan bhīravaḥ parān //
MBh, 7, 31, 29.2 svān anyo 'tha parān anyo jaghāna niśitaiḥ śaraiḥ //
MBh, 7, 31, 69.2 tāvakānāṃ pareṣāṃ ca tyaktvā prāṇān abhūd raṇaḥ //
MBh, 7, 31, 75.1 tathā parair bahukaraṇair varāyudhair hatā gatāḥ pratibhayadarśanāḥ kṣitim /
MBh, 7, 32, 3.2 labdhalakṣyaiḥ parair dīnā bhṛśāvahasitā raṇe //
MBh, 7, 32, 16.1 tatrārjunasyātha paraiḥ sārdhaṃ samabhavad raṇaḥ /
MBh, 7, 33, 3.1 satyadharmaparo dātā viprapūjādibhir guṇaiḥ /
MBh, 7, 34, 13.2 abravīt paravīraghnam abhimanyum idaṃ vacaḥ //
MBh, 7, 35, 16.1 taṃ praviṣṭaṃ parān ghnantaṃ śatrumadhye mahābalam /
MBh, 7, 36, 14.2 abhimanyoḥ pareṣāṃ ca nāsīt kaścit parāṅmukhaḥ //
MBh, 7, 36, 26.2 śaram ādatta karṇāya parakāyāvabhedanam //
MBh, 7, 39, 4.1 paravittāpahārasya krodhasyāpraśamasya ca /
MBh, 7, 39, 9.2 saṃdadhe paravīraghnaḥ kālāgnyanilavarcasam //
MBh, 7, 39, 19.1 tato 'bhavanmahad yuddhaṃ tvadīyānāṃ paraiḥ saha /
MBh, 7, 41, 19.2 parāṃs tu tava sainyasya harṣaḥ paramako 'bhavat //
MBh, 7, 43, 1.3 sughoram abhavad yuddhaṃ tvadīyānāṃ paraiḥ saha //
MBh, 7, 45, 13.1 lakṣmaṇena tu saṃgamya saubhadraḥ paravīrahā /
MBh, 7, 45, 16.1 evam uktvā tato bhallaṃ saubhadraḥ paravīrahā /
MBh, 7, 46, 7.2 vyaṣṭambhayad raṇe bāṇaiḥ saubhadraḥ paravīrahā //
MBh, 7, 47, 21.2 praharṣayati mā bhūyaḥ saubhadraḥ paravīrahā //
MBh, 7, 48, 13.2 vicetā nyapatad bhūmau saubhadraḥ paravīrahā /
MBh, 7, 48, 31.2 tāvakānāṃ parā prītiḥ pāṇḍūnāṃ cābhavad vyathā //
MBh, 7, 48, 40.1 nirīkṣamāṇāstu vayaṃ pare cāyodhanaṃ śanaiḥ /
MBh, 7, 49, 18.1 parebhyo 'pyabhayārthibhyo yo dadātyabhayaṃ vibhuḥ /
MBh, 7, 50, 10.1 dhvastākāraṃ samālakṣya śibiraṃ paravīrahā /
MBh, 7, 50, 21.2 kaccinna bālo yuṣmābhiḥ parānīkaṃ praveśitaḥ //
MBh, 7, 50, 22.1 bhittvānīkaṃ maheṣvāsaḥ pareṣāṃ bahuśo yudhi /
MBh, 7, 50, 22.2 kaccinna nihataḥ śete saubhadraḥ paravīrahā //
MBh, 7, 50, 45.1 kaccit sa kadanaṃ kṛtvā pareṣāṃ pāṇḍunandana /
MBh, 7, 50, 75.2 nīto 'bhimanyur nidhanaṃ kadarthīkṛtya vaḥ paraiḥ //
MBh, 7, 51, 38.2 caram acaram apīdaṃ yat paraṃ cāpi tasmāt tad api mama ripuṃ taṃ rakṣituṃ naiva śaktāḥ //
MBh, 7, 52, 31.2 paralokaṃ gamiṣyāmaḥ svaiḥ svaiḥ karmabhir anvitāḥ //
MBh, 7, 55, 30.2 paropatāpatyaktānāṃ tāṃ gatiṃ vraja putraka //
MBh, 7, 56, 9.1 tat kathaṃ nu mahābāhur vāsaviḥ paravīrahā /
MBh, 7, 57, 6.2 kālaḥ sarvāṇi bhūtāni niyacchati pare vidhau //
MBh, 7, 57, 41.1 sraṣṭāraṃ vāridhārāṇāṃ bhuvaśca prakṛtiṃ parām /
MBh, 7, 60, 32.2 rājanyeva parā guptiḥ kāryā sarvātmanā tvayā //
MBh, 7, 60, 34.1 evam uktastu pārthena sātyakiḥ paravīrahā /
MBh, 7, 64, 32.2 parān avākirat pārthaḥ parvatān iva nīradaḥ //
MBh, 7, 64, 34.1 tataḥ kruddho mahābāhur vāryamāṇaḥ parair yudhi /
MBh, 7, 64, 50.2 lāghavāt pāṇḍuputrasya vyasmayanta pare janāḥ //
MBh, 7, 68, 4.2 raṇe sapatnānnighnantaṃ jigīṣantam parān yudhi //
MBh, 7, 68, 12.2 ājagāma paraṃ mohaṃ mohayan keśavaṃ raṇe //
MBh, 7, 68, 60.1 gadayā tāḍitaṃ dṛṣṭvā keśavaṃ paravīrahā /
MBh, 7, 70, 34.1 tāvakānāṃ pareṣāṃ ca yudhyatāṃ bharatarṣabha /
MBh, 7, 72, 24.1 cikīrṣur duṣkaraṃ karma pārṣataḥ paravīrahā /
MBh, 7, 74, 13.1 praviśya tu raṇe rājan keśavaḥ paravīrahā /
MBh, 7, 75, 6.2 na cāvyathata dharmātmā vāsaviḥ paravīrahā //
MBh, 7, 77, 32.1 śokam īyuḥ paraṃ caiva kuravaḥ sarva eva te /
MBh, 7, 78, 5.2 abravīt paravīraghnaḥ kṛṣṇo 'rjunam idaṃ vacaḥ //
MBh, 7, 78, 10.1 vajrāśanisamā ghorāḥ parakāyāvabhedinaḥ /
MBh, 7, 79, 1.3 prāg atvarañ jighāṃsantastathaiva vijayaḥ parān //
MBh, 7, 80, 34.1 tatrādbhutaṃ paraṃ cakre kaunteyaḥ kṛṣṇasārathiḥ /
MBh, 7, 82, 26.2 jaghāna pṛtanāmadhye bhallena paravīrahā //
MBh, 7, 85, 1.3 saṃjayācakṣva tattvena paraṃ kautūhalaṃ hi me //
MBh, 7, 85, 73.2 atyantāpacitaiḥ śūraiḥ phalgunaḥ paravīrahā //
MBh, 7, 86, 38.2 dṛṣṭvā śreyaḥ paraṃ buddhyā tato rājan praśādhi mām //
MBh, 7, 86, 48.1 yatra sthāsyati saṃgrāme pārṣataḥ paravīrahā /
MBh, 7, 87, 41.1 tena saṃbhāvitā nityaṃ paravīryopajīvinā /
MBh, 7, 88, 29.2 yatto yāhi raṇe sūta śṛṇu cedaṃ vacaḥ param //
MBh, 7, 90, 33.2 viśīrṇaṃ bharataśreṣṭha hārdikyaḥ paravīrahā //
MBh, 7, 90, 46.1 tatrādbhutaṃ paraṃ cakre kṛtavarmā mahārathaḥ /
MBh, 7, 91, 48.2 vilambamānam avahat saṃśliṣṭaṃ param āsanam //
MBh, 7, 94, 16.2 mudā sametaḥ parayā mahātmā rarāja rājan surarājakalpaḥ //
MBh, 7, 97, 12.2 parāṃ yuddhe matiṃ kṛtvā putrasya tava śāsanāt //
MBh, 7, 98, 9.3 sa tvam adya raṇaṃ tyaktvā bhīto harṣayase parān //
MBh, 7, 98, 33.2 saṃdadhe paravīraghno vīraketurathaṃ prati //
MBh, 7, 101, 56.1 dharmo yuddhaṃ kṣatriyasya brāhmaṇasya paraṃ tapaḥ /
MBh, 7, 101, 69.1 ā karṇapalitaḥ śyāmo vayasāśītikāt paraḥ /
MBh, 7, 103, 3.1 taṃ mṛdhe vegam āsthāya paraṃ paramadhanvinaḥ /
MBh, 7, 105, 2.1 sa rathastava putrasya tvarayā parayā yutaḥ /
MBh, 7, 105, 18.2 saindhave hi mahādyūtaṃ samāsaktaṃ paraiḥ saha //
MBh, 7, 110, 1.2 daivam eva paraṃ manye dhik pauruṣam anarthakam /
MBh, 7, 115, 13.2 praikṣanta evāhavaśobhinau tau yodhāstvadīyāśca pare ca sarve //
MBh, 7, 117, 29.2 jigīṣantau paraṃ sthānam anyonyam abhijaghnatuḥ //
MBh, 7, 118, 7.1 nanu nāma svadharmajñastvaṃ loke 'bhyadhikaḥ paraiḥ /
MBh, 7, 118, 14.1 ko hi nāma pramattāya pareṇa saha yudhyate /
MBh, 7, 118, 24.2 na hi dharmam avijñāya yuktaṃ garhayituṃ param //
MBh, 7, 118, 52.2 ākrāmad ūrdhvaṃ varado varārho vyāvṛtya dharmeṇa pareṇa rodasī //
MBh, 7, 119, 21.3 svavīryavijaye yuktā naite paraparigrahāḥ //
MBh, 7, 119, 26.1 nityaṃ devaparā dāntā dātāraścāvikatthanāḥ /
MBh, 7, 120, 2.2 bhūriśravasi saṃkrānte paralokāya bhārata /
MBh, 7, 120, 22.2 yudhyasva yatnam āsthāya paraṃ pārthena saṃyuge //
MBh, 7, 120, 26.1 yotsyāmi tu tathā rājañ śaktyāhaṃ parayā raṇe /
MBh, 7, 122, 5.2 pīḍyamānaḥ parām ārtim agamad rathināṃ varaḥ //
MBh, 7, 122, 8.2 bahutvāt tu parām ārtiṃ śarāṇāṃ tāvagacchatām //
MBh, 7, 122, 14.1 nīyatāṃ paralokāya sādhvayaṃ kulapāṃsanaḥ /
MBh, 7, 122, 33.3 tvadarthaṃ pūjyamānaiṣā rakṣyate paravīrahan //
MBh, 7, 122, 72.3 kāṅkṣatā paralokaṃ ca dharmarājasya ca priyam //
MBh, 7, 123, 33.1 sasattvā gatasattvāśca prabhayā parayā yutāḥ /
MBh, 7, 124, 16.1 paraṃ purāṇaṃ puruṣaṃ purāṇānāṃ paraṃ ca yat /
MBh, 7, 124, 16.1 paraṃ purāṇaṃ puruṣaṃ purāṇānāṃ paraṃ ca yat /
MBh, 7, 124, 16.2 prapadyatas taṃ paramaṃ parā bhūtir vidhīyate //
MBh, 7, 124, 26.2 rājadharmapare nityaṃ tvayi kruddhe yudhiṣṭhira //
MBh, 7, 125, 9.2 parān vijayataścāpi dhārtarāṣṭrānnimajjataḥ //
MBh, 7, 125, 19.2 kiṃ sa vakṣyati durdharṣaḥ sametya paralokajit //
MBh, 7, 126, 15.2 no cet pāpaṃ pare loke tvam archethāstato 'dhikam //
MBh, 7, 127, 14.2 saindhavo nihato rājan daivam atra paraṃ smṛtam //
MBh, 7, 127, 15.1 paraṃ yatnaṃ kurvatāṃ ca tvayā sārdhaṃ raṇājire /
MBh, 7, 127, 26.2 tāvakānāṃ paraiḥ sārdhaṃ rājan durmantrite tava //
MBh, 7, 128, 2.2 yamarāṣṭrāya mahate paralokāya dīkṣitāḥ //
MBh, 7, 128, 9.2 preṣayan paralokāya vicaranto hyabhītavat //
MBh, 7, 128, 34.2 tāvakānāṃ pareṣāṃ ca sametānāṃ yuyutsayā //
MBh, 7, 129, 22.1 naiva sve na pare rājan prājñāyanta tamovṛte /
MBh, 7, 130, 13.2 tān sarvān preṣayāmāsa paralokāya bhārata //
MBh, 7, 130, 30.1 tāvekaratham ārūḍhau bhrātarau paratāpanau /
MBh, 7, 130, 38.1 tato yamau drupadavirāṭakekayā yudhiṣṭhiraścāpi parāṃ mudaṃ yayuḥ /
MBh, 7, 131, 81.3 asmāsu ca parā bhaktistava gautaminandana //
MBh, 7, 132, 4.2 tvadīyānāṃ pareṣāṃ ca ghoraṃ vijayakāṅkṣiṇām //
MBh, 7, 132, 34.2 sarvabhūtāni ca paraṃ trāsaṃ jagmur mahīpate //
MBh, 7, 133, 42.3 kathaṃ tān saṃyuge karṇa jetum utsahase parān //
MBh, 7, 134, 23.2 yad enaṃ samare yattā nāpnuvanta pare yudhi //
MBh, 7, 135, 28.1 drauṇir evam athābhāṣya pārṣataṃ paravīrahā /
MBh, 7, 135, 38.1 tau punaḥ saṃnyavartetāṃ prāṇadyūtapare raṇe /
MBh, 7, 139, 15.1 avyagrān eva hi parān kathayasyaparājitān /
MBh, 7, 141, 16.1 ityuktvā roṣatāmrākṣo rākṣasaḥ paravīrahā /
MBh, 7, 141, 61.1 tatrāsīt sumahad yuddhaṃ droṇasyātha paraiḥ saha /
MBh, 7, 143, 27.1 teṣu rājasahasreṣu tāvakeṣu pareṣu ca /
MBh, 7, 144, 42.1 sve svān pare parāṃścāpi nijaghnur itaretaram /
MBh, 7, 144, 42.1 sve svān pare parāṃścāpi nijaghnur itaretaram /
MBh, 7, 145, 10.1 vikṛṣya ca dhanuścitram ākarṇāt paravīrahā /
MBh, 7, 145, 52.2 iha cel labhyate lakṣyaṃ kṛtsnāñ jeṣyāmahe parān //
MBh, 7, 145, 58.2 yathā tūrṇaṃ vrajatyeṣa paralokāya mādhavaḥ //
MBh, 7, 145, 65.2 tataḥ pravavṛte yuddhaṃ tāvakānāṃ paraiḥ saha //
MBh, 7, 146, 5.1 tān dṛṣṭvā patatastūrṇaṃ śaineyaḥ paravīrahā /
MBh, 7, 147, 17.2 pāṇḍavānāṃ raṇe yodhāḥ paralokaṃ tathāpare //
MBh, 7, 147, 20.2 kauravāṇāṃ prakāśena dṛśyante tu drutāḥ pare //
MBh, 7, 147, 31.2 tato droṇaśca karṇaśca parān mamṛdatur yudhi //
MBh, 7, 148, 1.2 tataḥ karṇo raṇe dṛṣṭvā pārṣataṃ paravīrahā /
MBh, 7, 148, 60.2 evam uktvā mahābāhur haiḍimbaḥ paravīrahā /
MBh, 7, 150, 30.2 dhanurghoṣeṇa vitrastāḥ sve pare ca tadābhavan /
MBh, 7, 151, 11.1 tvāṃ puraskṛtya sagaṇaṃ vayaṃ yotsyāmahe parān /
MBh, 7, 152, 8.1 duryodhanastu samprekṣya karṇam ārtiṃ parāṃ gatam /
MBh, 7, 154, 55.1 tām uttamāṃ parakāyāpahantrīṃ dṛṣṭvā sauter bāhusaṃsthāṃ jvalantīm /
MBh, 7, 155, 6.2 śokasthāne pare prāpte haiḍimbasya vadhena vai //
MBh, 7, 155, 30.2 alāyudhaḥ parasainyāvamardī ghaṭotkacaścograkarmā tarasvī //
MBh, 7, 156, 32.1 vardhate tumulastveṣa śabdaḥ paracamūṃ prati /
MBh, 7, 157, 9.1 ghaṭotkaco yadi hanyāddhi karṇaṃ paro lābhaḥ sa bhavet pāṇḍavānām /
MBh, 7, 158, 7.1 daivam eva paraṃ manye yat karṇo hastasaṃsthayā /
MBh, 7, 158, 20.2 vigāḍhāyāṃ rajanyāṃ ca rājā dainyaṃ paraṃ gataḥ //
MBh, 7, 159, 3.2 saśaraḥ kavacī khaḍgī dhanvī ca paratāpanaḥ /
MBh, 7, 159, 14.3 tava caiva pareṣāṃ ca gatāstrā vigateṣavaḥ //
MBh, 7, 159, 18.1 svapnāyamānāstvapare parān iti vicetasaḥ /
MBh, 7, 159, 18.2 ātmānaṃ samare jaghnuḥ svān eva ca parān api //
MBh, 7, 159, 21.1 hanyamānaṃ tathātmānaṃ parebhyo bahavo janāḥ /
MBh, 7, 159, 50.2 loke lokavināśāya paraṃ lokam abhīpsatām //
MBh, 7, 160, 37.1 ityuktvā samare droṇo nyavartata yataḥ pare /
MBh, 7, 161, 24.1 āhvayantaṃ parānīkaṃ prabhinnam iva vāraṇam /
MBh, 7, 161, 38.2 āyād droṇaṃ sahānīkaḥ pāñcālyaḥ paravīrahā /
MBh, 7, 162, 11.2 sve svāñ jaghnuḥ pare svāṃśca sve parāṃśca parān pare //
MBh, 7, 162, 11.2 sve svāñ jaghnuḥ pare svāṃśca sve parāṃśca parān pare //
MBh, 7, 162, 11.2 sve svāñ jaghnuḥ pare svāṃśca sve parāṃśca parān pare //
MBh, 7, 162, 11.2 sve svāñ jaghnuḥ pare svāṃśca sve parāṃśca parān pare //
MBh, 7, 162, 16.2 nadīṃ prāvartayan vīrāḥ paralokapravāhinīm //
MBh, 7, 162, 29.1 hastasaṃsparśam āpannān parān vāpyatha vā svakān /
MBh, 7, 163, 6.1 tad asyāpūjayan karma sve pare caiva saṃyuge /
MBh, 7, 163, 23.1 upāramanta te sarve yodhāsmākaṃ pare tathā /
MBh, 7, 163, 37.2 na daivaṃ na ca gāndharvaṃ brāhmaṃ dhruvam idaṃ param /
MBh, 7, 163, 41.1 nemau śakyau maheṣvāsau raṇe kṣepayituṃ paraiḥ /
MBh, 7, 164, 13.2 suyuddhena parāṃl lokān īpsantaḥ kīrtim eva ca //
MBh, 7, 164, 59.1 droṇāstreṇa mahārāja vadhyamānāḥ pare yudhi /
MBh, 7, 164, 91.1 vedavedāṅgaviduṣaḥ satyadharmaparasya ca /
MBh, 7, 164, 146.2 yathā rūpaṃ paraṃ viṣṇor hiraṇyakaśipor vadhe //
MBh, 7, 165, 83.1 gajān rathān samāruhya parasyāpi hayāñ janāḥ /
MBh, 7, 165, 87.2 pratisrota iva grāho droṇaputraḥ parān iyāt //
MBh, 7, 165, 109.1 naiṣa jātu paraiḥ śakyo jetuṃ śastrabhṛtāṃ varaḥ /
MBh, 7, 166, 33.2 paralokagatasyāpi gamiṣyāmyanṛṇaḥ pituḥ //
MBh, 7, 167, 44.2 visṛṣṭā pṛthivī sarvā saha putraiśca tatparaiḥ //
MBh, 7, 167, 45.1 sa prāpya tādṛśīṃ vṛttiṃ satkṛtaḥ satataṃ paraiḥ /
MBh, 7, 168, 10.2 anarhamāṇāstaṃ bhāvaṃ trayodaśa samāḥ paraiḥ //
MBh, 7, 169, 26.2 chinnabāhuṃ parair hanyāt sātyake sa kathaṃ bhavet //
MBh, 7, 169, 37.1 adharmeṇāpakṛṣṭaśca madrarājaḥ parair itaḥ /
MBh, 7, 169, 38.1 evaṃ parair ācaritaṃ pāṇḍaveyaiśca saṃyuge /
MBh, 7, 169, 50.2 nānyad asti paraṃ mitraṃ yathā pāṇḍavavṛṣṇayaḥ //
MBh, 7, 169, 62.2 yuyutsavaḥ parān saṃkhye pratīyuḥ kṣatriyarṣabhāḥ //
MBh, 7, 170, 36.1 yo 'sāvatyantam asmāsu kurvāṇaḥ sauhṛdaṃ param /
MBh, 7, 172, 15.3 sarvataḥ krodham āviśya cikṣepa paravīrahā //
MBh, 7, 172, 57.1 rudram īśānam ṛṣabhaṃ cekitānam ajaṃ param /
MBh, 7, 172, 70.2 daśāpyanye ye puraṃ dhārayanti tvayā sṛṣṭāste hi tebhyaḥ parastvam /
MBh, 7, 172, 88.2 prārthayanti paraṃ loke sthānam eva ca śāśvatam //
MBh, 8, 1, 18.2 āpageyaṃ hataṃ śrutvā droṇaṃ ca samare paraiḥ /
MBh, 8, 1, 18.3 yo jagāma parām ārtiṃ vṛddho rājāmbikāsutaḥ //
MBh, 8, 1, 32.1 suhṛdas tvaddhite yuktān bhīṣmadroṇamukhān paraiḥ /
MBh, 8, 4, 8.2 kṣīṇavāhāyudhaḥ śūraḥ sthito 'bhimukhataḥ parān //
MBh, 8, 4, 21.1 kosalānām adhipatir hatvā bahuśatān parān /
MBh, 8, 4, 23.1 madrarājātmajaḥ śūraḥ pareṣāṃ bhayavardhanaḥ /
MBh, 8, 4, 75.2 nihatya śataśaḥ śūrān parair vinihatau raṇe //
MBh, 8, 4, 85.1 tathaiva yudhi vikrānto māgadhaḥ paravīrahā /
MBh, 8, 4, 106.2 ākhyātā jīvamānā ye parebhyo 'nye yathātatham /
MBh, 8, 5, 29.2 daivam eva paraṃ manye dhik pauruṣam anarthakam /
MBh, 8, 5, 73.2 na ced astrāṇi nirṇeśuḥ sa kathaṃ nihataḥ paraiḥ //
MBh, 8, 5, 109.1 droṇe hate ca yad vṛttaṃ kauravāṇāṃ paraiḥ saha /
MBh, 8, 6, 5.1 labdhalakṣaiḥ parair hṛṣṭair vyāyacchadbhiś ciraṃ tadā /
MBh, 8, 6, 18.1 karṇa jānāmi te vīryaṃ sauhṛdaṃ ca paraṃ mayi /
MBh, 8, 6, 19.2 bhavān prājñatamo nityaṃ mama caiva parā gatiḥ //
MBh, 8, 8, 2.2 saṃprahāraṃ paraṃ cakrur dehapāpmapraṇāśanam //
MBh, 8, 11, 1.3 tvarayā parayā yukto darśayann astralāghavam //
MBh, 8, 15, 39.1 tataḥ prajajvāla pareṇa manyunā padāhato nāgapatir yathā tathā /
MBh, 8, 16, 1.3 ekavīreṇa karṇena drāviteṣu pareṣu ca //
MBh, 8, 16, 11.2 pṛthivīṃ nemighoṣeṇa nādayanto 'bhyayuḥ parān //
MBh, 8, 17, 60.1 tataḥ kruddho mahārāja nakulaḥ paravīrahā /
MBh, 8, 17, 78.2 te tu karṇam avacchādya vyatiṣṭhanta yathā pare //
MBh, 8, 18, 31.1 tataḥ kruddho mahārāja saubalaḥ paravīrahā /
MBh, 8, 18, 49.2 ity evaṃ vividhā vācas tāvakānāṃ paraiḥ saha //
MBh, 8, 19, 70.1 naiva sve na pare rājan vijñāyante śarāturāḥ /
MBh, 8, 19, 71.1 svān sve jaghnur mahārāja parāṃś caiva samāgatān /
MBh, 8, 20, 32.3 evaṃ tad abhavad yuddhaṃ tvadīyānāṃ paraiḥ saha //
MBh, 8, 21, 12.1 tam udadhinibham ādravad balī tvaritataraiḥ samabhidrutaṃ paraiḥ /
MBh, 8, 21, 39.2 parān avahasantaś ca stuvantaś cācyutārjunau //
MBh, 8, 22, 51.1 tasya me sārathiḥ śalyo bhavatv asukaraḥ paraiḥ /
MBh, 8, 22, 54.1 yathāśvahṛdayaṃ veda dāśārhaḥ paravīrahā /
MBh, 8, 23, 2.2 madreśvara raṇe śūra parasainyabhayaṃkara //
MBh, 8, 23, 10.1 tathānye puruṣavyāghrāḥ parair vinihatā yudhi /
MBh, 8, 24, 37.1 tapaḥ paraṃ samātasthur gṛṇanto brahma śāśvatam /
MBh, 8, 25, 8.2 ātmanindātmapūjā ca paranindā parastavaḥ /
MBh, 8, 25, 8.2 ātmanindātmapūjā ca paranindā parastavaḥ /
MBh, 8, 26, 40.1 tato rathasthaḥ paravīrahantā bhīṣmadroṇāv āttavīryau nirīkṣya /
MBh, 8, 26, 43.2 avadhyakalpau nihatau yadā parais tato mamādyāpi raṇe 'sti sādhvasam //
MBh, 8, 26, 48.2 alaṃ manuṣyasya sukhāya vartituṃ tathā hi yuddhe nihataḥ parair guruḥ //
MBh, 8, 26, 66.1 smarasi nanu yadā parair hṛtaḥ sa ca dhṛtarāṣṭrasuto vimokṣitaḥ /
MBh, 8, 27, 7.2 sudāntān api caivāhaṃ dadyām aṣṭaśatān parān //
MBh, 8, 30, 74.1 kṛtaghnatā paravittāpahāraḥ surāpānaṃ gurudārāvamarśaḥ /
MBh, 8, 30, 87.1 paravācyeṣu nipuṇaḥ sarvo bhavati sarvadā /
MBh, 8, 30, 88.2 karṇo 'pi nottaraṃ prāha śalyo 'py abhimukhaḥ parān /
MBh, 8, 31, 1.2 tataḥ parānīkabhidaṃ vyūham apratimaṃ paraiḥ /
MBh, 8, 31, 1.2 tataḥ parānīkabhidaṃ vyūham apratimaṃ paraiḥ /
MBh, 8, 31, 26.2 nṛtyatīva mahāvyūhaḥ pareṣām ādadhad bhayam //
MBh, 8, 31, 64.2 tiṣṭhaty asukaraḥ saṃkhye paraiḥ parapuraṃjayaḥ //
MBh, 8, 32, 34.1 suvarṇapuṅkhair nārācaiḥ parakāyavidāraṇaiḥ /
MBh, 8, 32, 60.1 sa tu bāṇair diśo rājann ācchādya paravīrahā /
MBh, 8, 33, 10.2 abravīt paravīraghnaḥ krodhasaṃraktalocanaḥ //
MBh, 8, 33, 59.2 sainye ca rajasā vyāpte sve svāñ jaghnuḥ pare parān //
MBh, 8, 33, 59.2 sainye ca rajasā vyāpte sve svāñ jaghnuḥ pare parān //
MBh, 8, 35, 3.2 tataḥ paraṃ kim akarot putro duryodhano mama //
MBh, 8, 36, 23.1 dhāvamānān parāṃś caiva dṛṣṭvānye tatra bhārata /
MBh, 8, 36, 28.2 naiva sve na pare rājan vyajñāyanta tamovṛte //
MBh, 8, 37, 21.1 padabandhaṃ tataś cakre pāṇḍavaḥ paravīrahā /
MBh, 8, 37, 29.2 vyavātiṣṭhat tato yodhān vāsaviḥ paravīrahā //
MBh, 8, 40, 95.1 sa chādyamānaḥ samare śaraiḥ parabalārdanaḥ /
MBh, 8, 40, 129.1 evam eṣa kṣayo vṛttas tāvakānāṃ paraiḥ saha /
MBh, 8, 42, 21.2 tathā drauṇiṃ raṇe dṛṣṭvā pārṣataḥ paravīrahā /
MBh, 8, 42, 22.3 tāv anyonyaṃ tu dṛṣṭvaiva saṃrambhaṃ jagmatuḥ param //
MBh, 8, 42, 51.2 niṣasāda rathopasthe vaiklavyaṃ ca paraṃ yayau //
MBh, 8, 42, 56.2 yāhi saṃśaptakān kṛṣṇa kāryam etat paraṃ mama //
MBh, 8, 43, 61.2 balaṃ pareṣāṃ durdharṣaṃ tyaktvā prāṇān ariṃdama //
MBh, 8, 43, 62.2 abhidravanti ca raṇe nighnantaḥ sāyakaiḥ parān //
MBh, 8, 44, 33.1 tataḥ pravavṛte yuddhaṃ tāvakānāṃ paraiḥ saha /
MBh, 8, 46, 34.1 raukmaṃ rathaṃ hastivaraiś ca yuktaṃ rathaṃ ditsur yaḥ parebhyas tvadarthe /
MBh, 8, 48, 8.1 asmāt paro na bhavitā dhanurdharo na vai bhūtaḥ kaścana jātu jetā /
MBh, 8, 49, 27.1 satyasya vacanaṃ sādhu na satyād vidyate param /
MBh, 8, 49, 59.2 tasmād bhavān paraṃ dharmaṃ veda sarvaṃ yathātatham //
MBh, 8, 51, 3.1 bhūtvā hi vipulā senā tāvakānāṃ paraiḥ saha /
MBh, 8, 51, 28.1 tasya cāpacyutair bāṇaiḥ paradehavidāraṇaiḥ /
MBh, 8, 51, 41.1 yadi caiva parān yuddhe sūtaputramukhān rathān /
MBh, 8, 52, 4.2 prāpayeyaṃ paraṃ lokaṃ kimu karṇaṃ mahāraṇe //
MBh, 8, 52, 31.2 svabāhuvīryād gamaye parābhavaṃ matpauruṣaṃ viddhi paraḥ parebhyaḥ //
MBh, 8, 52, 31.2 svabāhuvīryād gamaye parābhavaṃ matpauruṣaṃ viddhi paraḥ parebhyaḥ //
MBh, 8, 54, 10.2 sūtābhijānīhi parān svakān vā rathān dhvajāṃś cāpatataḥ sametān /
MBh, 8, 54, 27.2 abhīśuhastasya janārdanasya vigāhamānasya camūṃ pareṣām //
MBh, 8, 55, 22.1 tasya śabdo mahān āsīt parān abhimukhasya vai /
MBh, 8, 56, 10.1 praviśya ca sa tāṃ senāṃ śalyaḥ parabalārdanaḥ /
MBh, 8, 56, 33.1 tatrādbhutaṃ paraṃ cakre rādheyaḥ śatrukarśanaḥ /
MBh, 8, 56, 41.1 nāpi sve na pare yodhāḥ prājñāyanta parasparam /
MBh, 8, 58, 2.2 prāhiṇon mṛtyulokāya paravīrān dhanaṃjayaḥ //
MBh, 8, 59, 28.1 hataṃ parāṅmukhaprāyaṃ nirutsāhaṃ paraṃ balam /
MBh, 8, 62, 39.2 bhṛśaṃ pradadhmur lavaṇāmbusaṃbhavān parāṃś ca bāṇāsanapāṇayo 'bhyayuḥ //
MBh, 8, 62, 55.1 tataḥ kirīṭī paravīraghātī hatāśvam ālokya narapravīram /
MBh, 8, 63, 75.3 taṃ prahasyābravīt kṛṣṇaḥ pārthaṃ param idaṃ vacaḥ //
MBh, 8, 64, 6.1 tatas tvadīyāś ca pare ca sāyakaiḥ kṛte 'ndhakāre vividur na kiṃcana /
MBh, 8, 64, 8.1 na cābhimantavyam iti pracoditāḥ pare tvadīyāś ca tadāvatasthire /
MBh, 8, 66, 52.1 visṛjāstraṃ paraṃ pārtha rādheyo grasate śarān /
MBh, 8, 67, 19.1 yuktvā mahāstreṇa pareṇa mantravid vikṛṣya gāṇḍīvam uvāca sasvanam /
MBh, 8, 67, 25.2 pareṇa kṛcchreṇa śarīram atyajad gṛhaṃ maharddhīva sasaṅgam īśvaraḥ //
MBh, 8, 68, 4.2 pare tvadīyāś ca paraspareṇa yathā yathaiṣāṃ prakṛtis tathābhavan //
MBh, 8, 68, 19.2 yaśasvibhir nāgarathāśvayodhibhiḥ padātibhiś cābhimukhair hataiḥ paraiḥ /
MBh, 8, 68, 38.2 spṛṣṭvā karair lohitaraktarūpaḥ siṣṇāsur abhyeti paraṃ samudram //
MBh, 8, 68, 63.2 jayābhivṛddhyā parayābhipūjitau nihatya karṇaṃ paramāhave tadā //
MBh, 8, 69, 8.1 parān abhimukhā yattās tiṣṭhadhvaṃ bhadram astu vaḥ /
MBh, 9, 2, 43.1 nānyad atra paraṃ manye vanavāsād ṛte prabho /
MBh, 9, 3, 12.1 vadhe caiva paro dharmastathādharmaḥ palāyane /
MBh, 9, 4, 27.2 yātāni pararāṣṭrāṇi svarāṣṭram anupālitam //
MBh, 9, 5, 6.1 kṛtvā senāpraṇetāraṃ parāṃstvaṃ yoddhum arhasi /
MBh, 9, 5, 21.3 yuddhāya ca matiṃ cakrur āveśaṃ ca paraṃ yayuḥ //
MBh, 9, 6, 4.2 taṃ ca vyūhaṃ vidhāsyāmi na tariṣyanti yaṃ pare /
MBh, 9, 6, 16.2 pratīkāraparā bhūtvā ceṣṭantāṃ vividhāḥ kriyāḥ //
MBh, 9, 6, 38.1 etāvad uktvā vacanaṃ keśavaḥ paravīrahā /
MBh, 9, 7, 10.2 madrarājaṃ puraskṛtya tūrṇam abhyadravan parān //
MBh, 9, 7, 31.2 abhyadravanta rājendra jighāṃsantaḥ parān yudhi //
MBh, 9, 7, 35.2 māmakānāṃ pareṣāṃ ca kiṃ śiṣṭam abhavad balam //
MBh, 9, 7, 36.2 yathā vayaṃ pare rājan yuddhāya samavasthitāḥ /
MBh, 9, 7, 44.2 tāvakānāṃ pareṣāṃ ca nighnatām itaretaram //
MBh, 9, 8, 5.2 śaraiḥ saṃpreṣayāmāsuḥ paralokāya bhārata //
MBh, 9, 8, 29.1 saṃjajñe raṇabhūmau tu paralokavahā nadī /
MBh, 9, 8, 36.2 arjuno bhīmasenaśca mohayāṃcakratuḥ parān //
MBh, 9, 9, 34.1 saṃnivārya tu tān bāṇānnakulaḥ paravīrahā /
MBh, 9, 9, 45.1 tataḥ kruddho mahārāja nakulaḥ paravīrahā /
MBh, 9, 9, 57.2 tāvakānāṃ pareṣāṃ ca mṛtyuṃ kṛtvā nivartanam //
MBh, 9, 10, 8.1 labdhalakṣāḥ pare rājan rakṣitāśca mahātmanā /
MBh, 9, 10, 36.1 evaṃ dvaṃdvaśatānyāsaṃstvadīyānāṃ paraiḥ saha /
MBh, 9, 11, 5.2 tāvakāśca pare caiva sādhu sādhvityathābruvan //
MBh, 9, 11, 42.2 tāvakānāṃ pareṣāṃ ca nāsīt kaścit parāṅmukhaḥ //
MBh, 9, 11, 43.1 brahmalokaparā bhūtvā prārthayanto jayaṃ yudhi /
MBh, 9, 13, 43.1 tatra yuddhaṃ mahaccāsīd arjunasya paraiḥ saha /
MBh, 9, 13, 45.1 vimardastu mahān āsīd arjunasya paraiḥ saha /
MBh, 9, 14, 13.1 saṃchādya samare śalyaṃ nakulaḥ paravīrahā /
MBh, 9, 14, 39.1 tatrādbhutaṃ paraṃ cakre śalyaḥ śatrunibarhaṇaḥ /
MBh, 9, 15, 8.2 tāvakānāṃ pareṣāṃ ca saṃgrāmeṣvanivartinām //
MBh, 9, 15, 12.2 apūjayann anīkāni pareṣāṃ tāvakāni ca //
MBh, 9, 15, 37.2 tāvakānāṃ pareṣāṃ ca rājan durmantrite tava //
MBh, 9, 16, 46.2 sasarja mārgeṇa ca tāṃ pareṇa vadhāya madrādhipatestadānīm //
MBh, 9, 16, 77.1 tatpare nāvabudhyanta sainyena rajasā vṛte /
MBh, 9, 16, 81.1 taṃ pare nābhyavartanta martyā mṛtyum ivāgatam /
MBh, 9, 17, 15.2 pratyadṛśyanta samare tāvakā nihatāḥ paraiḥ //
MBh, 9, 17, 20.2 atha kasmāt parān eva ghnato marṣayase nṛpa //
MBh, 9, 17, 29.2 hṛṣṭāḥ kilakilāśabdam akurvan sahitāḥ pare //
MBh, 9, 19, 5.2 nāsyāntaraṃ dadṛśuḥ sve pare vā yathā purā vajradharasya daityāḥ //
MBh, 9, 19, 7.1 saṃdrāvyamāṇaṃ tu balaṃ pareṣāṃ parītakalpaṃ vibabhau samantāt /
MBh, 9, 20, 5.1 tatrāścaryam abhūd yuddhaṃ sātvatasya paraiḥ saha /
MBh, 9, 20, 31.1 tatpare nāvabudhyanta sainyena rajasāvṛte /
MBh, 9, 20, 36.1 taṃ pare nābhyavartanta martyā mṛtyum ivāhave /
MBh, 9, 21, 2.2 parāṃśca siṣice bāṇair dhārābhir iva parvatān //
MBh, 9, 21, 7.1 teṣu yodhasahasreṣu tāvakeṣu pareṣu ca /
MBh, 9, 22, 4.1 tāvakānāṃ pareṣāṃ ca devāsuraraṇopamam /
MBh, 9, 22, 4.2 pareṣāṃ tava sainye ca nāsīt kaścit parāṅmukhaḥ //
MBh, 9, 22, 27.1 tato hataṃ paraistatra madrarājabalaṃ tadā /
MBh, 9, 22, 42.2 na hi sveṣāṃ pareṣāṃ vā viśeṣaḥ pratyadṛśyata //
MBh, 9, 22, 63.2 tāvakānāṃ pareṣāṃ ca parasparavadhaiṣiṇām //
MBh, 9, 22, 71.2 bhindatāṃ paramarmāṇi rājan durmantrite tava //
MBh, 9, 22, 73.2 jaghnuḥ parān svakāṃścaiva prāptān prāptān anantarān //
MBh, 9, 26, 19.1 na hi me mokṣyate kaścit pareṣām iti cintaye /
MBh, 9, 26, 53.1 vyākulaṃ tad abhūt sarvaṃ pāṇḍavānāṃ paraiḥ saha /
MBh, 9, 28, 24.1 nardamānān parāṃścaiva svabalasya ca saṃkṣayam /
MBh, 9, 28, 59.2 paryāptā hi vayaṃ tena saha yodhayituṃ parān //
MBh, 9, 29, 16.2 asmāsu ca parā bhaktir na tu kālaḥ parākrame //
MBh, 9, 29, 18.3 uttiṣṭha rājan bhadraṃ te vijeṣyāmo raṇe parān //
MBh, 9, 29, 20.2 yadīmāṃ rajanīṃ vyuṣṭāṃ na nihanmi parān raṇe //
MBh, 9, 34, 34.2 brahman brahmavidāṃ śreṣṭha paraṃ kautūhalaṃ hi me //
MBh, 9, 35, 3.1 tatra dharmaparo hyāsīt tritaḥ sa sumahātapāḥ /
MBh, 9, 38, 29.2 pṛthūdake japyaparo nainaṃ śvomaraṇaṃ tapet //
MBh, 9, 39, 2.2 tanmamācakṣva bhagavan paraṃ kautūhalaṃ hi me //
MBh, 9, 39, 22.2 tapaḥ paraṃ manyamānastapasyeva mano dadhe //
MBh, 9, 39, 26.1 tataḥ pareṇa yatnena taptvā bahuvidhaṃ tapaḥ /
MBh, 9, 40, 12.2 bako dālbhyo mahārāja niyamaṃ param āsthitaḥ /
MBh, 9, 42, 5.2 prāpya prītiṃ parāṃ cāpi tapolubdhā viśāradāḥ /
MBh, 9, 42, 7.2 paritrāṇe sarasvatyāḥ paraṃ yatnaṃ pracakrire //
MBh, 9, 42, 38.2 avāpya dharmaṃ param āryakarmā jagāma somasya mahat sa tīrtham //
MBh, 9, 43, 3.2 tathā me sarvam ācakṣva paraṃ kautūhalaṃ hi me //
MBh, 9, 43, 13.2 paraṃ vismayam āpannā devyo divyavapurdharāḥ //
MBh, 9, 44, 30.2 dadāvanucarau śūrau parasainyapramāthinau //
MBh, 9, 44, 32.2 dadāvanalaputrāya vāsavaḥ paravīrahā /
MBh, 9, 44, 78.2 bhīmā gajānanāścaiva tathā nakramukhāḥ pare //
MBh, 9, 44, 80.2 pārāvatamukhāścānye tathā vṛṣamukhāḥ pare //
MBh, 9, 44, 90.1 triśikhā dviśikhāścaiva tathā saptaśikhāḥ pare /
MBh, 9, 47, 5.2 bhaktyā ca bhagavān prītaḥ parayā pākaśāsanaḥ //
MBh, 9, 47, 19.2 tatparā śucisaṃvītā pāvake samadhiśrayat /
MBh, 9, 47, 47.1 evaṃ siddhiḥ parā prāptā arundhatyā viśuddhayā /
MBh, 9, 47, 56.3 śrotum icchāmyahaṃ brahman paraṃ kautūhalaṃ hi me //
MBh, 9, 48, 12.2 varaṃ kratuṃ samājahre varuṇaḥ paravīrahā //
MBh, 9, 49, 45.2 etad icchāmyahaṃ śrotuṃ paraṃ kautūhalaṃ hi me //
MBh, 9, 49, 53.2 vidhiṃ ca yogasya paraṃ kāryākāryaṃ ca śāstrataḥ //
MBh, 9, 49, 61.2 prāptavān paramāṃ siddhiṃ paraṃ yogaṃ ca bhārata //
MBh, 9, 49, 65.2 avāpya dharmaṃ param āryakarmā jagāma somasya mahat sa tīrtham //
MBh, 9, 51, 10.2 cakāra gamane buddhiṃ paralokāya vai tadā //
MBh, 9, 52, 5.1 kim idaṃ vartate rājan prayatnena pareṇa ca /
MBh, 9, 53, 8.1 sā tu prāpya paraṃ yogaṃ gatā svargam anuttamam /
MBh, 9, 53, 14.1 snātvā tatrāpi dharmātmā parāṃ tuṣṭim avāpya ca /
MBh, 9, 56, 65.1 tataḥ parān āviśad uttamaṃ bhayaṃ samīkṣya bhūmau patitaṃ narottamam /
MBh, 9, 58, 6.1 tathaiva krodhasaṃrakto bhīmaḥ parabalārdanaḥ /
MBh, 9, 58, 9.1 so 'vāpya vairasya parasya pāraṃ vṛkodaraḥ prāha śanaiḥ prahasya /
MBh, 9, 59, 13.2 svakāḥ pitṛṣvasuḥ putrāste parair nikṛtā bhṛśam //
MBh, 9, 59, 28.1 tato yudhiṣṭhiraṃ dīnaṃ cintāparam adhomukham /
MBh, 9, 60, 55.1 tāṃstu cintāparān dṛṣṭvā pāṇḍavān dīnacetasaḥ /
MBh, 9, 62, 54.1 hriyā ca parayāviṣṭo bhavantaṃ nādhigacchati /
MBh, 9, 63, 20.1 yātāni pararāṣṭrāṇi nṛpā bhuktāśca dāsavat /
MBh, 9, 63, 24.1 diṣṭyā nāhaṃ jitaḥ saṃkhye parān preṣyavad āśritaḥ /
MBh, 9, 64, 49.2 śokasaṃvignamanasaś cintādhyānaparābhavan //
MBh, 10, 2, 2.2 daive puruṣakāre ca paraṃ tābhyāṃ na vidyate //
MBh, 10, 2, 22.2 te 'sya yoge paraṃ mūlaṃ tanmūlā siddhir ucyate //
MBh, 10, 3, 5.2 parabuddhiṃ ca nindanti svāṃ praśaṃsanti cāsakṛt //
MBh, 10, 4, 3.2 parān abhimukhaṃ yāntaṃ rathāvāsthāya daṃśitau //
MBh, 10, 4, 12.2 anuyāsyāva sahitau dhanvinau paratāpinau /
MBh, 10, 5, 28.3 ekānte yojayitvāśvān prāyād abhimukhaḥ parān //
MBh, 10, 5, 36.1 ityuktvā ratham āsthāya prāyād abhimukhaḥ parān /
MBh, 10, 5, 37.1 te prayātā vyarocanta parān abhimukhāstrayaḥ /
MBh, 10, 7, 10.1 paraṃ parebhyaḥ paramaṃ paraṃ yasmānna vidyate /
MBh, 10, 7, 10.1 paraṃ parebhyaḥ paramaṃ paraṃ yasmānna vidyate /
MBh, 10, 7, 10.1 paraṃ parebhyaḥ paramaṃ paraṃ yasmānna vidyate /
MBh, 10, 7, 38.1 mahārhanānāmukuṭā muṇḍāśca jaṭilāḥ pare /
MBh, 10, 7, 57.2 pratigṛhāṇa māṃ deva yadyaśakyāḥ pare mayā //
MBh, 10, 8, 84.2 utpatantaḥ pare bhītāḥ kecit tatra tathābhraman /
MBh, 10, 8, 93.2 nyapātayanta ca parān pātayitvā tathāpiṣan //
MBh, 10, 8, 98.1 hāhākāraṃ ca kurvāṇāḥ pṛthivyāṃ śerate pare /
MBh, 10, 8, 132.2 paramāṃsāni khādantaḥ kravyādā māṃsajīvinaḥ //
MBh, 10, 9, 15.2 sa bhūmau nihataḥ śete kururājaḥ parair ayam //
MBh, 10, 9, 59.3 niḥśvasya dīrgham uṣṇaṃ ca tataścintāparo 'bhavat //
MBh, 10, 10, 13.2 kathaṃ manyeta vijayaṃ tato jitataraḥ paraiḥ //
MBh, 10, 12, 23.3 kṛtvā yatnaṃ paraṃ śrāntaḥ sa nyavartata bhārata //
MBh, 10, 14, 4.1 keśavenaivam uktastu pāṇḍavaḥ paravīrahā /
MBh, 10, 17, 24.2 prajāḥ sṛṣṭāḥ pareṇemāḥ kiṃ kariṣyāmyanena vai //
MBh, 11, 1, 31.2 na śocañ śriyam āpnoti na śocan vindate param //
MBh, 11, 4, 13.1 mūrkhān iti parān āha nātmānaṃ samavekṣate /
MBh, 11, 5, 5.1 tad asya dṛṣṭvā hṛdayam udvegam agamat param /
MBh, 11, 6, 4.3 sugatiṃ vindate yena paralokeṣu mānavaḥ //
MBh, 11, 8, 39.1 bhavān karmaparo yatra buddhiśreṣṭhaśca bhārata /
MBh, 11, 12, 4.2 deśakālavibhāgaṃ ca paraṃ śreyaḥ sa vindati //
MBh, 11, 16, 51.2 apaśyantyo paraṃ tatra nedam asyeti duḥkhitāḥ //
MBh, 11, 16, 54.2 prekṣya bhrātṝn pitṝn putrān patīṃśca nihatān paraiḥ //
MBh, 11, 21, 8.1 anādhṛṣyaḥ parair yuddhe śatrubhir maghavān iva /
MBh, 11, 22, 15.1 kiṃ nu duḥkhataraṃ kṛṣṇa paraṃ mama bhaviṣyati /
MBh, 11, 23, 22.2 yatra śāṃtanavo bhīṣmaḥ śete 'dya nihataḥ paraiḥ //
MBh, 11, 25, 24.1 pitaraṃ nūnam ājisthaṃ yudhyamānaṃ paraiḥ saha /
MBh, 11, 25, 25.2 duryodhanaṃ mahābāho lakṣmaṇaḥ paravīrahā //
MBh, 11, 26, 15.1 pīḍyamānāḥ parair ye tu hīyamānā nirāyudhāḥ /
MBh, 11, 26, 15.2 hrīniṣedhā mahātmānaḥ parān abhimukhā raṇe //
MBh, 12, 5, 7.1 pālayāmāsa campāṃ tu karṇaḥ parabalārdanaḥ /
MBh, 12, 8, 22.2 nādhanasyāstyayaṃ loko na paraḥ puruṣottama //
MBh, 12, 9, 15.2 akurvāṇaḥ paraiḥ kāṃcit saṃvidaṃ jātu kenacit //
MBh, 12, 11, 8.2 idaṃ śreyaḥ param iti vayam evābhyupāsmahe /
MBh, 12, 14, 16.2 eṣa rājñāṃ paro dharmaḥ samare cāpalāyanam //
MBh, 12, 15, 5.2 yamadaṇḍabhayād eke paralokabhayād api //
MBh, 12, 15, 14.1 nāchittvā paramarmāṇi nākṛtvā karma dāruṇam /
MBh, 12, 17, 16.2 tābhyāṃ vimuktaḥ pāśābhyāṃ padam āpnoti tatparam //
MBh, 12, 18, 15.1 naiva te 'sti paro loko nāparaḥ pāpakarmaṇaḥ /
MBh, 12, 18, 37.1 evaṃ dharmam anukrāntaṃ sadā dānaparair naraiḥ /
MBh, 12, 19, 1.2 vedāhaṃ tāta śāstrāṇi aparāṇi parāṇi ca /
MBh, 12, 19, 9.2 paraṃ paraṃ jyāya eṣāṃ saiṣā naiḥśreyasī gatiḥ //
MBh, 12, 19, 9.2 paraṃ paraṃ jyāya eṣāṃ saiṣā naiḥśreyasī gatiḥ //
MBh, 12, 21, 16.2 tasyāyaṃ ca paraścaiva lokaḥ syāt saphalo nṛpa /
MBh, 12, 21, 17.1 evaṃ dharmam anukrāntāḥ satyadānatapaḥparāḥ /
MBh, 12, 22, 7.2 kṣatriyasya vidhīyante na parasvopajīvanam //
MBh, 12, 22, 10.2 vijitātmā manuṣyendra yajñadānaparo bhava //
MBh, 12, 22, 14.2 gatāste kṣatradharmeṇa śastrapūtāḥ parāṃ gatim //
MBh, 12, 23, 2.2 śāstradṛṣṭaḥ paro dharmaḥ smṛto gārhasthya āśramaḥ //
MBh, 12, 25, 7.2 tataḥ paścānmahārāja gamiṣyasi parāṃ gatim //
MBh, 12, 26, 28.1 ye ca mūḍhatamā loke ye ca buddheḥ paraṃ gatāḥ /
MBh, 12, 26, 30.1 sukhī parasya yo duḥkhe na jātu sa sukhī bhavet /
MBh, 12, 26, 30.2 duḥkhānāṃ hi kṣayo nāsti jāyate hyaparāt param //
MBh, 12, 28, 8.2 parikṣīṇaḥ parasvānām ādānaṃ sādhu manyate //
MBh, 12, 28, 37.2 ye cānāthāḥ parānnādāḥ kālasteṣu samakriyaḥ //
MBh, 12, 28, 41.1 na dṛṣṭapūrvaṃ pratyakṣaṃ paralokaṃ vidur budhāḥ /
MBh, 12, 28, 55.2 ārādhayan svargam imaṃ ca lokaṃ paraṃ ca muktvā hṛdayavyalīkam //
MBh, 12, 29, 14.1 mahābhāgyaṃ paraṃ rājñāṃ kīrtyamānaṃ mayā śṛṇu /
MBh, 12, 30, 38.2 sukumārī pradudrāva parapatyabhiśaṅkayā //
MBh, 12, 31, 13.3 eṣa eva paro lābho nirvṛtto me mahāphalaḥ //
MBh, 12, 32, 16.2 na paraṃ vidyate tasmād evam anyacchubhaṃ kuru //
MBh, 12, 33, 6.1 dṛṣṭvā jñātivadhaṃ ghoraṃ hatāṃśca śataśaḥ parān /
MBh, 12, 34, 25.1 tvaṃ tu śuklābhijātīyaḥ paradoṣeṇa kāritaḥ /
MBh, 12, 35, 10.1 svadharmasya parityāgaḥ paradharmasya ca kriyā /
MBh, 12, 35, 20.2 acodito dharmaparaḥ punaḥ saṃskāram arhati //
MBh, 12, 35, 25.1 prāṇatrāṇe 'nṛtaṃ vācyam ātmano vā parasya vā /
MBh, 12, 36, 7.1 te sarve pūtapāpmāno bhavantīti parā śrutiḥ /
MBh, 12, 36, 22.1 paradārāpahārī ca parasyāpaharan vasu /
MBh, 12, 36, 22.1 paradārāpahārī ca parasyāpaharan vasu /
MBh, 12, 37, 4.1 siddhāstapovrataparāḥ samāgamya purā vibhum /
MBh, 12, 41, 4.1 dhṛtarāṣṭro mahārājaḥ pitā no daivataṃ param /
MBh, 12, 41, 12.1 paracakroparodhe ca dṛptānāṃ cāvamardane /
MBh, 12, 41, 16.2 abravīt paravīraghno dharmātmā dharmavatsalaḥ //
MBh, 12, 42, 11.2 ānṛśaṃsyaparo rājā cakārānugrahaṃ prabhuḥ //
MBh, 12, 45, 2.1 bhagavān vā hṛṣīkeśastrailokyasya paro guruḥ /
MBh, 12, 47, 11.1 śuciḥ śuciṣadaṃ haṃsaṃ tatparaḥ parameṣṭhinam /
MBh, 12, 47, 47.1 paraḥ kālāt paro yajñāt paraḥ sadasatośca yaḥ /
MBh, 12, 47, 47.1 paraḥ kālāt paro yajñāt paraḥ sadasatośca yaḥ /
MBh, 12, 47, 47.1 paraḥ kālāt paro yajñāt paraḥ sadasatośca yaḥ /
MBh, 12, 48, 14.2 āgamo hi paraḥ kṛṣṇa tvatto no vāsavānuja //
MBh, 12, 49, 13.1 etasmin eva kāle tu tīrthayātrāparo nṛpaḥ /
MBh, 12, 49, 47.2 kṛpayā parayāviṣṭo vanam eva jagāma ha //
MBh, 12, 51, 10.2 yataḥ khalu parā bhaktir mayi te puruṣarṣabha /
MBh, 12, 53, 16.1 adyaprabhṛti gāṅgeyaḥ paraṃ guhyaṃ pravakṣyati /
MBh, 12, 54, 36.1 tebhyaḥ piteva putrebhyo rājan brūhi paraṃ nayam /
MBh, 12, 55, 11.2 lajjayā parayopeto dharmātmā sa yudhiṣṭhiraḥ /
MBh, 12, 56, 9.1 āgamaśca parastvattaḥ sarveṣāṃ naḥ paraṃtapa /
MBh, 12, 56, 9.2 bhavantaṃ hi paraṃ buddhau vāsudevo 'bhimanyate //
MBh, 12, 56, 15.2 pauruṣaṃ hi paraṃ manye daivaṃ niścityam ucyate //
MBh, 12, 56, 16.2 ghaṭate vinayastāta rājñām eṣa nayaḥ paraḥ //
MBh, 12, 56, 18.1 ṛṣīṇām api rājendra satyam eva paraṃ dhanam /
MBh, 12, 56, 18.2 tathā rājñaḥ paraṃ satyānnānyad viśvāsakāraṇam //
MBh, 12, 56, 22.2 bhūtam etat paraṃ loke brāhmaṇā nāma bhārata //
MBh, 12, 56, 41.2 parīkṣyāste mahārāja sve pare caiva sarvadā //
MBh, 12, 57, 12.1 na hiṃsyāt paravittāni deyaṃ kāle ca dāpayet /
MBh, 12, 57, 14.2 vṛjinasya narendrāṇāṃ nānyat saṃvaraṇāt param //
MBh, 12, 57, 24.1 vidyāvido lokavidaḥ paralokānvavekṣakān /
MBh, 12, 57, 30.1 prājño nyāyaguṇopetaḥ pararandhreṣu tatparaḥ /
MBh, 12, 58, 11.1 upajāpaśca bhṛtyānām ātmanaḥ paradarśanāt /
MBh, 12, 58, 11.2 aviśvāsaḥ svayaṃ caiva parasyāśvāsanaṃ tathā //
MBh, 12, 59, 48.2 caurāṭavyabalaiścograiḥ pararāṣṭrasya pīḍanam //
MBh, 12, 59, 64.2 upārjanaṃ ca dravyāṇāṃ paramarma ca tāni ṣaṭ //
MBh, 12, 59, 83.1 tapo jñānam ahiṃsā ca satyāsatye nayaḥ paraḥ /
MBh, 12, 59, 118.1 ātmanāṣṭama ityeva śrutir eṣā parā nṛṣu /
MBh, 12, 59, 119.2 vaiṣamyaṃ hi paraṃ bhūmer āsīd iti ha naḥ śrutam //
MBh, 12, 60, 41.2 devānām api ye devā yad brūyuste paraṃ hi tat /
MBh, 12, 60, 44.1 svaṃ daivataṃ brāhmaṇāḥ svena nityaṃ parān varṇān ayajann evam āsīt /
MBh, 12, 61, 11.2 mitāśano devaparaḥ kṛtajñaḥ satyo mṛduścānṛśaṃsaḥ kṣamāvān //
MBh, 12, 61, 14.2 niṣevitavyāni sukhāni loke hyasmin pare caiva mataṃ mamaitat //
MBh, 12, 61, 19.1 brahmacārī vratī nityaṃ nityaṃ dīkṣāparo vaśī /
MBh, 12, 62, 4.2 asmiṃl loke nindito mandacetāḥ pare ca loke nirayaṃ prayāti //
MBh, 12, 64, 4.2 aniścayajñā dharmāṇām adṛṣṭānte pare ratāḥ //
MBh, 12, 64, 17.1 satye sthito dharmaparo jitendriyaḥ śūro dṛḍhaṃ prītirataḥ surāṇām /
MBh, 12, 64, 20.2 asainiko 'dharmaparaścarethāḥ parāṃ gatiṃ lapsyase cāpramattaḥ /
MBh, 12, 64, 20.2 asainiko 'dharmaparaścarethāḥ parāṃ gatiṃ lapsyase cāpramattaḥ /
MBh, 12, 64, 29.1 sarvadharmaparaṃ kṣatraṃ lokajyeṣṭhaṃ sanātanam /
MBh, 12, 65, 4.1 bahuśrutyā guruśuśrūṣayā vā parasya vā saṃhananād vadanti /
MBh, 12, 65, 27.2 tadā dharmo na calate sadbhūtaḥ śāśvataḥ paraḥ //
MBh, 12, 65, 28.1 paralokaguruṃ caiva rājānaṃ yo 'vamanyate /
MBh, 12, 66, 27.1 dharmārāmān dharmaparān ye na rakṣanti mānavān /
MBh, 12, 66, 28.2 te caivāṃśaharāḥ sarve dharme parakṛte 'nagha //
MBh, 12, 67, 13.1 prīyate hi haran pāpaḥ paravittam arājake /
MBh, 12, 67, 34.1 satkṛtaṃ svajaneneha paro 'pi bahu manyate /
MBh, 12, 67, 34.2 svajanena tvavajñātaṃ pare paribhavantyuta //
MBh, 12, 67, 35.1 rājñaḥ paraiḥ paribhavaḥ sarveṣām asukhāvahaḥ /
MBh, 12, 68, 59.2 yam āśritā lokam imaṃ paraṃ ca jayanti samyak puruṣā narendram //
MBh, 12, 69, 11.1 cārāṃśca vidyāt prahitān pareṇa bharatarṣabha /
MBh, 12, 69, 13.1 evaṃ vihanyāccāreṇa paracāraṃ vicakṣaṇaḥ /
MBh, 12, 69, 15.1 ajñāyamāno hīnatve kuryāt saṃdhiṃ pareṇa vai /
MBh, 12, 69, 38.2 pratīghātaḥ parasyājau mitrakāle 'pyupasthite //
MBh, 12, 69, 54.1 atha saṃnicayaṃ kuryād rājā parabalārditaḥ /
MBh, 12, 69, 61.1 nirvedayitvā tu paraṃ hatvā vā kurunandana /
MBh, 12, 69, 66.2 dvaidhībhāvastathānyeṣāṃ saṃśrayo 'tha parasya ca //
MBh, 12, 70, 31.2 eṣa eva paro dharmo yad rājā daṇḍanītimān //
MBh, 12, 72, 13.2 dharmārthāvadhruvau tasya yo 'paśāstraparo bhavet //
MBh, 12, 72, 14.1 apaśāstraparo rājā saṃcayānnādhigacchati /
MBh, 12, 72, 19.2 nityaṃ svebhyaḥ parebhyaśca tṛptā mātā yathā payaḥ //
MBh, 12, 72, 21.1 paracakrābhiyānena yadi te syād dhanakṣayaḥ /
MBh, 12, 72, 26.1 eṣa eva paro dharmo yad rājā rakṣate prajāḥ /
MBh, 12, 72, 26.2 bhūtānāṃ hi yathā dharme rakṣaṇaṃ ca parā dayā //
MBh, 12, 72, 27.1 tasmād evaṃ paraṃ dharmaṃ manyante dharmakovidāḥ /
MBh, 12, 73, 13.2 yadi svarge paraṃ sthānaṃ dharmataḥ parimārgasi //
MBh, 12, 73, 15.1 svadharmaparitṛptāya yo na vittaparo bhavet /
MBh, 12, 74, 3.1 ubhau prajā vardhayato devān pūrvān parān pitṝn /
MBh, 12, 74, 19.2 ātmā rudro hṛdaye mānavānāṃ svaṃ svaṃ dehaṃ paradehaṃ ca hanti /
MBh, 12, 78, 21.1 nāsaṃvibhajya bhoktāsmi na viśāmi parastriyam /
MBh, 12, 79, 28.2 anāśakāgnyor viśatāṃ śūrā yānti parāṃ gatim /
MBh, 12, 80, 14.3 anyāyavṛttaḥ puruṣo na parasya na cātmanaḥ //
MBh, 12, 81, 24.1 sa te vidyāt paraṃ mantraṃ prakṛtiṃ cārthadharmayoḥ /
MBh, 12, 81, 34.2 ajñātimantaṃ puruṣaṃ pare paribhavantyuta //
MBh, 12, 83, 34.1 ye tvādānaparā eva vasanti bhavato gṛhe /
MBh, 12, 83, 60.2 svasti cecchāmi bhavataḥ pareṣāṃ ca yathātmanaḥ //
MBh, 12, 84, 39.1 jñānavijñānasampannaḥ prakṛtijñaḥ parātmanoḥ /
MBh, 12, 84, 45.1 svāsu prakṛtiṣu chidraṃ lakṣayeran parasya ca /
MBh, 12, 84, 46.1 nāsya chidraṃ paraḥ paśyecchidreṣu param anviyāt /
MBh, 12, 84, 46.1 nāsya chidraṃ paraḥ paśyecchidreṣu param anviyāt /
MBh, 12, 84, 50.2 svaniścayaṃ taṃ paraniścayaṃ ca nivedayed uttaramantrakāle //
MBh, 12, 86, 24.1 na parasya śravād eva pareṣāṃ daṇḍam arpayet /
MBh, 12, 86, 24.1 na parasya śravād eva pareṣāṃ daṇḍam arpayet /
MBh, 12, 86, 31.2 varṣaśītoṣṇavātānāṃ sahiṣṇuḥ pararandhravit //
MBh, 12, 86, 32.1 viśvāsayet parāṃścaiva viśvasenna tu kasyacit /
MBh, 12, 87, 30.1 anyaḥ kāryaḥ svarāṣṭreṣu pararāṣṭreṣu cāparaḥ /
MBh, 12, 87, 31.2 pararāṣṭrāṭavīstheṣu yathā svaviṣaye tathā //
MBh, 12, 88, 16.1 nocchindyād ātmano mūlaṃ pareṣāṃ vāpi tṛṣṇayā /
MBh, 12, 88, 25.1 iyam āpat samutpannā paracakrabhayaṃ mahat /
MBh, 12, 89, 29.2 satyārjavaparo rājanmitrakośasamanvitaḥ //
MBh, 12, 90, 12.1 antarebhyaḥ parān rakṣan parebhyaḥ punar antarān /
MBh, 12, 90, 12.1 antarebhyaḥ parān rakṣan parebhyaḥ punar antarān /
MBh, 12, 90, 12.2 parān parebhyaḥ svān svebhyaḥ sarvān pālaya nityadā //
MBh, 12, 90, 12.2 parān parebhyaḥ svān svebhyaḥ sarvān pālaya nityadā //
MBh, 12, 91, 30.2 parabhāryāsu kanyāsu nācarenmaithunaṃ nṛpaḥ //
MBh, 12, 92, 37.2 asmiṃl loke pare caiva rājā tat prāpnute phalam //
MBh, 12, 92, 47.1 tatastvaṃ sarvabhūtānāṃ dharmaṃ vetsyasi vai param /
MBh, 12, 92, 47.2 svadeśe paradeśe vā na te dharmo vinaśyati //
MBh, 12, 92, 48.2 asmiṃl loke pare caiva dharmavit sukham edhate //
MBh, 12, 92, 51.1 apramatto bhaved rājā chidradarśī parātmanoḥ /
MBh, 12, 92, 51.2 nāsya chidraṃ paraḥ paśyecchidreṣu param anviyāt //
MBh, 12, 92, 51.2 nāsya chidraṃ paraḥ paśyecchidreṣu param anviyāt //
MBh, 12, 93, 6.1 dharmam evānuvartasva na dharmād vidyate param /
MBh, 12, 93, 7.1 arthasiddheḥ paraṃ dharmaṃ manyate yo mahīpatiḥ /
MBh, 12, 94, 10.2 na tvareta na cāsūyet tathā saṃgṛhyate paraḥ //
MBh, 12, 94, 17.1 tyaktopāttaṃ madyarataṃ dyūtastrīmṛgayāparam /
MBh, 12, 95, 6.2 tadā lipseta medhāvī parabhūmiṃ dhanānyuta //
MBh, 12, 98, 19.1 patatyabhimukhaḥ śūraḥ parān bhīruḥ palāyate /
MBh, 12, 98, 29.2 kṛtyamānāni gātrāṇi parair naivāvabudhyate //
MBh, 12, 98, 31.1 sarvo yodhaḥ paraṃ tyaktum āviṣṭastyaktajīvitaḥ /
MBh, 12, 99, 15.3 havīṃṣi paramāṃsāni rudhiraṃ tvājyam eva ca //
MBh, 12, 99, 18.1 cāpavegāyatastīkṣṇaḥ parakāyāvadāraṇaḥ /
MBh, 12, 99, 23.1 havirdhānaṃ tu tasyāhuḥ pareṣāṃ vāhinīmukham /
MBh, 12, 99, 33.1 hatanāgamahānakrā paralokavahāśivā /
MBh, 12, 99, 36.1 patnīśālā kṛtā yasya pareṣāṃ vāhinīmukham /
MBh, 12, 99, 39.1 yastu yodhaḥ parāvṛttaḥ saṃtrasto hanyate paraiḥ /
MBh, 12, 100, 7.2 ityuktāste nṛpatinā yodhāḥ parapuraṃjaya //
MBh, 12, 100, 18.1 na hi śauryāt paraṃ kiṃcit triṣu lokeṣu vidyate /
MBh, 12, 101, 10.2 tasmāt tadā yojayeta pareṣāṃ vyasaneṣu vā /
MBh, 12, 101, 10.3 eteṣu yogāḥ senāyāḥ praśastāḥ parabādhane //
MBh, 12, 101, 13.2 pareṣām upasarpāṇāṃ pratiṣedhastathā bhavet //
MBh, 12, 101, 37.2 sā bhīrūṇāṃ parān yāti śūrastām adhigacchati //
MBh, 12, 101, 41.1 pareṣāṃ pratighātārthaṃ padātīnāṃ ca gūhanam /
MBh, 12, 101, 41.2 api hyasmin pare gṛddhā bhaveyur ye purogamāḥ //
MBh, 12, 101, 45.2 pragṛhya bāhūn krośeta bhagnā bhagnāḥ parā iti //
MBh, 12, 103, 20.2 api pañcāśatiḥ śūrā mṛdnanti paravāhinīm //
MBh, 12, 103, 26.2 sampīḍyamānā hi pare yogam āyānti sarvaśaḥ //
MBh, 12, 103, 27.2 yaśca tasmāt paro rājā tena saṃdhiḥ praśasyate //
MBh, 12, 104, 3.2 upasaṃgamya papraccha vāsavaḥ paravīrahā //
MBh, 12, 104, 43.2 suśikṣitair bhāṣyakathāviśāradaiḥ pareṣu kṛtyān upadhārayasva //
MBh, 12, 104, 45.3 parair vā kīrtyamāneṣu tūṣṇīm āste parāṅmukhaḥ //
MBh, 12, 105, 5.1 anyatra maraṇāt steyād anyatra parasaṃśrayāt /
MBh, 12, 105, 15.1 yacca pūrve samāhāre yacca pūrvatare pare /
MBh, 12, 105, 42.1 jīvitaṃ saṃtyajantyeke dhanalobhaparā narāḥ /
MBh, 12, 106, 10.3 parair vā saṃvidaṃ kṛtvā balam apyasya ghātaya //
MBh, 12, 106, 12.2 teṣveva sajjayethāstvaṃ yathā naśyet svayaṃ paraḥ //
MBh, 12, 106, 20.2 asaṃśayaṃ daivaparaḥ kṣipram eva vinaśyati //
MBh, 12, 107, 17.2 tasmād bhojayitavyaśca bhoktavyaśca paro janaḥ //
MBh, 12, 107, 27.2 eṣa rājñāṃ paro dharmaḥ sahyau jayaparājayau //
MBh, 12, 108, 14.1 bhedād gaṇā vinaśyanti bhinnāḥ sūpajapāḥ paraiḥ /
MBh, 12, 109, 12.1 naivāyaṃ na paro lokastasya caiva paraṃtapa /
MBh, 12, 109, 13.1 na cāsminna pare loke yaśastasya prakāśate /
MBh, 12, 110, 4.2 satyasya vacanaṃ sādhu na satyād vidyate param /
MBh, 12, 110, 18.2 arthasya rakṣaṇārthāya pareṣāṃ dharmakāraṇāt /
MBh, 12, 110, 18.3 pareṣāṃ dharmam ākāṅkṣannīcaḥ syād dharmabhikṣukaḥ //
MBh, 12, 111, 6.2 agnihotraparāḥ santo durgāṇyatitaranti te //
MBh, 12, 111, 16.1 paraśriyā na tapyante ye santaḥ puruṣarṣabhāḥ /
MBh, 12, 111, 18.1 ye na mānitam icchanti mānayanti ca ye param /
MBh, 12, 112, 3.2 parahiṃsāruciḥ krūro babhūva puruṣādhamaḥ //
MBh, 12, 112, 5.2 na bhakṣayati māṃsāni parair upahṛtānyapi //
MBh, 12, 112, 36.2 nītimantaḥ parīpsanto vṛthā brūyuḥ pare mayi //
MBh, 12, 112, 42.1 anyathā hyucitāḥ pūrvaṃ paradravyāpahāriṇaḥ /
MBh, 12, 112, 44.2 athāsya samayaṃ kṛtvā vināśāya sthitāḥ pare //
MBh, 12, 112, 64.1 na duṣkaram idaṃ putra yat prabhur ghātayet param /
MBh, 12, 112, 66.1 dūṣitaṃ paradoṣair hi gṛhṇīte yo 'nyathā śucim /
MBh, 12, 112, 72.2 pareṣām āspadaṃ nīto vastuṃ nārhāmyahaṃ tvayi //
MBh, 12, 112, 73.2 svayaṃ copahṛtā bhṛtyā ye cāpyupahṛtāḥ paraiḥ //
MBh, 12, 112, 75.2 antarhitāḥ sopahitāḥ sarve te parasādhanāḥ //
MBh, 12, 112, 80.1 śaṅkitastvam ahaṃ bhītaḥ pare chidrānudarśinaḥ /
MBh, 12, 112, 82.1 kaścid eva hi bhītastu dṛśyate na parātmanoḥ /
MBh, 12, 116, 17.2 arthacintāparā yasya sa rājyaphalam aśnute //
MBh, 12, 117, 4.1 dīkṣādamaparaḥ śāntaḥ svādhyāyaparamaḥ śuciḥ /
MBh, 12, 118, 1.2 sa śvā prakṛtim āpannaḥ paraṃ dainyam upāgamat /
MBh, 12, 118, 22.2 cāranetraḥ parāvekṣī dharmārthakuśalaḥ sadā //
MBh, 12, 119, 10.1 nyagbhūtāstatparāḥ kṣāntāścaukṣāḥ prakṛtijāḥ śubhāḥ /
MBh, 12, 119, 15.1 bāṇavad visṛtā yānti svāmikāryaparā janāḥ /
MBh, 12, 119, 17.2 sadāstu satsu saṃnyastaṃ dhanadhānyaparo bhava //
MBh, 12, 120, 3.2 rakṣaṇaṃ sarvabhūtānām iti kṣatre paraṃ matam /
MBh, 12, 120, 11.1 doṣān vivṛṇuyācchatroḥ parapakṣān vidhūnayet /
MBh, 12, 120, 17.2 ātmasaṃyamanaṃ buddhyā parabuddhyāvatāraṇam /
MBh, 12, 120, 18.1 paraṃ cāśvāsayet sāmnā svaśaktiṃ copalakṣayet /
MBh, 12, 120, 20.2 āgamair upadiṣṭāni svasya caiva parasya ca //
MBh, 12, 120, 42.1 tasmād rājā pragṛhītaḥ pareṣu mūlaṃ lakṣmyāḥ sarvato 'bhyādadīta /
MBh, 12, 120, 45.1 lubdhaṃ hanyāt saṃpradānena nityaṃ lubdhastṛptiṃ paravittasya naiti /
MBh, 12, 120, 46.1 dhanaṃ bhojyaṃ putradāraṃ samṛddhiṃ sarvo lubdhaḥ prārthayate pareṣām /
MBh, 12, 122, 20.2 gamyāgamyaṃ tadā nāsīt parasvaṃ svaṃ ca vai samam //
MBh, 12, 123, 22.2 ityasmīti vadennityaṃ pareṣāṃ kīrtayan guṇān //
MBh, 12, 123, 24.1 guravo 'pi paraṃ dharmaṃ yad brūyustat tathā kuru /
MBh, 12, 123, 24.2 gurūṇāṃ hi prasādāddhi śreyaḥ param avāpsyasi //
MBh, 12, 124, 21.1 tato bṛhaspatistasmai jñānaṃ naiḥśreyasaṃ param /
MBh, 12, 126, 18.2 avākśirā dhyānaparo muhūrtam iva tasthivān //
MBh, 12, 128, 3.1 paracakrābhiyātasya durbalasya balīyasā /
MBh, 12, 128, 18.1 sannātmā naiva dharmasya na parasya na cātmanaḥ /
MBh, 12, 128, 43.1 dhanena jayate lokāvubhau param imaṃ tathā /
MBh, 12, 128, 49.3 kośād dharmaśca kāmaśca paro lokastathāpyayam //
MBh, 12, 129, 3.1 paracakrābhiyātasya durbalasya balīyasā /
MBh, 12, 131, 1.2 svarāṣṭrāt pararāṣṭrācca kośaṃ saṃjanayennṛpaḥ /
MBh, 12, 131, 7.1 śriyo hi kāraṇād rājā satkriyāṃ labhate parām /
MBh, 12, 131, 13.1 nāyaṃ loko 'sti na para iti vyavasito janaḥ /
MBh, 12, 132, 13.1 ityasmīti vaded evaṃ pareṣāṃ kīrtayan guṇān /
MBh, 12, 136, 2.1 tad icchāmi parāṃ buddhiṃ śrotuṃ bharatasattama /
MBh, 12, 136, 10.1 etad vai sarvakṛtyānāṃ paraṃ kṛtyaṃ paraṃtapa /
MBh, 12, 136, 35.2 abhavad bhayasaṃtaptaścakre cemāṃ parāṃ gatim //
MBh, 12, 136, 128.1 evam uktaḥ paraṃ sāntvaṃ mārjāreṇa sa mūṣakaḥ /
MBh, 12, 136, 187.1 saṃkṣepo nītiśāstrāṇām aviśvāsaḥ paro mataḥ /
MBh, 12, 136, 208.2 brāhmaṇā hi paraṃ śreyo divi ceha ca bhārata //
MBh, 12, 136, 210.1 rājyaṃ śreyaḥ paraṃ rājan yaśaḥ kīrtiṃ ca lapsyase /
MBh, 12, 137, 2.1 viśvāsāddhi paraṃ rājño rājann utpadyate bhayam /
MBh, 12, 137, 9.3 tatrāgacchat parāṃ vṛddhiṃ rājaputraḥ phalāśanāt //
MBh, 12, 137, 23.2 putrapautre vinaṣṭe tu paralokaṃ nigacchati //
MBh, 12, 137, 25.2 kāmaṃ viśvāsayed anyān pareṣāṃ tu na viśvaset //
MBh, 12, 137, 61.1 na duḥkhaṃ paraduḥkhe vai kecid āhur abuddhayaḥ /
MBh, 12, 137, 62.2 rasajñaḥ sarvaduḥkhasya yathātmani tathā pare //
MBh, 12, 137, 70.2 apakṛtya pareṣāṃ hi viśvāsād duḥkham aśnute //
MBh, 12, 138, 7.2 acchidraśchidradarśī ca pareṣāṃ vivarānugaḥ //
MBh, 12, 138, 11.1 mūlam evāditaśchindyāt parapakṣasya paṇḍitaḥ /
MBh, 12, 138, 24.1 nāsya chidraṃ paro vidyād vidyācchidraṃ parasya tu /
MBh, 12, 138, 24.1 nāsya chidraṃ paro vidyād vidyācchidraṃ parasya tu /
MBh, 12, 138, 39.2 ātmanaścāpi boddhavyāścārāḥ praṇihitāḥ paraiḥ //
MBh, 12, 138, 40.1 cāraḥ suvihitaḥ kārya ātmano 'tha parasya ca /
MBh, 12, 138, 40.2 pāṣaṇḍāṃstāpasādīṃśca pararāṣṭraṃ praveśayet //
MBh, 12, 138, 44.1 viśvāsayitvā tu paraṃ tattvabhūtena hetunā /
MBh, 12, 138, 50.1 nāchittvā paramarmāṇi nākṛtvā karma dāruṇam /
MBh, 12, 138, 61.2 ākarāṇāṃ vināśaiśca pararāṣṭraṃ vināśayet //
MBh, 12, 138, 68.1 na tat tared yasya na pāram uttaren na taddhared yat punar āharet paraḥ /
MBh, 12, 138, 69.2 paraprayuktaṃ tu kathaṃ niśāmayed ato mayoktaṃ bhavato hitārthinā //
MBh, 12, 139, 31.2 āhārānveṣaṇe yuktaḥ paraṃ yatnaṃ samāsthitaḥ //
MBh, 12, 139, 37.2 paraṃ paraṃ bhavet pūrvam asteyam iti niścayaḥ //
MBh, 12, 139, 37.2 paraṃ paraṃ bhavet pūrvam asteyam iti niścayaḥ //
MBh, 12, 139, 69.3 parāṃ medhyāśanād etāṃ bhakṣyāṃ manye śvajāghanīm //
MBh, 12, 140, 15.1 nindayā paravidyānāṃ svāṃ vidyāṃ khyāpayanti ye /
MBh, 12, 140, 28.2 viharanti parasvāni sa vai kṣatriyapāṃsanaḥ //
MBh, 12, 142, 26.2 tasya nāyaṃ na ca paro loko bhavati dharmataḥ //
MBh, 12, 142, 36.1 kathaṃ nu khalu kartavyam iti cintāparaḥ sadā /
MBh, 12, 146, 18.1 yad idaṃ manyase rājannāyam asti paraḥ kutaḥ /
MBh, 12, 148, 13.1 tyāgadharmaṃ pavitrāṇāṃ saṃnyāsaṃ param abravīt /
MBh, 12, 148, 19.2 ghaṭamānaḥ svakāryeṣu kuru naiḥśreyasaṃ param //
MBh, 12, 148, 24.1 tapaścaryāparaḥ sadyaḥ pāpāddhi parimucyate /
MBh, 12, 149, 19.2 paralokagatisthānāṃ muniyajñakriyā iva //
MBh, 12, 149, 75.1 apriyaṃ paruṣaṃ cāpi paradrohaṃ parastriyam /
MBh, 12, 149, 75.1 apriyaṃ paruṣaṃ cāpi paradrohaṃ parastriyam /
MBh, 12, 152, 7.3 haraṇaṃ paravittānāṃ paradārābhimarśanam //
MBh, 12, 152, 7.3 haraṇaṃ paravittānāṃ paradārābhimarśanam //
MBh, 12, 152, 20.2 yeṣu vṛttibhayaṃ nāsti paralokabhayaṃ na ca //
MBh, 12, 152, 22.1 sukhaṃ duḥkhaṃ paraṃ yeṣāṃ satyaṃ yeṣāṃ parāyaṇam /
MBh, 12, 153, 7.1 icchā dveṣastathā tāpaḥ paravṛddhyupatāpitā /
MBh, 12, 154, 2.2 asmiṃl loke pare caiva tanme brūhi pitāmaha //
MBh, 12, 154, 9.1 damastejo vardhayati pavitraṃ ca damaḥ param /
MBh, 12, 154, 22.1 maitro 'tha śīlasampannaḥ susahāyaparaśca yaḥ /
MBh, 12, 154, 33.2 nāvṛttibhayam astīha paraloke bhayaṃ kutaḥ //
MBh, 12, 155, 7.2 nivṛttyā vartamānasya tapo nānaśanāt param //
MBh, 12, 155, 8.2 etebhyo hi mahārāja tapo nānaśanāt param //
MBh, 12, 155, 9.2 traividyebhyaḥ paraṃ nāsti saṃnyāsaḥ paramaṃ tapaḥ //
MBh, 12, 155, 10.2 tasmād arthe ca dharme ca tapo nānaśanāt param //
MBh, 12, 156, 5.2 satyaṃ yajñaḥ paraḥ proktaḥ satye sarvaṃ pratiṣṭhitam //
MBh, 12, 156, 20.1 sarvathā kṣamiṇā bhāvyaṃ tathā satyapareṇa ca /
MBh, 12, 156, 24.1 nāsti satyāt paro dharmo nānṛtāt pātakaṃ param /
MBh, 12, 156, 24.1 nāsti satyāt paro dharmo nānṛtāt pātakaṃ param /
MBh, 12, 157, 7.1 lobhāt krodhaḥ prabhavati paradoṣair udīryate /
MBh, 12, 158, 9.1 pareṣāṃ yatra doṣaḥ syāt tad guhyaṃ saṃprakāśayet /
MBh, 12, 158, 10.1 tathopakāriṇaṃ caiva manyate vañcitaṃ param /
MBh, 12, 159, 55.2 trīṇi śrotriyabhāryāyāṃ paradāre tu dve smṛte //
MBh, 12, 159, 58.3 yat puṃsāṃ paradāreṣu taccaināṃ cārayed vratam //
MBh, 12, 161, 18.1 āstikā nāstikāścaiva niyatāḥ saṃyame pare /
MBh, 12, 161, 20.2 nakulaḥ sahadevaśca vākyaṃ jagadatuḥ param //
MBh, 12, 161, 33.1 nāsti nāsīnnābhaviṣyad bhūtaṃ kāmātmakāt param /
MBh, 12, 161, 37.2 syāt saṃhitaṃ sadbhir aphalgusāraṃ sametya vākyaṃ param ānṛśaṃsyam //
MBh, 12, 161, 44.2 budhāśca nirvāṇaparā vadanti tasmānna kuryāt priyam apriyaṃ ca //
MBh, 12, 161, 48.3 punaśca papraccha saridvarāsutaṃ tataḥ paraṃ dharmam ahīnasattvaḥ //
MBh, 12, 162, 10.2 mitrair arthakṛtī nityam icchatyarthaparaśca yaḥ //
MBh, 12, 162, 15.2 paropatāpī mitradhruk tathā prāṇivadhe rataḥ //
MBh, 12, 162, 34.3 bāṇavedhye paraṃ yatnam akaroccaiva gautamaḥ //
MBh, 12, 162, 36.1 hiṃsāparo ghṛṇāhīnaḥ sadā prāṇivadhe rataḥ /
MBh, 12, 168, 24.1 ye ca mūḍhatamā loke ye ca buddheḥ paraṃ gatāḥ /
MBh, 12, 170, 18.2 parikṣīṇaḥ parasvānām ādānaṃ sādhu manyate //
MBh, 12, 170, 22.1 nātyaktvā sukham āpnoti nātyaktvā vindate param /
MBh, 12, 170, 23.2 śamyākena purā mahyaṃ tasmāt tyāgaḥ paro mataḥ //
MBh, 12, 171, 21.2 kiṃ naiva jātu puruṣaḥ pareṣāṃ preṣyatām iyāt //
MBh, 12, 172, 35.2 idam idam iti tatra tatra tat tat svaparamatair gahanaṃ pratarkayadbhiḥ //
MBh, 12, 173, 2.2 prajñā pratiṣṭhā bhūtānāṃ prajñā lābhaḥ paro mataḥ /
MBh, 12, 173, 3.2 prahrādo namucir maṅkistasyāḥ kiṃ vidyate param //
MBh, 12, 174, 5.2 hastāvāpena gacchanti nāstikāḥ kim ataḥ param //
MBh, 12, 175, 9.2 paralokam imaṃ cāpi sarvaṃ śaṃsatu no bhavān //
MBh, 12, 176, 4.1 pṛthivī parvatā meghā mūrtimantaśca ye pare /
MBh, 12, 179, 11.1 eṣā gauḥ paralokasthaṃ tārayiṣyati mām iti /
MBh, 12, 181, 19.2 ṛṣibhiḥ svena tapasā sṛjyante cāpare paraiḥ //
MBh, 12, 182, 3.2 nityavratī satyaparaḥ sa vai brāhmaṇa ucyate //
MBh, 12, 185, 5.2 asmāl lokāt paro lokaḥ śrūyate nopalabhyate /
MBh, 12, 185, 9.1 na lobhaḥ paradāreṣu svadāranirato janaḥ /
MBh, 12, 185, 12.1 iha dharmaparāḥ kecit kecinnaikṛtikā narāḥ /
MBh, 12, 185, 15.2 paropaghāto hiṃsā ca paiśunyam anṛtaṃ tathā //
MBh, 12, 186, 14.1 svadeśe paradeśe vā atithiṃ nopavāsayet /
MBh, 12, 186, 16.1 nekṣetādityam udyantaṃ na ca nagnāṃ parastriyam /
MBh, 12, 187, 54.2 avekṣya ca śanair buddhyā labhate śaṃ paraṃ tataḥ //
MBh, 12, 189, 18.1 dhyānakriyāparo yukto dhyānavān dhyānaniścayaḥ /
MBh, 12, 190, 5.2 parāvamānī puruṣo bhavitā nirayopagaḥ //
MBh, 12, 190, 12.2 animittaṃ paraṃ yat tad avyaktaṃ brahmaṇi sthitam /
MBh, 12, 192, 60.1 nāyaṃ loko 'sti na paro na ca pūrvān sa tārayet /
MBh, 12, 192, 61.2 tathā satyaṃ pare loke yathā vai puruṣarṣabha //
MBh, 12, 192, 64.1 satyaṃ vedeṣu jāgarti phalaṃ satye paraṃ smṛtam /
MBh, 12, 192, 121.2 param avyayam icchan sa tam evāviśate punaḥ //
MBh, 12, 194, 7.2 na cāpyahaṃ veda paraṃ purāṇaṃ mithyāpravṛttiṃ ca kathaṃ nu kuryām //
MBh, 12, 194, 11.1 kāmātmakāśchandasi karmayogā ebhir vimuktaḥ param aśnuvīta /
MBh, 12, 194, 11.2 nānāvidhe karmapathe sukhārthī naraḥ pravṛtto na paraṃ prayāti /
MBh, 12, 194, 11.3 paraṃ hi tat karmapathād apetaṃ nirāśiṣaṃ brahmaparaṃ hyavaśyam //
MBh, 12, 194, 11.3 paraṃ hi tat karmapathād apetaṃ nirāśiṣaṃ brahmaparaṃ hyavaśyam //
MBh, 12, 194, 22.2 yanmantraśabdair akṛtaprakāśaṃ tad ucyamānaṃ śṛṇu me paraṃ yat //
MBh, 12, 195, 2.2 khād vai nivartanti nabhāvinaste ye bhāvinaste param āpnuvanti //
MBh, 12, 195, 4.2 rūpāṇi cakṣur na ca tatparaṃ yad gṛhṇantyanadhyātmavido manuṣyāḥ //
MBh, 12, 195, 13.2 tadvat subuddhiḥ samam indriyatvād budhaḥ paraṃ paśyati svaṃ svabhāvam //
MBh, 12, 195, 23.2 svarūpam ālocayate ca rūpaṃ paraṃ tathā buddhipathaṃ paraiti //
MBh, 12, 196, 14.2 tathaiveha parā buddhiḥ paraṃ buddhyā na paśyati //
MBh, 12, 196, 14.2 tathaiveha parā buddhiḥ paraṃ buddhyā na paśyati //
MBh, 12, 197, 7.2 manasā cānyad ākāṅkṣan paraṃ na pratipadyate //
MBh, 12, 197, 10.2 buddheḥ parataraṃ jñānaṃ jñānāt parataraṃ param //
MBh, 12, 197, 16.2 rasavarjaṃ raso 'pyasya paraṃ dṛṣṭvā nivartate //
MBh, 12, 197, 18.2 aghrāṇam avitarkaṃ ca sattvaṃ praviśate param //
MBh, 12, 197, 19.2 matistvatigatā jñānaṃ jñānaṃ tvabhigataṃ param //
MBh, 12, 198, 6.2 manasyekāgratāṃ kṛtvā tat paraṃ pratipadyate //
MBh, 12, 198, 11.2 ninīṣet tat paraṃ brahma viśuddhenāntarātmanā //
MBh, 12, 198, 14.2 tathā tat paramaṃ brahma vimuktaṃ prakṛteḥ param //
MBh, 12, 199, 15.1 guṇaistvetaiḥ prakāśante nirguṇatvāt tataḥ param /
MBh, 12, 199, 19.2 avyayatvācca nirdvaṃdvaṃ dvaṃdvābhāvāt tataḥ param //
MBh, 12, 199, 20.2 na tena martyāḥ paśyanti yena gacchanti tat param //
MBh, 12, 199, 21.2 manasā cānyad ākāṅkṣan paraṃ na pratipadyate //
MBh, 12, 199, 22.2 paraṃ naivābhikāṅkṣanti nirguṇatvād guṇārthinaḥ //
MBh, 12, 199, 26.2 paraṃ tyajantīha vilobhyamānā hutāśanaṃ vāyur ivendhanastham //
MBh, 12, 199, 30.2 paraṃ nayantīha vilobhyamānaṃ yathā plavaṃ vāyur ivārṇavastham //
MBh, 12, 199, 32.1 anāgatiṃ sukṛtimatāṃ parāṃ gatiṃ svayaṃbhuvaṃ prabhavanidhānam avyayam /
MBh, 12, 200, 45.1 nārado 'pyatha kṛṣṇasya paraṃ mene narādhipa /
MBh, 12, 203, 5.1 kutaścāhaṃ kutaśca tvaṃ tat samyag brūhi yat param /
MBh, 12, 203, 7.2 śṛṇu śiṣya mahāprājña brahmaguhyam idaṃ param /
MBh, 12, 203, 10.3 arhastvam asi kalyāṇa vārṣṇeyaṃ śṛṇu yat param //
MBh, 12, 203, 21.1 anādyaṃ yat paraṃ brahma na devā narṣayo viduḥ /
MBh, 12, 205, 3.2 iyaṃ sā buddhir anyeyaṃ yayā yāti parāṃ gatim //
MBh, 12, 207, 7.2 paraṃ tat sarvabhūtebhyastena yānti parāṃ gatim //
MBh, 12, 207, 7.2 paraṃ tat sarvabhūtebhyastena yānti parāṃ gatim //
MBh, 12, 208, 16.2 niṣpracāreṇa manasā paraṃ tad adhigacchati //
MBh, 12, 209, 16.1 evaṃ hi tapasā yuktam arkavat tamasaḥ param /
MBh, 12, 210, 1.2 na sa veda paraṃ dharmaṃ yo na veda catuṣṭayam /
MBh, 12, 210, 5.2 jñānatattvaparo nityaṃ śubhāśubhanidarśakaḥ //
MBh, 12, 210, 22.2 parapratyayasarge tu niyataṃ nātivartate //
MBh, 12, 210, 25.1 abhyasyanti paraṃ devaṃ vidyutsaṃśabditākṣaram /
MBh, 12, 210, 28.2 brahmabhūtā virajasastato yānti parāṃ gatim //
MBh, 12, 211, 22.2 āgamāt param astīti bruvann api parājitaḥ //
MBh, 12, 211, 23.2 ātmānaṃ manyate mohāt tad asamyak paraṃ matam //
MBh, 12, 215, 26.1 vikārān eva yo veda na veda prakṛtiṃ parām /
MBh, 12, 217, 48.2 anādinidhanaṃ cāhur akṣaraṃ param eva ca //
MBh, 12, 217, 50.2 na hyetāvad bhaved gamyaṃ na yasmāt prakṛteḥ paraḥ //
MBh, 12, 220, 40.1 tvām apyevaṃ sudurdharṣaṃ jvalantaṃ parayā śriyā /
MBh, 12, 220, 56.2 sarve dharmaparāścāsan sarve satatasattriṇaḥ //
MBh, 12, 220, 59.1 sarve satyavrataparāḥ sarve kāmavihāriṇaḥ /
MBh, 12, 220, 59.2 sarve vedavrataparāḥ sarve cāsan bahuśrutāḥ //
MBh, 12, 220, 109.2 ānṛśaṃsyaṃ paro dharmo 'nukrośastathā tvayi //
MBh, 12, 221, 32.2 na ca jātūpatapyante dhīrāḥ parasamṛddhibhiḥ //
MBh, 12, 221, 43.1 naike 'śnanti susampannaṃ na gacchanti parastriyam /
MBh, 12, 221, 67.2 krīḍārativihāreṣu parāṃ mudam avāpnuvan //
MBh, 12, 221, 70.1 parasvādānarucayo vipaṇyavyavahāriṇaḥ /
MBh, 12, 221, 94.1 tvayā kurūṇāṃ vara yat pracoditaṃ bhavābhavasyeha paraṃ nidarśanam /
MBh, 12, 222, 1.3 prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam //
MBh, 12, 222, 2.3 prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam //
MBh, 12, 222, 7.1 yā gatir yā parā niṣṭhā yā śāntiḥ puṇyakarmaṇām /
MBh, 12, 222, 13.2 na ca jātūpatapyante dhīrāḥ parasamṛddhibhiḥ //
MBh, 12, 222, 14.1 nindāpraśaṃse cātyarthaṃ na vadanti parasya ye /
MBh, 12, 222, 22.1 parāṃ gatiṃ ca ye kecit prārthayanti manīṣiṇaḥ /
MBh, 12, 222, 23.2 prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam //
MBh, 12, 223, 10.2 na prīyate parān arthaistasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 21.1 sāpatrapaśca yuktaśca suneyaḥ śreyase paraiḥ /
MBh, 12, 223, 21.2 abhettā paraguhyānāṃ tasmāt sarvatra pūjitaḥ //
MBh, 12, 224, 22.2 nādharmeṇāgamaḥ kaścit parastasya pravartate //
MBh, 12, 224, 27.1 tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam uttamam /
MBh, 12, 224, 45.1 sa vai sṛjati bhūtāni sa eva puruṣaḥ paraḥ /
MBh, 12, 224, 60.1 dve brahmaṇī veditavye śabdabrahma paraṃ ca yat /
MBh, 12, 224, 60.2 śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati //
MBh, 12, 225, 14.2 tad avyaktaṃ paraṃ brahma tacchāśvatam anuttamam /
MBh, 12, 229, 6.2 niruktam etayor etat svabhāvaparabhāvayoḥ //
MBh, 12, 229, 22.2 śabdabrahmaṇi niṣṇātaṃ pare ca kṛtaniścayam //
MBh, 12, 232, 27.1 nābhiṣvajet paraṃ vācā karmaṇā manasāpi vā /
MBh, 12, 233, 10.1 ye tu buddhiṃ parāṃ prāptā dharmanaipuṇyadarśinaḥ /
MBh, 12, 235, 3.2 teṣāṃ paraḥ paro jyāyān dharmato lokajittamaḥ //
MBh, 12, 235, 3.2 teṣāṃ paraḥ paro jyāyān dharmato lokajittamaḥ //
MBh, 12, 235, 18.2 chāyā svā dāśavargastu duhitā kṛpaṇaṃ param //
MBh, 12, 235, 20.2 gṛhasthavṛttayastisras tāsāṃ niḥśreyasaṃ param //
MBh, 12, 235, 23.1 daśa pūrvān daśa parān punāti ca pitāmahān /
MBh, 12, 236, 29.2 bhaved yatheṣṭā gatir ātmayājino na saṃśayo dharmapare jitendriye //
MBh, 12, 237, 1.3 yoktavyo ''tmā yathāśaktyā paraṃ vai kāṅkṣatā padam //
MBh, 12, 237, 3.2 pravrajecca paraṃ sthānaṃ parivrajyām anuttamām //
MBh, 12, 238, 3.1 indriyebhyaḥ parā hyarthā arthebhyaḥ paramaṃ manaḥ /
MBh, 12, 238, 3.2 manasastu parā buddhir buddher ātmā mahān paraḥ //
MBh, 12, 238, 3.2 manasastu parā buddhir buddher ātmā mahān paraḥ //
MBh, 12, 238, 4.1 mahataḥ param avyaktam avyaktāt parato 'mṛtam /
MBh, 12, 238, 4.2 amṛtānna paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ //
MBh, 12, 238, 4.2 amṛtānna paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ //
MBh, 12, 240, 2.1 indriyebhyaḥ parā hyarthā arthebhyaḥ paramaṃ manaḥ /
MBh, 12, 240, 2.2 manasastu parā buddhir buddher ātmā paro mataḥ //
MBh, 12, 240, 2.2 manasastu parā buddhir buddher ātmā paro mataḥ //
MBh, 12, 242, 1.2 yasmād dharmāt paro dharmo vidyate neha kaścana /
MBh, 12, 242, 4.2 tajjyāyaḥ sarvadharmebhyaḥ sa dharmaḥ para ucyate //
MBh, 12, 242, 6.2 tadā tvam ātmanātmānaṃ paraṃ drakṣyasi śāśvatam //
MBh, 12, 242, 11.2 parāṃ buddhim avāpyeha vipāpmā vigatajvaraḥ //
MBh, 12, 243, 19.1 samāhitaṃ pare tattve kṣīṇakāmam avasthitam /
MBh, 12, 243, 23.2 punarāvartanaṃ nāsti samprāptasya parāt param //
MBh, 12, 243, 23.2 punarāvartanaṃ nāsti samprāptasya parāt param //
MBh, 12, 244, 10.2 ekādaśo 'ntarātmā ca sarvataḥ para ucyate //
MBh, 12, 245, 8.1 manobuddhiparābhūtaḥ svadehaparadehavit /
MBh, 12, 245, 12.1 śāstrayogaparā bhūtvā svam ātmānaṃ parīpsavaḥ /
MBh, 12, 245, 14.2 pradhānaviniyogasthaḥ paraṃ brahmādhigacchati //
MBh, 12, 246, 10.1 indriyāṇi janāḥ paurāstadarthaṃ tu parā kṛtiḥ /
MBh, 12, 247, 1.3 dvaipāyanamukhād bhraṣṭaṃ ślāghayā parayānagha //
MBh, 12, 248, 9.2 yadṛcchayāśāntiparo dadarśa bhuvi nāradam //
MBh, 12, 248, 19.2 jagāda śaraṇaṃ devo brahmāṇaṃ paravīrahā //
MBh, 12, 249, 20.2 mama tvaṃ hi niyogena śreyaḥ param avāpsyasi //
MBh, 12, 251, 7.2 ramate nirharan stenaḥ paravittam arājake //
MBh, 12, 251, 10.1 satyasya vacanaṃ sādhu na satyād vidyate param /
MBh, 12, 251, 12.1 na hartavyaṃ paradhanam iti dharmaḥ sanātanaḥ /
MBh, 12, 251, 19.2 na tat pareṣu kurvīta jānann apriyam ātmanaḥ //
MBh, 12, 251, 21.2 yad yad ātmana iccheta tat parasyāpi cintayet //
MBh, 12, 252, 9.2 āmnāyebhyaḥ paraṃ vedāḥ prasṛtā viśvatomukhāḥ //
MBh, 12, 253, 12.3 yena siddhiṃ parāṃ prāptastanno vyākhyātum arhasi //
MBh, 12, 254, 6.2 yā vṛttiḥ sa paro dharmastena jīvāmi jājale //
MBh, 12, 254, 8.2 krītvā vai prativikrīṇe parahastād amāyayā //
MBh, 12, 254, 10.1 nāhaṃ pareṣāṃ karmāṇi praśaṃsāmi śapāmi vā /
MBh, 12, 255, 6.1 lubdhair vittaparair brahmannāstikaiḥ sampravartitam /
MBh, 12, 255, 22.1 jñānavijñāninaḥ kecit paraṃ pāraṃ titīrṣavaḥ /
MBh, 12, 256, 16.1 spardhāṃ jahi mahāprājña tataḥ prāpsyasi yat param /
MBh, 12, 258, 10.1 pitur ājñā paro dharmaḥ svadharmo mātṛrakṣaṇam /
MBh, 12, 258, 16.1 gurur agryaḥ paro dharmaḥ poṣaṇādhyayanāddhitaḥ /
MBh, 12, 258, 58.2 patnīṃ caiva nirākārāṃ parām abhyagamanmudam //
MBh, 12, 258, 74.1 bruvataśca parasyāpi vākyaṃ dharmopasaṃhitam /
MBh, 12, 259, 10.3 pareṇāpakṛte rājā tasmāt samyak pradhārayet //
MBh, 12, 259, 27.1 ātmānam asamādhāya samādhitsati yaḥ parān /
MBh, 12, 260, 17.1 yadyatra kiṃcit pratyakṣam ahiṃsāyāḥ paraṃ matam /
MBh, 12, 260, 35.1 na tasya triṣu lokeṣu paralokabhayaṃ viduḥ /
MBh, 12, 260, 39.1 nāyaṃ loko 'styayajñānāṃ paraśceti viniścayaḥ /
MBh, 12, 261, 4.2 teṣāṃ gatiṃ parāṃ prāpya gārhasthye kiṃ prayojanam //
MBh, 12, 261, 30.2 pareṣām ananudhyāyaṃstaṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 261, 52.2 parāṃ gatim abhīpsanto yatayaḥ saṃyame ratāḥ //
MBh, 12, 262, 1.3 dve brahmaṇī veditavye śabdabrahma paraṃ ca yat /
MBh, 12, 262, 1.4 śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati //
MBh, 12, 262, 38.1 panthāno brahmaṇastvete etaiḥ prāpnoti yat param /
MBh, 12, 263, 38.2 bhūyaścācintayat siddho yat paraṃ so 'bhyapadyata //
MBh, 12, 264, 18.2 samādhānaṃ ca bhāryāyā lebhe sa tapasā param //
MBh, 12, 265, 21.2 dharmātmā caiva bhavati mokṣaṃ ca labhate param //
MBh, 12, 267, 5.2 etebhyo yaḥ paraṃ brūyād asad brūyād asaṃśayam //
MBh, 12, 267, 7.2 asiddhiḥ param etebhyo bhūtebhyo muktasaṃśayam //
MBh, 12, 267, 16.1 cittam indriyasaṃghātāt paraṃ tasmāt paraṃ manaḥ /
MBh, 12, 267, 16.1 cittam indriyasaṃghātāt paraṃ tasmāt paraṃ manaḥ /
MBh, 12, 267, 16.2 manasastu parā buddhiḥ kṣetrajño buddhitaḥ paraḥ //
MBh, 12, 267, 16.2 manasastu parā buddhiḥ kṣetrajño buddhitaḥ paraḥ //
MBh, 12, 267, 26.1 ānandaḥ karmaṇāṃ siddhiḥ pratipattiḥ parā gatiḥ /
MBh, 12, 267, 38.2 tatkṣaye hyasya paśyanti brahmabhāve parāṃ gatim //
MBh, 12, 269, 1.3 prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam //
MBh, 12, 269, 2.3 prāpnoti paramaṃ sthānaṃ yat paraṃ prakṛter dhruvam //
MBh, 12, 270, 32.2 kiṃ vā phalaṃ paraṃ prāpya jīvastiṣṭhati śāśvataḥ //
MBh, 12, 271, 34.1 paraṃ tu śuklaṃ vimalaṃ viśokaṃ gataklamaṃ sidhyati dānavendra /
MBh, 12, 271, 36.1 śataṃ sahasrāṇi caturdaśeha parā gatir jīvaguṇasya daitya /
MBh, 12, 271, 46.2 śuklasya varṇasya parā gatir yā trīṇyeva ruddhāni mahānubhāva //
MBh, 12, 271, 47.2 ṣaṣṭhasya varṇasya parā gatir yā siddhā viśiṣṭasya gataklamasya //
MBh, 12, 271, 53.2 jīvāḥ pare tadbalaveṣarūpā vidhiṃ svakaṃ yānti viparyayeṇa //
MBh, 12, 271, 58.3 yojayitvā tathātmānaṃ paraṃ sthānam avāptavān //
MBh, 12, 272, 6.2 vistareṇa mahābāho paraṃ kautūhalaṃ hi me //
MBh, 12, 273, 2.1 jvalitāsyo 'bhavad ghoro vaivarṇyaṃ cāgamat param /
MBh, 12, 273, 18.1 tasyā vyapohane śakraḥ paraṃ yatnaṃ cakāra ha /
MBh, 12, 274, 48.1 parāṃ ca prītim agamad utsmayaṃśca pinākadhṛk /
MBh, 12, 275, 12.1 mūḍhasya darpaḥ sa punar moha eva mūḍhasya nāyaṃ na paro 'sti lokaḥ /
MBh, 12, 275, 14.1 samāhito na spṛhayet pareṣāṃ nānāgataṃ nābhinandeta lābham /
MBh, 12, 276, 14.1 ṛju paśyaṃstathā samyag āśramāṇāṃ parāṃ gatim /
MBh, 12, 276, 24.1 karmotkarṣaṃ na mārgeta pareṣāṃ parinindayā /
MBh, 12, 277, 9.2 jñātvā prajahi kāle tvaṃ parārtham anudṛśya ca //
MBh, 12, 277, 41.2 lokād asmāt paraṃ lokaṃ yaḥ paśyati sa mucyate //
MBh, 12, 279, 2.2 śreyaḥ param avāpnoti pretya ceha ca tad vada //
MBh, 12, 279, 21.1 nāyaṃ parasya sukṛtaṃ duṣkṛtaṃ vāpi sevate /
MBh, 12, 279, 23.1 pareṣāṃ yad asūyeta na tat kuryāt svayaṃ naraḥ /
MBh, 12, 281, 8.2 tasmāl lebhe paraṃ sthānaṃ śaibyo 'pi pṛthivīpatiḥ //
MBh, 12, 284, 15.2 kvacit kvacid vrataparo vratānyāsthāya pārthiva //
MBh, 12, 286, 2.1 pitā paraṃ daivataṃ mānavānāṃ mātur viśiṣṭaṃ pitaraṃ vadanti /
MBh, 12, 286, 2.2 jñānasya lābhaṃ paramaṃ vadanti jitendriyārthāḥ param āpnuvanti //
MBh, 12, 286, 9.2 hiṃsātmakāni karmāṇi nāyur icchet parāyuṣā //
MBh, 12, 286, 19.2 manasaḥ paramo hyātmā indriyebhyaḥ paraṃ manaḥ //
MBh, 12, 286, 21.1 dvijānām api rājendra prajñāvantaḥ parā matāḥ /
MBh, 12, 287, 3.2 asaṅgaḥ śreyaso mūlaṃ jñānaṃ jñānagatiḥ parā /
MBh, 12, 287, 21.1 parārthe vartamānastu svakāryaṃ yo 'bhimanyate /
MBh, 12, 287, 22.1 adhastiryaggatiṃ caiva svarge caiva parāṃ gatim /
MBh, 12, 287, 35.2 parārthaṃ vistarāḥ sarve tyāgam ātmahitaṃ viduḥ //
MBh, 12, 287, 45.3 śrutvā dharmavidāṃ śreṣṭhaḥ parāṃ mudam avāpa ha //
MBh, 12, 288, 8.1 nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MBh, 12, 288, 8.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 12, 288, 9.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 12, 288, 9.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 12, 288, 10.1 paraśced enam ativādabāṇair bhṛśaṃ vidhyecchama eveha kāryaḥ /
MBh, 12, 288, 10.2 saṃroṣyamāṇaḥ pratimṛṣyate yaḥ sa ādatte sukṛtaṃ vai parasya //
MBh, 12, 288, 11.2 aduṣṭacetā mudito 'nasūyuḥ sa ādatte sukṛtaṃ vai pareṣām //
MBh, 12, 288, 29.2 svādhyāyanityo 'spṛhayan pareṣām ekāntaśīlyūrdhvagatir bhavet saḥ //
MBh, 12, 289, 14.2 chittvā yogāḥ paraṃ mārgaṃ gacchanti vimalāḥ śivam //
MBh, 12, 289, 37.2 prāpnotyāśu paraṃ sthānaṃ lakṣaṃ mukta ivāśugaḥ //
MBh, 12, 289, 57.2 paraṃ yogaṃ tu yat kṛtsnaṃ niścitaṃ tad dvijātiṣu //
MBh, 12, 289, 58.1 paraṃ hi tad brahma mahanmahātman brahmāṇam īśaṃ varadaṃ ca viṣṇum /
MBh, 12, 289, 59.1 tamaśca kaṣṭaṃ sumahad rajaśca sattvaṃ ca śuddhaṃ prakṛtiṃ parāṃ ca /
MBh, 12, 290, 10.1 āyuṣaśca paraṃ kālaṃ loke vijñāya tattvataḥ /
MBh, 12, 290, 10.2 sukhasya ca paraṃ tattvaṃ vijñāya vadatāṃ vara //
MBh, 12, 290, 17.2 prāpnuvanti śubhaṃ mokṣaṃ sūkṣmā iha nabhaḥ param //
MBh, 12, 290, 74.1 sattvaṃ vahati śuddhātman paraṃ nārāyaṇaṃ prabhum /
MBh, 12, 290, 78.2 yadi tatraiva vijñāne vartante yatayaḥ pare //
MBh, 12, 290, 79.2 magnasya hi pare jñāne kiṃ nu duḥkhataraṃ bhavet //
MBh, 12, 290, 91.2 paraṃ nārāyaṇātmānaṃ nirdvaṃdvaṃ prakṛteḥ param //
MBh, 12, 290, 91.2 paraṃ nārāyaṇātmānaṃ nirdvaṃdvaṃ prakṛteḥ param //
MBh, 12, 290, 96.1 atra te saṃśayo mā bhūjjñānaṃ sāṃkhyaṃ paraṃ matam /
MBh, 12, 291, 8.2 papraccha janako rājā jñānaṃ naiḥśreyasaṃ param //
MBh, 12, 291, 9.1 param adhyātmakuśalam adhyātmagatiniścayam /
MBh, 12, 291, 11.1 bhagavañ śrotum icchāmi paraṃ brahma sanātanam /
MBh, 12, 293, 42.1 yat tad buddheḥ paraṃ prāhuḥ sāṃkhyā yogāśca sarvaśaḥ /
MBh, 12, 293, 50.1 nistattvaṃ pañcaviṃśasya param āhur nidarśanam /
MBh, 12, 294, 7.1 yogakṛtyaṃ tu yogānāṃ dhyānam eva paraṃ balam /
MBh, 12, 294, 13.2 pūrvarātre pare caiva dhārayeta mano 'tmani //
MBh, 12, 294, 25.2 evaṃ paśyaṃ prapaśyanti ātmānam ajaraṃ param //
MBh, 12, 294, 27.1 avyaktam āhuḥ prakṛtiṃ parāṃ prakṛtivādinaḥ /
MBh, 12, 295, 8.1 avyaktasya paraṃ prāhur vidyāṃ vai pañcaviṃśakam /
MBh, 12, 295, 45.1 pañcaviṃśāt paraṃ tattvaṃ na paśyati narādhipa /
MBh, 12, 295, 45.2 sāṃkhyānāṃ tu paraṃ tatra yathāvad anuvarṇitam //
MBh, 12, 296, 11.1 budhyate ca parāṃ buddhiṃ viśuddhām amalāṃ yadā /
MBh, 12, 296, 25.2 pareṇa paradharmā ca bhavatyeṣa sametya vai //
MBh, 12, 296, 25.2 pareṇa paradharmā ca bhavatyeṣa sametya vai //
MBh, 12, 296, 32.2 na paṇḍitajñānaparopatāpine deyaṃ tvayedaṃ vinibodha yādṛśe //
MBh, 12, 296, 33.1 śraddhānvitāyātha guṇānvitāya parāpavādād viratāya nityam /
MBh, 12, 296, 35.1 etair guṇair hīnatame na deyam etat paraṃ brahma viśuddham āhuḥ /
MBh, 12, 296, 37.1 karāla mā te bhayam astu kiṃcid etacchrutaṃ brahma paraṃ tvayādya /
MBh, 12, 296, 41.2 etad uktaṃ paraṃ brahma yasmānnāvartate punaḥ /
MBh, 12, 296, 42.1 punarāvṛttim āpnoti paraṃ jñānam avāpya ca /
MBh, 12, 296, 43.1 etanniḥśreyasakaraṃ jñānānāṃ te paraṃ mayā /
MBh, 12, 297, 22.2 iha ca pretya ca śreyas tasya mūlaṃ dhṛtiḥ parā //
MBh, 12, 298, 5.2 kim avyaktaṃ paraṃ brahma tasmācca paratastu kim //
MBh, 12, 301, 22.1 parāpavādeṣu ratir vivādānāṃ ca sevanam /
MBh, 12, 302, 11.1 avyaktasthaṃ paraṃ yat tat pṛṣṭaste 'haṃ narādhipa /
MBh, 12, 303, 4.2 na mattaḥ param astīti nityam evābhimanyate //
MBh, 12, 304, 11.2 madhye suptvā pare yāme dvādaśaiva tu codanāḥ //
MBh, 12, 305, 10.1 paracakṣuṣi cātmānaṃ ye na paśyanti pārthiva /
MBh, 12, 306, 1.2 avyaktasthaṃ paraṃ yat tat pṛṣṭaste 'haṃ narādhipa /
MBh, 12, 306, 1.3 paraṃ guhyam imaṃ praśnaṃ śṛṇuṣvāvahito nṛpa //
MBh, 12, 306, 33.2 mathnāmi manasā tāta dṛṣṭvā cānvīkṣikīṃ parām //
MBh, 12, 306, 36.2 viśvāvyaktaṃ paraṃ vidyād bhūtabhavyabhayaṃkaram //
MBh, 12, 306, 79.2 kevalākevalaṃ cādyaṃ pañcaviṃśāt paraṃ ca yat //
MBh, 12, 306, 81.3 tuṣṭaśca tuṣṭyā parayābhinandya pradakṣiṇaṃ mama kṛtvā mahātmā //
MBh, 12, 306, 104.1 ye tvavyaktāt paraṃ nityaṃ jānate śāstratatparāḥ /
MBh, 12, 306, 107.1 tasmād upāsasva paraṃ mahacchuci śivaṃ vimokṣaṃ vimalaṃ pavitram /
MBh, 12, 308, 2.2 paraṃ mokṣasya yaccāpi tanme brūhi pitāmaha //
MBh, 12, 308, 13.1 rājā tasyāḥ paraṃ dṛṣṭvā saukumāryaṃ vapustathā /
MBh, 12, 308, 62.2 agamyā parabhāryeti caturtho dharmasaṃkaraḥ //
MBh, 12, 308, 92.2 svārtham āha parārthaṃ vā tadā vākyaṃ na rohati //
MBh, 12, 308, 93.1 atha yaḥ svārtham utsṛjya parārthaṃ prāha mānavaḥ /
MBh, 12, 308, 99.2 ekaikasyeha vijñānaṃ nāstyātmani tathā pare //
MBh, 12, 308, 111.2 vidhiḥ śukraṃ balaṃ ceti traya ete guṇāḥ pare //
MBh, 12, 308, 126.3 yadyātmani parasmiṃśca samatām adhyavasyasi //
MBh, 12, 308, 142.2 vadasva śṛṇu cāpīti vivaśaḥ kāryate paraiḥ //
MBh, 12, 308, 148.2 paraiḥ sādhāraṇā hyete taistair evāsya hetubhiḥ //
MBh, 12, 308, 159.2 rājye 'sati kuto dharmo dharme 'sati kutaḥ param //
MBh, 12, 308, 162.1 svadehe nābhiṣaṅgo me kutaḥ paraparigrahe /
MBh, 12, 308, 179.2 svayam evāśrayantyete bhāvā na tu parāśrayam //
MBh, 12, 308, 185.1 nāsmi satrapraticchannā na parasvābhimāninī /
MBh, 12, 308, 188.1 na vargasthā bravīmyetat svapakṣaparapakṣayoḥ /
MBh, 12, 309, 12.2 niyaccha parayā buddhyā cittam utpathagāmi vai //
MBh, 12, 309, 23.2 svādhyāye tapasi dame ca nityayuktaḥ kṣemārthī kuśalaparaḥ sadā yatasva //
MBh, 12, 309, 25.2 cakṣuste yadi na parapraṇetṛneyaṃ dharme te bhavatu manaḥ paraṃ niśamya //
MBh, 12, 309, 25.2 cakṣuste yadi na parapraṇetṛneyaṃ dharme te bhavatu manaḥ paraṃ niśamya //
MBh, 12, 309, 27.1 rājā dharmaparaḥ sadā śubhagoptā samīkṣya sukṛtināṃ dadhāti lokān /
MBh, 12, 309, 32.1 mahāpadāni katthase na cāpyavekṣase param /
MBh, 12, 309, 44.2 vicālayanti darśanād ghaṭasva putra yat param //
MBh, 12, 309, 60.2 vrajanti te parāṃ gatiṃ gṛhasthadharmasetubhiḥ //
MBh, 12, 309, 64.2 tathā gatiṃ gamiṣyataḥ kim ātmanā pareṇa vā //
MBh, 12, 309, 74.2 vāmataḥ kuru viśrabdhaṃ paraṃ prepsur atandritaḥ //
MBh, 12, 309, 86.1 iha loke hi dhaninaḥ paro 'pi svajanāyate /
MBh, 12, 309, 89.2 śubhānyācaritavyāni paralokam abhīpsatā //
MBh, 12, 311, 2.1 atha rūpaṃ paraṃ rājan bibhratīṃ svena tejasā /
MBh, 12, 312, 25.2 sthito dhyānaparo mukto viditaḥ praviveśa ha //
MBh, 12, 312, 38.1 pādyādīni pratigrāhya pūjayā parayārcya ca /
MBh, 12, 313, 27.2 triṣvāśrameṣu ko nvartho bhavet param abhīpsataḥ //
MBh, 12, 313, 33.1 na bibheti paro yasmānna bibheti parācca yaḥ /
MBh, 12, 313, 33.1 na bibheti paro yasmānna bibheti parācca yaḥ /
MBh, 12, 313, 47.2 vyavasāyād ṛte brahmann āsādayati tatparam //
MBh, 12, 314, 39.2 parāśarātmajo dhīmān paralokārthacintakaḥ /
MBh, 12, 315, 10.2 tūṣṇīṃ dhyānaparo dhīmān ekānte samupāviśat //
MBh, 12, 315, 12.2 eko dhyānaparastūṣṇīṃ kim āsse cintayann iva //
MBh, 12, 315, 52.2 parāvaho nāma paro vāyuḥ sa duratikramaḥ //
MBh, 12, 316, 12.1 ānṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam /
MBh, 12, 316, 12.2 ātmajñānaṃ paraṃ jñānaṃ na satyād vidyate param //
MBh, 12, 316, 12.2 ātmajñānaṃ paraṃ jñānaṃ na satyād vidyate param //
MBh, 12, 316, 16.2 sa vimuktaḥ paraṃ śreyo nacireṇādhigacchati //
MBh, 12, 316, 17.2 yasya bhūtaiḥ saha mune sa śreyo vindate param //
MBh, 12, 316, 19.2 etad āhuḥ paraṃ śreya ātmajñasya jitātmanaḥ //
MBh, 12, 317, 23.1 bhūteṣvabhāvaṃ saṃcintya ye buddhvā tamasaḥ param /
MBh, 12, 317, 26.2 nopabhogāt paraṃ kiṃcid dhanino vādhanasya vā //
MBh, 12, 318, 9.2 yadi syānna parādhīnaṃ puruṣasya kriyāphalam //
MBh, 12, 318, 21.1 śīrṇaṃ paraśarīreṇa nicchavīkaṃ śarīriṇam /
MBh, 12, 318, 22.1 nirdagdhaṃ paradehena paradehaṃ calācalam /
MBh, 12, 318, 22.1 nirdagdhaṃ paradehena paradehaṃ calācalam /
MBh, 12, 318, 26.1 sravanti hyudarād garbhā jāyamānāstathāpare /
MBh, 12, 318, 43.2 idam anyat paraṃ paśya mātra mohaṃ kariṣyasi //
MBh, 12, 318, 48.2 parāvarajño dharmasya parāṃ naiḥśreyasīṃ gatim //
MBh, 12, 318, 50.1 paraṃ bhāvaṃ hi kāṅkṣāmi yatra nāvartate punaḥ /
MBh, 12, 319, 15.2 ṛṣayaścaiva saṃsiddhāḥ paraṃ vismayam āgatāḥ //
MBh, 12, 319, 20.3 te sma brahmarṣiputrasya vismayaṃ yayatuḥ param //
MBh, 12, 320, 26.2 guṇān saṃtyajya śabdādīn padam adhyagamat param //
MBh, 12, 320, 38.2 chāyāṃ paśyan samāvṛttaḥ sa muniḥ parayā mudā //
MBh, 12, 320, 41.2 dhārayed yaḥ śamaparaḥ sa gacchet paramāṃ gatim //
MBh, 12, 321, 2.1 kuto hyasya dhruvaḥ svargaḥ kuto niḥśreyasaṃ param /
MBh, 12, 321, 31.1 nāsti tasmāt paro 'nyo hi pitā devo 'thavā dvijaḥ /
MBh, 12, 322, 3.2 pūjāṃ gurūṇāṃ satataṃ karomi parasya guhyaṃ na ca bhinnapūrvam //
MBh, 12, 322, 15.1 tasmānme saṃśayaṃ chinddhi paraṃ kautūhalaṃ hi me /
MBh, 12, 322, 20.2 śeṣānnabhuk satyaparaḥ sarvabhūteṣvahiṃsakaḥ /
MBh, 12, 323, 24.1 tatra nārāyaṇaparā mānavāścandravarcasaḥ /
MBh, 12, 323, 56.2 nārāyaṇaparo bhūtvā nārāyaṇapadaṃ jagau //
MBh, 12, 323, 57.3 parāṃ gatim anuprāpta iti naiṣṭhikam añjasā //
MBh, 12, 324, 29.2 ananyabhaktasya satastatparasya jitātmanaḥ //
MBh, 12, 326, 121.3 bhrātaraścāsya te sarve nārāyaṇaparābhavan //
MBh, 12, 326, 122.2 nityaṃ japyaparā bhūtvā sarasvatīm udīrayan //
MBh, 12, 327, 11.2 chinddhītihāsakathanāt paraṃ kautūhalaṃ hi me //
MBh, 12, 327, 50.2 prāpur ādityavarṇaṃ taṃ puruṣaṃ tamasaḥ param /
MBh, 12, 328, 4.2 pṛṣṭavān keśavaṃ rājan phalgunaḥ paravīrahā //
MBh, 12, 328, 13.2 prakṛtiḥ sā parā mahyaṃ rodasī yogadhāriṇī /
MBh, 12, 328, 32.2 prabuddhavaryāḥ sevante mām evaiṣyanti yat param /
MBh, 12, 329, 5.6 brāhmaṇebhyaḥ paraṃ bhūtaṃ notpannapūrvam /
MBh, 12, 329, 11.1 nāsti satyāt paro dharmo nāsti mātṛsamo guruḥ /
MBh, 12, 329, 11.2 brāhmaṇebhyaḥ paraṃ nāsti pretya ceha ca bhūtaye //
MBh, 12, 329, 19.2 putra kiṃ parapakṣavardhanastvaṃ mātulapakṣaṃ nāśayasi /
MBh, 12, 329, 31.7 nārhasi parapatnīdharṣaṇaṃ kartum iti //
MBh, 12, 330, 16.1 nirvāṇaṃ paramaṃ saukhyaṃ dharmo 'sau para ucyate /
MBh, 12, 331, 6.3 na tato 'sti paraṃ manye pāvanaṃ divi ceha ca //
MBh, 12, 331, 35.2 śvetadvīpe tvayā dṛṣṭa āvayoḥ prakṛtiḥ parā //
MBh, 12, 331, 44.1 tapasā yojya so ''tmānaṃ śvetadvīpāt paraṃ hi yat /
MBh, 12, 331, 52.2 āsiṣye tatparo bhūtvā yuvābhyāṃ saha nityaśaḥ //
MBh, 12, 333, 4.3 daivataṃ ca paro yajñaḥ paramātmā sanātanaḥ //
MBh, 12, 333, 17.1 tasya cintayataḥ sadyaḥ pitṛkāryavidhiṃ param /
MBh, 12, 334, 5.1 naiva tasya paro loko nāyaṃ pārthivasattama /
MBh, 12, 335, 33.3 tato jagau paraṃ japyaṃ sāñjalipragrahaḥ prabhuḥ //
MBh, 12, 335, 75.1 nārāyaṇaparā vedā yajñā nārāyaṇātmakāḥ /
MBh, 12, 335, 75.2 tapo nārāyaṇaparaṃ nārāyaṇaparā gatiḥ //
MBh, 12, 335, 75.2 tapo nārāyaṇaparaṃ nārāyaṇaparā gatiḥ //
MBh, 12, 335, 76.1 nārāyaṇaparaṃ satyam ṛtaṃ nārāyaṇātmakam /
MBh, 12, 335, 76.2 nārāyaṇaparo dharmaḥ punarāvṛttidurlabhaḥ //
MBh, 12, 335, 80.2 nārāyaṇaparaḥ kālo jyotiṣām ayanaṃ ca yat //
MBh, 12, 335, 81.1 nārāyaṇaparā kīrtiḥ śrīśca lakṣmīśca devatāḥ /
MBh, 12, 335, 81.2 nārāyaṇaparaṃ sāṃkhyaṃ yogo nārāyaṇātmakaḥ //
MBh, 12, 336, 7.2 etanme saṃśayaṃ chinddhi paraṃ kautūhalaṃ hi me //
MBh, 12, 336, 65.2 nārāyaṇaparo mokṣastato vai sāttvikaḥ smṛtaḥ //
MBh, 12, 336, 69.2 nārāyaṇātmake mokṣe tato yānti parāṃ gatim //
MBh, 12, 336, 76.3 eṣa ekāntināṃ dharmo nārāyaṇaparātmakaḥ //
MBh, 12, 337, 3.2 jajñe bahujñaṃ param atyudāraṃ yaṃ dvīpamadhye sutam ātmavantam /
MBh, 12, 337, 10.2 śuśrūṣāṃ tatparā rājan kṛtavanto vayaṃ tadā //
MBh, 12, 337, 67.1 pañcarātravido ye tu yathākramaparā nṛpa /
MBh, 12, 339, 16.1 yat tat kṛtsnaṃ lokatantrasya dhāma vedyaṃ paraṃ bodhanīyaṃ saboddhṛ /
MBh, 12, 341, 5.2 kuladharmāśrito rājan dharmacaryāparo 'bhavat //
MBh, 12, 342, 5.1 asmin hi lokasaṃtāne paraṃ pāram abhīpsataḥ /
MBh, 12, 342, 12.2 ahiṃsayā pare svargaṃ satyena ca tathā pare //
MBh, 12, 342, 12.2 ahiṃsayā pare svargaṃ satyena ca tathā pare //
MBh, 12, 342, 14.1 kecid adhyayane yuktā vedavrataparāḥ śubhāḥ /
MBh, 12, 344, 1.3 parāśvāsakaraṃ vākyam idaṃ me bhavataḥ śrutam //
MBh, 12, 350, 4.2 toyaṃ sṛjati varṣāsu kim āścaryam ataḥ param //
MBh, 12, 350, 5.2 paryādatte punaḥ kāle kim āścaryam ataḥ param //
MBh, 12, 350, 7.2 anādinidhano vipra kim āścaryam ataḥ param //
MBh, 13, 1, 41.3 na phalaṃ prāpnuvantyatra paraloke tathā hyaham //
MBh, 13, 1, 74.1 etacchrutvā śamaṃ gaccha mā bhūścintāparo nṛpa /
MBh, 13, 2, 43.2 gṛhasthānāṃ hi suśroṇi nātither vidyate param //
MBh, 13, 2, 69.2 nānyastasmāt paro dharma iti prāhur manīṣiṇaḥ //
MBh, 13, 4, 20.2 sā ca taṃ patim āsādya paraṃ harṣam avāpa ha //
MBh, 13, 4, 59.2 ṛcīkenāhitaṃ brahma param etad yudhiṣṭhira //
MBh, 13, 5, 27.2 ānṛśaṃsyaparo nityaṃ tasya vṛkṣasya saṃbhavam //
MBh, 13, 8, 3.2 spṛhayāmi dvijātīnāṃ yeṣāṃ brahma paraṃ dhanam /
MBh, 13, 10, 16.3 katham atra mayā kāryaṃ śraddhā dharme parā ca me /
MBh, 13, 10, 34.2 kalpaprayoge cotpanne jyotiṣe ca paraṃ gataḥ /
MBh, 13, 10, 34.3 sakhye cāpi parā prītistayoścāpi vyavardhata //
MBh, 13, 10, 59.1 tataḥ siddhiṃ parāṃ prāpto brāhmaṇo rājasattama /
MBh, 13, 11, 10.1 strīṣu kṣāntāsu dāntāsu devadvijaparāsu ca /
MBh, 13, 11, 11.2 parasya veśmābhiratām alajjām evaṃvidhāṃ strīṃ parivarjayāmi //
MBh, 13, 13, 5.1 anabhidhyā parasveṣu sarvasattveṣu sauhṛdam /
MBh, 13, 14, 131.1 guhyam astraṃ paraṃ cāpi tattulyādhikam eva vā /
MBh, 13, 14, 147.3 gṛṇañ śakraḥ paraṃ brahma śatarudrīyam uttamam //
MBh, 13, 14, 171.2 mayi bhaktiṃ parāṃ divyām ekabhāvād avasthitām //
MBh, 13, 14, 181.1 evaṃ dhyāyanti vidvāṃsaḥ paraṃ tattvaṃ sanātanam /
MBh, 13, 14, 189.2 āśrame ca sadā mahyaṃ sāṃnidhyaṃ param astu te //
MBh, 13, 15, 33.2 ye vā divisthā devatāścāpi puṃsāṃ tasmāt paraṃ tvām ṛṣayo vadanti //
MBh, 13, 15, 44.2 hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ sa buddhimān buddhim atītya tiṣṭhati //
MBh, 13, 15, 50.1 vidmaḥ kṛṣṇa parāṃ bhaktim asmāsu tava śatruhan /
MBh, 13, 16, 6.1 dvijeṣvakopaṃ pitṛtaḥ prasādaṃ śataṃ sutānām upabhogaṃ paraṃ ca /
MBh, 13, 16, 19.2 vidvāṃso yānti nirmuktāḥ paraṃ bhāvam anāmayam //
MBh, 13, 16, 24.1 indriyāṇīndriyārthāśca tatparaṃ prakṛter dhruvam /
MBh, 13, 16, 24.2 viśvāviśvaparo bhāvaścintyācintyastvam eva hi //
MBh, 13, 16, 27.2 yanna vidmaḥ paraṃ devaṃ śāśvataṃ yaṃ vidur budhāḥ //
MBh, 13, 16, 37.1 ayaṃ sa satyakāmānāṃ satyalokaḥ paraḥ satām /
MBh, 13, 16, 41.2 yaṃ viditvā paraṃ vedyaṃ veditavyaṃ na vidyate //
MBh, 13, 16, 42.2 prāṇasūkṣmāṃ parāṃ prāptim āgacchatyakṣayāvahām //
MBh, 13, 16, 44.2 prāṇāyāmaparā nityaṃ yaṃ viśanti japanti ca //
MBh, 13, 16, 49.2 yajñasya paramā yoniḥ patiścāyaṃ paraḥ smṛtaḥ //
MBh, 13, 16, 54.1 aṣṭau prakṛtayaścaiva prakṛtibhyaśca yat param /
MBh, 13, 16, 55.2 eṣā gatir viraktānām eṣa bhāvaḥ paraḥ satām //
MBh, 13, 16, 56.2 śāstravedāṅgaviduṣām etad dhyānaṃ paraṃ padam //
MBh, 13, 16, 58.1 iyaṃ sā paramā śāntir iyaṃ sā nirvṛtiḥ parā /
MBh, 13, 16, 63.1 apunarmārakāmānāṃ vairāgye vartatāṃ pare /
MBh, 13, 17, 6.1 paratvena bhavaṃ devaṃ bhaktastvaṃ parameśvaram /
MBh, 13, 17, 24.1 brahmaṇām api yad brahma parāṇām api yat param /
MBh, 13, 17, 24.1 brahmaṇām api yad brahma parāṇām api yat param /
MBh, 13, 17, 81.2 utsaṅgaśca mahāṅgaśca mahāgarbhaḥ paro yuvā //
MBh, 13, 17, 95.1 kapilo 'kapilaḥ śūra āyuścaiva paro 'paraḥ /
MBh, 13, 17, 140.2 nirvāṇaṃ hlādanaṃ caiva brahmalokaḥ parā gatiḥ //
MBh, 13, 17, 149.2 vratādhipaḥ paraṃ brahma muktānāṃ paramā gatiḥ //
MBh, 13, 17, 160.3 yayā yānti parāṃ siddhiṃ tadbhāvagatacetasaḥ //
MBh, 13, 17, 161.1 ye sarvabhāvopagatāḥ paratvenābhavannarāḥ /
MBh, 13, 18, 53.2 sāṃkhyaṃ yogaṃ yat parāṇāṃ paraṃ ca śarvājjātaṃ viddhi yat kīrtitaṃ me //
MBh, 13, 18, 53.2 sāṃkhyaṃ yogaṃ yat parāṇāṃ paraṃ ca śarvājjātaṃ viddhi yat kīrtitaṃ me //
MBh, 13, 20, 59.1 nātaḥ paraṃ hi nārīṇāṃ kāryaṃ kiṃcana vidyate /
MBh, 13, 20, 59.2 yathā puruṣasaṃsargaḥ param etaddhi naḥ phalam //
MBh, 13, 20, 61.2 paradārān ahaṃ bhadre na gaccheyaṃ kathaṃcana /
MBh, 13, 20, 61.3 dūṣitaṃ dharmaśāstreṣu paradārābhimarśanam //
MBh, 13, 21, 10.2 na bhadre paradāreṣu mano me samprasajati /
MBh, 13, 21, 16.1 yadi vā doṣajātaṃ tvaṃ paradāreṣu paśyasi /
MBh, 13, 23, 3.2 śraddhayā parayā pūto yaḥ prayacched dvijātaye /
MBh, 13, 23, 13.2 adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ pareṣām /
MBh, 13, 23, 24.2 kiṃ paraṃ brahmacaryasya kiṃ paraṃ dharmalakṣaṇam /
MBh, 13, 23, 24.2 kiṃ paraṃ brahmacaryasya kiṃ paraṃ dharmalakṣaṇam /
MBh, 13, 23, 25.2 brahmacaryaṃ paraṃ tāta madhumāṃsasya varjanam /
MBh, 13, 23, 33.2 akrodhanā dharmaparāḥ satyanityā dame ratāḥ /
MBh, 13, 24, 8.1 parocchiṣṭaṃ ca yad bhuktaṃ paribhuktaṃ ca yad bhavet /
MBh, 13, 24, 52.1 taskarebhyaḥ parebhyo vā ye bhayārtā yudhiṣṭhira /
MBh, 13, 24, 61.1 paradārābhihartāraḥ paradārābhimarśinaḥ /
MBh, 13, 24, 61.1 paradārābhihartāraḥ paradārābhimarśinaḥ /
MBh, 13, 24, 61.2 paradāraprayoktāraste vai nirayagāminaḥ //
MBh, 13, 24, 62.1 ye parasvāpahartāraḥ parasvānāṃ ca nāśakāḥ /
MBh, 13, 24, 62.1 ye parasvāpahartāraḥ parasvānāṃ ca nāśakāḥ /
MBh, 13, 24, 62.2 sūcakāśca pareṣāṃ ye te vai nirayagāminaḥ //
MBh, 13, 24, 66.1 sūcakāḥ saṃdhibhettāraḥ paravṛttyupajīvakāḥ /
MBh, 13, 24, 87.1 nivṛttā madhumāṃsebhyaḥ paradārebhya eva ca /
MBh, 13, 26, 16.1 mahāśrama upaspṛśya yo 'gnihotraparaḥ śuciḥ /
MBh, 13, 27, 16.1 mahābhāgyaṃ paraṃ teṣām ṛṣīṇām anucintya te /
MBh, 13, 27, 36.2 tarpyamāṇāḥ parāṃ tṛptiṃ yānti gaṅgājalaiḥ śubhaiḥ //
MBh, 13, 27, 59.2 abhavad yā parā prītir gaṅgāyāḥ puline nṛṇām //
MBh, 13, 27, 61.1 saptāvarān sapta parān pitṝṃstebhyaśca ye pare /
MBh, 13, 27, 61.1 saptāvarān sapta parān pitṝṃstebhyaśca ye pare /
MBh, 13, 27, 98.1 tasmād imān parayā śraddhayoktān guṇān sarvāñ jāhnavījāṃstathaiva /
MBh, 13, 27, 98.2 bhajed vācā manasā karmaṇā ca bhaktyā yuktaḥ parayā śraddadhānaḥ //
MBh, 13, 27, 104.3 yudhiṣṭhiraḥ parāṃ prītim agacchad bhrātṛbhiḥ saha //
MBh, 13, 28, 4.3 paraṃ hi sarvabhūtānāṃ sthānam etad yudhiṣṭhira //
MBh, 13, 28, 28.1 devatāsuramartyeṣu yat pavitraṃ paraṃ smṛtam /
MBh, 13, 30, 6.1 brāhmaṇaḥ sarvabhūtānāṃ mataṅga para ucyate /
MBh, 13, 30, 16.1 evam etat paraṃ sthānaṃ brāhmaṇyaṃ nāma bhārata /
MBh, 13, 31, 22.2 divodāsaḥ purīṃ hitvā palāyanaparo 'bhavat //
MBh, 13, 31, 36.2 niryayur nagarākārai rathaiḥ pararathārujaiḥ //
MBh, 13, 32, 4.1 bahumānaḥ paraḥ keṣu bhavato yānnamasyasi /
MBh, 13, 32, 18.3 dāntāḥ śamaparāścaiva tānnamasyāmi keśava //
MBh, 13, 32, 28.1 nityaṃ śamaparā ye ca tathā ye cānasūyakāḥ /
MBh, 13, 34, 4.2 vāsayeta gṛhe rājanna tasmāt param asti vai //
MBh, 13, 34, 5.2 pitaraḥ sarvabhūtānāṃ naitebhyo vidyate param //
MBh, 13, 34, 22.2 apareṣāṃ pareṣāṃ ca parebhyaścaiva ye pare //
MBh, 13, 34, 22.2 apareṣāṃ pareṣāṃ ca parebhyaścaiva ye pare //
MBh, 13, 34, 22.2 apareṣāṃ pareṣāṃ ca parebhyaścaiva ye pare //
MBh, 13, 35, 10.1 śraddhayā parayā yuktā hyanabhidrohalabdhayā /
MBh, 13, 40, 4.1 na hi strībhya paraṃ putra pāpīyaḥ kiṃcid asti vai /
MBh, 13, 40, 19.1 puraṃdaraṃ ca jānīte parastrīkāmacāriṇam /
MBh, 13, 40, 41.1 vipulastu vacaḥ śrutvā gurościntāparo 'bhavat /
MBh, 13, 42, 21.2 vipulasya pare loke yā gatiḥ sā bhaved iti //
MBh, 13, 42, 27.2 vipulasya pare loke yā gatistām avāpnuyāt //
MBh, 13, 44, 30.3 na hi śulkaparāḥ santaḥ kanyāṃ dadati karhicit //
MBh, 13, 45, 6.1 etat tu nāpare cakrur na pare jātu sādhavaḥ /
MBh, 13, 45, 17.1 asūyavastvadharmiṣṭhāḥ parasvādāyinaḥ śaṭhāḥ /
MBh, 13, 47, 20.1 ānṛśaṃsyaṃ paro dharma iti tasmai pradīyate /
MBh, 13, 47, 23.1 trisāhasraparo dāyaḥ striyo deyo dhanasya vai /
MBh, 13, 48, 10.1 ayājyaṃ kṣatriyo vrātyaṃ sūtaṃ stomakriyāparam /
MBh, 13, 51, 33.2 gāvaḥ kāmadughā devyo nānyat kiṃcit paraṃ smṛtam //
MBh, 13, 51, 43.2 param ityabravīt prītastadā bharatasattama //
MBh, 13, 52, 27.1 tataḥ sa parayā prītyā pratyuvāca janādhipam /
MBh, 13, 53, 55.2 kaṃcit kālaṃ vrataparo nivatsyāmīha pārthiva //
MBh, 13, 54, 39.2 etad rājyaphalaṃ caiva tapaścaitat paraṃ mama //
MBh, 13, 58, 35.1 apareṣāṃ pareṣāṃ ca parebhyaścaiva ye pare /
MBh, 13, 58, 35.1 apareṣāṃ pareṣāṃ ca parebhyaścaiva ye pare /
MBh, 13, 58, 35.1 apareṣāṃ pareṣāṃ ca parebhyaścaiva ye pare /
MBh, 13, 59, 6.1 ānṛśaṃsyaṃ paro dharmo yācate yat pradīyate /
MBh, 13, 60, 17.2 ātmanaśca pareṣāṃ ca vṛttiṃ saṃrakṣa bhārata //
MBh, 13, 61, 4.2 na bhūmidānād astīha paraṃ kiṃcid yudhiṣṭhira //
MBh, 13, 61, 32.2 asmiṃl loke pare caiva tataścājanane punaḥ //
MBh, 13, 61, 53.1 na bhūmidānād devendra paraṃ kiṃcid iti prabho /
MBh, 13, 61, 83.1 nṛtyagītaparā nāryo divyamālyavibhūṣitāḥ /
MBh, 13, 64, 13.1 prayato brāhmaṇāgrebhyaḥ śraddhayā parayā yutaḥ /
MBh, 13, 65, 12.1 tilahomaparā viprāḥ sarve saṃyatamaithunāḥ /
MBh, 13, 65, 13.1 sarveṣām eva dānānāṃ tiladānaṃ paraṃ smṛtam /
MBh, 13, 65, 37.2 āsāṃ brahmarṣayaḥ siddhāḥ prārthayanti parāṃ gatim //
MBh, 13, 65, 57.1 annaṃ vai paramaṃ dravyam annaṃ śrīśca parā matā /
MBh, 13, 66, 5.2 tasmād annaṃ paraṃ loke sarvadāneṣu kathyate //
MBh, 13, 66, 16.1 tasmāt pānīyadānād vai na paraṃ vidyate kvacit /
MBh, 13, 68, 6.1 tathaiva gāḥ praśaṃsanti na ca deyaṃ tataḥ param /
MBh, 13, 68, 11.1 grāsamuṣṭiṃ paragave dadyāt saṃvatsaraṃ tu yaḥ /
MBh, 13, 69, 12.1 apaśyat parimārgaṃśca tāṃ yāṃ paragṛhe dvijaḥ /
MBh, 13, 70, 37.1 tato yamo 'bravīd dhīmān gopradāne parāṃ gatim /
MBh, 13, 73, 8.1 gopradānaṃ tārayate sapta pūrvāṃstathā parān /
MBh, 13, 73, 9.1 suvarṇaṃ paramaṃ dānaṃ suvarṇaṃ dakṣiṇā parā /
MBh, 13, 73, 9.2 suvarṇaṃ pāvanaṃ śakra pāvanānāṃ paraṃ smṛtam //
MBh, 13, 74, 7.2 vettum icchāmi dharmajña paraṃ kautūhalaṃ hi me //
MBh, 13, 74, 14.2 dātā kupyati no dāntastasmād dānāt paro damaḥ //
MBh, 13, 74, 15.2 krodho hanti hi yad dānaṃ tasmād dānāt paro damaḥ //
MBh, 13, 74, 17.2 kāmayānā mahat sthānaṃ tasmād dānāt paro damaḥ //
MBh, 13, 74, 27.3 sarve yānti parāṃllokān svakarmaphalanirjitān //
MBh, 13, 74, 31.2 satyam āhuḥ paraṃ dharmaṃ tasmāt satyaṃ na laṅghayet //
MBh, 13, 75, 1.2 vidhiṃ gavāṃ param ahaṃ śrotum icchāmi tattvataḥ /
MBh, 13, 75, 2.2 na godānāt paraṃ kiṃcid vidyate vasudhādhipa /
MBh, 13, 78, 7.1 tasmād gāvo mahābhāgāḥ pavitraṃ param ucyate /
MBh, 13, 79, 7.2 parām ṛddhim avāpyātha sa goloke mahīyate //
MBh, 13, 79, 16.2 na hi param iha dānam asti gobhyo bhavanti na cāpi parāyaṇaṃ tathānyat //
MBh, 13, 79, 17.2 param idam iti bhūmipo vicintya pravaram ṛṣer vacanaṃ tato mahātmā /
MBh, 13, 80, 8.2 kiṃ ca kṛtvā paraṃ svargaṃ prāpnuvanti manīṣiṇaḥ //
MBh, 13, 80, 10.1 dānānām uttamaṃ kiṃ ca kiṃ ca satram ataḥ param /
MBh, 13, 80, 44.2 rohiṇya iti jānīhi naitābhyo vidyate param //
MBh, 13, 82, 5.1 gāvastejaḥ paraṃ proktam iha loke paratra ca /
MBh, 13, 83, 7.2 kiṃ dānaṃ kiṃ phalaṃ caiva kasmācca param ucyate //
MBh, 13, 83, 16.1 tam utthitam ahaṃ dṛṣṭvā paraṃ vismayam āgamam /
MBh, 13, 83, 27.1 daśa pūrvān daśa parāṃstathā saṃtārayanti te /
MBh, 13, 83, 35.1 pāvanaṃ yat paraṃ nṝṇām ugre karmaṇi vartatām /
MBh, 13, 84, 21.1 pareṇa tapasā yuktāḥ śrīmanto lokaviśrutāḥ /
MBh, 13, 84, 58.1 vimūḍhāsmi kṛtānena tathāsvāsthyaṃ kṛtaṃ param /
MBh, 13, 85, 24.1 ādināthaśca lokasya tat paraṃ brahma tad dhruvam /
MBh, 13, 85, 49.2 āpnuvanti tapaścaiva brahmacaryaṃ paraṃ tathā //
MBh, 13, 85, 57.1 tasmād agniparāḥ sarvā devatā iti śuśruma /
MBh, 13, 86, 4.2 kārtsnyena tārakavadhaṃ paraṃ kautūhalaṃ hi me //
MBh, 13, 86, 32.2 sahajaṃ kārttikeyasya vahnestejaḥ paraṃ matam //
MBh, 13, 89, 11.2 śravaṇe tu dadacchrāddhaṃ pretya gacchet parāṃ gatim //
MBh, 13, 90, 25.1 ime pare mahārāja vijñeyāḥ paṅktipāvanāḥ /
MBh, 13, 92, 21.1 ete ca pitaro rājann eṣa śrāddhavidhiḥ paraḥ /
MBh, 13, 94, 34.2 yad vai dharme paraṃ nāsti brāhmaṇāstad dhanaṃ viduḥ /
MBh, 13, 95, 6.3 alasaḥ kṣutparo mūrkhastena pīvāñśunaḥsakhaḥ //
MBh, 13, 95, 57.2 anadhyāyaparo loke śunaḥ sa parikarṣatu /
MBh, 13, 95, 67.2 jīvato vai gurūn bhṛtyān bharantvasya pare janāḥ /
MBh, 13, 95, 84.2 eṣa dharmaḥ paro rājann alobha iti viśrutaḥ //
MBh, 13, 96, 10.2 purādharmo vardhate neha yāvat tāvad gacchāmi paralokaṃ cirāya //
MBh, 13, 96, 11.2 purā rājā vyavahārān adharmyān paśyatyahaṃ paralokaṃ vrajāmi //
MBh, 13, 96, 12.2 tamottaraṃ yāvad idaṃ na vartate tāvad vrajāmi paralokaṃ cirāya //
MBh, 13, 96, 13.2 tasmād yāsyāmi paralokaṃ cirāya na hyutsahe draṣṭum īdṛṅ nṛloke //
MBh, 13, 96, 17.2 asvādhyāyaparo loke śvānaṃ ca parikarṣatu /
MBh, 13, 96, 41.3 duhyeta paravatsena yā te harati puṣkaram //
MBh, 13, 98, 15.2 puṇyadāneṣu sarveṣu param akṣayyam eva ca //
MBh, 13, 99, 27.2 paralokagataḥ svargaṃ lokāṃścāpnoti so 'vyayān //
MBh, 13, 100, 23.2 sa iharddhiṃ parāṃ prāpya pretya nāke mahīyate //
MBh, 13, 101, 4.1 kulaśīlaguṇopetaḥ svādhyāye ca paraṃ gataḥ /
MBh, 13, 105, 30.2 ye dānaśīlā na pratigṛhṇate sadā na cāpyarthān ādadate parebhyaḥ /
MBh, 13, 105, 35.2 tataḥ pare bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā viśokāḥ /
MBh, 13, 106, 2.2 tapaso yat paraṃ te 'dya tanme vyākhyātum arhasi //
MBh, 13, 106, 3.3 mataṃ mama tu kaunteya tapo nānaśanāt param //
MBh, 13, 107, 20.1 paradārā na gantavyāḥ sarvavarṇeṣu karhicit /
MBh, 13, 107, 20.3 yādṛśaṃ puruṣasyeha paradāropasevanam //
MBh, 13, 107, 56.1 nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MBh, 13, 107, 56.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 13, 107, 57.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 13, 107, 57.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 13, 107, 61.1 parasya daṇḍaṃ nodyacchet kroddho nainaṃ nipātayet /
MBh, 13, 107, 87.1 vālena tu na bhuñjīta paraśrāddhaṃ tathaiva ca /
MBh, 13, 107, 98.1 parāpavādaṃ na brūyānnāpriyaṃ ca kadācana /
MBh, 13, 107, 122.1 parivādaṃ na ca brūyāt pareṣām ātmanastathā /
MBh, 13, 109, 4.1 upavāsaḥ paraṃ puṇyam upavāsaḥ parāyaṇam /
MBh, 13, 109, 62.1 nāsti vedāt paraṃ śāstraṃ nāsti mātṛsamo guruḥ /
MBh, 13, 109, 62.2 na dharmāt paramo lābhastapo nānaśanāt param //
MBh, 13, 109, 63.1 brāhmaṇebhyaḥ paraṃ nāsti pāvanaṃ divi ceha ca /
MBh, 13, 109, 64.2 ṛṣayaśca parāṃ siddhim upavāsair avāpnuvan //
MBh, 13, 110, 11.2 kṣānto dānto jitakrodhaḥ sa gacchati parāṃ gatim //
MBh, 13, 110, 33.2 devakāryaparo nityaṃ juhvāno jātavedasam //
MBh, 13, 110, 46.1 parastriyo nābhilaṣed vācātha manasāpi vā /
MBh, 13, 111, 10.2 śaucam eva paraṃ teṣāṃ yeṣāṃ notpadyate spṛhā //
MBh, 13, 111, 12.1 vṛttaśaucaṃ manaḥśaucaṃ tīrthaśaucaṃ paraṃ hitam /
MBh, 13, 112, 14.2 prāṇī dharmasamāyukto gacchate svargatiṃ parām /
MBh, 13, 112, 16.2 naraḥ karotyakāryāṇi parārthe lobhamohitaḥ //
MBh, 13, 112, 18.2 śrutaṃ bhagavato vākyaṃ dharmayuktaṃ paraṃ hitam /
MBh, 13, 112, 23.2 iha loke pare caiva kiṃ bhūyaḥ kathayāmi te //
MBh, 13, 112, 66.1 paradārābhimarśaṃ tu kṛtvā jāyati vai vṛkaḥ /
MBh, 13, 112, 111.1 parasvaharaṇe doṣāḥ sarva eva prakīrtitāḥ /
MBh, 13, 114, 8.1 na tat parasya saṃdadyāt pratikūlaṃ yad ātmanaḥ /
MBh, 13, 114, 10.1 yathā paraḥ prakramate 'pareṣu tathāparaḥ prakramate parasmin /
MBh, 13, 114, 10.1 yathā paraḥ prakramate 'pareṣu tathāparaḥ prakramate parasmin /
MBh, 13, 115, 6.3 evaṃ lokeṣvahiṃsā tu nirdiṣṭā dharmataḥ parā //
MBh, 13, 115, 15.2 svamāṃsaiḥ paramāṃsāni paripālya divaṃ gatāḥ //
MBh, 13, 116, 4.1 hatvā bhakṣayato vāpi pareṇopahṛtasya vā /
MBh, 13, 116, 4.2 hanyād vā yaḥ parasyārthe krītvā vā bhakṣayennaraḥ //
MBh, 13, 116, 14.1 svamāṃsaṃ paramāṃsena yo vardhayitum icchati /
MBh, 13, 116, 25.1 ahiṃsā paramo dharmastathāhiṃsā paraṃ tapaḥ /
MBh, 13, 116, 34.1 svamāṃsaṃ paramāṃsena yo vardhayitum icchati /
MBh, 13, 117, 7.2 adhvanā karśitānāṃ ca na māṃsād vidyate param //
MBh, 13, 117, 10.1 svamāṃsaṃ paramāṃsair yo vivardhayitum icchati /
MBh, 13, 117, 11.2 tasmād dayāṃ naraḥ kuryād yathātmani tathā pare //
MBh, 13, 117, 21.2 dayāvatām ime lokāḥ pare cāpi tapasvinām //
MBh, 13, 117, 22.1 abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ /
MBh, 13, 117, 24.2 mucyante bhayakāleṣu mokṣayanti ca ye parān //
MBh, 13, 117, 25.1 prāṇadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati /
MBh, 13, 117, 37.1 ahiṃsā paramo dharmastathāhiṃsā paro damaḥ /
MBh, 13, 117, 38.1 ahiṃsā paramo yajñastathāhiṃsā paraṃ balam /
MBh, 13, 118, 19.2 mithaḥkṛto 'panidhanaḥ parasvaharaṇe rataḥ //
MBh, 13, 118, 24.1 īrṣyuḥ parasukhaṃ dṛṣṭvā ātatāyyabubhūṣakaḥ /
MBh, 13, 119, 3.2 avāpsyasi paraṃ dharmaṃ dharmastho yadi manyase //
MBh, 13, 120, 13.1 avāpa ca paraṃ kīṭaḥ pārtha brahma sanātanam /
MBh, 13, 121, 10.2 na druhyeccaiva dadyācca satyaṃ caiva paraṃ vadet /
MBh, 13, 121, 10.3 idānīṃ caiva naḥ kṛtyaṃ purastācca paraṃ smṛtam //
MBh, 13, 121, 14.2 śubhaṃ sarvapavitrebhyo dānam eva paraṃ bhavet //
MBh, 13, 121, 20.1 sukhād eva paraṃ duḥkhaṃ duḥkhād anyat paraṃ sukham /
MBh, 13, 121, 20.1 sukhād eva paraṃ duḥkhaṃ duḥkhād anyat paraṃ sukham /
MBh, 13, 126, 42.1 prakṛtiḥ sā mama parā na kvacit pratihanyate /
MBh, 13, 127, 12.2 dṛṣṭvā munigaṇasyāsīt parā prītir janārdana //
MBh, 13, 128, 26.1 paradāreṣvasaṃkalpo nyāsastrīparirakṣaṇam /
MBh, 13, 128, 35.3 vratacaryāparo dharmo gurupādaprasādanam //
MBh, 13, 128, 36.1 bhaikṣacaryāparo dharmo dharmo nityopavāsitā /
MBh, 13, 128, 49.1 tatra rājñaḥ paro dharmo damaḥ svādhyāya eva ca /
MBh, 13, 128, 56.2 śūdradharmaḥ paro nityaṃ śuśrūṣā ca dvijātiṣu //
MBh, 13, 129, 5.2 śiṣṭācīrṇaḥ paraḥ proktastrayo dharmāḥ sanātanāḥ //
MBh, 13, 130, 4.3 śrutvā caikamanā devi dharmabuddhiparā bhava //
MBh, 13, 130, 15.1 aṣṭamīyajñaparatā cāturmāsyaniṣevaṇam /
MBh, 13, 131, 34.2 upanīto vrataparo dvijo bhavati satkṛtaḥ //
MBh, 13, 132, 10.1 parasve nirmamā nityaṃ paradāravivarjakāḥ /
MBh, 13, 132, 10.1 parasve nirmamā nityaṃ paradāravivarjakāḥ /
MBh, 13, 132, 11.2 paradāreṣu vartante te narāḥ svargagāminaḥ //
MBh, 13, 132, 14.1 paradāreṣu ye nityaṃ cāritrāvṛtalocanāḥ /
MBh, 13, 132, 14.2 yatendriyāḥ śīlaparāste narāḥ svargagāminaḥ //
MBh, 13, 132, 18.2 ātmahetoḥ parārthe vā narmahāsyāśrayāt tathā /
MBh, 13, 132, 23.1 varjayanti sadā sūcyaṃ paradrohaṃ ca mānavāḥ /
MBh, 13, 132, 30.1 araṇye vijane nyastaṃ parasvaṃ vīkṣya ye narāḥ /
MBh, 13, 132, 32.1 tathaiva paradārān ye kāmavṛttān rahogatān /
MBh, 13, 132, 35.1 avairā ye tvanāyāsā maitracittaparāḥ sadā /
MBh, 13, 132, 38.1 nyāyopetā guṇopetā devadvijaparāḥ sadā /
MBh, 13, 133, 29.2 yathārhadātā cārheṣu dharmacaryāparo bhavet //
MBh, 13, 133, 39.2 udvejayati bhūtāni ślakṣṇakarmā dayāparaḥ //
MBh, 13, 133, 49.1 paradāreṣu ye mūḍhāścakṣur duṣṭaṃ prayuñjate /
MBh, 13, 134, 45.1 agnikāryaparā nityaṃ sadā puṣpabalipradā /
MBh, 13, 134, 47.2 mātāpitṛparā nityaṃ yā nārī sā tapodhanā //
MBh, 13, 135, 20.2 prabhūtastrikakubdhāma pavitraṃ maṅgalaṃ param //
MBh, 13, 136, 23.2 sarvathā brāhmaṇo mānyo daivataṃ viddhi tat param //
MBh, 13, 140, 22.1 tathā tān duḥkhitāñ jānann ānṛśaṃsyaparo muniḥ /
MBh, 13, 143, 11.2 dharme sthitvā sa tu vai bhāvitātmā parāṃśca lokān aparāṃśca yāti //
MBh, 13, 145, 6.1 nāsti kiṃcit paraṃ bhūtaṃ mahādevād viśāṃ pate /
MBh, 13, 145, 18.1 pūṣāṇaṃ cābhidudrāva pareṇa vapuṣānvitaḥ /
MBh, 13, 147, 7.1 tatpareṇaiva nānyena śakyaṃ hyetat tu kāraṇam /
MBh, 13, 147, 13.2 param ityeva saṃtuṣṭāstān upāssva ca pṛccha ca //
MBh, 13, 147, 16.3 apāre mārgamāṇasya paraṃ tīram apaśyataḥ //
MBh, 13, 148, 3.2 satyārjavaparāḥ santaste vai svargabhujo narāḥ //
MBh, 13, 148, 18.1 svadeśe paradeśe vāpyatithiṃ nopavāsayet /
MBh, 13, 148, 22.2 darśanānāṃ paraṃ jñānaṃ saṃtoṣaḥ paramaṃ sukham //
MBh, 13, 151, 2.3 dvisaṃdhyaṃ paṭhitaḥ putra kalmaṣāpaharaḥ paraḥ //
MBh, 13, 151, 51.2 dhruvo jayo me nityaṃ syāt paratra ca parā gatiḥ //
MBh, 13, 153, 34.2 ānṛśaṃsyaparaṃ hyenaṃ jānāmi guruvatsalam //
MBh, 13, 153, 40.2 saṃdhānasya paraḥ kālastaveti ca punaḥ punaḥ //
MBh, 13, 153, 48.1 ānṛśaṃsyaparair bhāvyaṃ sadaiva niyatātmabhiḥ /
MBh, 14, 1, 3.2 maivam ityabravīccainaṃ kṛṣṇaḥ parabalārdanaḥ //
MBh, 14, 4, 13.2 ārtim ārchat parāṃ rājā saha bhṛtyaiḥ pureṇa ca //
MBh, 14, 5, 22.1 tvam ājahartha devānām eko vīra śriyaṃ parām /
MBh, 14, 7, 6.2 śrutvā tu pārthivasyaitat saṃvartaḥ parayā mudā /
MBh, 14, 8, 34.1 sa tapyamāno vaivarṇyaṃ kṛśatvaṃ cāgamat param /
MBh, 14, 12, 12.1 param avyaktarūpasya paraṃ muktvā svakarmabhiḥ /
MBh, 14, 12, 12.1 param avyaktarūpasya paraṃ muktvā svakarmabhiḥ /
MBh, 14, 13, 21.2 loke kīrtiṃ parāṃ prāpya gatim agryāṃ gamiṣyasi //
MBh, 14, 15, 18.2 yatra mādravatīputrau ratistatra parā mama //
MBh, 14, 16, 12.1 paraṃ hi brahma kathitaṃ yogayuktena tanmayā /
MBh, 14, 16, 27.2 siddhiṃ parām abhiprekṣya śṛṇu tanme janārdana //
MBh, 14, 18, 15.1 saṃyamaścānṛśaṃsyaṃ ca parasvādānavarjanam /
MBh, 14, 18, 26.1 iha tat kṣaram ityuktaṃ paraṃ tvamṛtam akṣaram /
MBh, 14, 18, 33.1 nirvidyate tataḥ kṛtsnaṃ mārgamāṇaḥ paraṃ padam /
MBh, 14, 19, 13.2 param āpnoti saṃśāntam acalaṃ divyam akṣaram //
MBh, 14, 19, 55.1 parā hi sā gatiḥ pārtha yat tad brahma sanātanam /
MBh, 14, 19, 56.2 striyo vaiśyāstathā śūdrāste 'pi yānti parāṃ gatim //
MBh, 14, 19, 59.3 etair upāyaiḥ sa kṣipraṃ parāṃ gatim avāpnuyāt //
MBh, 14, 20, 13.1 cakṣuṣā na viṣahyaṃ ca yat kiṃcicchravaṇāt param /
MBh, 14, 23, 2.2 pañcahotṝn athaitān vai paraṃ bhāvaṃ vidur budhāḥ //
MBh, 14, 23, 3.3 yathā vai pañca hotāraḥ paro bhāvastathocyatām //
MBh, 14, 30, 26.3 nādhyagacchat paraṃ śaktyā bāṇam eteṣu saptasu /
MBh, 14, 30, 27.2 nādhyagacchat paraṃ śreyo yogānmatimatāṃ varaḥ //
MBh, 14, 30, 29.3 iti paścānmayā jñātaṃ yogānnāsti paraṃ sukham //
MBh, 14, 31, 3.2 jetuṃ parān utsahate praśāntātmā jitendriyaḥ //
MBh, 14, 33, 8.1 tasmāt te subhage nāsti paralokakṛtaṃ bhayam /
MBh, 14, 34, 9.2 yataḥ paraṃ na vidyeta tato 'bhyāse bhaviṣyati //
MBh, 14, 35, 7.2 kutaścāhaṃ kutaśca tvaṃ tat satyaṃ brūhi yat param /
MBh, 14, 35, 18.2 papracchur vinayopetā niḥśreyasam idaṃ param //
MBh, 14, 35, 29.1 gadatastaṃ mamādyeha panthānaṃ durvidaṃ param /
MBh, 14, 35, 29.2 nibodhata mahābhāgā nikhilena paraṃ padam //
MBh, 14, 35, 30.2 gārhasthyaṃ tu dvitīyaṃ syād vānaprastham ataḥ param /
MBh, 14, 35, 30.3 tataḥ paraṃ tu vijñeyam adhyātmaṃ paramaṃ padam //
MBh, 14, 36, 2.2 buddhisvāmikam ityetat param ekādaśaṃ bhavet //
MBh, 14, 37, 4.2 nikṛnta chinddhi bhinddhīti paramarmāvakartanam //
MBh, 14, 37, 5.1 ugraṃ dāruṇam ākrośaḥ paravittānuśāsanam /
MBh, 14, 39, 9.2 na hi sattvāt paro bhāvaḥ kaścid anyo vidhīyate //
MBh, 14, 40, 9.2 hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ sa buddhimān buddhim atītya tiṣṭhati //
MBh, 14, 42, 56.2 vyomni tasya paraṃ sthānam anantam atha lakṣyate //
MBh, 14, 42, 58.1 sa sarvadoṣanirmuktastataḥ paśyati yat param /
MBh, 14, 43, 38.2 guṇānāṃ guṇabhūtānāṃ yat paraṃ parato mahat //
MBh, 14, 43, 40.2 acalaścāniketaśca kṣetrajñaḥ sa paro vibhuḥ //
MBh, 14, 46, 2.2 guroḥ priyahite yuktaḥ satyadharmaparaḥ śuciḥ //
MBh, 14, 46, 22.1 parebhyo na pratigrāhyaṃ na ca deyaṃ kadācana /
MBh, 14, 46, 23.1 nādadīta parasvāni na gṛhṇīyād ayācitam /
MBh, 14, 46, 39.1 paraṃ nodvejayet kaṃcinna ca kasyacid udvijet /
MBh, 14, 46, 50.2 yathainam avamanyeran pare satatam eva hi //
MBh, 14, 47, 1.3 brāhmaṇā brahmayonisthā jñānaṃ brahma paraṃ viduḥ //
MBh, 14, 47, 2.1 avidūrāt paraṃ brahma vedavidyāvyapāśrayam /
MBh, 14, 47, 5.2 jñānaṃ tveva paraṃ vidma saṃnyāsastapa uttamam //
MBh, 14, 47, 15.2 etābhyāṃ tu paro yasya cetanāvān iti smṛtaḥ //
MBh, 14, 47, 16.1 acetanaḥ sattvasaṃghātayuktaḥ sattvāt paraṃ cetayate 'ntarātmā /
MBh, 14, 48, 1.3 kecit puruṣam avyaktaṃ kecit param anāmayam /
MBh, 14, 49, 4.1 hiṃsāparāśca ye loke ye ca nāstikavṛttayaḥ /
MBh, 14, 49, 28.1 tīrṇo gacchet paraṃ pāraṃ nāvam utsṛjya nirmamaḥ /
MBh, 14, 49, 54.2 ahaṃkārāt parā buddhir buddher ātmā tataḥ paraḥ //
MBh, 14, 49, 54.2 ahaṃkārāt parā buddhir buddher ātmā tataḥ paraḥ //
MBh, 14, 49, 55.1 tasmāt tu param avyaktam avyaktāt puruṣaḥ paraḥ /
MBh, 14, 49, 55.1 tasmāt tu param avyaktam avyaktāt puruṣaḥ paraḥ /
MBh, 14, 53, 7.1 asacca sadasaccaiva yad viśvaṃ sadasataḥ param /
MBh, 14, 53, 7.2 tataḥ paraṃ nāsti caiva devadevāt sanātanāt //
MBh, 14, 55, 6.2 uttaṅkaṃ parayā prītyā nābhyanujñātum aicchata //
MBh, 14, 57, 56.2 pareṇa tapasā yukto yanmāṃ tvaṃ paripṛcchasi //
MBh, 14, 60, 11.1 āhavaṃ pṛṣṭhataḥ kṛtvā kaccinna nihataḥ paraiḥ /
MBh, 14, 65, 8.2 jajñe tava pitā rājan parikṣit paravīrahā //
MBh, 14, 65, 25.1 ityetat praṇayāt tāta saubhadraḥ paravīrahā /
MBh, 14, 66, 8.1 bhavitātaḥ paraṃ duḥkhaṃ kiṃ nu manye janārdana /
MBh, 14, 66, 18.2 kuruṣva pāṇḍuputrāṇām imaṃ param anugraham //
MBh, 14, 70, 8.1 tatastat param āścaryaṃ vicitraṃ mahad adbhutam /
MBh, 14, 73, 15.2 abhyaghnanniśitair bāṇair bībhatsuḥ paravīrahā //
MBh, 14, 74, 10.1 vikṣarantaṃ yathā meghaṃ paravāraṇavāraṇam /
MBh, 14, 75, 25.1 āgacchethā mahārāja parāṃ caitrīm upasthitām /
MBh, 14, 77, 4.1 yudhyadhvaṃ parayā śaktyā yatadhvaṃ ca vadhe mama /
MBh, 14, 77, 33.1 abhimanyor yathā jātaḥ parikṣit paravīrahā /
MBh, 14, 78, 11.2 kuruṣva vacanaṃ putra dharmaste bhavitā paraḥ //
MBh, 14, 81, 6.2 saṃgrāme yudhyato rājann āgataḥ paravīrahā //
MBh, 14, 82, 16.2 abhavaṃ sa ca tacchrutvā viṣādam agamat param //
MBh, 14, 82, 24.1 yudhiṣṭhirasyāśvamedhaḥ parāṃ caitrīṃ bhaviṣyati /
MBh, 14, 83, 27.2 āgantavyaṃ parāṃ caitrīm aśvamedhe nṛpasya naḥ //
MBh, 14, 84, 16.2 parayā bharataśreṣṭhaṃ pūjayā samavasthitau /
MBh, 14, 85, 23.2 āgantavyaṃ parāṃ caitrīm aśvamedhe nṛpasya naḥ //
MBh, 14, 87, 9.2 yajñavāṭaṃ nṛpā dṛṣṭvā paraṃ vismayam āgaman /
MBh, 14, 88, 6.1 teṣām api parāṃ pūjāṃ cakre bhīmo mahābhujaḥ /
MBh, 14, 93, 29.2 tam uñchavṛttir ālakṣya tataścintāparo 'bhavat //
MBh, 14, 93, 63.1 śraddhayā parayā yastvaṃ tapaścarasi suvrata /
MBh, 14, 93, 68.1 dravyāgamo nṛṇāṃ sūkṣmaḥ pātre dānaṃ tataḥ param /
MBh, 14, 93, 68.2 kālaḥ parataro dānācchraddhā cāpi tataḥ parā //
MBh, 14, 93, 87.2 āśayā parayā prāpto na cāhaṃ kāñcanīkṛtaḥ //
MBh, 14, 94, 3.2 iha kīrtiṃ parāṃ prāpya pretya svargam ito gatāḥ //
MBh, 15, 2, 3.1 ānṛśaṃsyaparo rājā prīyamāṇo yudhiṣṭhiraḥ /
MBh, 15, 3, 6.2 pūjayitvā vacastat tad akārṣīt paravīrahā //
MBh, 15, 3, 10.1 na tāṃ prītiṃ parām āpa putrebhyaḥ sa mahīpatiḥ /
MBh, 15, 5, 12.1 bhūmau śaye japyaparo darbheṣvajinasaṃvṛtaḥ /
MBh, 15, 5, 22.2 patnyā sahānayā vīra cariṣyāmi tapaḥ param //
MBh, 15, 6, 22.2 ārtiṃ rājā yayau tūrṇaṃ kaunteyaḥ paravīrahā //
MBh, 15, 8, 12.1 eṣa eva paro dharmo rājarṣīṇāṃ yudhiṣṭhira /
MBh, 15, 9, 15.1 cārayethāśca satataṃ cārair aviditaiḥ parān /
MBh, 15, 9, 15.2 parīkṣitair bahuvidhaṃ svarāṣṭreṣu pareṣu ca //
MBh, 15, 10, 3.1 ādānarucayaścaiva paradārābhimarśakāḥ /
MBh, 15, 10, 14.1 svarandhraṃ pararandhraṃ ca sveṣu caiva pareṣu ca /
MBh, 15, 10, 14.1 svarandhraṃ pararandhraṃ ca sveṣu caiva pareṣu ca /
MBh, 15, 11, 1.2 maṇḍalāni ca budhyethāḥ pareṣām ātmanastathā /
MBh, 15, 11, 7.1 yadā svapakṣo balavān parapakṣastathābalaḥ /
MBh, 15, 12, 16.1 sādayitvā parabalaṃ kṛtvā ca balaharṣaṇam /
MBh, 15, 12, 16.2 svabhūmau yojayed yuddhaṃ parabhūmau tathaiva ca //
MBh, 15, 12, 18.2 pretyeha caiva kartavyam ātmaniḥśreyasaṃ param //
MBh, 15, 17, 12.2 parair vinihatāpatyo vanaṃ gantum abhīpsati //
MBh, 15, 23, 4.2 mā pareṣāṃ mukhaprekṣāḥ sthetyevaṃ tat kṛtaṃ mayā //
MBh, 15, 24, 10.2 śaknotyupāvartayituṃ kuntīṃ dharmaparāṃ satīm //
MBh, 15, 28, 11.1 paraṃ nirvedam agamaṃścintayanto narādhipam /
MBh, 15, 33, 34.2 bhīmasenādayaścaiva paraṃ vismayam āgatāḥ //
MBh, 15, 36, 25.2 vidyate na bhayaṃ cāpi paralokānmamānaghāḥ //
MBh, 15, 39, 4.2 kṣatradharmaparāḥ santastathā hi nidhanaṃ gatāḥ //
MBh, 15, 39, 17.2 tad adya vyapaneṣyāmi paralokakṛtād bhayāt //
MBh, 15, 41, 27.2 ya imaṃ śrāvayed vidvān saṃsiddhiṃ prāpnuyāt parām //
MBh, 15, 41, 28.3 śrutvā parva tvidaṃ nityam avāpsyanti parāṃ gatim //
MBh, 15, 42, 15.2 aparajñaḥ parāṃ buddhiṃ spṛṣṭvā mohād vimucyate //
MBh, 15, 44, 29.2 tapaso hi paraṃ nāsti tapasā vindate mahat //
MBh, 15, 44, 41.1 tvatsnehapāśabaddhā ca hīyeyaṃ tapasaḥ parāt /
MBh, 15, 45, 23.2 vayam atrāgninā yuktā gamiṣyāmaḥ parāṃ gatim //
MBh, 16, 4, 21.1 iti tasya vacaḥ śrutvā keśavaḥ paravīrahā /
MBh, 16, 8, 70.1 indraprasthe dadau rājyaṃ vajrāya paravīrahā /
MBh, 16, 9, 34.2 sa eveśaś ca bhūtveha parair ājñāpyate punaḥ //
MBh, 17, 2, 18.2 papāta śokasaṃtaptastato 'nu paravīrahā //
MBh, 17, 2, 25.3 anavekṣya paraṃ pārtha tenāsi patitaḥ kṣitau //
MBh, 18, 2, 8.1 dṛṣṭvaiva taṃ nānugataḥ karṇaṃ parabalārdanam /
MBh, 18, 2, 47.2 kṣātradharmaparāḥ prājñā yajvāno bhūridakṣiṇāḥ //
MBh, 18, 5, 51.2 sa bhārataphalaṃ prāpya paraṃ brahmādhigacchati //
Manusmṛti
ManuS, 1, 20.1 ādyādyasya guṇaṃ tv eṣām avāpnoti paraḥ paraḥ /
ManuS, 1, 20.1 ādyādyasya guṇaṃ tv eṣām avāpnoti paraḥ paraḥ /
ManuS, 1, 86.1 tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam ucyate /
ManuS, 1, 105.1 punāti paṅktiṃ vaṃśyāṃś ca saptasapta parāvarān /
ManuS, 1, 106.2 idaṃ yaśasyam āyuṣyam idaṃ niḥśreyasaṃ param //
ManuS, 1, 110.2 sarvasya tapaso mūlam ācāraṃ jagṛhuḥ param //
ManuS, 1, 111.2 vratacaryopacāraṃ ca snānasya ca paraṃ vidhim //
ManuS, 2, 23.2 sa jñeyo yajñiyo deśo mlecchadeśas tv ataḥ paraḥ //
ManuS, 2, 82.2 sa brahma param abhyeti vāyubhūtaḥ khamūrtimān //
ManuS, 2, 83.1 ekākṣaraṃ paraṃ brahma prāṇāyāmaḥ paraṃ tapaḥ /
ManuS, 2, 83.1 ekākṣaraṃ paraṃ brahma prāṇāyāmaḥ paraṃ tapaḥ /
ManuS, 2, 83.2 sāvitryās tu paraṃ nāsti maunāt satyaṃ viśiṣyate //
ManuS, 2, 129.1 parapatnī tu yā strī syād asaṃbandhā ca yonitaḥ /
ManuS, 2, 161.1 nāruṃtudaḥ syād ārto 'pi na paradrohakarmadhīḥ /
ManuS, 2, 166.2 vedābhyāso hi viprasya tapaḥ param ihocyate //
ManuS, 2, 179.2 strīṇāṃ ca prekṣaṇālambham upaghātaṃ parasya ca //
ManuS, 2, 237.2 eṣa dharmaḥ paraḥ sākṣād upadharmo 'nya ucyate //
ManuS, 2, 238.2 antyād api paraṃ dharmaṃ strīratnaṃ duṣkulād api //
ManuS, 3, 37.1 daśa pūrvān parān vaṃśyān ātmānaṃ caikaviṃśakam /
ManuS, 3, 38.1 daivoḍhājaḥ sutaś caiva sapta sapta parāvarān /
ManuS, 3, 93.2 sa gacchati paraṃ sthānaṃ tejomūrtiḥ patharjunā //
ManuS, 3, 104.1 upāsate ye gṛhasthāḥ parapākam abuddhayaḥ /
ManuS, 3, 174.1 paradāreṣu jāyete dvau sutau kuṇḍagolakau /
ManuS, 3, 175.1 tau tu jātau parakṣetre prāṇinau pretya ceha ca /
ManuS, 3, 192.1 akrodhanāḥ śaucaparāḥ satataṃ brahmacāriṇaḥ /
ManuS, 3, 252.2 svadhākāraḥ parā hy āśīḥ sarveṣu pitṛkarmasu //
ManuS, 4, 8.2 jyāyān paraḥ paro jñeyo dharmato lokajittamaḥ //
ManuS, 4, 8.2 jyāyān paraḥ paro jñeyo dharmato lokajittamaḥ //
ManuS, 4, 12.1 saṃtoṣaṃ param āsthāya sukhārthī saṃyato bhavet /
ManuS, 4, 133.2 adhārmikaṃ taskaraṃ ca parasyaiva ca yoṣitam //
ManuS, 4, 134.2 yādṛśaṃ puruṣasyeha paradāropasevanam //
ManuS, 4, 147.2 taṃ hy asyāhuḥ paraṃ dharmam upadharmo 'nya ucyate //
ManuS, 4, 159.1 yad yat paravaśaṃ karma tat tad yatnena varjayet /
ManuS, 4, 160.1 sarvaṃ paravaśaṃ duḥkhaṃ sarvam ātmavaśaṃ sukham /
ManuS, 4, 164.1 parasya daṇḍaṃ nodyacchet kruddho nainaṃ nipātayet /
ManuS, 4, 177.2 na syād vākcapalaś caiva na paradrohakarmadhīḥ //
ManuS, 4, 185.1 chāyā svo dāsavargaś ca duhitā kṛpaṇaṃ param /
ManuS, 4, 238.2 paralokasahāyārthaṃ sarvabhūtāny apīḍayan //
ManuS, 4, 243.2 paralokaṃ nayaty āśu bhāsvantaṃ khaśarīriṇam //
ManuS, 4, 258.2 ekākī cintayāno hi paraṃ śreyo 'dhigacchati //
ManuS, 5, 32.1 krītvā svayaṃ vāpy utpādya paropakṛtam eva vā /
ManuS, 5, 52.1 svamāṃsaṃ paramāṃsena yo vardhayitum icchati /
ManuS, 5, 106.1 sarveṣām eva śaucānām arthaśaucaṃ paraṃ smṛtam /
ManuS, 5, 142.1 spṛśanti bindavaḥ pādau ya ācāmayataḥ parān /
ManuS, 5, 153.2 sukhasya nityaṃ dāteha paraloke ca yoṣitaḥ //
ManuS, 5, 157.2 na tu nāmāpi gṛhṇīyāt patyau prete parasya tu //
ManuS, 5, 161.2 seha nindām avāpnoti paralokācca hīyate //
ManuS, 6, 85.2 sa vidhūyeha pāpmānaṃ paraṃ brahmādhigacchati //
ManuS, 7, 68.1 buddhvā ca sarvaṃ tattvena pararājacikīrṣitam /
ManuS, 7, 80.2 syāc cāmnāyaparo loke varteta pitṛvan nṛṣu //
ManuS, 7, 88.2 śuśrūṣā brāhmaṇānāṃ ca rājñāṃ śreyaskaraṃ param //
ManuS, 7, 92.2 nāyudhyamānaṃ paśyantaṃ na pareṇa samāgatam //
ManuS, 7, 94.1 yas tu bhītaḥ parāvṛttaḥ saṃgrāme hanyate paraiḥ /
ManuS, 7, 105.1 nāsya chidraṃ paro vidyād vidyāc chidraṃ parasya ca /
ManuS, 7, 105.1 nāsya chidraṃ paro vidyād vidyāc chidraṃ parasya ca /
ManuS, 7, 123.1 rājño hi rakṣādhikṛtāḥ parasvādāyinaḥ śaṭhāḥ /
ManuS, 7, 139.1 nocchindyād ātmano mūlaṃ pareṣāṃ cātitṛṣṇayā /
ManuS, 7, 144.1 kṣatriyasya paro dharmaḥ prajānām eva pālanam /
ManuS, 7, 158.2 arer anantaraṃ mitram udāsīnaṃ tayoḥ param //
ManuS, 7, 171.2 parasya viparītaṃ ca tadā yāyād ripuṃ prati //
ManuS, 7, 174.1 yadā parabalānāṃ tu gamanīyatamo bhavet /
ManuS, 8, 105.2 anṛtasyainasas tasya kurvāṇā niṣkṛtiṃ parām //
ManuS, 8, 121.1 kāmād daśaguṇaṃ pūrvaṃ krodhāt tu triguṇaṃ param /
ManuS, 8, 129.2 tṛtīyaṃ dhanadaṇḍaṃ tu vadhadaṇḍam ataḥ param //
ManuS, 8, 147.2 bhujyamānaṃ parais tūṣṇīṃ na sa tal labdhum arhati //
ManuS, 8, 183.2 na tatra vidyate kiṃcid yat parair abhiyujyate //
ManuS, 8, 193.1 upadhābhiś ca yaḥ kaścit paradravyaṃ haren naraḥ /
ManuS, 8, 197.1 vikrīṇīte parasya svaṃ yo 'svāmī svāmyasaṃmataḥ /
ManuS, 8, 341.2 ādadānaḥ parakṣetrān na daṇḍaṃ dātum arhati //
ManuS, 8, 354.1 parasya patnyā puruṣaḥ sambhāṣāṃ yojayan rahaḥ /
ManuS, 8, 356.1 parastriyaṃ yo 'bhivadet tīrthe 'raṇye vane 'pi vā /
ManuS, 9, 40.2 āyuṣkāmena vaptavyaṃ na jātu parayoṣiti //
ManuS, 9, 41.2 yathā bījaṃ na vaptavyaṃ puṃsā paraparigrahe //
ManuS, 9, 42.2 tathā naśyati vai kṣipraṃ bījaṃ paraparigrahe //
ManuS, 9, 48.1 ye 'kṣetriṇo bījavantaḥ parakṣetrapravāpiṇaḥ /
ManuS, 9, 50.1 tathaivākṣetriṇo bījaṃ parakṣetrapravāpiṇaḥ /
ManuS, 9, 55.2 ataḥ paraṃ pravakṣyāmi yoṣitāṃ dharmam āpadi //
ManuS, 9, 98.1 etat tu na pare cakrur nāpare jātu sādhavaḥ /
ManuS, 9, 100.2 eṣa dharmaḥ samāsena jñeyaḥ strīpuṃsayoḥ paraḥ //
ManuS, 9, 252.1 dvividhāṃs taskarān vidyāt paradravyāpahārakān /
ManuS, 9, 295.2 svaśaktiṃ paraśaktiṃ ca nityaṃ vidyānmahīpatiḥ //
ManuS, 9, 309.2 stenān rājā nigṛhṇīyāt svarāṣṭre para eva ca //
ManuS, 9, 310.1 parām apy āpadaṃ prāpto brāhmaṇān na prakopayet /
ManuS, 9, 330.2 śuśrūṣaiva tu śūdrasya dharmo naiḥśreyasaḥ paraḥ //
ManuS, 10, 17.2 pratīpam ete jāyante pare 'py apasadās trayaḥ //
ManuS, 10, 54.1 annam eṣāṃ parādhīnaṃ deyaṃ syād bhinnabhājane /
ManuS, 10, 83.2 hiṃsāprāyāṃ parādhīnāṃ kṛṣiṃ yatnena varjayet //
ManuS, 10, 97.2 paradharmeṇa jīvan hi sadyaḥ patati jātitaḥ //
ManuS, 10, 118.2 prajā rakṣan paraṃ śaktyā kilbiṣāt pratimucyate //
ManuS, 10, 131.2 ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ śubham //
ManuS, 11, 9.1 śaktaḥ parajane dātā svajane duḥkhajīvini /
ManuS, 11, 26.2 sa pāpātmā pare loke gṛdhrocchiṣṭena jīvati //
ManuS, 11, 198.1 vrātyānāṃ yājanaṃ kṛtvā pareṣām antyakarma ca /
ManuS, 12, 1.2 karmaṇāṃ phalanirvṛttiṃ śaṃsa nas tattvataḥ parām //
ManuS, 12, 5.1 paradravyeṣv abhidhyānaṃ manasāniṣṭacintanam /
ManuS, 12, 60.1 saṃyogaṃ patitair gatvā parasyaiva ca yoṣitam /
ManuS, 12, 68.1 yad vā tad vā paradravyam apahṛtya balāt naraḥ /
ManuS, 12, 83.2 ahiṃsā gurusevā ca niḥśreyasakaraṃ param //
ManuS, 12, 85.1 sarveṣām api caiteṣām ātmajñānaṃ paraṃ smṛtam /
ManuS, 12, 99.2 tasmād etat paraṃ manye yaj jantor asya sādhanam //
ManuS, 12, 104.1 tapo vidyā ca viprasya niḥśreyasakaraṃ param /
ManuS, 12, 113.2 sa vijñeyaḥ paro dharmo nājñānām udito 'yutaiḥ //
ManuS, 12, 116.1 etad vo 'bhihitaṃ sarvaṃ niḥśreyasakaraṃ param /
ManuS, 12, 120.2 paktidṛṣṭyoḥ paraṃ tejaḥ snehe 'po gāṃ ca mūrtiṣu //
ManuS, 12, 122.2 rukmābhaṃ svapnadhīgamyaṃ vidyāt taṃ puruṣaṃ param //
ManuS, 12, 123.2 indram eke pare prāṇam apare brahma śāśvatam //
ManuS, 12, 125.2 sa sarvasamatām etya brahmābhyeti paraṃ padam //
Mūlamadhyamakārikāḥ
MMadhKār, 1, 3.2 avidyamāne svabhāve parabhāvo na vidyate //
MMadhKār, 3, 2.2 na paśyati yad ātmānaṃ kathaṃ drakṣyati tat parān //
MMadhKār, 7, 8.1 pradīpaḥ svaparātmānau saṃprakāśayate yathā /
MMadhKār, 7, 8.2 utpādaḥ svaparātmānāvubhāvutpādayet tathā //
MMadhKār, 7, 12.1 pradīpaḥ svaparātmānau saṃprakāśayate yadi /
MMadhKār, 7, 12.2 tamo 'pi svaparātmānau chādayiṣyatyasaṃśayam //
MMadhKār, 7, 25.2 utpādasya yathotpādo nātmanā na parātmanā //
MMadhKār, 7, 32.1 na svātmanā nirodho 'sti nirodho na parātmanā /
MMadhKār, 7, 32.2 utpādasya yathotpādo nātmanā na parātmanā //
MMadhKār, 12, 1.1 svayaṃ kṛtaṃ parakṛtaṃ dvābhyāṃ kṛtam ahetukam /
MMadhKār, 12, 3.1 yadyamībhya ime 'nye syur ebhyo vāmī pare yadi /
MMadhKār, 12, 3.2 bhavet parakṛtaṃ duḥkhaṃ parair ebhir amī kṛtāḥ //
MMadhKār, 12, 3.2 bhavet parakṛtaṃ duḥkhaṃ parair ebhir amī kṛtāḥ //
MMadhKār, 12, 5.1 parapudgalajaṃ duḥkhaṃ yadi yasmai pradīyate /
MMadhKār, 12, 5.2 pareṇa kṛtvā tad duḥkhaṃ sa duḥkhena vinā kutaḥ //
MMadhKār, 12, 6.1 parapudgalajaṃ duḥkhaṃ yadi kaḥ parapudgalaḥ /
MMadhKār, 12, 6.1 parapudgalajaṃ duḥkhaṃ yadi kaḥ parapudgalaḥ /
MMadhKār, 12, 6.2 vinā duḥkhena yaḥ kṛtvā parasmai prahiṇoti tat //
MMadhKār, 12, 7.1 svayaṃ kṛtasyāprasiddher duḥkhaṃ parakṛtaṃ kutaḥ /
MMadhKār, 12, 7.2 paro hi duḥkhaṃ yat kuryāt tat tasya syāt svayaṃ kṛtam //
MMadhKār, 12, 8.2 paro nātmakṛtaścet syād duḥkhaṃ parakṛtaṃ katham //
MMadhKār, 12, 8.2 paro nātmakṛtaścet syād duḥkhaṃ parakṛtaṃ katham //
Nyāyasūtra
NyāSū, 1, 1, 29.0 samānatantrasiddhaḥ paratantrāsiddhaḥ pratitantrasiddhāntaḥ //
NyāSū, 3, 1, 66.0 viṣṭaṃ hi aparaṃ pareṇa //
NyāSū, 3, 2, 46.0 dravye svaguṇaparaguṇopalabdheḥ saṃśayaḥ //
NyāSū, 5, 1, 45.0 svapakṣalakṣaṇāpekṣopapattyupasaṃhāre hetunirdeśe parapakṣadoṣābhyupagamāt samāno doṣa iti //
NyāSū, 5, 2, 21.0 svapakṣe doṣābhyupagamāt parapakṣe doṣaprasaṅgo matānujñā //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 17.2 sadoditaṃ paraṃ brahma jyotiṣām udayo yataḥ //
Pāśupatasūtra
PāśupSūtra, 3, 7.0 apahatapāpmā pareṣāṃ parivādāt //
Rāmāyaṇa
Rām, Bā, 1, 5.1 etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me /
Rām, Bā, 3, 6.2 rājñaḥ śokaṃ vilāpaṃ ca paralokasya cāśrayam //
Rām, Bā, 4, 14.2 sādhu sādhv iti tāv ūcatuḥ paraṃ vismayam āgatāḥ //
Rām, Bā, 4, 20.2 paraṃ kavīnām ādhāraṃ samāptaṃ ca yathākramam //
Rām, Bā, 7, 6.1 teṣām aviditaṃ kiṃcit sveṣu nāsti pareṣu vā /
Rām, Bā, 7, 12.1 kaścin na duṣṭas tatrāsīt paradāraratir naraḥ /
Rām, Bā, 15, 15.1 tataḥ paraṃ tadā rājā pratyuvāca kṛtāñjaliḥ /
Rām, Bā, 22, 8.2 bhagavañ śrotum icchāvaḥ paraṃ kautūhalaṃ hi nau //
Rām, Bā, 22, 15.2 śiṣyā dharmaparā vīra teṣāṃ pāpaṃ na vidyate //
Rām, Bā, 26, 18.1 satyam astraṃ mahābāho tathā māyādharaṃ param /
Rām, Bā, 26, 18.2 ghoraṃ tejaḥprabhaṃ nāma paratejo'pakarṣaṇam //
Rām, Bā, 27, 15.2 vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me //
Rām, Bā, 31, 4.2 kuśanābhas tu dharmātmā paraṃ cakre mahodayam //
Rām, Bā, 32, 19.2 kāmpilyāṃ parayā lakṣmyā devarājo yathā divam //
Rām, Bā, 36, 3.2 sa tapaḥ param āsthāya tapyate sma sahomayā //
Rām, Bā, 36, 26.2 snāpayan parayā lakṣmyā dīpyamānam ivānalam //
Rām, Bā, 41, 6.2 tārayeyaṃ kathaṃ caitān iti cintāparo 'bhavat //
Rām, Bā, 41, 19.2 ikṣvākūṇāṃ kule deva eṣa me 'stu varaḥ paraḥ //
Rām, Bā, 44, 11.2 śrotum icchāmi bhadraṃ te paraṃ kautūhalaṃ hi me //
Rām, Bā, 45, 9.2 sahasrākṣo naraśreṣṭha parayā guṇasampadā //
Rām, Bā, 48, 7.1 aphalas tu kṛto meṣaḥ parāṃ tuṣṭiṃ pradāsyati /
Rām, Bā, 50, 2.2 rāmasaṃdarśanād eva paraṃ vismayam āgataḥ //
Rām, Bā, 52, 7.2 yuktaḥ pareṇa harṣeṇa vasiṣṭham idam abravīt //
Rām, Bā, 53, 17.2 sṛjasveti tadovāca balaṃ parabalārujam //
Rām, Bā, 57, 21.1 daivam eva paraṃ manye pauruṣaṃ tu nirarthakam /
Rām, Bā, 60, 3.2 sukhaṃ tapaś cariṣyāmaḥ paraṃ taddhi tapovanam //
Rām, Bā, 64, 20.2 eṣa dharmaḥ paro nityaṃ vīryasyaiṣa parāyaṇam //
Rām, Bā, 68, 15.2 śrutvā videhādhipatiḥ paraṃ vismayam āgataḥ //
Rām, Bā, 70, 1.2 śrotum arhasi bhadraṃ te kulaṃ naḥ kīrtitaṃ param /
Rām, Bā, 71, 14.1 paro dharmaḥ kṛto mahyaṃ śiṣyo 'smi bhavatoḥ sadā /
Rām, Bā, 74, 8.1 sa tvaṃ dharmaparo bhūtvā kāśyapāya vasuṃdharām /
Rām, Bā, 74, 21.1 idaṃ ca vaiṣṇavaṃ rāma dhanuḥ parapuraṃjayam /
Rām, Bā, 74, 28.1 yojayasva dhanuḥśreṣṭhe śaraṃ parapuraṃjayam /
Rām, Ay, 1, 29.1 eṣā hy asya parā prītir hṛdi samparivartate /
Rām, Ay, 2, 9.2 puraṃdarasamo vīrye rāmaḥ parapuraṃjayaḥ //
Rām, Ay, 6, 10.2 prabhātāṃ rajanīṃ dṛṣṭvā cakre śobhāṃ parāṃ punaḥ //
Rām, Ay, 7, 4.2 uttamenābhisaṃyuktā harṣeṇārthaparā satī //
Rām, Ay, 7, 12.2 kubjayā pāpadarśinyā viṣādam agamat param //
Rām, Ay, 7, 31.1 na me paraṃ kiṃcid itas tvayā punaḥ priyaṃ priyārhe suvacaṃ vaco varam /
Rām, Ay, 7, 31.2 tathā hy avocas tvam ataḥ priyottaraṃ varaṃ paraṃ te pradadāmi taṃ vṛṇu //
Rām, Ay, 8, 27.2 ato hi saṃcintaya rājyam ātmaje parasya cādyaiva vivāsakāraṇam //
Rām, Ay, 10, 38.1 parā bhavati me prītir dṛṣṭvā tanayam agrajam /
Rām, Ay, 16, 46.1 nāham arthaparo devi lokam āvastum utsahe /
Rām, Ay, 18, 20.2 pareṇa tapasā yuktaḥ kāśyapas tridivaṃ gataḥ //
Rām, Ay, 19, 7.2 paralokabhayād bhīto nirbhayo 'stu pitā mama //
Rām, Ay, 23, 23.2 ṛddhiyuktā hi puruṣā na sahante parastavam /
Rām, Ay, 27, 4.2 tejo nāsti paraṃ rāme tapatīva divākare //
Rām, Ay, 27, 8.2 śailūṣa iva māṃ rāma parebhyo dātum icchasi //
Rām, Ay, 27, 17.2 iti jānan parāṃ prītiṃ gaccha rāma mayā saha //
Rām, Ay, 37, 7.2 kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham //
Rām, Ay, 39, 7.2 damasatyavrataparaḥ kiṃ na prāptas tavātmajaḥ //
Rām, Ay, 40, 23.1 hṛdayeṣv avatiṣṭhante vedā ye naḥ paraṃ dhanam /
Rām, Ay, 47, 26.1 adharmabhayabhītaś ca paralokasya cānagha /
Rām, Ay, 51, 6.3 iti cintāparaḥ sūtas tvaritaḥ praviveśa ha //
Rām, Ay, 54, 6.2 ārādhayati dharmajñaḥ paralokaṃ jitendriyaḥ //
Rām, Ay, 55, 1.1 vanaṃ gate dharmapare rāme ramayatāṃ vare /
Rām, Ay, 55, 12.1 na pareṇāhṛtaṃ bhakṣyaṃ vyāghraḥ khāditum icchati /
Rām, Ay, 55, 12.2 evam eva naravyāghraḥ paralīḍhaṃ na maṃsyate //
Rām, Ay, 56, 4.2 vatsalā cānṛśaṃsā ca tvaṃ hi nityaṃ pareṣv api //
Rām, Ay, 56, 6.1 sā tvaṃ dharmaparā nityaṃ dṛṣṭalokaparāvarā /
Rām, Ay, 65, 25.1 malinaṃ cāśrupūrṇākṣaṃ dīnaṃ dhyānaparaṃ kṛśam /
Rām, Ay, 66, 29.3 sa mahātmā paraṃ lokaṃ gato gatimatāṃ varaḥ //
Rām, Ay, 66, 38.1 kaccin na paradārān vā rājaputro 'bhimanyate /
Rām, Ay, 66, 40.3 na rāmaḥ paradārāṃś ca cakṣurbhyām api paśyati //
Rām, Ay, 83, 18.1 tāḥ sma gatvā paraṃ tīram avaropya ca taṃ janam /
Rām, Ay, 88, 19.1 idam evāmṛtaṃ prāhū rājñāṃ rājarṣayaḥ pare /
Rām, Ay, 88, 27.2 ratiṃ prapatsye kuladharmavardhinīṃ satāṃ pathi svair niyamaiḥ paraiḥ sthitaḥ //
Rām, Ay, 98, 7.1 sujīvaṃ nityaśas tasya yaḥ parair upajīvyate /
Rām, Ay, 98, 7.2 rāma tena tu durjīvaṃ yaḥ parān upajīvati //
Rām, Ay, 100, 12.1 arthadharmaparā ye ye tāṃs tāñ śocāmi netarān /
Rām, Ay, 101, 1.2 uvāca parayā yuktyā svabuddhyā cāvipannayā //
Rām, Ay, 101, 12.2 dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate //
Rām, Ay, 101, 13.2 satyamūlāni sarvāṇi satyān nāsti paraṃ padam //
Rām, Ay, 101, 14.2 vedāḥ satyapratiṣṭhānās tasmāt satyaparo bhavet //
Rām, Ay, 108, 7.1 kaccicchuśrūṣamāṇā vaḥ śuśrūṣaṇaparā mayi /
Rām, Ay, 108, 8.2 vepamāna ivovāca rāmaṃ bhūtadayāparam //
Rām, Ār, 2, 19.1 parasparśāt tu vaidehyā na duḥkhataram asti me /
Rām, Ār, 5, 3.1 dantolūkhalinaś caiva tathaivonmajjakāḥ pare /
Rām, Ār, 5, 13.1 yat karoti paraṃ dharmaṃ munir mūlaphalāśanaḥ /
Rām, Ār, 8, 3.3 paradārābhigamanaṃ vinā vairaṃ ca raudratā //
Rām, Ār, 8, 4.2 kuto 'bhilaṣaṇaṃ strīṇāṃ pareṣāṃ dharmanāśanam //
Rām, Ār, 8, 6.1 tṛtīyaṃ yad idaṃ raudraṃ paraprāṇābhihiṃsanam /
Rām, Ār, 11, 26.2 duḥsākṣīva pare loke svāni māṃsāni bhakṣayet //
Rām, Ār, 14, 20.1 evam uktas tu rāmeṇa lakṣmaṇaḥ paravīrahā /
Rām, Ār, 14, 24.2 rāghavaḥ parṇaśālāyāṃ harṣam āhārayat param //
Rām, Ār, 25, 2.2 rāmaḥ krodhaṃ paraṃ bheje vadhārthaṃ sarvarakṣasām //
Rām, Ār, 25, 5.2 āyasaiḥ śaṅkubhis tīkṣṇaiḥ kīrṇaṃ paravasokṣitam //
Rām, Ār, 25, 6.1 vajrāśanisamasparśaṃ paragopuradāraṇam /
Rām, Ār, 31, 13.1 tvaṃ tu lubdhaḥ pramattaś ca parādhīnaś ca rāvaṇa /
Rām, Ār, 31, 22.1 parāvamantā viṣayeṣu saṃgato na deśakālapravibhāgatattvavit /
Rām, Ār, 33, 36.1 taṃ tu gatvā paraṃ pāraṃ samudrasya nadīpateḥ /
Rām, Ār, 34, 6.2 saṃgatāḥ param āyattā rāmeṇa saha saṃyuge //
Rām, Ār, 36, 22.2 parapāpair vinaśyanti matsyā nāgahrade yathā //
Rām, Ār, 39, 13.2 pareṣām aparādhena vinaṣṭāḥ saparicchadāḥ //
Rām, Ār, 48, 6.1 kathaṃ rājā sthito dharme paradārān parāmṛśet /
Rām, Ār, 48, 6.3 nivartaya matiṃ nīcāṃ paradārābhimarśanam //
Rām, Ār, 48, 7.1 na tat samācared dhīro yat paro 'sya vigarhayet /
Rām, Ār, 51, 6.2 striyāś ca haraṇaṃ nīca rahite ca parasya ca //
Rām, Ār, 59, 6.2 paraloke mahārājo nūnaṃ drakṣyati me pitā //
Rām, Ār, 59, 8.2 dhik tvām iti pare loke vyaktaṃ vakṣyati me pitā //
Rām, Ki, 2, 3.2 kapeḥ paramabhītasya cittaṃ vyavasasāda ha //
Rām, Ki, 2, 22.2 bhavanti parahantāras te jñeyāḥ prākṛtair naraiḥ //
Rām, Ki, 11, 12.1 śailarājo mahāraṇye tapasviśaraṇaṃ param /
Rām, Ki, 12, 10.1 adya me vigataḥ śokaḥ prītir adya parā mama /
Rām, Ki, 15, 15.2 rāmaḥ parabalāmardī yugāntāgnir ivotthitaḥ //
Rām, Ki, 15, 16.1 nivāsavṛkṣaḥ sādhūnām āpannānāṃ parā gatiḥ /
Rām, Ki, 20, 12.1 niḥśreyasaparā mohāt tvayā cāhaṃ vigarhitā /
Rām, Ki, 21, 7.1 yad ayaṃ nyāyadṛṣṭārthaḥ sāmadānakṣamāparaḥ /
Rām, Ki, 22, 22.2 bhartur arthaparo dāntaḥ sugrīvavaśago bhava //
Rām, Ki, 24, 12.1 vacanānte tu rāmasya lakṣmaṇaḥ paravīrahā /
Rām, Ki, 24, 19.2 tasthau bhrātṛsamīpastho lakṣmaṇaḥ paravīrahā //
Rām, Ki, 25, 8.1 evam ukto hanumatā rāghavaḥ paravīrahā /
Rām, Ki, 26, 10.1 bhavān kriyāparo loke bhavān devaparāyaṇaḥ /
Rām, Ki, 29, 18.1 na jānakī mānavavaṃśanātha tvayā sanāthā sulabhā pareṇa /
Rām, Ki, 29, 44.1 yadartham ayam ārambhaḥ kṛtaḥ parapuraṃjaya /
Rām, Ki, 30, 5.2 uvāca rāmaḥ paravīrahantā svavekṣitaṃ sānunayaṃ ca vākyam //
Rām, Ki, 30, 9.2 praviveśa purīṃ vīro lakṣmaṇaḥ paravīrahā //
Rām, Ki, 32, 1.1 atha pratisamādiṣṭo lakṣmaṇaḥ paravīrahā /
Rām, Ki, 39, 1.2 uvāca naraśārdūlaṃ rāmaṃ parabalārdanam //
Rām, Ki, 39, 48.2 tataḥ paraṃ hemamayaḥ śrīmān udayaparvataḥ //
Rām, Ki, 39, 60.2 abhāskaram amaryādaṃ na jānīmas tataḥ param //
Rām, Ki, 40, 33.2 madhūni pītvā mukhyāni paraṃ gacchata vānarāḥ //
Rām, Ki, 40, 42.2 tataḥ paraṃ na vaḥ sevyaḥ pitṛlokaḥ sudāruṇaḥ /
Rām, Ki, 41, 45.2 abhāskaram amaryādaṃ na jānīmas tataḥ param //
Rām, Ki, 42, 8.2 asmāsu cāgataprītī rāmaḥ parapuraṃjayaḥ //
Rām, Ki, 42, 38.1 te nayanti paraṃ tīraṃ siddhān pratyānayanti ca /
Rām, Ki, 42, 59.2 abhāskaram amaryādaṃ na jānīmas tataḥ param //
Rām, Ki, 57, 27.2 ṣaṣṭhas tu panthā haṃsānāṃ vainateyagatiḥ parā /
Rām, Ki, 64, 7.2 yojanānāṃ paraṃ ṣaṣṭim ahaṃ plavitum utsahe //
Rām, Ki, 64, 16.2 yauvane ca tadāsīnme balam apratimaṃ paraiḥ //
Rām, Ki, 65, 34.2 parā hi sarvabhūtānāṃ hanuman yā gatistava //
Rām, Ki, 66, 44.1 sa vegavān vegasamāhitātmā haripravīraḥ paravīrahantā /
Rām, Su, 1, 28.2 samudrasya paraṃ pāraṃ duṣprāpaṃ prāptum icchati //
Rām, Su, 1, 84.2 mama ikṣvākavaḥ pūjyāḥ paraṃ pūjyatamāstava //
Rām, Su, 1, 188.1 sa cārunānāvidharūpadhārī paraṃ samāsādya samudratīram /
Rām, Su, 1, 188.2 parair aśakyapratipannarūpaḥ samīkṣitātmā samavekṣitārthaḥ //
Rām, Su, 4, 16.2 bhartuḥ priyā dharmaparā niviṣṭā dadarśa dhīmān madanābhiviṣṭāḥ //
Rām, Su, 5, 29.2 kulīnān rūpasampannān gajān paragajārujān //
Rām, Su, 5, 30.2 nihantṝn parasainyānāṃ gṛhe tasmin dadarśa saḥ //
Rām, Su, 5, 31.2 meghastanitanirghoṣān durdharṣān samare paraiḥ //
Rām, Su, 7, 11.1 pareṇa tapasā lebhe yat kuberaḥ pitāmahāt /
Rām, Su, 7, 27.2 siddhir veyaṃ parā hi syād ityamanyata mārutiḥ //
Rām, Su, 9, 4.1 krīḍitenāparāḥ klāntā gītena ca tathā parāḥ /
Rām, Su, 9, 35.1 paradārāvarodhasya prasuptasya nirīkṣaṇam /
Rām, Su, 9, 36.1 na hi me paradārāṇāṃ dṛṣṭir viṣayavartinī /
Rām, Su, 9, 36.2 ayaṃ cātra mayā dṛṣṭaḥ paradāraparigrahaḥ //
Rām, Su, 10, 3.2 anena nūnaṃ pratiduṣṭakarmaṇā hatā bhaved āryapathe pare sthitā //
Rām, Su, 10, 10.1 anirvedaḥ śriyo mūlam anirvedaḥ paraṃ sukham /
Rām, Su, 11, 23.1 gatvā tu yadi kākutsthaṃ vakṣyāmi param apriyam /
Rām, Su, 13, 22.2 śokadhyānaparāṃ dīnāṃ nityaṃ duḥkhaparāyaṇām //
Rām, Su, 14, 1.2 guṇābhirāmaṃ rāmaṃ ca punaścintāparo 'bhavat //
Rām, Su, 14, 20.2 yā parāṃ bhajate prītiṃ vane 'pi bhavane yathā //
Rām, Su, 14, 26.1 bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇād api /
Rām, Su, 17, 15.2 parayā mṛjayā hīnāṃ kṛṣṇapakṣe niśām iva //
Rām, Su, 18, 5.2 gamanaṃ vā parastrīṇāṃ haraṇaṃ sampramathya vā //
Rām, Su, 19, 6.1 nāham aupayikī bhāryā parabhāryā satī tava /
Rām, Su, 19, 8.2 nayanti nikṛtiprajñāṃ paradārāḥ parābhavam //
Rām, Su, 20, 41.1 sa maithilīṃ dharmaparām avasthitāṃ pravepamānāṃ paribhartsya rāvaṇaḥ /
Rām, Su, 21, 3.2 paraṃ paruṣayā vācā vaidehīm idam abruvan //
Rām, Su, 23, 20.1 dhig astu khalu mānuṣyaṃ dhig astu paravaśyatām /
Rām, Su, 28, 28.2 śaknuyāṃ na tu samprāptuṃ paraṃ pāraṃ mahodadheḥ //
Rām, Su, 28, 34.2 na tu śakṣyāmi samprāptuṃ paraṃ pāraṃ mahodadheḥ //
Rām, Su, 31, 20.1 sa pitur vacanaṃ śrīmān abhiṣekāt paraṃ priyam /
Rām, Su, 33, 20.1 satyadharmaparaḥ śrīmān saṃgrahānugrahe rataḥ /
Rām, Su, 34, 41.1 nityaṃ dhyānaparo rāmo nityaṃ śokaparāyaṇaḥ /
Rām, Su, 36, 34.2 ānṛśaṃsyaṃ paro dharmastvatta eva mayā śrutaḥ //
Rām, Su, 37, 27.2 paryāptaḥ paravīraghna yaśasyaste balodayaḥ //
Rām, Su, 37, 29.1 balaistu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ /
Rām, Su, 38, 8.2 ataḥ paraṃ na śakṣyāmi jīvituṃ śokalālasā //
Rām, Su, 45, 30.1 iti pravegaṃ tu parasya tarkayan svakarmayogaṃ ca vidhāya vīryavān /
Rām, Su, 46, 10.2 tathā samīkṣyātmabalaṃ paraṃ ca samārabhasvāstravidāṃ variṣṭha //
Rām, Su, 46, 26.2 mumoca vīraḥ paravīrahantā susaṃtatān vajranipātavegān //
Rām, Su, 46, 42.2 rākṣasendreṇa saṃvādastasmād gṛhṇantu māṃ pare //
Rām, Su, 46, 43.1 sa niścitārthaḥ paravīrahantā samīkṣyakārī vinivṛttaceṣṭaḥ /
Rām, Su, 46, 43.2 paraiḥ prasahyābhigatair nigṛhya nanāda taistaiḥ paribhartsyamānaḥ //
Rām, Su, 46, 45.1 sa rocayāmāsa paraiśca bandhanaṃ prasahya vīrair abhinigrahaṃ ca /
Rām, Su, 49, 15.2 paradārānmahāprājña noparoddhuṃ tvam arhasi //
Rām, Su, 50, 11.1 sādhur vā yadi vāsādhuḥ parair eṣa samarpitaḥ /
Rām, Su, 50, 11.2 bruvan parārthaṃ paravānna dūto vadham arhati //
Rām, Su, 50, 12.2 iha yaḥ punar āgacchet paraṃ pāraṃ mahodadhiḥ //
Rām, Su, 50, 17.2 tau rājaputrau vinigṛhya mūḍhau pareṣu te bhāvayituṃ prabhāvam //
Rām, Su, 54, 3.2 paryāptaḥ paravīraghna yaśasyaste balodayaḥ //
Rām, Su, 54, 4.1 balaistu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ /
Rām, Su, 55, 20.1 parivārya ca te sarve parāṃ prītim upāgatāḥ /
Rām, Su, 56, 108.2 naṣṭaujasaṃ raṇe kṛtvā paraṃ harṣam upāgamam //
Rām, Su, 61, 11.2 apṛcchat taṃ mahāprājño lakṣmaṇaḥ paravīrahā //
Rām, Su, 62, 40.1 prītyā ca ramamāṇo 'tha rāghavaḥ paravīrahā /
Rām, Su, 66, 11.2 paryāptaḥ paravīraghna yaśasyas te balodayaḥ //
Rām, Su, 66, 14.1 balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ /
Rām, Yu, 3, 8.1 parāṃ samṛddhiṃ laṅkāyāḥ sāgarasya ca bhīmatām /
Rām, Yu, 3, 11.2 āgataṃ parasainyaṃ taistatra pratinivāryate //
Rām, Yu, 3, 16.1 trāyante saṃkramāstatra parasainyāgame sati /
Rām, Yu, 4, 10.2 abhiplutyābhipaśyeyuḥ pareṣāṃ nihataṃ balam //
Rām, Yu, 4, 25.2 patantaścotpatantyanye pātayantyapare parān //
Rām, Yu, 4, 45.2 nakṣatraṃ param asmākam ikṣvākūṇāṃ mahātmanām //
Rām, Yu, 4, 70.2 yathedaṃ vānarabalaṃ paraṃ pāram avāpnuyāt //
Rām, Yu, 4, 75.2 viniviṣṭāḥ paraṃ pāraṃ kāṅkṣamāṇā mahodadheḥ //
Rām, Yu, 9, 12.2 pareṣāṃ sahasāvajñā na kartavyā kathaṃcana //
Rām, Yu, 11, 52.1 aśakyaḥ sahasā rājan bhāvo vettuṃ parasya vai /
Rām, Yu, 12, 15.1 ārto vā yadi vā dṛptaḥ pareṣāṃ śaraṇaṃ gataḥ /
Rām, Yu, 15, 27.2 pareṣām abhighātārtham atiṣṭhat sacivaiḥ saha //
Rām, Yu, 18, 7.2 asaṃkhyeyān anirdeśyān paraṃ pāram ivodadheḥ //
Rām, Yu, 19, 34.2 tataḥ prayatnaḥ paramo vidhīyatāṃ yathā jayaḥ syānna paraiḥ parājayaḥ //
Rām, Yu, 22, 10.3 adhomukhīṃ śokaparām upaviṣṭāṃ mahītale //
Rām, Yu, 22, 31.1 pradrutāśca pare trastā hanyamānā jaghanyataḥ /
Rām, Yu, 24, 10.1 vikrānto rakṣitā nityam ātmanaśca parasya ca /
Rām, Yu, 24, 11.1 hantā parabalaughānām acintyabalapauruṣaḥ /
Rām, Yu, 25, 11.2 nivedayethāḥ sarvaṃ tat paro me syād anugrahaḥ //
Rām, Yu, 25, 23.2 na tvām utsahate moktum artham arthaparo yathā //
Rām, Yu, 26, 14.2 adharmaḥ pragṛhītaśca tenāsmadbalinaḥ pare //
Rām, Yu, 27, 3.2 parapakṣaṃ praviśyaiva naitacchrotragataṃ mama //
Rām, Yu, 27, 6.2 tvayāhaṃ paruṣāṇyuktaḥ paraprotsāhanena vā //
Rām, Yu, 28, 33.2 vayaṃ tu mānuṣeṇaiva sapta yotsyāmahe parān //
Rām, Yu, 29, 2.2 mantrajñaṃ ca vidhijñaṃ ca ślakṣṇayā parayā girā //
Rām, Yu, 31, 14.2 paraiḥ paramadurdharṣaṃ dadarśa balam ātmanaḥ //
Rām, Yu, 31, 19.2 jagṛhuḥ kuñjaraprakhyā vānarāḥ paravāraṇāḥ //
Rām, Yu, 31, 79.1 rāvaṇastu paraṃ cakre krodhaṃ prāsādadharṣaṇāt /
Rām, Yu, 32, 4.2 kathaṃ kṣapayitavyāḥ syur iti cintāparo 'bhavat //
Rām, Yu, 36, 20.2 paraṃ vismayam ājagmuḥ karmaṇā tena toṣitāḥ //
Rām, Yu, 38, 32.2 dṛśyamāneṣu vaktreṣu paraṃ bhavati vaikṛtam //
Rām, Yu, 38, 37.2 samprekṣya saṃcintya ca rājaputrau paraṃ viṣādaṃ samupājagāma //
Rām, Yu, 39, 14.2 tasyām eva kṣitau vīraḥ sa śete nihataḥ paraiḥ //
Rām, Yu, 43, 20.1 parāṃścaiva vinighnantaḥ svāṃśca vānararākṣasāḥ /
Rām, Yu, 44, 21.2 prahasya parayā prītyā bhrāmayāmāsa saṃyuge //
Rām, Yu, 47, 46.2 gaccha yatnaparaścāpi bhava lakṣmaṇa saṃyuge //
Rām, Yu, 47, 67.1 pannagapratimair bhīmaiḥ paramarmātibhedibhiḥ /
Rām, Yu, 47, 72.2 kālāgnir iva jajvāla krodhena paravīrahā //
Rām, Yu, 47, 82.2 kape lāghavayukto 'si māyayā parayānayā //
Rām, Yu, 48, 47.2 kumbhakarṇastato buddhaḥ sparśaṃ param abudhyata //
Rām, Yu, 48, 58.1 athavā dhruvam anyebhyo bhayaṃ param upasthitam /
Rām, Yu, 50, 17.3 tvayyasti mama ca snehaḥ parā saṃbhāvanā ca me //
Rām, Yu, 51, 38.1 na paraḥ preṣaṇīyaste yuddhāyātulavikrama /
Rām, Yu, 52, 4.2 ātmanaśca pareṣāṃ ca budhyate rākṣasarṣabha //
Rām, Yu, 55, 75.1 tasmin kāle sumitrāyāḥ putraḥ parabalārdanaḥ /
Rām, Yu, 55, 75.2 cakāra lakṣmaṇaḥ kruddho yuddhaṃ parapuraṃjayaḥ //
Rām, Yu, 55, 85.2 mattaḥ śoṇitagandhena svān parāṃścaiva khādati //
Rām, Yu, 57, 43.2 amṛṣyamāṇāḥ paraharṣam ugraṃ mahābalā bhīmataraṃ vineduḥ //
Rām, Yu, 59, 66.2 ardhacandreṇa cicheda lakṣmaṇaḥ paravīrahā //
Rām, Yu, 59, 69.1 sa tāṃśchittvā śaraistīkṣṇair lakṣmaṇaḥ paravīrahā /
Rām, Yu, 59, 94.1 tānmoghān abhisamprekṣya lakṣmaṇaḥ paravīrahā /
Rām, Yu, 61, 20.2 ārya saṃdarśitaḥ sneho yathā vāyusute paraḥ //
Rām, Yu, 61, 44.2 rāghavārthe paraṃ karma samaihata paraṃtapaḥ //
Rām, Yu, 69, 15.2 pragṛhītāyudhaḥ kruddhaḥ parān abhimukho yayau //
Rām, Yu, 69, 19.1 sa nivārya parānīkam abravīt tān vanaukasaḥ /
Rām, Yu, 70, 22.1 athavā vihitenāyaṃ hanyate hanti vā param /
Rām, Yu, 70, 23.2 kathaṃ śakyaṃ paraṃ prāptuṃ dharmeṇārivikarśana //
Rām, Yu, 73, 1.2 pareṣām ahitaṃ vākyam arthasādhakam abravīt //
Rām, Yu, 73, 3.1 sa tvam indrāśaniprakhyaiḥ śarair avakiran parān /
Rām, Yu, 73, 4.1 jahi vīra durātmānaṃ māyāparam adhārmikam /
Rām, Yu, 74, 13.2 yastvaṃ svajanam utsṛjya parabhṛtyatvam āgataḥ //
Rām, Yu, 74, 14.2 kva ca svajanasaṃvāsaḥ kva ca nīcaparāśrayaḥ //
Rām, Yu, 74, 15.1 guṇavān vā parajanaḥ svajano nirguṇo 'pi vā /
Rām, Yu, 74, 15.2 nirguṇaḥ svajanaḥ śreyān yaḥ paraḥ para eva saḥ //
Rām, Yu, 74, 15.2 nirguṇaḥ svajanaḥ śreyān yaḥ paraḥ para eva saḥ //
Rām, Yu, 74, 20.1 parasvānāṃ ca haraṇaṃ paradārābhimarśanam /
Rām, Yu, 74, 20.1 parasvānāṃ ca haraṇaṃ paradārābhimarśanam /
Rām, Yu, 77, 22.2 lakṣmaṇaṃ paravīraghnaṃ punar evābhyadhāvata //
Rām, Yu, 78, 4.1 sa lakṣmaṇaṃ samuddiśya paraṃ lāghavam āsthitaḥ /
Rām, Yu, 78, 32.3 aindrāstreṇa samāyujya lakṣmaṇaḥ paravīrahā //
Rām, Yu, 88, 13.2 lakṣmaṇaḥ sāyakān sapta jagrāha paravīrahā //
Rām, Yu, 89, 6.2 paraṃ viṣādam āpanno vilalāpākulendriyaḥ //
Rām, Yu, 89, 24.1 saśalyaḥ sa samāghrāya lakṣmaṇaḥ paravīrahā /
Rām, Yu, 89, 26.1 ehyehītyabravīd rāmo lakṣmaṇaṃ paravīrahā /
Rām, Yu, 93, 7.2 satyo 'yaṃ pratitarko me pareṇa tvam upaskṛtaḥ //
Rām, Yu, 93, 19.2 yuddhakālaśca vijñeyaḥ parasyāntaradarśanam //
Rām, Yu, 94, 29.2 jagāma harṣaṃ ca parāṃ ca nirvṛtiṃ cakāra yuddhe 'bhyadhikaṃ ca vikramam //
Rām, Yu, 95, 3.2 vyākṣiptahṛdayāḥ sarve paraṃ vismayam āgatāḥ //
Rām, Yu, 95, 21.1 vyāyacchamānaṃ taṃ dṛṣṭvā tatparaṃ rāvaṇaṃ raṇe /
Rām, Yu, 96, 28.1 iti cintāparaścāsīd apramattaśca saṃyuge /
Rām, Yu, 97, 15.2 cikṣepa param āyattastaṃ śaraṃ marmaghātinam //
Rām, Yu, 99, 32.2 nāham arho 'smi saṃskartuṃ paradārābhimarśakam //
Rām, Yu, 101, 30.1 rājasaṃśrayavaśyānāṃ kurvatīnāṃ parājñayā /
Rām, Yu, 101, 35.1 na paraḥ pāpam ādatte pareṣāṃ pāpakarmaṇām /
Rām, Yu, 101, 35.1 na paraḥ pāpam ādatte pareṣāṃ pāpakarmaṇām /
Rām, Yu, 103, 19.1 kaḥ pumān hi kule jātaḥ striyaṃ paragṛhoṣitām /
Rām, Yu, 104, 9.2 parādhīneṣu gātreṣu kiṃ kariṣyāmyanīśvarā //
Rām, Yu, 104, 17.2 abravīl lakṣmaṇaṃ sītā dīnaṃ dhyānaparaṃ sthitam //
Rām, Yu, 104, 20.1 evam uktastu vaidehyā lakṣmaṇaḥ paravīrahā /
Rām, Yu, 105, 13.2 lokānāṃ tvaṃ paro dharmo viṣvaksenaścaturbhujaḥ //
Rām, Yu, 107, 35.2 avaśyaṃ tu mayā vācyam eṣa te daivataṃ param //
Rām, Yu, 108, 11.2 sarva eva sameṣyanti saṃyuktāḥ parayā mudā //
Rām, Yu, 115, 1.1 śrutvā tu param ānandaṃ bharataḥ satyavikramaḥ /
Rām, Yu, 115, 1.2 hṛṣṭam ājñāpayāmāsa śatrughnaṃ paravīrahā //
Rām, Yu, 115, 4.1 bharatasya vacaḥ śrutvā śatrughnaḥ paravīrahā /
Rām, Yu, 116, 77.1 rāghavaḥ paramodāraḥ śaśāsa parayā mudā /
Rām, Yu, 116, 86.1 sarvaṃ muditam evāsīt sarvo dharmaparo 'bhavat /
Rām, Yu, 116, 89.2 āsan prajā dharmaparā rāme śāsati nānṛtāḥ //
Rām, Utt, 4, 15.2 hetir dārakriyārthaṃ tu yatnaṃ param athākarot //
Rām, Utt, 4, 21.1 avaśyam eva dātavyā parasmai seti saṃdhyayā /
Rām, Utt, 10, 6.1 vibhīṣaṇastu dharmātmā nityaṃ dharmaparaḥ śuciḥ /
Rām, Utt, 12, 19.2 pareṇa tapasā labdhāṃ jaghnivāṃllakṣmaṇaṃ yayā //
Rām, Utt, 24, 11.2 aho dhiṅmānuṣāṃllokānnāsti khalvadhamaḥ paraḥ //
Rām, Utt, 24, 14.2 idaṃ tv asadṛśaṃ karma paradārābhimarśanam //
Rām, Utt, 24, 27.2 nāvagacchāmi yuddheṣu svān parān vāpyahaṃ śubhe /
Rām, Utt, 26, 40.2 dharṣaṇāṃ tāṃ parāṃ śrutvā dhyānaṃ sampraviveśa ha //
Rām, Utt, 29, 6.2 parasainyasya madhyena yāvadantaṃ nayasva mām //
Rām, Utt, 31, 40.1 tataḥ satām ārtiharaṃ haraṃ paraṃ varapradaṃ candramayūkhabhūṣaṇam /
Rām, Utt, 35, 15.2 na bale vidyate tulyo na gatau na matau paraḥ //
Rām, Utt, 37, 2.1 darśitā bhavatā prītir darśitaṃ sauhṛdaṃ param /
Rām, Utt, 39, 11.2 smartavyaḥ parayā prītyā gaccha tvaṃ vigatajvaraḥ //
Rām, Utt, 44, 16.1 gaṅgāyāstu pare pāre vālmīkeḥ sumahātmanaḥ /
Rām, Utt, 45, 13.1 autsukyaṃ paramaṃ cāpi adhṛtiśca parā mama /
Rām, Utt, 46, 5.1 śreyo hi maraṇaṃ me 'dya mṛtyor vā yat paraṃ bhavet /
Rām, Utt, 46, 17.2 upavāsaparaikāgrā vasa tvaṃ janakātmaje //
Rām, Utt, 47, 1.2 paraṃ viṣādam āgamya vaidehī nipapāta ha //
Rām, Utt, 47, 16.2 veṣṭantīṃ paratīrasthāṃ lakṣmaṇaḥ prayayāvatha //
Rām, Utt, 50, 14.1 samṛddhair hayamedhaiśca iṣṭvā parapuraṃjayaḥ /
Rām, Utt, 51, 3.1 saumitristu paraṃ dainyaṃ jagāma sumahāmatiḥ /
Rām, Utt, 51, 14.2 uvāca parayā prītyā saumitriṃ mitravatsalam //
Rām, Utt, 55, 1.1 evam uktastu rāmeṇa parāṃ vrīḍām upāgataḥ /
Rām, Utt, 57, 19.2 samṛddhaḥ parayā lakṣmyā devayajñasamo 'bhavat //
Rām, Utt, 62, 13.2 nirīkṣya paramaprītaḥ paraṃ harṣam upāgamat //
Rām, Utt, 68, 8.2 tiṣṭhantaṃ parayā lakṣmyā tasmiṃstoyāśaye nṛpa //
Rām, Utt, 69, 26.1 pranaṣṭe tu śarīre 'sau rājarṣiḥ parayā mudā /
Rām, Utt, 70, 12.2 janayiṣye kathaṃ putrān iti cintāparo 'bhavat //
Rām, Utt, 74, 9.1 tvayi dharmaḥ paraḥ sādho tvayi sarvā vasuṃdharā /
Rām, Utt, 80, 12.2 pratyuvāca śubhaṃ vākyaṃ sāntvayan parayā girā //
Rām, Utt, 80, 17.1 suto dharmaparo brahmañjyeṣṭho mama mahāyaśāḥ /
Rām, Utt, 81, 12.2 nāśvamedhāt paro yajñaḥ priyaścaiva mahātmanaḥ //
Rām, Utt, 81, 14.1 saṃvartasya tu rājarṣiḥ śiṣyaḥ parapuraṃjayaḥ /
Rām, Utt, 81, 22.1 śaśabindustu rājāsīd bāhlyāṃ parapuraṃjayaḥ /
Rām, Utt, 84, 3.2 kṛtsnaṃ rāmāyaṇaṃ kāvyaṃ gāyatāṃ parayā mudā //
Rām, Utt, 84, 9.1 divase viṃśatiḥ sargā geyā vai parayā mudā /
Rām, Utt, 85, 3.2 bālābhyāṃ rāghavaḥ śrutvā kautūhalaparo 'bhavat //
Rām, Utt, 89, 4.1 na sītāyāḥ parāṃ bhāryāṃ vavre sa raghunandanaḥ /
Rām, Utt, 91, 1.2 yudhājid gārgyasahitaṃ parāṃ prītim upāgamat //
Rām, Utt, 92, 10.1 tato rāmaḥ parāṃ prītiṃ bharato lakṣmaṇastathā /
Rām, Utt, 92, 17.1 vihṛtya kālaṃ paripūrṇamānasāḥ śriyā vṛtā dharmapathe pare sthitāḥ /
Rām, Utt, 95, 3.1 munestu bhāṣitaṃ śrutvā lakṣmaṇaḥ paravīrahā /
Rām, Utt, 97, 13.1 eṣā naḥ paramā prītir eṣa dharmaḥ paro mataḥ /
Rām, Utt, 99, 4.1 tataḥ kṣaumāmbaradharo brahma cāvartayan param /
Rām, Utt, 99, 18.2 agacchan parayā bhaktyā pṛṣṭhataḥ susamāhitāḥ //
Saundarānanda
SaundĀ, 1, 2.2 āśiśrāya ca tadvṛddhau siddhiṃ kāśyapavat parām //
SaundĀ, 2, 2.2 nāvamene parānṛddhyā parebhyo nāpi vivyathe //
SaundĀ, 2, 2.2 nāvamene parānṛddhyā parebhyo nāpi vivyathe //
SaundĀ, 2, 12.1 adhyaiṣṭa yaḥ paraṃ brahma na vyaiṣṭa satataṃ dhṛteḥ /
SaundĀ, 2, 22.2 parasvaṃ bhuvi nāmṛkṣanmahāviṣamivoragam //
SaundĀ, 2, 32.2 cakravartīva ca parān dharmāyābhyudasīṣahat //
SaundĀ, 2, 56.1 samāyayau yaśaḥketuṃ śreyaḥketukaraḥ paraḥ /
SaundĀ, 2, 60.1 sa tau saṃvardhayāmāsa narendraḥ parayā mudā /
SaundĀ, 2, 64.2 hṛdayagataparaghṛṇo na viṣayaratimagamajjananamaraṇabhayamabhito vijighāṃsuḥ //
SaundĀ, 3, 5.2 dhyānaviṣayamavagamya paraṃ bubhuje varānnam amṛtatvabuddhaye //
SaundĀ, 3, 12.2 śāntiriyamayamupāya iti pravibhāgaśaḥ paramidaṃ catuṣṭayam //
SaundĀ, 3, 30.1 na jihiṃsa sūkṣmamapi jantumapi paravadhopajīvinaḥ /
SaundĀ, 3, 31.1 akṛśodyamaḥ kṛśadhano 'pi paraparibhavāsaho 'pi san /
SaundĀ, 3, 32.2 naiva ca parayuvatīragamat paramaṃ hi tā dahanato 'pyamanyata //
SaundĀ, 3, 34.1 manasā lulobha na ca jātu paravasuṣu gṛddhamānasaḥ /
SaundĀ, 3, 35.1 na parasya kaścidapaghātamapi ca saghṛṇo vyacintayat /
SaundĀ, 3, 39.2 srotasi hi vavṛtire bahavo rajasastanutvamapi cakrire pare //
SaundĀ, 5, 17.2 yatnena tu pratyayaneyabuddhirvimokṣamāpnoti parāśrayeṇa //
SaundĀ, 5, 26.1 tanniścitaṃ bhīklamaśugviyuktaṃ pareṣvanāyattamahāryamanyaiḥ /
SaundĀ, 8, 18.1 śaraṇe sabhujaṅgame svapan pratibuddhena pareṇa bodhitaḥ /
SaundĀ, 8, 28.1 spṛhayet parasaṃśritāya yaḥ paribhūyātmavaśāṃ svatantratām /
SaundĀ, 8, 33.2 paradoṣavicakṣaṇāḥ śaṭhāstadanāryāḥ pracaranti yoṣitaḥ //
SaundĀ, 8, 59.2 vairūpyamabhyupagataḥ parapiṇḍabhojī hāsyastathā gṛhasukhābhimukhaḥ satṛṣṇaḥ //
SaundĀ, 10, 64.1 ataḥparaṃ paramamiti vyavasthitaḥ parāṃ dhṛtiṃ paramamunau cakāra saḥ /
SaundĀ, 11, 6.1 svabhāvadarśanīyo 'pi vairūpyamagamat param /
SaundĀ, 12, 1.2 ānandena tadā nandaḥ paraṃ vrīḍamupāgamat //
SaundĀ, 13, 1.2 pariṣikto 'mṛteneva yuyuje parayā mudā //
SaundĀ, 13, 18.2 ājīvo bhikṣuṇā caiva pareṣvāyattavṛttinā //
SaundĀ, 13, 24.1 praśrabdhiḥ kāyamanasaḥ sukhasyopaniṣat parā /
SaundĀ, 14, 23.2 parebhyaścopadeṣṭavyāḥ saṃcintyāḥ svayameva ca //
SaundĀ, 14, 50.2 kṛtārthaḥ sa jñeyaḥ śamasukharasajñaḥ kṛtamatiḥ pareṣāṃ saṃsargaṃ pariharati yaḥ kaṇṭakamiva //
SaundĀ, 15, 16.1 duṣṭena ceha manasā bādhyate vā paro na vā /
SaundĀ, 15, 20.2 anarthajanakāstulyamātmanaśca parasya ca //
SaundĀ, 15, 21.2 pātrībhāvopaghātāttu parabhaktivipattaye //
SaundĀ, 15, 40.1 yo 'bhavad bāndhavajanaḥ paraloke priyastava /
SaundĀ, 16, 2.1 ṛddhipravekaṃ ca bahuprakāraṃ parasya cetaścaritāvabodham /
SaundĀ, 16, 20.1 sattvānyabhiṣvaṅgavaśāni dṛṣṭvā svajātiṣu prītiparāṇyatīva /
SaundĀ, 16, 47.1 tasmāt paraṃ saumya vidhāya vīryaṃ śīghraṃ ghaṭasvāsravasaṃkṣayāya /
SaundĀ, 16, 94.1 vīryaṃ paraṃ kāryakṛtau hi mūlaṃ vīryādṛte kācana nāsti siddhiḥ /
SaundĀ, 16, 96.1 nayaṃ śrutvā śakto yadayamabhivṛddhiṃ na labhate paraṃ dharmaṃ jñātvā yadupari nivāsaṃ na labhate /
SaundĀ, 17, 43.1 kāmāgnidāhena sa vipramukto hlādaṃ paraṃ dhyānasukhādavāpa /
SaundĀ, 17, 48.1 taddhyānamāgamya ca cittamaunaṃ lebhe parāṃ prītim alabdhapūrvām /
SaundĀ, 17, 49.1 prītiḥ parā vastuni yatra yasya viparyayāttasya hi tatra duḥkham /
SaundĀ, 17, 51.1 yasmāt paraṃ tatra sukhaṃ sukhebhyastataḥ paraṃ nāsti sukhapravṛttiḥ /
SaundĀ, 17, 51.1 yasmāt paraṃ tatra sukhaṃ sukhebhyastataḥ paraṃ nāsti sukhapravṛttiḥ /
SaundĀ, 17, 51.2 tasmād babhāṣe śubhakṛtsnabhūmiḥ parāparajñaḥ parameti maitryā //
SaundĀ, 17, 52.1 dhyāne 'pi tatrātha dadarśa doṣaṃ mene paraṃ śāntam aniñjam eva /
SaundĀ, 17, 66.2 hlādaṃ paraṃ sāṃpratamāgato 'smi śītaṃ hradaṃ gharma ivāvatīrṇaḥ //
SaundĀ, 17, 70.1 tadvatparāṃ śāntimupāgato 'haṃ yasyānubhāvena vināyakasya /
SaundĀ, 17, 72.1 tasmācca vyasanaparādanarthapaṅkādutkṛṣya kramaśithilaḥ karīva paṅkāt /
SaundĀ, 17, 73.1 taṃ vande paramanukampakaṃ maharṣiṃ mūrdhnāhaṃ prakṛtiguṇajñamāśayajñam /
SaundĀ, 18, 13.1 anye 'pi santo vimumukṣavo hi śrutvā vimokṣāya nayaṃ parasya /
SaundĀ, 18, 24.1 adyāsi śaucena pareṇa yukto vākkāyacetāṃsi śucīni yatte /
SaundĀ, 18, 47.1 aho hi sattveṣvatimaitracetasas tathāgatasyānujighṛkṣutā parā /
SaundĀ, 18, 47.2 apāsya yaddhyānasukhaṃ mune paraṃ parasya duḥkhoparamāya khidyase //
SaundĀ, 18, 47.2 apāsya yaddhyānasukhaṃ mune paraṃ parasya duḥkhoparamāya khidyase //
SaundĀ, 18, 54.1 avāptakāryo 'si parāṃ gatiṃ gato na te 'sti kiṃcit karaṇīyamaṇvapi /
SaundĀ, 18, 54.2 ataḥparaṃ saumya carānukampayā vimokṣayan kṛcchragatān parānapi //
SaundĀ, 18, 56.2 acintayitvātmagataṃ pariśramaṃ śamaṃ parebhyo 'pyupadeṣṭumicchati //
SaundĀ, 18, 57.1 vihāya tasmādiha kāryamātmanaḥ kuru sthirātman parakāryamapyatho /
SaundĀ, 18, 62.2 nirmokṣāya cakāra tatra ca kathāṃ kāle janāyārthine naivonmārgagatān parān paribhavannātmānamutkarṣayan //
SaundĀ, 18, 64.1 prāyeṇālokya lokaṃ viṣayaratiparaṃ mokṣāt pratihataṃ kāvyavyājena tattvaṃ kathitamiha mayā mokṣaḥ paramiti /
Saṅghabhedavastu
SBhedaV, 1, 195.0 tasya suvarṇadvaipāyanaḥ suvarṇadvaipāyana iti saṃjñā saṃvṛttā sa paraṃ vismayam upagataḥ tato 'sau gautamariṣiḥ kathayati upādhyāya itaś cyutasya me kā gatir bhaviṣyati kā upapattiḥ ko 'bhisaṃparāya iti //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Vaiśeṣikasūtra
VaiśSū, 2, 2, 6.0 aparasmin paraṃ yugapad ayugapacciraṃ kṣipramiti kālaliṅgāni //
VaiśSū, 6, 1, 17.1 same ātmatyāgaḥ paratyāgo vā //
VaiśSū, 7, 2, 25.1 ekadikkālābhyāṃ saṃnikṛṣṭaviprakṛṣṭābhyāṃ paramaparam //
Yogasūtra
YS, 1, 16.1 tatparaṃ puruṣakhyāter guṇavaitṛṣṇyam //
YS, 2, 40.1 śaucāt svāṅgajugupsā parair asaṃsargaḥ //
YS, 3, 35.1 sattvapuruṣayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣaḥ bhogaḥ parārthatvāt svārthasaṃyamāt puruṣajñānam //
YS, 3, 38.1 bandhakāraṇaśaithilyāt pracārasaṃvedanāc ca cittasya paraśarīrāveśaḥ //
Śira'upaniṣad
ŚiraUpan, 1, 33.1 bhas te ādir madhyaṃ bhuvas te svas te śīrṣaṃ viśvarūpo 'si brahmaikas tvaṃ dvidhā tridhā vṛddhis tvaṃ śāntis tvaṃ puṣṭis tvaṃ hutam ahutaṃ dattam adattaṃ sarvam asarvaṃ viśvam aviśvaṃ kṛtam akṛtaṃ param aparaṃ parāyaṇaṃ ca tvam /
ŚiraUpan, 1, 33.7 hṛdi tvam asi yo nityaṃ tisro mātrāḥ paras tu saḥ //
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
ŚiraUpan, 1, 35.9 atha kasmād ucyate paraṃ brahma yasmāt param aparaṃ parāyaṇaṃ ca bṛhad bṛhatyā bṛṃhayati tasmād ucyate paraṃ brahma /
ŚiraUpan, 1, 35.9 atha kasmād ucyate paraṃ brahma yasmāt param aparaṃ parāyaṇaṃ ca bṛhad bṛhatyā bṛṃhayati tasmād ucyate paraṃ brahma /
ŚiraUpan, 1, 35.9 atha kasmād ucyate paraṃ brahma yasmāt param aparaṃ parāyaṇaṃ ca bṛhad bṛhatyā bṛṃhayati tasmād ucyate paraṃ brahma /
ŚiraUpan, 1, 36.13 tad etad upāsīta munayo vāgvadanti na tasya grahaṇam ayaṃ panthā vihita uttareṇa yena devā yānti yena pitaro yena ṛṣayaḥ param aparaṃ parāyaṇaṃ ceti //
ŚiraUpan, 1, 41.3 na ca divo devajanena guptā na cāntarikṣāṇi na ca bhūma imāḥ yasminn idaṃ sarvam otaprotaṃ tasmād anyaṃ na paraṃ kiṃca nāsti //
ŚiraUpan, 1, 42.1 na tasmāt pūrvaṃ na paraṃ tad asti na bhūtaṃ nota bhavyaṃ yad āsīt /
Śvetāśvataropaniṣad
ŚvetU, 1, 12.1 etaj jñeyaṃ nityam evātmasaṃsthaṃ nātaḥ paraṃ veditavyaṃ hi kiṃcit /
ŚvetU, 1, 16.2 ātmavidyātapomūlaṃ tad brahmopaniṣatparaṃ tad brahmopaniṣatparam //
ŚvetU, 1, 16.2 ātmavidyātapomūlaṃ tad brahmopaniṣatparaṃ tad brahmopaniṣatparam //
ŚvetU, 3, 7.1 tataḥ paraṃ brahmaparaṃ bṛhantaṃ yathānikāyaṃ sarvabhūteṣu gūḍhaṃ /
ŚvetU, 3, 7.1 tataḥ paraṃ brahmaparaṃ bṛhantaṃ yathānikāyaṃ sarvabhūteṣu gūḍhaṃ /
ŚvetU, 3, 9.1 yasmāt paraṃ nāparam asti kiṃcid yasmān nāṇīyo na jyāyo 'sti kiṃcit /
ŚvetU, 4, 16.1 ghṛtāt paraṃ maṇḍam ivātisūkṣmaṃ jñātvā śivaṃ sarvabhūteṣu gūḍhaṃ /
ŚvetU, 5, 1.1 dve akṣare brahmapare tv anante vidyāvidye nihite yatra gūḍhe /
ŚvetU, 6, 5.1 ādiḥ sa saṃyoganimittahetuḥ paras trikālād akalo 'pi dṛṣṭaḥ /
ŚvetU, 6, 6.1 sa vṛkṣakālākṛtibhiḥ paro 'nyo yasmāt prapañcaḥ parivartate 'yaṃ /
ŚvetU, 6, 8.2 parāsya śaktir vividhaiva śrūyate svābhāvikī jñānabalakriyā ca //
ŚvetU, 6, 19.2 amṛtasya paraṃ setuṃ dagdhendhanam ivānalam //
ŚvetU, 6, 23.1 yasya deve parā bhaktir yathā deve tathā gurau /
Abhidharmakośa
AbhidhKo, 1, 18.2 dhātunā ca svabhāvena parabhāvaviyogataḥ //
AbhidhKo, 5, 24.1 sarvatrānāgatairebhirmānasaiḥ svādhvike paraiḥ /
Agnipurāṇa
AgniPur, 1, 5.1 dve brahmaṇī veditavye śabdabrahma paraṃ ca yat /
AgniPur, 1, 9.1 purāṇaṃ paramāgneyaṃ brahmavidyākṣaraṃ param /
AgniPur, 1, 15.1 dve vidye bhagavān viṣṇuḥ parā caivāparā ca ha /
AgniPur, 1, 17.2 apareyaṃ parā vidyā yayā brahmābhigamyate //
AgniPur, 10, 34.2 sarvadharmaparo lokaḥ sarvaśasyā ca medinī /
AgniPur, 14, 3.1 ayamātmā paraṃ brahma ahaṃ brahmasmi viddhi tam /
AgniPur, 16, 4.1 ārhataḥ so 'bhavat paścādārhatānakarot parān /
Amarakośa
AKośa, 1, 228.2 kṣāntistitikṣābhidhyā tu parasya viṣaye spṛhā //
AKośa, 1, 266.2 pārāvāre parārvācī tīre pātraṃ tadantaram //
AKośa, 2, 282.1 sairandhrī paraveśmasthā svavaśā śilpakārikā /
AKośa, 2, 288.2 saubhāgineyaḥ syātpārastraiṇeyastu parastriyāḥ //
AKośa, 2, 344.2 madhyamaṃ cāvalagnaṃ ca madhyo 'strī dvau parau dvayoḥ //
AKośa, 2, 355.2 adhastāccibukaṃ gaṇḍau kapolau tatparā hanuḥ //
AKośa, 2, 363.2 pāśaḥ pakṣaśca hastaśca kalāpārthāḥ kacātpare //
AKośa, 2, 475.2 viṣayānantaro rājā śatrurmitramataḥ param //
AKośa, 2, 477.2 abhighātiparārātipratyarthiparipanthinaḥ //
AKośa, 2, 496.2 adṛṣṭaṃ vahnitoyādi dṛṣṭaṃ svaparacakrajam //
AKośa, 2, 583.2 parāsuprāptapañcatvaparetapretasaṃsthitāḥ //
Amaruśataka
AmaruŚ, 1, 8.2 bhūyo'pyevamiti skhalan mṛdugirā saṃsūcya duśceṣṭitaṃ dhanyo hanyata eva nihnutiparaḥ preyān rudatyā hasan //
AmaruŚ, 1, 9.1 praharaviratau madhye vāhnastato'pi pare'thavā kimuta sakale jāte vāhṇi priya tvamihaiṣyasi /
AmaruŚ, 1, 103.2 āstāṃ dūreṇa tāvat sarabhasadayitāliṅganānandalābhas tadgehopāntarathyābhramaṇamapi parāṃ nirvṛtiṃ saṃtanoti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 2.2 āyurvedopadeśeṣu vidheyaḥ param ādaraḥ //
AHS, Sū., 1, 26.2 dhīdhairyātmādivijñānaṃ manodoṣauṣadhaṃ param //
AHS, Sū., 1, 35.2 tantrasyāsya paraṃ cāto vakṣyate 'dhyāyasaṃgrahaḥ //
AHS, Sū., 1, 44.1 dvāviṃśatir ime 'dhyāyāḥ kalpasiddhir ataḥ param /
AHS, Sū., 2, 15.2 sthirīkaraṇam aṅgānāṃ tvakprasādakaraṃ param //
AHS, Sū., 2, 20.2 sukhaṃ ca na vinā dharmāt tasmād dharmaparo bhavet //
AHS, Sū., 2, 25.1 upakārapradhānaḥ syād apakārapare 'py arau /
AHS, Sū., 2, 29.1 taṃ tathaivānuvarteta parārādhanapaṇḍitaḥ /
AHS, Sū., 2, 46.2 svārthabuddhiḥ parārtheṣu paryāptam iti sadvratam //
AHS, Sū., 4, 36.2 dātā samaḥ satyaparaḥ kṣamāvān āptopasevī ca bhavaty arogaḥ //
AHS, Sū., 5, 20.1 varṣāsu divyanādeye paraṃ toye varāvare /
AHS, Sū., 5, 39.1 snehānām uttamaṃ śītaṃ vayasaḥ sthāpanaṃ param /
AHS, Sū., 6, 5.2 mahāṃs tam anu kalamas taṃ cāpy anu tataḥ pare //
AHS, Sū., 6, 73.1 suniṣaṇṇo 'gnikṛd vṛṣyas teṣu rājakṣavaḥ param /
AHS, Sū., 6, 80.1 vṛṣaṃ tu vamikāsaghnaṃ raktapittaharaṃ param /
AHS, Sū., 6, 80.2 kāravellaṃ sakaṭukaṃ dīpanaṃ kaphajit param //
AHS, Sū., 6, 84.1 snigdhaṃ śītaṃ guru svādu bṛṃhaṇaṃ śukrakṛt param /
AHS, Sū., 6, 115.1 varā śākeṣu jīvantī sārṣapaṃ tv avaraṃ param /
AHS, Sū., 6, 124.1 paraṃ vātaharaṃ snigdham anuṣṇaṃ tu priyālajam /
AHS, Sū., 6, 134.2 tadasthyagnisamaṃ medhyaṃ kaphavātaharaṃ param //
AHS, Sū., 6, 154.1 dīpanī pācanī medhyā vayasaḥ sthāpanī param /
AHS, Sū., 6, 167.1 gulmaplīhodarānāhaśūlaghnaṃ dīpanaṃ param /
AHS, Sū., 11, 35.1 pūrvo dhātuḥ paraṃ kuryād vṛddhaḥ kṣīṇaś ca tadvidham /
AHS, Sū., 11, 37.1 ojas tu tejo dhātūnāṃ śukrāntānāṃ paraṃ smṛtam /
AHS, Sū., 12, 60.1 dvidhā svaparatantratvād vyādhayo 'ntyāḥ punar dvidhā /
AHS, Sū., 12, 74.1 vakṣyante 'taḥ paraṃ doṣā vṛddhikṣayavibhedataḥ /
AHS, Sū., 21, 12.2 ahnaḥ pibet sakṛt snigdhaṃ dvir madhyaṃ śodhanaṃ param //
AHS, Sū., 22, 9.1 tad evālavaṇaṃ śītaṃ mukhaśoṣaharaṃ param /
AHS, Śār., 2, 46.1 svedābhyaṅgaparā snehān balātailādikān bhajet /
AHS, Śār., 3, 2.2 khānilāgnyabbhuvām ekaguṇavṛddhyanvayaḥ pare //
AHS, Śār., 3, 10.2 tāḥ sapta sapta cādhārā raktasyādyaḥ kramāt pare //
AHS, Śār., 3, 65.2 kecid āhur ahorātrāt ṣaḍahād apare pare //
AHS, Śār., 3, 105.2 vṛddhir ā saptater madhyaṃ tatrāvṛddhiḥ paraṃ kṣayaḥ //
AHS, Śār., 3, 118.1 sārair upetaḥ sarvaiḥ syāt paraṃ gauravasaṃyutaḥ /
AHS, Nidānasthāna, 6, 24.2 rajomohāhitāhāraparasya syus trayo gadāḥ //
AHS, Nidānasthāna, 6, 28.1 svalpasambaddhavāk pāṇḍuḥ kaphāddhyānaparo 'lasaḥ /
AHS, Nidānasthāna, 11, 40.1 svatantraḥ svāśraye duṣṭaḥ paratantraḥ parāśraye /
AHS, Cikitsitasthāna, 1, 95.2 balaṃ hyalaṃ doṣaharaṃ paraṃ tacca balapradam //
AHS, Cikitsitasthāna, 1, 157.2 tilvakatvakkṛtāvāpaṃ viṣamajvarajit param //
AHS, Cikitsitasthāna, 2, 26.2 vṛṣaḥ sadyo jayatyasraṃ sa hyasya param auṣadham //
AHS, Cikitsitasthāna, 3, 124.2 jayet tṛḍbhramadāhāṃśca balapuṣṭikaraṃ param //
AHS, Cikitsitasthāna, 3, 173.1 khāden madhughṛtābhyāṃ vā lihyāt kāsaharaṃ param /
AHS, Cikitsitasthāna, 4, 45.2 pārśvarugjvarakāsaghnaṃ hidhmāśvāsaharaṃ param //
AHS, Cikitsitasthāna, 4, 46.2 śarkarāṣṭaguṇaṃ cūrṇaṃ hidhmāśvāsaharaṃ param //
AHS, Cikitsitasthāna, 5, 17.2 kalkīkṛtya ghṛtaṃ pakvaṃ rogarājaharaṃ param //
AHS, Cikitsitasthāna, 5, 19.2 sapippalīkaṃ sakṣaudraṃ tat paraṃ svarabodhanam //
AHS, Cikitsitasthāna, 5, 42.2 sādhitaṃ kṣīrasarpiśca tat svaryaṃ nāvanaṃ param //
AHS, Cikitsitasthāna, 5, 57.2 cūrṇam etat paraṃ rucyaṃ hṛdyaṃ grāhi hinasti ca //
AHS, Cikitsitasthāna, 7, 9.2 sātmyatvācca tad evāsya dhātusāmyakaraṃ param //
AHS, Cikitsitasthāna, 8, 75.1 vatsakādipratīvāpam arśoghnaṃ dīpanaṃ param /
AHS, Cikitsitasthāna, 8, 120.2 taruṇaśca surāmaṇḍaḥ śoṇitasyauṣadhaṃ param //
AHS, Cikitsitasthāna, 8, 133.2 picchāsrāve 'rśasāṃ śūle deyaṃ tat paramauṣadham //
AHS, Cikitsitasthāna, 9, 46.2 tailaṃ mandānalasyāpi yuktyā śarmakaraṃ param //
AHS, Cikitsitasthāna, 9, 47.2 ko niṣṭanan prāṇiti koṣṭhaśūlī nāntarbahistailaparo yadi syāt //
AHS, Cikitsitasthāna, 10, 14.1 pibed agnivivṛddhyarthaṃ koṣṭhavātaharaṃ param /
AHS, Cikitsitasthāna, 10, 29.2 kāñjikena ca tat pakvam agnidīptikaraṃ param //
AHS, Cikitsitasthāna, 10, 68.2 sneham eva paraṃ vidyād durbalānaladīpanam //
AHS, Cikitsitasthāna, 11, 28.1 pītam uṣṇāmbu saguḍaṃ śarkarāpātanaṃ param /
AHS, Cikitsitasthāna, 12, 36.1 kṛmiślīpadaśophāṃśca paraṃ caitad rasāyanam /
AHS, Cikitsitasthāna, 14, 7.1 vastikarma paraṃ vidyād gulmaghnaṃ taddhi mārutam /
AHS, Cikitsitasthāna, 14, 62.2 paraṃ saṃśamanaṃ sarpis tiktaṃ vāsāghṛtaṃ śṛtam //
AHS, Cikitsitasthāna, 14, 82.2 etad bhallātakaghṛtaṃ kaphagulmaharaṃ param //
AHS, Cikitsitasthāna, 18, 22.2 pānalepanasekeṣu mahātiktaṃ paraṃ hitam //
AHS, Cikitsitasthāna, 19, 83.2 tailaṃ siddhaṃ viṣāpaham abhyaṅgāt kuṣṭhajit param //
AHS, Cikitsitasthāna, 20, 13.2 mūtreṇa gavāṃ piṣṭaḥ savarṇakaraṇaṃ paraṃ śvitre //
AHS, Cikitsitasthāna, 21, 57.2 piṣṭvā vipācayet sarpir vātarogaharaṃ param //
AHS, Cikitsitasthāna, 22, 18.1 vātāsre sarvadoṣe 'pi paraṃ śūlānvite hitam /
AHS, Cikitsitasthāna, 22, 21.2 prabhūte khajitaṃ toye jvaradāhārtinut param //
AHS, Kalpasiddhisthāna, 3, 26.2 lājacūrṇaiḥ pibenmantham atiyogaharaṃ param //
AHS, Utt., 1, 41.2 vastravātāt parasparśāt pālayellaṅghanācca tam //
AHS, Utt., 2, 49.2 siddhaṃ prasthārdham ājyasya srotasāṃ śodhanaṃ param //
AHS, Utt., 3, 51.2 daśamūlarasakṣīrayuktaṃ tad grahajit param //
AHS, Utt., 4, 7.2 aśucer devatārcādi parasūtakasaṃkaraḥ //
AHS, Utt., 5, 19.4 ghṛtam anavam aśeṣamūtrāṃśasiddhaṃ mataṃ bhūtarāvāhvayaṃ pānatas tad grahaghnaṃ param //
AHS, Utt., 6, 23.1 siddhaṃ samūtram unmādabhūtāpasmāranut param /
AHS, Utt., 6, 33.2 śūrpaparṇīyutairetan mahākalyāṇakaṃ param //
AHS, Utt., 6, 52.1 dehaduḥkhabhayebhyo hi paraṃ prāṇabhayaṃ matam /
AHS, Utt., 7, 23.2 jvarāpasmārajaṭharabhagandaraharaṃ param //
AHS, Utt., 11, 32.1 rāgāśruvedanāśāntau paraṃ lekhanam añjanam /
AHS, Utt., 11, 50.2 dhātrīpattraiśca paryāyād vartiratrāñjanaṃ param //
AHS, Utt., 13, 4.1 kārṣikair niśi tat pītaṃ timirāpaharaṃ param /
AHS, Utt., 13, 14.1 mahātraiphalam ityetat paraṃ dṛṣṭivikārajit /
AHS, Utt., 16, 27.2 ayaṃ pāśupato yogo rahasyaṃ bhiṣajāṃ param //
AHS, Utt., 18, 40.2 tailaṃ vipakvaṃ sakṣīraṃ pālīnāṃ puṣṭikṛt param //
AHS, Utt., 18, 59.1 hastyaśvamūtreṇa param abhyaṅgāt karṇavardhanam /
AHS, Utt., 20, 7.1 pīnasaśvāsakāsaghnaṃ rucisvarakaraṃ param /
AHS, Utt., 24, 17.2 ajāmūtradrutaṃ nasyaṃ kṛmijit kṛmijit param //
AHS, Utt., 24, 31.2 tailāktā hastidantasya maṣī cācauṣadhaṃ param //
AHS, Utt., 24, 42.1 kṣaudraṃ ca kṣīrapiṣṭāni keśasaṃvardhanam param /
AHS, Utt., 25, 55.1 sa kṣaudranimbapattrābhyāṃ yuktaḥ saṃśodhanaṃ param /
AHS, Utt., 26, 18.2 sapayaskaiḥ paraṃ taddhi sarvanetrābhighātajit //
AHS, Utt., 30, 37.2 piṣṭaṃ cañcuphalaṃ lepān nāḍīvraṇaharaṃ param //
AHS, Utt., 34, 6.1 kapāle triphalā dagdhā saghṛtā ropaṇaṃ param /
AHS, Utt., 34, 29.2 yonivātavikāraghnaṃ tat pītaṃ garbhadaṃ param //
AHS, Utt., 34, 39.1 yonyasṛkśukradoṣaghnaṃ vṛṣyaṃ puṃsavanaṃ param /
AHS, Utt., 34, 66.1 āyuṣyaṃ pauṣṭikaṃ medhyaṃ dhanyaṃ puṃsavanaṃ param /
AHS, Utt., 34, 67.2 etat paraṃ ca bālānāṃ grahaghnaṃ dehavardhanam //
AHS, Utt., 35, 32.2 eṣa candrodayo nāma śāntisvastyayanaṃ param //
AHS, Utt., 37, 24.1 viṣadaṃśasya sarvasya kāśyapaḥ param abravīt /
AHS, Utt., 39, 56.2 subhāvitaḥ svena rasena tasmān mātrāṃ parāṃ prāsṛtikīṃ pibed yaḥ //
AHS, Utt., 39, 68.2 saptarātratrayaṃ yāvat trīṇi trīṇi tataḥ param //
AHS, Utt., 39, 79.2 tiktāviṣādvayavarāgirijanmatārkṣyaiḥ siddhaṃ paraṃ nikhilakuṣṭhanibarhaṇāya //
AHS, Utt., 39, 121.1 vidāhaparihārāya paraṃ śītānulepanaḥ /
AHS, Utt., 39, 122.1 kuḍavo 'sya parā mātrā tadardhaṃ kevalasya tu /
AHS, Utt., 39, 127.2 śuddhe vā vidyate vāyau na dravyaṃ laśunāt param //
AHS, Utt., 40, 3.2 tad vājīkaraṇaṃ taddhi dehasyorjaskaraṃ param //
AHS, Utt., 40, 61.1 kṣīyamāṇāmayaprāṇā viparītāstathāpare /
AHS, Utt., 40, 85.2 paṭhatu yatnaparaḥ puruṣāyuṣaṃ sa khalu vaidyakam ādyam anirvidaḥ //
AHS, Utt., 40, 89.2 kṛtvā yacchubham āptaṃ śubham astu paraṃ tato jagataḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 8.4 paraṃ cāto rasavīryādibhedena yathāsthūlamauṣadhaikadeśa upadiśyate //
ASaṃ, 1, 12, 37.1 dīpanī pācanī medhyā vayasaḥ sthāpanī param /
ASaṃ, 1, 12, 41.1 tadvadāmalakaṃ śītaṃ mādhuryātpittajitparam /
ASaṃ, 1, 12, 42.1 paraṃ ca kaṇṭhyaṃ cakṣuṣyaṃ hṛdyaṃ dāhajvarāpaham /
ASaṃ, 1, 12, 43.2 paraṃ keśyastu tanmajjā śukraghnaṃ ca tato'ñjanam //
ASaṃ, 1, 22, 3.4 anye tu punaḥ pratyutpannaṃ karma parakṛtamapi varṇayanti /
ASaṃ, 1, 22, 3.5 tacca parābhisaṃskāram ācakṣate /
ASaṃ, 1, 22, 3.7 yadi svayaṃ kṛtādeva karmaṇaḥ kāryanirvṛttiḥ syāt na dṛṣṭaṃ puruṣāntarakṛtātkimiti vidvānapi parācaritayor upakārāpakārayoḥ sukhaduḥkhānurodhāt toṣaroṣau pratikartavyacintāṃ vā pratipadyate /
Bhallaṭaśataka
BhallŚ, 1, 19.1 so 'pūrvaḥ rasanāviparyayavidhistat karṇayoś cāpalaṃ dṛṣṭiḥ sā madavismṛtasvaparadik kiṃ bhūyasoktena vā /
BhallŚ, 1, 39.1 tvanmūle puruṣāyuṣaṃ gatam idaṃ dehena saṃśuṣyatā kṣodīyāṃsam api kṣaṇaṃ param ataḥ śaktiḥ kutaḥ prāṇitum /
BhallŚ, 1, 53.1 parārthe yaḥ pīḍām anubhavati bhaṅge 'pi madhuro yadīyaḥ sarveṣām iha khalu vikāro 'py abhimataḥ /
BhallŚ, 1, 64.2 kṣaṇam upagataḥ karṇopāntaṃ parasya puraḥ sthitān viśikha nipatan krūraṃ dūrān nṛśaṃsa nihaṃsi yat //
Bodhicaryāvatāra
BoCA, 2, 20.1 ataḥ paraṃ pratiṣṭhantāṃ pūjāmeghā manoramāḥ /
BoCA, 4, 23.1 nātaḥparā vañcanāsti na ca moho'styataḥparaḥ /
BoCA, 4, 23.1 nātaḥparā vañcanāsti na ca moho'styataḥparaḥ /
BoCA, 5, 26.1 aneke śrutavanto'pi śrāddhā yatnaparā api /
BoCA, 5, 55.2 salajjaṃ sabhayaṃ śāntaṃ parārādhanatatparam //
BoCA, 5, 74.1 paracodanadakṣāṇām anadhīṣṭopakāriṇām /
BoCA, 5, 77.2 bhokṣye tuṣṭisukhaṃ tasmātparaśramakṛtairguṇaiḥ //
BoCA, 6, 17.2 paraśoṇitamapyeke dṛṣṭvā mūrchāṃ vrajanti yat //
BoCA, 6, 37.2 tadaiṣāṃ parakāyeṣu parihāraḥ kathaṃ bhavet //
BoCA, 6, 39.1 yadi svabhāvo bālānāṃ paropadravakāritā /
BoCA, 6, 62.2 parāyaśaskare'pyevaṃ kopaste kiṃ na jāyate //
BoCA, 6, 68.1 kasmādevaṃ kṛtaṃ pūrvaṃ yenaivaṃ bādhyase paraiḥ /
BoCA, 6, 79.1 svaguṇe kīrtyamāne ca parasaukhyamapīcchasi /
BoCA, 6, 79.2 kīrtyamāne paraguṇe svasaukhyamapi necchasi //
BoCA, 6, 88.2 athāpyartho bhavedevamanarthaḥ ko nv ataḥ paraḥ //
BoCA, 6, 94.2 paraḥ kila mayi prīta ityetatprītikāraṇam //
BoCA, 6, 119.2 sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet //
BoCA, 7, 33.1 aprameyā mayā doṣā hantavyāḥ svaparātmanoḥ /
BoCA, 7, 35.1 guṇā mayārjanīyāśca bahavaḥ svaparātmanoḥ /
BoCA, 7, 57.2 parapiṇḍāśino dāsā mūrkhā durdarśanāḥ kṛśāḥ //
BoCA, 8, 13.1 ātmotkarṣaḥ parāvarṇaḥ saṃsāraratisaṃkathā /
BoCA, 8, 46.1 paracakṣurnipātebhyo 'py āsīd yatparirakṣitam /
BoCA, 8, 59.1 yadi te nāśucau rāgaḥ kasmād āliṅgase param /
BoCA, 8, 75.2 tan na prāptaṃ mudhaivāyurnītaṃ tu parakarmaṇā //
BoCA, 8, 86.2 niḥśabdasaumyavanamārutavījyamānaiḥ saṃkramyate parahitāya vicintyate ca //
BoCA, 8, 95.1 yadā mama pareṣāṃ ca tulyameva sukhaṃ priyam /
BoCA, 8, 96.1 yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyam /
BoCA, 8, 105.2 utpādyameva tadduḥkhaṃ sadayena parātmanoḥ //
BoCA, 8, 107.1 evaṃ bhāvitasaṃtānāḥ paraduḥkhasamapriyāḥ /
BoCA, 8, 110.2 rakṣācittaṃ dayācittaṃ karomyevaṃ pareṣvapi //
BoCA, 8, 113.1 jñātvā sadoṣam ātmānaṃ parānapi guṇodadhīn /
BoCA, 8, 115.2 pareṣvapi tathātmatvaṃ kimabhyāsān na jāyate //
BoCA, 8, 120.1 ātmānaṃ ca parāṃścaiva yaḥ śīghraṃ trātumicchati /
BoCA, 8, 128.1 ātmārthaṃ param ājñapya dāsatvādyanubhūyate /
BoCA, 8, 132.1 āstāṃ tāvatparo loko dṛṣṭo'pyartho na sidhyati /
BoCA, 8, 136.1 tasmātsvaduḥkhaśāntyarthaṃ paraduḥkhaśamāya ca /
BoCA, 8, 136.2 dadāmyanyebhya ātmānaṃ parān gṛhṇāmi cātmavat //
BoCA, 8, 139.2 tat tad evāpahṛtyāsmāt parebhyo hitamācara //
BoCA, 8, 159.2 tattadevāpahṛtyarthaṃ parebhyo hitamācara //
BoCA, 8, 160.1 ayaṃ susthaḥ paro duḥstho nīcairanyo'yamuccakaiḥ /
BoCA, 8, 160.2 paraḥ karotyayaṃ neti kuruṣverṣyāṃ tvamātmani //
BoCA, 8, 161.1 sukhāc ca cyāvayātmānaṃ paraduḥkhe niyojaya /
BoCA, 8, 165.1 saṃkṣepād yadyadātmārthe pareṣvapakṛtaṃ tvayā /
BoCA, 9, 20.1 tathā kiṃcit parāpekṣamanapekṣaṃ ca dṛśyate /
BoCA, 9, 44.2 tīrthikaiḥ savivādatvāt svaiḥ paraiścāgamāntaram //
BoCA, 9, 108.1 paracittavikalpo'sau svasaṃvṛtyā tu nāsti saḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 40.1 parājitaṃ pareṇātha dṛṣṭvā svaṃ rājyahastinam /
BKŚS, 7, 32.2 svādhikāraparaiḥ krīḍan saṃvatsaram ayāpayam //
BKŚS, 9, 34.1 paracittānuvṛttiś ca svacittasya ca nigrahaḥ /
BKŚS, 9, 106.1 abravīc ca dinād asmāt pareṇāham aharniśam /
BKŚS, 10, 147.2 paracittajñatā yasmān nāsti rāgavatām iti //
BKŚS, 10, 188.1 mahāguṇās tataś cānyās tato 'py anyās tataḥ parāḥ /
BKŚS, 10, 220.2 idam ākhyāya te ko vā strībhyaḥ sāhasikaḥ paraḥ //
BKŚS, 14, 122.2 ānayāmi parair nītāṃ śuddhā nītir iva śriyam //
BKŚS, 14, 125.2 priyasamaraparāvarodharuddhān ahataripuḥ katham āhareya dārān //
BKŚS, 15, 59.2 sa kathaṃ paravṛttāntaiḥ kṣapāṃ kṣapitavān iti //
BKŚS, 18, 12.2 svadārān eva savrīḍaḥ paradārān amanyata //
BKŚS, 18, 97.2 sa hīha paraloke ca sukhāya prāṇinām iti //
BKŚS, 18, 132.1 jaya rājasiṃha paradantimaṇḍalaṃ vijitaiva vādimṛgasaṃhatis tvayā /
BKŚS, 18, 141.1 tenoktam īdṛśaṃ tattvaṃ na tvaṃ paragṛhaṃ punaḥ /
BKŚS, 18, 162.2 ānītoṣṇodakaṃ dātum ālukā paragehataḥ //
BKŚS, 18, 244.2 iti lokād idaṃ śrutvā palāyanaparo 'bhavam //
BKŚS, 18, 274.1 atha nātisamīpasthaḥ paritrastaḥ parastriyāḥ /
BKŚS, 18, 334.1 tāś ca vijñāpayāmi sma parasmin mama janmani /
BKŚS, 18, 434.2 pramīto himavaty asmin sa prayāti parāṃ gatim //
BKŚS, 18, 442.1 vaṃśān paśyatha yān asyāḥ parasmin saritas taṭe /
BKŚS, 18, 442.2 arvākkūlaṃ nudaty enān paṭuḥ parataṭānilaḥ //
BKŚS, 18, 444.2 parasminn āpagapāre śanakair avarohata //
BKŚS, 18, 460.1 samarthas tādṛg eko 'pi hantuṃ paraparaṃparām /
BKŚS, 18, 460.2 na parābhāvyate yāvad apareṇa pareṇa saḥ //
BKŚS, 18, 468.1 sarvathā kṣaṇamātreṇa prakṣīṇā paravāhinī /
BKŚS, 18, 469.2 ekakaḥ puruṣaś cāyaṃ paraḥ svar nīyatām iti //
BKŚS, 18, 470.1 paras tu vaṃśam ujjhitvā baddhvā mūrdhani cāñjalim /
BKŚS, 18, 481.2 caraṇeṣu paracchāgaṃ sukumāram atāḍayam //
BKŚS, 18, 591.1 āyacintāṃ parityajya vyayacintāparo bhava /
BKŚS, 18, 658.2 nairāśyakṛtanirvedāt paralokotsukābhavam //
BKŚS, 18, 674.1 aspṛśantaḥ karair enāṃ parastrīm upanaukayā /
BKŚS, 18, 675.1 tāṃ cārūḍhām apṛcchāma parastrīti parāṅmukhau /
BKŚS, 19, 135.2 gatvā dhyānaparāsthānaṃ mahīpālam atoṣayat //
BKŚS, 19, 150.2 svādhīnānāṃ parādhīnaiḥ saha saṃgatir īdṛśī //
BKŚS, 19, 189.1 so 'haṃ svārthaparo yuṣmān apahartum ito gataḥ /
BKŚS, 20, 47.1 bhāryā nāgarakasyāsya parasaṃkrāntamānasā /
BKŚS, 20, 60.2 ātmaśeṣaparastrīṇāṃ yena bhuktāḥ payodharāḥ //
BKŚS, 20, 79.1 tasyāś ca parakāminyā dārikābhiḥ sasaṃbhramam /
BKŚS, 20, 254.2 sakleśaḥ ko nu viśvasyād dāreṣu ca pareṣu ca //
BKŚS, 20, 259.2 evaṃ gambhīradhairyeti durbodhāḥ parabuddhayaḥ //
BKŚS, 20, 423.2 parāvṛtya parān eva parāghnan paramārgaṇāḥ //
BKŚS, 20, 423.2 parāvṛtya parān eva parāghnan paramārgaṇāḥ //
BKŚS, 20, 427.1 sarvathānena saṃdṛṣṭaṃ paracakram udāyudham /
BKŚS, 20, 429.2 niṣprayojanayatnena sve pare copahāsitāḥ //
BKŚS, 20, 431.1 etasminn ākule kāle śālaskandhāvṛtaḥ paraḥ /
BKŚS, 21, 16.1 parastrīgaṇikātyāgaḥ saṃtoṣo mandaroṣatā /
BKŚS, 21, 38.1 paralokasya sadbhāve hetuḥ sarvajñabhāṣitaḥ /
BKŚS, 21, 43.1 asattāṃ paralokasya śuṣkatarkeṇa sādhayan /
BKŚS, 21, 64.2 paralokasamāsannā jarātandrīr ivāgatā //
BKŚS, 21, 148.1 huṃhuṃkārādibhiḥ stutvā saṃsthātrayaparaṃ dhruvam /
BKŚS, 22, 40.1 dhanagardhaparādhīnāḥ kālahuṃkāradāruṇe /
BKŚS, 22, 176.2 paritoṣaparādhīnā jahāsa ca ruroda ca //
BKŚS, 23, 81.2 parānnaṃ hi vṛthābhuktaṃ duḥkhāyaiva satām iti //
BKŚS, 23, 84.2 parapākanivṛttā hi sādhuvṛttā dvijātayaḥ //
BKŚS, 24, 42.2 parājayata dūreṇa pūrvaṃ pūrvaṃ paraḥ paraḥ //
BKŚS, 24, 42.2 parājayata dūreṇa pūrvaṃ pūrvaṃ paraḥ paraḥ //
BKŚS, 25, 57.2 iti cintāparādhīnā mahāntaṃ kālam akṣipam //
BKŚS, 27, 4.2 yasya yas tasya kas tasmād arātir aparaḥ paraḥ //
BKŚS, 27, 55.1 yaś ca saṃvatsareṇāpi duḥsaṃbhāro nṛpaiḥ paraiḥ /
BKŚS, 28, 29.2 parasaṃdeśahārī hi pratīto gaṇikājanaḥ //
BKŚS, 28, 33.1 iti śrutvedam āsīn me ko 'nyaḥ paribhavaḥ paraḥ /
BKŚS, 28, 34.2 kuṭumbijanayoṣeva gacchet paragṛhān iti //
BKŚS, 28, 35.2 nedaṃ paragṛhaṃ devyās tathā viditam eva vaḥ //
BKŚS, 28, 77.1 athavā tvaṃ parādhīnā bhartaiva tava nirdayaḥ /
Daśakumāracarita
DKCar, 1, 1, 70.3 kleśasya parāṃ kāṣṭhāmadhigatā suvṛttāsminnaṭavīmadhye 'dya sutamasūta /
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 1, 4, 17.1 rājyaṃ sarvamasapatnaṃ śāsati caṇḍavarmaṇi dāruvarmā mātulāgrajanmanoḥ śāsanamatikramya pāradāryaparadravyāpaharaṇādiduṣkarma kurvāṇo manmathasamānasya bhavato lāvaṇyāttacittāṃ māmekadā vilokya kanyādūṣaṇadoṣaṃ dūrīkṛtya balātkāreṇa rantumudyuṅkte /
DKCar, 2, 2, 221.1 uktaṃ ca dhanamitreṇa bhadra kastavārtho yatparasya hetormāmākrośasi //
DKCar, 2, 2, 223.1 sa bhūyo 'pi tarjayannivābravīt sa eṣa dhanagarvo nāma yatparasya bhāryāṃ śulkakrītāṃ punastatpitarau dravyeṇa vilobhya svīcikīrṣasi //
DKCar, 2, 2, 231.1 tena ca mūḍhātmanā asti deva paraṃ mitram //
DKCar, 2, 2, 276.1 yadahamupoḍhamadaḥ nagaramidamekayaiva śarvaryā nirdhanīkṛtya tvadbhavanaṃ pūrayeyam iti pravyathitapriyatamāpraṇāmāñjaliśapathaśatātivartī mattavāraṇa iva rabhasacchinnaśṛṅkhalaḥ kayāpi dhātryā śṛgālikākhyayānugamyamāno nātiparikaro 'sidvitīyo raṃhasā pareṇodacalam //
DKCar, 2, 2, 312.1 tāmeva ca saṃkramīkṛtya rāgamañjaryāścāmbālikāyāḥ sakhyaṃ paramavīvṛdham //
DKCar, 2, 2, 313.1 aharahaśca navanavāni prābhṛtānyupaharantī kathāścitrāścittahāriṇīḥ kathayantī tasyāḥ paraṃ prasādapātramāsam //
DKCar, 2, 2, 318.1 agādhe ca rāgasāgare magno nāvamiva māmupalabhya paramahṛṣyat avasthāntarāṇi ca rājaduhituḥ sudāruṇāni vyāvarṇayantyā mayā sa durmatiḥ sudūram udamādyata //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 2, 357.1 atha niśīthe bhūya eva vāyunighnaḥ nihatya kāntakaṃ nṛpatiduhitrā rameya iti raṃhasā pareṇa rājapathamabhyapatat //
DKCar, 2, 3, 5.1 tasya khalu magadharājo rājahaṃsaḥ paraṃ mitramāsīt //
DKCar, 2, 3, 82.1 tatkimityapekṣyate paralokabhayaṃ caihikena duḥkhenāntaritam //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 3, 92.1 kintu parakalatralaṅghanād dharmapīḍā bhavet sāpyarthakāmayor dvayor upalambhe śāstrakārair anumataiveti //
DKCar, 2, 3, 94.1 api tvetadākarṇya devo rājavāhanaḥ suhṛdo vā kiṃ nu vakṣyanti iti cintāparādhīna eva nidrayā parāmṛśye //
DKCar, 2, 3, 150.1 śrutvedaṃ tvadvacaḥ sa yadvadiṣyati tanmahyamekākinyupāgatya nivedayiṣyasi tataḥ paramahameva jñāsyāmi //
DKCar, 2, 3, 161.1 yadyevaṃ bhāvi nānyadataḥ paramasti kiṃcid adbhutam //
DKCar, 2, 3, 205.1 na hyasti pitṛvadhātparaṃ pātakam iti //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 110.1 sa idamākarṇya vaivarṇyākrāntavaktraḥ paramupeto vailakṣyamārapsyate 'nunetum anityatādisaṃkīrtanenātrabhavantaṃ mantribhiḥ saha //
DKCar, 2, 6, 262.1 sā tu sāndratrāsā svameva durṇayaṃ garhamāṇā jighāṃsantīva śramaṇikāṃ tadvraṇaṃ bhavanadīrghikāyāṃ prakṣālya dattvā paṭabandhanam āmayāpadeśād aparaṃ cāpanīya nūpuraṃ śayanaparā tricaturāṇi dinānyekānte ninye //
DKCar, 2, 6, 277.1 paraṃ bhavantaḥ pramāṇam iti //
DKCar, 2, 8, 13.0 buddhihīno hi bhūbhṛdatyucchrito 'pi parair adhyāruhyamāṇam ātmānaṃ na cetayate //
DKCar, 2, 8, 15.0 ayathāvṛttaśca karmasu pratihanyamānaḥ svaiḥ paraiśca paribhūyate //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 50.0 tatrāpi mantriṇo madhyasthā ivānyonyaṃ mithaḥ sambhūya doṣaguṇau dūtacāravākyāni śakyāśakyatāṃ deśakālakāryāvasthāśca svecchayā viparivartayantaḥ svaparamitramaṇḍalānyupajīvanti //
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
DKCar, 2, 8, 139.0 teṣu teṣu cākṛtyeṣu prāsaranparopajāpāḥ //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 188.0 punastayā tvanmukhena sa vācyaḥ yadapekṣayā tvanmatamatyakramiṣaṃ so 'pi bālaḥ pāpena me paralokamagāt //
DKCar, 2, 8, 272.0 ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayatā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt //
Divyāvadāna
Divyāv, 1, 14.0 sa caivamāyācanaparastiṣṭhati //
Divyāv, 1, 141.0 ko 'sau nirghṛṇahṛdayastyaktaparalokaśca ya eṣāṃ pratodayaṣṭiṃ kāye nipātayiṣyati tena ta utsṛṣṭāḥ adyāgreṇa acchinnāgrāṇi tṛṇāni bhakṣayata anavamarditāni pānīyāni pibata anāvilāni caturdiśaṃ ca śītalā vāyavo vāntviti //
Divyāv, 1, 220.1 divasaṃ paraprāṇapīḍako rātrau śīlaguṇaiḥ samanvitaḥ /
Divyāv, 1, 257.0 sa māṃ pṛcchati bhadramukha paradārān kiṃ tvaṃ divā gacchasi āhosvid rātrau sa mayābhihitaḥ ārya rātrau //
Divyāv, 1, 260.0 yattadrātrau paradārābhigamanaṃ kṛtam tasya karmaṇo vipākena rātrāvevaṃvidhaṃ duḥkhaṃ pratyanubhavāmi //
Divyāv, 1, 336.0 dṛṣṭaste śroṇa ayaṃ lokaḥ paraśca lokaḥ sa kathayati dṛṣṭo bhadanta mahākātyāyana //
Divyāv, 1, 344.0 asti kaścid dṛṣṭaḥ paralokāt punarāgacchan bhadramukha eṣo 'hamāgataḥ //
Divyāv, 1, 360.0 asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan bhadramukha eṣo 'hamāgataḥ //
Divyāv, 1, 374.0 asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan sa kathayati eṣo 'hamāgataḥ //
Divyāv, 2, 52.0 tato bhavo gṛhapatiḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
Divyāv, 2, 53.0 sa putrairdṛṣṭaḥ pṛṣṭaśca tāta kasmāttvaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti //
Divyāv, 2, 57.0 kathaṃ na cintāparo bhaviṣyāmīti bhavilena ratnakarṇikā pinaddhā //
Divyāv, 2, 138.0 te dṛṣṭvā svāminoḥ kathayataḥ dṛṣṭam yuvābhyāmapareṣāṃ kāśikavastrāṇi dīyante pareṣāṃ phuṭṭakānīti //
Divyāv, 2, 237.0 kiṃ mūlyam te kathayanti sārthavāha dūramapi paramapi gatvā tvameva praṣṭavyaḥ //
Divyāv, 2, 562.0 tataste ṛṣayaḥ kare kapolaṃ dattvā cintāparā vyavasthitāḥ //
Divyāv, 2, 563.0 tato bhagavatā abhihitāḥ maharṣayaḥ kimarthaṃ cintāparāstiṣṭhateti //
Divyāv, 2, 568.0 tataste paraṃ vismayamupagatā bhagavati cittam abhiprasādayāmāsuḥ //
Divyāv, 3, 29.0 so 'putraḥ putrābhinandī kare kapolaṃ dattvā cintāparo vyavasthitaḥ anekadhanasamudito 'hamaputraśca //
Divyāv, 3, 31.0 tataḥ śakreṇa dṛṣṭaḥ pṛṣṭaśca mārṣa kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati kauśila anekadhanasamudito 'hamaputraśca //
Divyāv, 3, 33.0 śakraḥ kathayati mārṣa mā tvaṃ cintāparastiṣṭha //
Divyāv, 3, 100.0 pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 7, 103.0 tato 'nyadivase rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ mama bhagavān piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśati iti //
Divyāv, 7, 105.0 te kathayanti kimarthaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti rājā kathayati bhavantaḥ kathaṃ na cintāparastiṣṭhāmi yatredānīṃ sa bhagavān mama piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśatīti tatraiko vṛddho 'mātyaḥ kathayati alpotsuko bhavatu //
Divyāv, 7, 105.0 te kathayanti kimarthaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti rājā kathayati bhavantaḥ kathaṃ na cintāparastiṣṭhāmi yatredānīṃ sa bhagavān mama piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśatīti tatraiko vṛddho 'mātyaḥ kathayati alpotsuko bhavatu //
Divyāv, 8, 21.0 katame 'ṣṭādaśa nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam //
Divyāv, 8, 24.0 dharmatā khalu buddhā bhagavanto jīvanto dhriyanto yāpayanto mahākaruṇayā saṃcodyamānāḥ parānugrahapravṛttāḥ kālena kālamaraṇyacārikāṃ caranti nadīcārikāṃ parvatacārikāṃ śmaśānacārikāṃ janapadacārikāṃ caranti //
Divyāv, 8, 163.0 kathaṃ punaḥ sarvasattvān dhanena saṃtarpayiṣyāmīti cintāparo middhamavakrāntaḥ //
Divyāv, 8, 172.0 atha supriyasya sārthavāhasya suptapratibuddhasya etadabhavat aho bata me sā devatā punarapi darśayet diśaṃ copāyaṃ ca vyapadiśed badaradvīpamahāpattanasya gamanāyeti cintāparo middhamavakrāntaḥ //
Divyāv, 8, 196.0 tatra śaṅkho nāma rākṣasaḥ prativasati raudraḥ paraprāṇaharo mahābalo mahākāyaḥ //
Divyāv, 8, 213.0 tatra nīlagrīvo nāma rākṣasaḥ prativasati pañcaśataparivāra ugratejā raudraḥ paraprāṇaharaḥ //
Divyāv, 8, 230.0 tatra tāmrākṣo nāma ajagaraḥ prativasati raudraḥ paraprāṇaharaḥ paramadurgandhaḥ pañcayojanāyāmaḥ //
Divyāv, 8, 306.0 yathā anekairduṣkaraśatasahasrair badaradvīpamahāpattanayātrāṃ sādhayiṣyāmi paraṃ lokānugrahaṃ kariṣyāmi //
Divyāv, 8, 329.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñāṃ śrutvā paramavismayajāto 'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat taruṇaśca bhavān dharmakāmaśca //
Divyāv, 8, 335.0 api tu ko bhavato 'rthe parahitārthe 'bhyudyatasyātmaparityāgamapi na kuryāt tena hi vatsa kṣipraṃ maṅgalapotaṃ samudānaya saṃvaraṃ cāropaya yadāvayoryātrāyanaṃ bhaviṣyatīti //
Divyāv, 8, 380.0 tataścintāparaḥ śayitaḥ //
Divyāv, 8, 387.0 na cāsyopāyaṃ paśyati taṃ parvatamabhirohaṇāyeti viditvā cintāparo 'horātramavasthitaḥ //
Divyāv, 8, 389.0 sa cintāparaṃ sārthavāhaṃ viditvā lokahitārthamabhyudyataṃ mahāyānasamprasthitaṃ prasannacittaṃ copetyāśvāsayati na khalu mahāsārthavāhena viṣādaḥ karaṇīya iti //
Divyāv, 8, 490.0 tasmin parvate lohitākṣo nāma rākṣasaḥ prativasati raudraḥ paraprāṇaharaḥ //
Divyāv, 8, 518.0 evaṃ hi parahitārthamabhyudyatāḥ kurvanti sattvaviśeṣāḥ //
Divyāv, 11, 85.1 pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 11, 97.1 yadyapyete mahātmānaḥ sarvasattvahitodayapravṛttā na pareṣāmārocayiṣyanti tathāpyeṣāṃ pradhānapuruṣā upasaṃkramiṣyanti //
Divyāv, 11, 100.1 kathamatra pratipattavyamiti ekastatraiva nirghṛṇahṛdayastyaktaparalokaḥ //
Divyāv, 11, 111.1 āpanno hi paraṃ kṛcchraṃ govṛṣo yena mocitaḥ /
Divyāv, 12, 386.1 dūrāpagato 'smi paratimirāpanudaśca tṛṣaṃ patati //
Divyāv, 13, 29.1 iti śrutvā bodho gṛhapatiḥ paraṃ viṣādamāpannaḥ //
Divyāv, 13, 96.1 te parasmin divase dvidhā praviṣṭāḥ //
Divyāv, 13, 404.1 sa tvametarhi hataprahataniviṣṭaḥ paraprāṇaharaḥ paraprāṇoparodhena jīvikāṃ kalpayasi //
Divyāv, 13, 404.1 sa tvametarhi hataprahataniviṣṭaḥ paraprāṇaharaḥ paraprāṇoparodhena jīvikāṃ kalpayasi //
Divyāv, 17, 189.1 pūrṇaṃ cāsya sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 238.1 pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 251.1 pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 264.1 pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 278.1 pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 302.1 pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 18, 38.1 tatra ca mahāsamudre tā matsyajātayaḥ parasparānyonyabhakṣaṇaparāḥ //
Divyāv, 18, 52.1 paśyatha caiṣā tasya parā dantamālā //
Divyāv, 18, 145.1 tasya tenoktaṃ kiṃ cintāpara evaṃ tiṣṭhasi gaccha tvam mahāntaṃ buddhaśāsanaṃ maharddhikaṃ mahānubhāvam //
Divyāv, 18, 290.1 sa ca tacchrutvā paraṃ khedamupagataḥ //
Divyāv, 18, 419.1 tasyaitadabhavat kathamahaṃ buddhaṃ bhagavantam dṛṣṭvā na pūjayāmi sa mālākāragṛhāṇyanvāhiṇḍati sarvapuṣpānveṣaṇaparaḥ na ca kiṃcidekapuṣpamāsādayati //
Divyāv, 19, 102.2 niḥsaṃśayaṃ paragaṇavādimardano nadasyate mṛgapatinādamuttamam //
Divyāv, 19, 123.1 taṃ dṛṣṭvā anekāni prāṇiśatasahasrāṇi paraṃ vismayamupagatāni //
Divyāv, 19, 299.1 te paraṃ vismayamāpannā bhavantaḥ īdṛśamapi devasya sānnidhyamiti //
Divyāv, 19, 329.1 brāhmaṇo dṛṣṭvā paraṃ vismayamāpannaḥ //
Divyāv, 19, 369.1 sa paraṃ vismayamāpannaḥ //
Divyāv, 19, 374.1 sa bhūyasyā mātrayā paraṃ vismayamāpannaḥ //
Divyāv, 19, 500.1 tato bandhumān rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
Divyāv, 19, 501.1 amātyāḥ kathayanti deva kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati bhavantaḥ kathamahaṃ na cintāparastiṣṭhāmi yo 'haṃ mama viṣayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottarikayā parājayitum te kathayanti deva tasya gṛhapateḥ kāṣṭhaṃ nāsti //
Divyāv, 19, 501.1 amātyāḥ kathayanti deva kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati bhavantaḥ kathamahaṃ na cintāparastiṣṭhāmi yo 'haṃ mama viṣayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottarikayā parājayitum te kathayanti deva tasya gṛhapateḥ kāṣṭhaṃ nāsti //
Divyāv, 19, 517.1 rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
Divyāv, 19, 518.1 amātyāḥ kathayanti deva kimarthaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti tena vistareṇa samākhyātam //
Divyāv, 19, 525.1 tato bandhumān rājā dṛṣṭvā paraṃ vismayamāpannaḥ //
Divyāv, 19, 536.1 so 'pi tāṃ vibhūtiṃ dṛṣṭvā paraṃ viṣādamāpannaḥ saṃlakṣayati śakyamanyat saṃpādayitum //
Divyāv, 19, 553.1 brāhmaṇaḥ kathayati kasmāt tvaṃ gṛhapate kare kapolaṃ cintāparastiṣṭhasīti sa gṛhapatirgāthāṃ bhāṣate //
Divyāv, 19, 559.1 paraṃ bhadraṃ tava kauśiketi viśvakarmaṇā devaputreṇa śakrasya devendrasya pratiśrutya āgataḥ //
Divyāv, 19, 576.1 dṛṣṭvā ca paraṃ vismayamāpannaḥ kathayati gṛhapate tvamevaiko 'rhasi dine dine buddhapramukhaṃ bhikṣusaṃghaṃ bhojayituṃ na vayam iti //
Divyāv, 20, 39.1 paraṃ deveti gaṇakamahāmātrāmātyadauvārikapāriṣadyā rājñaḥ kanakavarṇasya pratiśrutya sarvajambudvīpādannādyaṃ gaṇayanti gaṇayitvā māpayanti māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekasmin koṣṭhāgāre sthāpayanti //
Divyāv, 20, 43.1 paraṃ deveti saṃkhyāgaṇakalipikapauruṣeyā rājñaḥ kanakavarṇasya pratiśrutya sarvajāmbudvīpakān manuṣyān gaṇayanti saṃgaṇya rājānaṃ kanakavarṇamādau kṛtvā sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prajñapayanti //
Harivaṃśa
HV, 3, 101.1 yadi dhārayase śaucaṃ tatparā vratam āsthitā /
HV, 3, 112.2 nāvṛttibhayam astīha paralokabhayaṃ kutaḥ //
HV, 6, 1.2 ekasyārthāya yo hanyād ātmano vā parasya vā /
HV, 6, 48.2 pṛthur eva namaskāryaḥ śreyaḥ param abhīpsubhiḥ //
HV, 8, 37.2 maithunāya viveṣṭantīṃ parapuṃso viśaṅkayā //
HV, 9, 89.2 yena bhāryā hṛtā pūrvaṃ kṛtodvāhā parasya vai //
HV, 11, 1.3 śrotum icchāmi viprāgrya śrāddhasya ca paraṃ vidhiṃ /
HV, 11, 3.1 yāvantaś ca gaṇāḥ proktā yac ca teṣāṃ paraṃ balam /
HV, 11, 9.3 tatparaḥ prayataḥ śrāddhī pretya ceha ca modate //
HV, 13, 70.1 śīghraprasādā hy akrodhā lokasyāpyāyanaṃ param /
HV, 13, 73.1 na hi yogagatir divyā na pitṝṇāṃ parā gatiḥ /
HV, 15, 21.1 samarasya paraḥ pāraḥ sadaśva iti te trayaḥ /
HV, 15, 56.2 paradārābhilāṣeṇa sadyas tāta nivartitam //
HV, 16, 18.2 śeṣaṃ dharmaparāḥ kālam anudhyānti svakarma tat //
HV, 16, 20.1 tair evam uṣitais tāta hiṃsādharmaparair vane /
HV, 18, 21.2 abhiṣicya tadā rājye parāṃ gatim avāptavān //
HV, 19, 35.1 somo hi bhagavān devo lokasyāpyāyanaṃ param /
HV, 23, 31.1 ity ukto vibhunā rājā baliḥ śāntiṃ parāṃ yayau /
HV, 24, 25.2 paṇḍitānāṃ paraṃ prāhur devaśravasam uddhavam //
HV, 26, 4.2 śaśabinduḥ paraṃ vṛttaṃ rājarṣīṇām anuṣṭhitaḥ //
HV, 26, 11.1 jajñe ca rukmakavacāt parājit paravīrahā /
HV, 26, 28.2 yujyate parayā prītyā prajāvāṃś ca bhavaty uta //
HV, 30, 32.2 yaḥ paraṃ śrūyate jyotir yaḥ paraṃ śrūyate tapaḥ //
HV, 30, 32.2 yaḥ paraṃ śrūyate jyotir yaḥ paraṃ śrūyate tapaḥ //
HV, 30, 33.1 yaḥ paraṃ prāha parataḥ paraṃ yaḥ paramātmavān /
HV, 30, 33.1 yaḥ paraṃ prāha parataḥ paraṃ yaḥ paramātmavān /
Harṣacarita
Harṣacarita, 1, 42.1 paradoṣadarśanadakṣā dṛṣṭiriva kupitā buddhirna te ātmarāgadoṣaṃ paśyati //
Harṣacarita, 1, 98.1 pulinapṛṣṭhapratiṣṭhitaśivaliṅgā ca bhaktyā paramayā parabrahmapuraḥsarāṃ samyaṅmudrābandhavihitaparikarāṃ dhruvāgītigarbhām avanipavanavanagaganadahanatapanatuhinakiraṇayajamānamayīr mūrtīr aṣṭāvapi dhyāyantī suciramaṣṭapuṣpikām adāt //
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Harṣacarita, 1, 115.1 ayatnenaivātinamre sādhau dhanuṣīva guṇaḥ parāṃ koṭimāropayati visrambhaḥ //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 1, 265.1 bhrātarau pāraśavau candrasenamātṛṣeṇau bhāṣākavirīśānaḥ paraṃ mitraṃ praṇayinau rudranārāyaṇau vidvāṃsau vārabāṇavāsabāṇau varṇakavir veṇībhārataḥ prākṛtakṛtkulaputro vāyuvikāraḥ bandināv anaṅgabāṇasūcībāṇau kātyāyanikā cakravākikā jāṅguliko mayūrakaḥ kalādaś cāmīkaraḥ hairikaḥ sindhuṣeṇaḥ lekhako govindakaḥ citrakṛd vīravarmā pustakṛtkumāradattaḥ mārdaṅgiko jīmūtaḥ gāyanau somilagrahādityau sairandhrī kuraṅgikā vāṃśikau madhukarapārāvatau gāndharvopādhyāyo dardurakaḥ saṃvāhikā keralikā lāsakayuvā tāṇḍavikaḥ ākṣika ākhaṇḍalaḥ kitavo bhīmakaḥ śailāliyuvā śikhaṇḍakaḥ nartakī hariṇikā pārāśarī sumatiḥ kṣapaṇako vīradevaḥ kathako jayasenaḥ śaivo vakraghoṇaḥ mantrasādhakaḥ karālaḥ asuravivaravyasanī lohitākṣaḥ dhātuvādavidvihaṅgamaḥ dārduriko dāmodaraḥ aindrajālikaś cakorākṣaḥ maskarī tāmracūḍakaḥ //
Harṣacarita, 2, 2.2 anapekṣitaguṇadoṣaḥ paropakāraḥ satāṃ vyasanam //
Kirātārjunīya
Kir, 1, 25.2 parapraṇītāni vacāṃsi cinvatāṃ pravṛttisārāḥ khalu mādṛśāṃ dhiyaḥ //
Kir, 1, 31.2 parais tvadanyaḥ ka ivāpahārayen manoramām ātmavadhūm iva śriyam //
Kir, 1, 37.2 vicintayantyā bhavadāpadaṃ parāṃ rujanti cetaḥ prasabhaṃ mamādhayaḥ //
Kir, 1, 39.2 tad adya te vanyaphalāśinaḥ paraṃ paraiti kārśyaṃ yaśasā samaṃ vapuḥ //
Kir, 1, 41.2 parair aparyāsitavīryasampadāṃ parābhavo 'py utsava eva māninām //
Kir, 1, 43.2 bhavādṛśāś ced adhikurvate parān nirāśrayā hanta hatā manasvitā //
Kir, 1, 45.1 na samayaparirakṣaṇaṃ kṣamaṃ te nikṛtipareṣu pareṣu bhūridhāmnaḥ /
Kir, 1, 45.1 na samayaparirakṣaṇaṃ kṣamaṃ te nikṛtipareṣu pareṣu bhūridhāmnaḥ /
Kir, 2, 7.1 vidhuraṃ kim ataḥ paraṃ parair avagītāṃ gamite daśām imām /
Kir, 2, 7.1 vidhuraṃ kim ataḥ paraṃ parair avagītāṃ gamite daśām imām /
Kir, 2, 9.1 acireṇa parasya bhūyasīṃ viparītāṃ vigaṇayya cātmanaḥ /
Kir, 2, 30.1 sahasā vidadhīta na kriyām avivekaḥ param āpadāṃ padam /
Kir, 3, 15.2 tvayā vipatsvapyavipatti ramyam āviṣkṛtaṃ prema paraṃ guṇeṣu //
Kir, 3, 28.1 anena yogena vivṛddhatejā nijāṃ parasmai padavīm ayacchan /
Kir, 3, 44.1 prasahya yo 'smāsu paraiḥ prayuktaḥ smartuṃ na śakyaḥ kim utādhikartum /
Kir, 3, 57.1 avilaṅghyavikarṣaṇaṃ paraiḥ prathitajyāravakarma kārmukam /
Kir, 4, 23.2 tathāpi puṣṇāti nabhaḥ śriyaṃ parāṃ na ramyam āhāryam apekṣate guṇam //
Kir, 4, 34.1 asāv anāsthāparayāvadhīritaḥ saroruhiṇyā śirasā namann api /
Kir, 5, 18.2 amum ativipinaṃ veda digvyāpinaṃ puruṣam iva paraṃ padmayoniḥ param //
Kir, 5, 22.1 vītajanmajarasaṃ paraṃ śuci brahmaṇaḥ padam upaitum icchatām /
Kir, 5, 24.1 guṇasampadā samadhigamya paraṃ mahimānam atra mahite jagatām /
Kir, 5, 27.2 matā phalavato 'vato rasaparā parāstavasudhā sudhādhivasati //
Kir, 5, 31.1 nītocchrāyaṃ muhur aśiśiraraśmer usrair ānīlābhair viracitaparabhāgā ratnaiḥ /
Kir, 6, 46.2 lebhe parāṃ dyutim amartyavadhūsamūhaḥ sambhāvanā hy adhikṛtasya tanoti tejaḥ //
Kir, 7, 13.2 yuktānāṃ khalu mahatāṃ paropakāre kalyāṇī bhavati rujatsv api pravṛttiḥ //
Kir, 7, 28.2 sāphalyaṃ yayur amarāṅganopabhuktāḥ sā lakṣmīr upakurute yayā pareṣām //
Kir, 7, 37.1 śrīmadbhir niyamitakandharāparāntaiḥ saṃsaktair aguruvaneṣu sāṅgahāram /
Kir, 9, 60.2 vāruṇī paraguṇātmaguṇānāṃ vyatyayaṃ vinimayaṃ nu vitene //
Kir, 10, 12.1 surasariti paraṃ tapo 'dhigacchan vidhṛtapiśaṅgabṛhajjaṭākalāpaḥ /
Kir, 10, 35.1 prabhavati na tadā paro vijetuṃ bhavati jitendriyatā yad ātmarakṣā /
Kir, 10, 45.1 abhimuni sahasā hṛte parasyā ghanamarutā jaghanāṃśukaikadeśe /
Kir, 10, 63.1 svayaṃ saṃrādhyaivaṃ śatamakham akhaṇḍena tapasā parocchittyā labhyām abhilaṣati lakṣmīṃ harisute /
Kir, 11, 57.1 dhvaṃseta hṛdayaṃ sadyaḥ paribhūtasya me paraiḥ /
Kir, 11, 81.2 lakṣmīṃ samutsukayitāsi bhṛśaṃ pareṣām uccārya vācam iti tena tirobabhūve //
Kir, 13, 4.1 iha vītabhayās tapo'nubhāvājjahati vyālamṛgāḥ pareṣu vṛttim /
Kir, 13, 7.2 paravṛddhiṣu baddhamatsarāṇāṃ kim iva hy asti durātmanām alaṅghyam //
Kir, 13, 12.1 balaśālitayā yathā tathā vā dhiyam ucchedaparāmayaṃ dadhānaḥ /
Kir, 13, 14.2 upalabdhaguṇaḥ parasya bhede sacivaḥ śuddha ivādade ca bāṇaḥ //
Kir, 13, 17.2 racitas tisṛṇāṃ purāṃ vidhātuṃ vadham ātmeva bhayānakaḥ pareṣām //
Kir, 13, 46.2 nighnataḥ paranibarhitaṃ mṛgaṃ vrīḍitavyam api te sacetasaḥ //
Kir, 13, 56.1 sāvalepam upalipsate parair abhyupaiti vikṛtiṃ rajasy api /
Kir, 13, 58.2 santi bhūbhṛti śarā hi naḥ pare ye parākramavasūni vajriṇaḥ //
Kir, 14, 18.2 kathaṃ prasahyāharaṇaiṣiṇāṃ priyaḥ parāvanatyā malinīkṛtāḥ śriyaḥ //
Kir, 14, 23.1 paro 'vajānāti yad ajñatājaḍas tad unnatānāṃ na vihanti dhīratām /
Kir, 14, 43.1 yathāsvam āśaṃsitavikramāḥ purā muniprabhāvakṣatatejasaḥ pare /
Kir, 14, 52.1 gataiḥ pareṣām avibhāvanīyatāṃ nivārayadbhir vipadaṃ vidūragaiḥ /
Kir, 15, 51.1 rujan pareṣūn bahudhāśupātino muhuḥ śaraughair apavārayan diśaḥ /
Kir, 16, 13.1 mahībhṛtā pakṣavateva bhinnā vigāhya madhyaṃ paravāraṇena /
Kir, 16, 23.1 parasya bhūyān vivare 'bhiyogaḥ prasahya saṃrakṣaṇam ātmarandhre /
Kir, 16, 36.1 mahāstradurge śithilaprayatnaṃ digvāraṇeneva pareṇa rugṇe /
Kir, 16, 41.2 vṛtaṃ nabho bhogikulair avasthāṃ paroparuddhasya purasya bheje //
Kir, 16, 42.2 netā nayeneva paropajāpaṃ nivārayāmāsa patiḥ paśūnām //
Kir, 17, 3.1 tejaḥ samāśritya parair ahāryaṃ nijaṃ mahanmitram ivorudhairyam /
Kir, 17, 4.2 samakṣam āditsitayā pareṇa vadhveva kīrtyā paritapyamānaḥ //
Kir, 17, 21.1 sa sāyakān sādhvasaviplutānāṃ kṣipan pareṣām atisauṣṭhavena /
Kir, 17, 23.1 prasedivāṃsaṃ na tam āpa kopaḥ kutaḥ parasmin puruṣe vikāraḥ /
Kir, 17, 52.2 samuddhatā sindhur anekamārgā pare sthitenaujasi jahnuneva //
Kir, 17, 60.1 sa khaṇḍanaṃ prāpya parād amarṣavān bhujadvitīyo 'pi vijetum icchayā /
Kir, 18, 13.1 vismitaḥ sapadi tena karmaṇā karmaṇāṃ kṣayakaraḥ paraḥ pumān /
Kir, 18, 26.2 iyam anagha nimittaśaktiḥ parā tava varada na cittabhedaḥ kvacit //
Kir, 18, 28.2 samyagdṛṣṭis tasya paraṃ paśyati yas tvāṃ yaś copāsti sādhu vidheyaṃ sa vidhatte //
Kir, 18, 37.1 tarasā bhuvanāni yo bibharti dhvanati brahma yataḥ paraṃ pavitram /
Kumārasaṃbhava
KumSaṃ, 1, 31.2 kāmasya puṣpavyatiriktam astraṃ bālyāt paraṃ sātha vayaḥ prapede //
KumSaṃ, 2, 14.2 parato 'pi paraś cāsi vidhātā vedhasām api //
KumSaṃ, 2, 15.2 vedyaṃ ca veditā cāsi dhyātā dhyeyaṃ ca yat param //
KumSaṃ, 2, 27.2 apavādair ivotsargāḥ kṛtavyāvṛttayaḥ paraiḥ //
KumSaṃ, 2, 31.1 evaṃ yad āttha bhagavann āmṛṣṭaṃ naḥ paraiḥ padam /
KumSaṃ, 2, 58.1 sa hi devaḥ paraṃ jyotis tamaḥpāre vyavasthitam /
KumSaṃ, 3, 40.1 śrutāpsarogītir api kṣaṇe 'smin haraḥ prasaṃkhyānaparo babhūva /
KumSaṃ, 3, 58.2 yogāt sa cāntaḥ paramātmasaṃjñaṃ dṛṣṭvā paraṃ jyotir upārarāma //
KumSaṃ, 4, 2.1 avadhānapare cakāra sā pralayāntonmiṣite vilocane /
KumSaṃ, 4, 10.1 paralokanavapravāsinaḥ pratipatsye padavīm ahaṃ tava /
KumSaṃ, 4, 22.1 kriyatāṃ katham antyamaṇḍanaṃ paralokāntaritasya te mayā /
KumSaṃ, 4, 38.1 paralokavidhau ca mādhava smaram uddiśya vilolapallavāḥ /
KumSaṃ, 5, 28.1 svayaṃviśīrṇadrumaparṇavṛttitā parā hi kāṣṭhā tapasas tayā punaḥ /
KumSaṃ, 5, 43.2 parābhimarśo na tavāsti kaḥ karaṃ prasārayet pannagaratnasūcaye //
KumSaṃ, 5, 66.1 avastunirbandhapare kathaṃ nu te karo 'yam āmuktavivāhakautukaḥ /
KumSaṃ, 5, 68.1 catuṣkapuṣpaprakarāvikīrṇayoḥ paro 'pi ko nāma tavānumanyate /
KumSaṃ, 5, 69.1 ayuktarūpaṃ kim ataḥ paraṃ vada trinetravakṣaḥ sulabhaṃ tavāpi yat /
KumSaṃ, 5, 76.1 vipatpratīkārapareṇa maṅgalaṃ niṣevyate bhūtisamutsukena vā /
KumSaṃ, 6, 19.1 satyam arkāc ca somāc ca param adhyāsmahe padam /
KumSaṃ, 6, 60.2 antargatam apāstaṃ me rajaso 'pi paraṃ tamaḥ //
KumSaṃ, 6, 66.1 upapannam idaṃ sarvam ataḥ param api tvayi /
KumSaṃ, 7, 50.1 sa prāpad aprāptaparābhiyogaṃ nagendraguptaṃ nagaraṃ muhūrtāt /
KumSaṃ, 8, 49.1 nirvibhujya daśanacchadaṃ tato vāci bhartur avadhīraṇāparā /
KumSaṃ, 8, 66.1 unnateṣu śaśinaḥ prabhā sthitā nimnasaṃśrayaparaṃ niśātamaḥ /
Kāmasūtra
KāSū, 1, 2, 18.1 saṃprayogaparādhīnatvāt strīpuṃsayor upāyam apekṣate //
KāSū, 1, 2, 22.1 ko hyabāliśo hastagataṃ paragataṃ kuryāt //
KāSū, 1, 4, 21.2 parahiṃsātmikā yā ca na tām avatared budhaḥ //
KāSū, 1, 5, 2.1 tadviparīta uttamavarṇāsu paraparigṛhītāsu ca /
KāSū, 1, 5, 4.1 anyakāraṇavaśāt paraparigṛhītāpi pākṣikī caturthīti goṇikāputraḥ //
KāSū, 1, 5, 17.4 mamāmitro vāsyāḥ patyā sahaikībhāvam upagatastam anayā rasena yojayiṣyāmītyevamādibhiḥ kāraṇaiḥ parastriyam api prakurvīta //
KāSū, 2, 4, 26.1 na tu paraparigṛhītāsv evaṃ kuryāt /
KāSū, 2, 4, 29.2 bahumānaḥ parasyāpi rāgayogaśca jāyate //
KāSū, 2, 5, 32.1 madhyamavegāḥ sarvaṃsahāḥ svāṅgaprachādinyaḥ parāṅgahāsinyaḥ kutsitāślīlaparuṣaparihāriṇyo vānavāsikāḥ //
KāSū, 2, 10, 3.2 savisrambhakathāyogai ratiṃ janayate parām //
KāSū, 2, 10, 30.1 kanyābhiḥ parayoṣidbhir gaṇikābhiśca bhāvataḥ /
KāSū, 4, 1, 29.1 svasya ca sārasya parebhyo nākhyānaṃ bhartṛmantritasya ca //
KāSū, 4, 1, 36.1 pravāse maṅgalamātrābharaṇā devatopavāsaparā vārtāyāṃ sthitā gṛhān avekṣeta //
KāSū, 5, 1, 1.1 strīpuruṣaśīlavasthāpanaṃ vyāvartanakāraṇāṇi strīṣu siddhāḥ puruṣā ayatnasādhyā yoṣitaḥ vyākhyātakāraṇāḥ paraparigrahopagamāḥ //
KāSū, 5, 1, 3.1 yadā tu sthānāt sthānāntaraṃ kāmaṃ pratipadyamānaṃ paśyet tadātmaśarīropaghātatrāṇārthaṃ paraparigrahān abhyupagacchet //
KāSū, 5, 2, 1.2 parastriyastu sūkṣmabhāvā dūtīsādhyā na tathātmanetyācāryāḥ //
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 5, 5, 1.1 na rājñāṃ mahāmātrāṇāṃ vā parabhavanapraveśo vidyate /
KāSū, 5, 5, 16.1 na tv evaṃ parabhavanam īśvaraḥ praviśet //
KāSū, 5, 5, 17.1 ābhīraṃ hi koṭṭarājaṃ parabhavanagataṃ bhrātṛprayukto rajako jaghāna /
KāSū, 5, 6, 16.13 evaṃ parastriyaḥ prakurvīta /
KāSū, 5, 6, 19.1 paravākyābhidhāyinībhiśca gūḍhākārābhiḥ pramadābhir ātmadārān upadadhyācchaucāśaucaparijñānārtham iti bābhravīyāḥ /
KāSū, 6, 1, 1.4 kāmaparāsu hi puṃsāṃ viśvāsayogāt /
KāSū, 6, 2, 1.3 mātari ca krūraśīlāyām arthaparāyāṃ cāyattā syāt /
KāSū, 6, 2, 4.12 guṇataḥ parasyākīrtanam /
KāSū, 6, 3, 8.8 nidrāparatvaṃ ca /
KāSū, 6, 6, 17.1 yatra parasyābhigamane arthaḥ saktācca saṃgharṣataḥ sa ubhayayo 'rthaḥ /
KāSū, 6, 6, 28.1 santi rāgaparā nāryaḥ santi cārthaparā api /
KāSū, 6, 6, 28.1 santi rāgaparā nāryaḥ santi cārthaparā api /
KāSū, 7, 2, 55.1 tad etad brahmacaryeṇa pareṇa ca samādhinā /
Kātyāyanasmṛti
KātySmṛ, 1, 1.2 brahmaṇyo dānaśīlaḥ syāt satyadharmaparo nṛpaḥ //
KātySmṛ, 1, 44.1 asvargyā lokanāśāya parānīkabhayāvahā /
KātySmṛ, 1, 61.2 sa kālo vyavahārāṇāṃ śāstradṛṣṭaḥ paraḥ smṛtaḥ //
KātySmṛ, 1, 89.1 samarpito 'rthinā yo 'nyaḥ paro dharmādhikāriṇi /
KātySmṛ, 1, 94.1 manuṣyamāraṇe steye paradārābhimarśane /
KātySmṛ, 1, 120.2 tasya vā tat samarpyaṃ syāt sthāpayed vā parasya tat //
KātySmṛ, 1, 148.2 kriyāsthityanurūpas tu deyaṃ kālaḥ pareṇa tu //
KātySmṛ, 1, 157.2 mūlaṃ vā sākṣiṇo vātha paradeśe sthitā yadā //
KātySmṛ, 1, 196.1 na mayābhihitaṃ kāryam abhiyujya paraṃ vadet /
KātySmṛ, 1, 243.1 pūrvābhāve pareṇaiva nānyathaiva kadācana /
KātySmṛ, 1, 246.1 parājayaś ca dvividhaḥ paroktaḥ svokta eva ca /
KātySmṛ, 1, 246.2 paroktaḥ syād daśavidhaḥ svokta ekavidhaḥ smṛtaḥ //
KātySmṛ, 1, 247.2 dūṣaṇaṃ svakriyotpatteḥ paravākyopapādanam //
KātySmṛ, 1, 309.1 dravyaṃ gṛhītvā yal lekhyaṃ parasmai sampradīyate /
KātySmṛ, 1, 336.2 tricatuḥpañcakṛtvo vā paras tadṛṇī bhavet //
KātySmṛ, 1, 532.1 naṣṭasyānveṣaṇārthaṃ tu deyaṃ pakṣatrayaṃ param /
KātySmṛ, 1, 537.2 mṛte pitari pitṛaṃśaṃ pararṇaṃ na bṛhaspatiḥ //
KātySmṛ, 1, 564.2 parapūrvastriyai yat tu vidyāt kāmakṛtaṃ nṛṇām //
KātySmṛ, 1, 570.2 teṣāṃ tu tatparā vṛttiḥ kuṭumbaṃ ca tadāśrayam //
KātySmṛ, 1, 596.1 nyāsādikaṃ paradravyaṃ prabhakṣitam upekṣitam /
KātySmṛ, 1, 633.1 pararāṣṭrād dhanaṃ yat syāc cauraiḥ svāmyājñayāhṛtam /
KātySmṛ, 1, 685.2 dvādaśāhaḥ sapiṇḍānām api cālpam ataḥ param //
KātySmṛ, 1, 753.2 dṛṣṭipātaṃ praṇālīṃ ca na kuryāt paraveśmasu //
KātySmṛ, 1, 754.2 aratnidvayam utsṛjya parakuḍyān niveśayet //
KātySmṛ, 1, 770.1 yat tv asatsaṃjñitair aṅgaiḥ paramākṣipati kvacit /
KātySmṛ, 1, 810.2 yat paradravyaharaṇaṃ steyaṃ tat parikīrtitam //
KātySmṛ, 1, 822.1 yena yena paradrohaṃ karoty aṅgena taskaraḥ /
KātySmṛ, 1, 827.1 paradeśāddhṛtaṃ dravyaṃ vaideśyena yadā bhavet /
KātySmṛ, 1, 869.1 parabhaktopayogena vidyā prāptān yatas tu yā /
KātySmṛ, 1, 873.1 paraṃ nirasya yal labdhaṃ vidyāto dyūtapūrvakam /
KātySmṛ, 1, 950.2 saṃgrāmacaurabhedī ca paradārābhimardanam //
KātySmṛ, 1, 960.1 pravrajyāvasitaṃ śūdraṃ japahomaparaṃ tathā /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 173.2 nav ātmalābho mahatāṃ paraduḥkhopaśāntaye //
KāvĀ, Dvitīyaḥ paricchedaḥ, 175.2 anugṛhṇāti hi parān sadoṣo 'pi dvijeśvaraḥ //
Kāvyālaṃkāra
KāvyAl, 1, 14.1 rūpakādim alaṃkāraṃ bāhyamācakṣate pare /
KāvyAl, 2, 32.1 vinā yathevaśabdābhyāṃ samāsābhihitā parā /
KāvyAl, 2, 72.1 parānīkāni bhīmāni vivikṣorna tava vyathā /
KāvyAl, 2, 96.2 ataḥ paracāruranekadhāparo girām alaṃkāravidhir vidhāsyate //
KāvyAl, 3, 18.2 mārgadrumā mahāntaśca pareṣāmeva bhūtaye //
KāvyAl, 5, 22.1 san dvayoriti yaḥ siddhaḥ svapakṣaparapakṣayoḥ /
KāvyAl, 5, 61.1 padamekaṃ paraṃ sādhu nārvācīnaṃ nibandhanam /
KāvyAl, 6, 4.2 parapratyayato yattu kriyate tena kā ratiḥ //
KāvyAl, 6, 5.2 pareṇa dhṛtamukteva sarasā kusumāvalī //
KāvyAl, 6, 46.1 evaṃ ṇicaḥ prayogastu sarvatrālaṃkṛtiḥ parā /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 1.1, 1.2 taparakaraṇam aijartham tād api paraḥ taparaḥ iti khaṭvaiḍakādiṣu trimātracaturmātraprasaṅganivṛttaye /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 1.1, 1.2 taparakaraṇam aijartham tād api paraḥ taparaḥ iti khaṭvaiḍakādiṣu trimātracaturmātraprasaṅganivṛttaye /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 1.1, 1.2 taparakaraṇam aijartham tād api paraḥ taparaḥ iti khaṭvaiḍakādiṣu trimātracaturmātraprasaṅganivṛttaye /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 2.1, 1.2 taparakaraṇaṃ tv iha sarvārtham /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.10 taparakaraṇam asaṃdehārtham /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 12.1, 1.1 adasaḥ sambandhī yo makāras tasmāt pare īdūdetaḥ pragṛhyasañjñā bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.7 agniśabdāt parasyāḥ saptamyāḥ ḍādeśaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 2.1 taparakaraṇam īdūtau saptamīty eva lupte 'rthagrahaṇād bhavet /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.1 pūrva parāvaradakṣiṇottarāparādhara ityeṣāṃ gaṇe pāṭhāt pūrveṇa nityāyāṃ sarvanāmasañjñāyāṃ prāptāyāṃ jasi vibhāṣā ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 47, 1.3 acāṃ saṃniviṣṭānām antyād acaḥ paro mid bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 47, 1.4 sthāneyogapratyayaparatvasya ayam apavādaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 6, 1, 90, 3.0 āṭaḥ paro yo ac aci ca pūrvo ya āṭ tayoḥ pūrvaparayoḥ āḍacoḥ sthāne vṛddhir ekādeśo bhavati //
Kāśikāvṛtti zu Aṣṭādhyāyī, 6, 1, 90, 3.0 āṭaḥ paro yo ac aci ca pūrvo ya āṭ tayoḥ pūrvaparayoḥ āḍacoḥ sthāne vṛddhir ekādeśo bhavati //
Kāśikāvṛtti zu Aṣṭādhyāyī, 6, 1, 90, 10.0 cakāro 'dhikavidhānārthaḥ usi omāṅoś ca iti pararūpabādhanārthaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 17.1 ādyaṃ sanatkumāroktaṃ nārasiṃhamataḥ param /
KūPur, 1, 1, 18.2 durvāsasoktamāścaryaṃ nāradoktamataḥ param //
KūPur, 1, 1, 50.2 vidyāvidye gūḍharūpe yattad brahma paraṃ viduḥ //
KūPur, 1, 1, 57.2 nārāyaṇātmikā caikā māyāhaṃ tanmayā parā //
KūPur, 1, 1, 58.2 tanmayāhaṃ paraṃ brahma sa viṣṇuḥ parameśvaraḥ //
KūPur, 1, 1, 77.1 tvamakṣaraṃ paraṃ dhāma cinmātraṃ vyoma niṣkalam /
KūPur, 1, 1, 77.2 sarvasyādhāramavyaktamanantaṃ tamasaḥ param //
KūPur, 1, 1, 86.1 vijñāya tatparaṃ tattvaṃ vibhūtiṃ kāryakāraṇam /
KūPur, 1, 1, 92.1 parātparataraṃ tattvaṃ paraṃ brahmaikamavyayam /
KūPur, 1, 1, 92.2 nityānandaṃ svayaṃjyotir akṣaraṃ tamasaḥ param //
KūPur, 1, 1, 94.1 ahaṃ hi sarvabhūtānāmantaryāmīśvaraḥ paraḥ /
KūPur, 1, 1, 96.2 ke te varṇāśramācārā yaiḥ samārādhyate paraḥ /
KūPur, 1, 1, 101.2 ārādhayāmāsa paraṃ bhāvapūtaḥ samāhitaḥ //
KūPur, 1, 1, 102.2 saṃnyasya sarvakarmāṇi paraṃ vairāgyamāśritaḥ //
KūPur, 1, 1, 109.1 vicintayāmāsa paraṃ śaraṇyaṃ sarvadehinām /
KūPur, 1, 2, 3.1 ahaṃ nārāyaṇo devaḥ pūrvamāsaṃ na me param /
KūPur, 1, 2, 12.2 akrodhanān satyaparān dūrataḥ parivarjaya //
KūPur, 1, 2, 14.2 mahāyajñaparān viprān dūrataḥ parivarjaya //
KūPur, 1, 2, 47.2 gṛhasthasya paro dharmo devatābhyarcanaṃ tathā //
KūPur, 1, 2, 71.2 ānandamaiśvaraṃ dhāma sā kāṣṭhā sā parā gatiḥ //
KūPur, 1, 2, 79.1 tapasā karṣito 'tyarthaṃ yastu dhyānaparo bhavet /
KūPur, 1, 2, 89.2 rajaḥsattvatamoyogāt parasya paramātmanaḥ //
KūPur, 1, 2, 95.1 tasmād brahmā mahādevo viṣṇurviśveśvaraḥ paraḥ /
KūPur, 1, 3, 15.2 brahmaiva dīyate ceti brahmārpaṇamidaṃ param //
KūPur, 1, 3, 17.2 karoti satataṃ buddhyā brahmārpaṇamidaṃ param //
KūPur, 1, 3, 26.1 vīkṣate paramātmānaṃ paraṃ brahma maheśvaram /
KūPur, 1, 4, 5.2 maheśvaraḥ paro 'vyaktaścaturvyūhaḥ sanātanaḥ /
KūPur, 1, 4, 8.1 jagadyonirmahābhūtaṃ paraṃ brahma sanātanam /
KūPur, 1, 4, 12.2 sarvabhūtamayo 'vyakto hyantaryāmīśvaraḥ paraḥ //
KūPur, 1, 4, 13.2 kṣobhayāmāsa yogena pareṇa parameśvaraḥ //
KūPur, 1, 4, 47.3 prajāpateḥ parā mūrtiritīyaṃ vaidikī śrutiḥ //
KūPur, 1, 4, 59.1 bṛhattvācca smṛto brahmā paratvāt parameśvaraḥ /
KūPur, 1, 5, 2.2 sa eva syāt paraḥ kālaḥ tadante pratisṛjyate //
KūPur, 1, 7, 20.1 pañcaite yogino viprāḥ paraṃ vairāgyamāsthitāḥ /
KūPur, 1, 9, 38.2 sarvabhūtāntarātmā vai paraṃ brahma sanātanam //
KūPur, 1, 9, 39.2 manmayaṃ sarvamevedaṃ brahmāhaṃ puruṣaḥ paraḥ //
KūPur, 1, 9, 44.2 bhavān na nūnamātmānaṃ vetti tat paramakṣaram //
KūPur, 1, 9, 63.2 divyaṃ bhavatu te cakṣuryena drakṣyasi tatparam //
KūPur, 1, 9, 85.2 yo 'haṃ suniṣkalo devaḥ so 'pi nārāyaṇaḥ paraḥ //
KūPur, 1, 10, 14.1 te dvandvamohanirmuktāḥ paraṃ vairāgyamāsthitāḥ /
KūPur, 1, 10, 54.1 tvamīśvaro mahādevaḥ paraṃ brahma maheśvaraḥ /
KūPur, 1, 10, 55.1 tvamakṣaraṃ paraṃ jyotistvaṃ kālaḥ parameśvaraḥ /
KūPur, 1, 10, 65.1 yaḥ parānte parānandaṃ pītvā divyaikasākṣikam /
KūPur, 1, 10, 69.1 yasya bhāsā vibhātīdamadvayaṃ tamasaḥ param /
KūPur, 1, 10, 69.2 prapadye tat paraṃ tattvaṃ tadrūpaṃ parameśvaram //
KūPur, 1, 10, 81.1 tasyā eva parāṃ mūrtiṃ māmavehi pitāmaha /
KūPur, 1, 11, 21.2 vyomasaṃjñā parā kāṣṭhā seyaṃ haimavatī matā //
KūPur, 1, 11, 28.1 anayā parayā devaḥ svātmānandaṃ samaśnute /
KūPur, 1, 11, 49.2 yoginastat prapaśyanti mahādevyāḥ paraṃ padam //
KūPur, 1, 11, 50.1 ānandamakṣaraṃ brahma kevalaṃ niṣkalaṃ param /
KūPur, 1, 11, 50.2 yoginastat prapaśyanti mahādevyāḥ paraṃ padam //
KūPur, 1, 11, 71.2 aṇḍasthaṃ cāṇḍabāhyasthaṃ bāhyamābhyantaraṃ param //
KūPur, 1, 11, 74.1 dṛṣṭvā tadīdṛśaṃ rūpaṃ devyā māheśvaraṃ param /
KūPur, 1, 11, 87.2 anādyanantavibhavā parārthā puruṣāraṇiḥ //
KūPur, 1, 11, 142.2 vyomaśaktiḥ kriyāśaktirjñānaśaktiḥ parā gatiḥ //
KūPur, 1, 11, 163.2 khagadhvajā khagārūḍhā parārghyā paramālinī //
KūPur, 1, 11, 163.2 khagadhvajā khagārūḍhā parārghyā paramālinī //
KūPur, 1, 11, 182.1 kāmukī lalitā bhāvā parāparavibhūtidā /
KūPur, 1, 11, 220.2 tvayyeva līyate devi tvameva ca parā gatiḥ //
KūPur, 1, 11, 221.1 vadanti kecit tvāmeva prakṛtiṃ prakṛteḥ parām /
KūPur, 1, 11, 226.1 tvamakṣaraṃ paraṃ vyoma mahajjyotirnirañjanam /
KūPur, 1, 11, 226.2 śivaṃ sarvagataṃ sūkṣmaṃ paraṃ brahma sanātanam //
KūPur, 1, 11, 236.2 sarveṣāṃ tvaṃ paraṃ brahma tvanmayaṃ sarvameva hi //
KūPur, 1, 11, 259.1 yanme sākṣāt paraṃ rūpamaiśvaraṃ dṛṣṭamadbhutam /
KūPur, 1, 11, 259.2 sarvaśaktisamāyuktamanantaṃ prerakaṃ param //
KūPur, 1, 11, 261.1 bhaktyā tvananyayā tāta padbhāvaṃ paramāśritaḥ /
KūPur, 1, 11, 263.1 ahaṃ vai matparān bhaktānaiśvaraṃ yogamāsthitān /
KūPur, 1, 11, 266.1 dharmāt saṃjāyate bhaktirbhaktyā samprāpyate param /
KūPur, 1, 11, 268.1 mamaivaiṣā parā śaktirvedasaṃjñā purātanī /
KūPur, 1, 11, 283.1 evaṃ paitāmahaṃ dharmaṃ manuvyāsādayaḥ param /
KūPur, 1, 11, 284.2 parasyānte kṛtātmānaḥ praviśanti paraṃ padam //
KūPur, 1, 11, 284.2 parasyānte kṛtātmānaḥ praviśanti paraṃ padam //
KūPur, 1, 11, 285.2 dharmeṇa sahitaṃ jñānaṃ paraṃ brahma prakāśayet //
KūPur, 1, 11, 293.2 tanniṣṭhastatparo bhūtvā tadarcanaparo bhava //
KūPur, 1, 11, 294.2 sarvopādhivinirmuktamanantamamṛtaṃ param //
KūPur, 1, 11, 303.2 nityānandaṃ nirābhāsaṃ nirguṇaṃ tamasaḥ param //
KūPur, 1, 11, 304.2 svasaṃvedyamavedyaṃ tat pare vyomni vyavasthitam //
KūPur, 1, 11, 310.1 vīkṣate tat paraṃ tattvamaiśvaraṃ brahma niṣkalam /
KūPur, 1, 11, 311.1 brahmaṇo hi pratiṣṭhāyaṃ parasya paramaḥ śivaḥ /
KūPur, 1, 11, 320.1 vistareṇa maheśāni yogaṃ māheśvaraṃ param /
KūPur, 1, 11, 322.2 lokamātuḥ paraṃ jñānaṃ yogāsakto 'bhavatpunaḥ //
KūPur, 1, 11, 328.2 saṃsmaran paramaṃ bhāvaṃ devyā māheśvaraṃ param //
KūPur, 1, 11, 329.2 so 'ntakāle smṛtiṃ labdhvā paraṃ brahmādhigacchati //
KūPur, 1, 13, 5.2 nārāyaṇaparān śuddhān svadharmaparipālakān //
KūPur, 1, 15, 21.2 brahmāṇaṃ lokakartāraṃ trātāraṃ puruṣaṃ param /
KūPur, 1, 15, 26.1 tvamātmā sarvabhūtānāṃ pradhānaṃ prakṛtiḥ parā /
KūPur, 1, 15, 78.2 svāmeva prakṛtiṃ divyāṃ yayau viṣṇuḥ paraṃ padam //
KūPur, 1, 15, 87.2 pūrvasaṃskāramāhātmyāt parasmin puruṣe harau /
KūPur, 1, 15, 153.1 na me viduḥ paraṃ tattvaṃ devādyā na maharṣayaḥ /
KūPur, 1, 15, 158.2 śāntā satyā sadānandā paraṃ padamiti śrutiḥ //
KūPur, 1, 15, 160.1 tayāhaṃ saṃgato devyā kevalo niṣkalaḥ paraḥ /
KūPur, 1, 15, 193.1 tvamakṣaraṃ brahma paraṃ pavitramānandarūpaṃ praṇavābhidhānam /
KūPur, 1, 15, 196.1 namaḥ parastāt tamasaḥ parasmai parātmane pañcapadāntarāya /
KūPur, 1, 15, 235.1 sa hi viṣṇuḥ paraṃ brahma paramātmā parā gatiḥ /
KūPur, 1, 15, 235.1 sa hi viṣṇuḥ paraṃ brahma paramātmā parā gatiḥ /
KūPur, 1, 16, 15.1 tatāpa sumahad ghoraṃ taporāśistapaḥ param /
KūPur, 1, 18, 6.1 śāṇḍilyānāṃ paraḥ śrīmān sarvatattvārthavit sudhīḥ /
KūPur, 1, 19, 27.1 viṣṇuvṛddhaḥ sutastasya tvanaraṇyo 'bhavat paraḥ /
KūPur, 1, 19, 42.3 prasīdati mahāyogī pūjitastapasā paraḥ //
KūPur, 1, 19, 64.1 tadbhāvabhāvito dṛṣṭvā sadbhāvena pareṇa hi /
KūPur, 1, 19, 71.1 dattvāsmai tat paraṃ jñānaṃ vairāgyaṃ parameśvaraḥ /
KūPur, 1, 19, 73.2 yogapravṛttirabhavat kālāt kālātmakaṃ param //
KūPur, 1, 21, 9.2 dakṣiṇāparayo rājā yaduṃ jyeṣṭhaṃ nyayojayat /
KūPur, 1, 21, 13.1 haihayaśca hayaścaiva rājā veṇuhayaḥ paraḥ /
KūPur, 1, 21, 20.2 jayadhvajaśca balavān nārāyaṇaparo nṛpaḥ //
KūPur, 1, 21, 24.1 tānabravīnmahātejā eṣa dharmaḥ paro mama /
KūPur, 1, 21, 31.1 yā sā ghoratarā mūrtirasya tejomayī parā /
KūPur, 1, 21, 35.2 ārādhanaṃ paro dharmo murārer amitaujasaḥ //
KūPur, 1, 21, 70.2 sarvametanmamācakṣva paraṃ kautūhalaṃ hi me //
KūPur, 1, 23, 12.2 jaimūtir abhavad vīro vikṛtiḥ paravīrahā //
KūPur, 1, 23, 26.1 tataḥ praṇamya hṛṣṭātmā rājā navarathaḥ parām /
KūPur, 1, 24, 16.1 ayaṃ sa bhagavānekaḥ sākṣānnārāyaṇaḥ paraḥ /
KūPur, 1, 24, 57.2 stuvānamīśasya paraṃ prabhāvaṃ pitāmahaṃ lokaguruṃ divastham //
KūPur, 1, 24, 65.1 yasyāśeṣavibhāgahīnamamalaṃ hṛdyantarāvasthitaṃ tattvaṃ jyotiranantamekamacalaṃ satyaṃ paraṃ sarvagam /
KūPur, 1, 24, 90.3 īśvare niścalāṃ bhaktimātmanyapi paraṃ balam //
KūPur, 1, 25, 8.1 dṛṣṭvāścaryaṃ paraṃ gatvā harṣādutphullalocanāḥ /
KūPur, 1, 25, 56.2 pūjayāmi tathāpīśaṃ jānannaitat paraṃ śivam //
KūPur, 1, 25, 74.2 prabodhārthaṃ paraṃ liṅgaṃ prādurbhūtaṃ śivātmakam //
KūPur, 1, 25, 79.2 prahvāñjalipuṭopetau śaṃbhuṃ tuṣṭuvatuḥ param //
KūPur, 1, 26, 7.1 gamiṣye tat paraṃ sthānaṃ svakīyaṃ viṣṇusaṃjñitam /
KūPur, 1, 26, 13.1 parāt parataraṃ yānti nārāyaṇaparāyaṇāḥ /
KūPur, 1, 27, 12.2 pālayādya paraṃ dharmaṃ svakīyaṃ mucyase bhayāt //
KūPur, 1, 27, 17.1 dhyānaṃ paraṃ kṛtayuge tretāyāṃ jñānamucyate /
KūPur, 1, 28, 16.2 vedavikrayiṇaścānye tīrthavikrayiṇaḥ pare //
KūPur, 1, 28, 32.1 kalau rudro mahādevo lokānāmīśvaraḥ paraḥ /
KūPur, 1, 28, 50.3 ugraṃ paśupatiṃ bhīmaṃ bhāskaraṃ tamasaḥ param //
KūPur, 1, 28, 60.2 vrajasva parayā bhaktyā śaraṇyaṃ śaraṇaṃ śivam //
KūPur, 1, 29, 22.1 paraṃ guhyatamaṃ kṣetraṃ mama vārāṇasī purī /
KūPur, 1, 29, 23.2 nivasanti mahātmānaḥ paraṃ niyamamāsthitāḥ //
KūPur, 1, 29, 24.2 jñānānāmuttamaṃ jñānamavimuktaṃ paraṃ mama //
KūPur, 1, 29, 34.2 īśvarānugṛhītā hi sarve yānti parāṃ gatim //
KūPur, 1, 29, 40.1 janmamṛtyujarāmuktaṃ paraṃ yāti śivālayam /
KūPur, 1, 29, 43.1 avimuktaṃ paraṃ jñānamavimuktaṃ paraṃ padam /
KūPur, 1, 29, 43.1 avimuktaṃ paraṃ jñānamavimuktaṃ paraṃ padam /
KūPur, 1, 29, 43.2 avimuktaṃ paraṃ tattvamavimuktaṃ paraṃ śivam //
KūPur, 1, 29, 43.2 avimuktaṃ paraṃ tattvamavimuktaṃ paraṃ śivam //
KūPur, 1, 29, 44.2 teṣāṃ tatparamaṃ jñānaṃ dadāmyante paraṃ padam //
KūPur, 1, 29, 47.2 na yāsyanti paraṃ mokṣaṃ vārāṇasyāṃ yathā mṛtāḥ //
KūPur, 1, 29, 53.2 prāpyate tat paraṃ sthānaṃ sahasreṇaiva janmanā //
KūPur, 1, 29, 54.2 te vindanti paraṃ mokṣamekenaiva tu janmanā //
KūPur, 1, 29, 63.1 vārāṇasyāḥ paraṃ sthānaṃ na bhūtaṃ na bhaviṣyati /
KūPur, 1, 29, 71.2 te vindanti paraṃ kṣetramavimuktaṃ śivālayam //
KūPur, 1, 30, 7.1 śāntyatītā tathā śāntirvidyā caiva parā kalā /
KūPur, 1, 30, 9.2 dehānte tatparaṃ jyotirānandaṃ viśate budhaḥ //
KūPur, 1, 30, 10.2 upāsya devamīśānaṃ prāptavantaḥ paraṃ padam //
KūPur, 1, 30, 19.1 atra siddhiṃ parāṃ prāptā munayo munipuṅgavāḥ /
KūPur, 1, 31, 20.1 taṃ dṛṣṭvā sa muniśreṣṭhaḥ kṛpayā parayā yutaḥ /
KūPur, 1, 31, 46.2 papāta daṇḍavad bhūmau proccaran praṇavaṃ param //
KūPur, 1, 31, 51.2 prātarmadhyāhnasamaye sa yogaṃ prāpnuyāt param //
KūPur, 1, 32, 13.2 prapannaḥ parayā bhaktyā yasya tajjñānamaiśvaram //
KūPur, 1, 32, 15.2 prasādād devadevasya yat tanmāheśvaraṃ param //
KūPur, 1, 32, 17.2 provāca tatparaṃ jñānaṃ yogibhyo yogavittamaḥ //
KūPur, 1, 32, 26.1 namasyo 'rcayitavyaśca dhyātavyo matparairjanaiḥ /
KūPur, 1, 32, 28.2 te yānti tat paraṃ sthānaṃ nātra kāryā vicāraṇā //
KūPur, 1, 33, 3.1 ākāśākhyaṃ mahātīrthaṃ tīrthaṃ caivārṣabhaṃ param /
KūPur, 1, 33, 5.2 nārāyaṇaṃ paraṃ tīrthaṃ vāyutīrthamanuttamam //
KūPur, 1, 33, 6.1 jñānatīrthaṃ paraṃ guhyaṃ vārāhaṃ tīrthamuttamam /
KūPur, 1, 33, 22.1 snātvābhyarcya paraṃ liṅgaṃ śiṣyaiḥ saha mahāmuniḥ /
KūPur, 1, 33, 30.1 evamuktaḥ sa bhagavān dhyānājjñātvā parāṃ śivām /
KūPur, 1, 33, 34.3 śrāvayed vā dvijān śāntān so 'pi yāti parāṃ gatim //
KūPur, 1, 35, 14.1 daśa tīrthasahasrāṇi ṣaṣṭikoṭyastathāpare /
KūPur, 1, 35, 36.1 kṛte yuge tu tīrthāni tretāyāṃ puṣkaraṃ param /
KūPur, 1, 39, 6.1 āvahaḥ pravahaścaiva tathaivānuvahaḥ paraḥ /
KūPur, 1, 41, 3.2 viśvavyacāḥ punaścānyaḥ saṃyadvasurataḥ paraḥ //
KūPur, 1, 41, 30.2 āpūryate parasyāntaḥ satataṃ divasakramāt //
KūPur, 1, 42, 5.2 āste sa yogibhirnityaṃ pītvā yogāmṛtaṃ param //
KūPur, 1, 42, 9.2 śete tatra hariḥ śrīmān māyī māyāmayaḥ paraḥ //
KūPur, 1, 42, 13.2 mahādevaparāḥ śāntāstāpasā brahmavādinaḥ //
KūPur, 1, 43, 10.1 lakṣapramāṇau dvau madhye daśahīnāstathā pare /
KūPur, 1, 43, 35.2 śaṅkhakūṭo 'tha vṛṣabho haṃso nāgastathā paraḥ //
KūPur, 1, 44, 20.3 tīrthayātrāparā nityaṃ ye ca loke 'ghamarṣiṇaḥ //
KūPur, 1, 44, 22.2 prāṇāyāmaparā martyāḥ sthānaṃ tad yānti śāśvatam //
KūPur, 1, 45, 15.2 nārāyaṇaparaiḥ śuddhairvedādhyayanatatparaiḥ //
KūPur, 1, 46, 14.2 upāsate sadā devaṃ pitāmahamajaṃ param //
KūPur, 1, 46, 30.2 dhyātvāste tat paraṃ jyotirātmānaṃ viṣṇumavyayam //
KūPur, 1, 46, 48.2 samāsate paraṃ jyotirārūḍhāḥ sthānamuttamam //
KūPur, 1, 47, 11.1 sarve dharmaparā nityaṃ nityaṃ muditamānasāḥ /
KūPur, 1, 47, 42.2 nārāyaṇaparāḥ sarve nārāyaṇaparāyaṇāḥ //
KūPur, 1, 47, 43.1 kecid dhyānaparā nityaṃ yoginaḥ saṃyatendriyāḥ /
KūPur, 1, 47, 44.2 dhyāyanti tat paraṃ vyoma vāsudevaṃ paraṃ padam //
KūPur, 1, 47, 44.2 dhyāyanti tat paraṃ vyoma vāsudevaṃ paraṃ padam //
KūPur, 1, 47, 45.1 ekāntino nirālambā mahābhāgavatāḥ pare /
KūPur, 1, 47, 45.2 paśyanti paramaṃ brahma viṣṇvākhyaṃ tamasaḥ paraṃ //
KūPur, 1, 47, 47.1 anye maheśvaraparāstripuṇḍrāṅkitamastakāḥ /
KūPur, 1, 47, 63.2 svātmānandāmṛtaṃ pītvā paraṃ tat tamasaḥ param //
KūPur, 1, 47, 63.2 svātmānandāmṛtaṃ pītvā paraṃ tat tamasaḥ param //
KūPur, 1, 48, 24.1 maheśvaraḥ paro 'vyaktādaṇḍamavyaktasaṃbhavam /
KūPur, 1, 49, 24.2 purandarastathaivendro babhūva paravīrahā //
KūPur, 1, 49, 49.1 anādyantaṃ paraṃ brahma na devā narṣayo viduḥ /
KūPur, 1, 50, 5.1 ekādaśe tu trivṛṣaḥ śatatejāstataḥ paraḥ /
KūPur, 1, 50, 7.2 rājaśravāścaikaviṃśastasmācchuṣmāyaṇaḥ paraḥ //
KūPur, 1, 50, 8.1 tṛṇabindustrayoviṃśe vālmīkistatparaḥ smṛtaḥ /
KūPur, 1, 50, 22.1 sa gīyate paro vede yo vedainaṃ sa vedavit /
KūPur, 1, 50, 23.1 vedavākyoditaṃ tattvaṃ vāsudevaḥ paraṃ padam /
KūPur, 1, 50, 23.2 vedavedyamimaṃ vetti vedaṃ vedaparo muniḥ //
KūPur, 1, 51, 6.2 bhṛgustu daśame proktastasmādugraḥ paraḥ smṛtaḥ //
KūPur, 1, 51, 9.1 śvetastathā paraḥ śūlī ḍiṇḍī muṇḍī ca vai kramāt /
KūPur, 2, 1, 3.2 jñānaṃ brahmaikaviṣayaṃ yena paśyema tatparam //
KūPur, 2, 2, 4.2 asti sarvāntaraḥ sākṣāccinmātrastamasaḥ paraḥ //
KūPur, 2, 2, 15.1 vadanti vedavidvāṃsaḥ sākṣiṇaṃ prakṛteḥ param /
KūPur, 2, 2, 17.1 nityoditaḥ svayaṃjyotiḥ sarvagaḥ puruṣaḥ paraḥ /
KūPur, 2, 2, 32.2 ekībhūtaḥ pareṇāsau tadā bhavati kevalaḥ //
KūPur, 2, 3, 1.2 avyaktādabhavat kālaḥ pradhānaṃ puruṣaḥ paraḥ /
KūPur, 2, 3, 4.2 nirvikalpaṃ nirābhāsaṃ sarvāvāsaṃ parāmṛtam //
KūPur, 2, 3, 6.1 sa ātmā sarvabhūtānāṃ sa bāhyābhyantaraḥ paraḥ /
KūPur, 2, 3, 8.2 tayoranādiruddiṣṭaḥ kālaḥ saṃyojakaḥ paraḥ //
KūPur, 2, 3, 18.2 manasaścāpyahaṅkāramahaṅkārānmahān paraḥ //
KūPur, 2, 3, 19.1 mahataḥ param avyaktavyaktāt puruṣaḥ paraḥ /
KūPur, 2, 3, 19.1 mahataḥ param avyaktavyaktāt puruṣaḥ paraḥ /
KūPur, 2, 3, 20.3 nāsti mattaḥ paraṃ bhūtaṃ māṃ vijñāya vimucyate //
KūPur, 2, 4, 4.1 yasyāntarā sarvamidaṃ yo hi sarvāntaraḥ paraḥ /
KūPur, 2, 4, 19.1 mamaiva ca parā śaktiryā sā vidyate gīyate /
KūPur, 2, 4, 31.1 mahattvaṃ sarvatattvānāṃ paratvāt parameṣṭhinaḥ /
KūPur, 2, 5, 7.2 tameva mocakaṃ rudramākāśe dadṛśuḥ param //
KūPur, 2, 5, 11.1 aṇḍasthaṃ cāṇḍabāhyasthaṃ bāhyamabhyantaraṃ param /
KūPur, 2, 5, 14.1 umāpatiṃ virūpākṣaṃ yogānandamayaṃ param /
KūPur, 2, 5, 23.2 dhyātvātmasthamacalaṃ sve śarīre kaviṃ parebhyaḥ paramaṃ tatparaṃ ca //
KūPur, 2, 5, 23.2 dhyātvātmasthamacalaṃ sve śarīre kaviṃ parebhyaḥ paramaṃ tatparaṃ ca //
KūPur, 2, 5, 35.1 tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam /
KūPur, 2, 5, 45.1 bhavatprasādādamale parasmin parameśvare /
KūPur, 2, 6, 30.2 sṛjanti vividhaṃ lokaṃ parasyaiva niyogataḥ //
KūPur, 2, 6, 41.2 parāścaiva parārdhāśca kālabhedāstathā pare //
KūPur, 2, 6, 41.2 parāścaiva parārdhāśca kālabhedāstathā pare //
KūPur, 2, 6, 45.2 vahiṣyanti sadaivājñāṃ parasya paramātmanaḥ //
KūPur, 2, 6, 48.1 yo vai dehabhṛtāṃ devaḥ puruṣaḥ paṭhyate paraḥ /
KūPur, 2, 6, 51.2 paramātmāra paraṃ brahma matto hyanyanna vidyate //
KūPur, 2, 7, 2.1 parāt parataraṃ brahma śāśvataṃ niṣkalaṃ dhruvam /
KūPur, 2, 7, 15.1 vidyānāmātmavidyāhaṃ jñānānāmaiśvaraṃ param /
KūPur, 2, 7, 16.2 gatīnāṃ muktirevāhaṃ pareṣāṃ parameśvaraḥ //
KūPur, 2, 7, 25.2 anādimadhyanidhanaṃ kāraṇaṃ jagataḥ param //
KūPur, 2, 8, 7.2 tāsāṃ māyā parā yonirmāmeva pitaraṃ viduḥ //
KūPur, 2, 8, 11.2 na hinastyātmanātmānaṃ tato yāti parāṃ gatim //
KūPur, 2, 8, 12.2 pradhānaviniyogajñaḥ paraṃ brahmādhigacchati //
KūPur, 2, 8, 18.1 evam hi yo veda guhāśayaṃ paraṃ prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam /
KūPur, 2, 8, 18.2 hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ sabuddhimān buddhimatītya tiṣṭhati //
KūPur, 2, 9, 4.2 ahameva paraṃ brahma matto hyanyanna vidyate //
KūPur, 2, 9, 10.2 tadakṣaraṃ paraṃ jyotistad viṣṇoḥ paramaṃ padam //
KūPur, 2, 9, 14.1 yasmāt paraṃ nāparamasti kiṃcit yajjyotiṣāṃ jyotirekaṃ divistham /
KūPur, 2, 9, 17.1 tataḥ paraṃ paripaśyanti dhīrā ātmanyātmānamanubhūyānubhūya /
KūPur, 2, 10, 1.3 svayaṃjyotiḥ paraṃ tattvaṃ pare vyomni vyavasthitam //
KūPur, 2, 10, 1.3 svayaṃjyotiḥ paraṃ tattvaṃ pare vyomni vyavasthitam //
KūPur, 2, 10, 3.2 paśyanti tat paraṃ brahma yattalliṅgamiti śrutiḥ //
KūPur, 2, 10, 4.2 nahi tad vidyate jñānaṃ yatastajjñāyate param //
KūPur, 2, 10, 7.1 ye 'pyanekaṃ prapaśyanti te 'pi paśyanti tatparam /
KūPur, 2, 10, 10.2 svātmanyavasthitāḥ śāntāḥ pare 'vyakte parasya tu //
KūPur, 2, 10, 10.2 svātmanyavasthitāḥ śāntāḥ pare 'vyakte parasya tu //
KūPur, 2, 11, 15.1 ahiṃsāyāḥ paro dharmo nāstyahiṃsā paraṃ sukham /
KūPur, 2, 11, 15.1 ahiṃsāyāḥ paro dharmo nāstyahiṃsā paraṃ sukham /
KūPur, 2, 11, 17.1 paradravyāpaharaṇaṃ cauryād vātha balena vā /
KūPur, 2, 11, 24.1 yaḥ śabdabodhajananaḥ pareṣāṃ śṛṇvatāṃ sphuṭam /
KūPur, 2, 11, 25.1 oṣṭhayoḥ spandamātreṇa parasyāśabdabodhakaḥ /
KūPur, 2, 11, 46.2 samāsītātmanaḥ proktamāsanaṃ svastikaṃ param //
KūPur, 2, 11, 56.1 aiśvaryāṣṭadalaṃ śvetaṃ paraṃ vairāgyakarṇikam /
KūPur, 2, 11, 58.1 cintayet tatra vimalaṃ paraṃ jyotiryadakṣaram /
KūPur, 2, 11, 62.1 cintayet paramātmānaṃ tanmadhye gaganaṃ param /
KūPur, 2, 11, 63.1 avyaktaṃ prakṛtau līnaṃ paraṃ jyotiranuttamam /
KūPur, 2, 11, 66.3 cintayet svātmanīśānaṃ paraṃ jyotiḥ svarūpiṇam //
KūPur, 2, 11, 73.1 athavā bhaktiyogena vairāgyeṇa pareṇa tu /
KūPur, 2, 11, 81.1 cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ /
KūPur, 2, 11, 94.1 parānandātmakaṃ liṅgaṃ kevalaṃ sannirañjanam /
KūPur, 2, 11, 102.2 dadāti tat paraṃ jñānaṃ yena mucyate bandhanāt //
KūPur, 2, 11, 111.2 nāntaraṃ ye prapaśyanti teṣāṃ deyamidaṃ param //
KūPur, 2, 13, 28.1 spṛśanti bindavaḥ pādau ya ācāmayataḥ parān /
KūPur, 2, 13, 40.1 nodyānodasamīpe vā noṣare na parāśucau /
KūPur, 2, 13, 44.2 na mārgānnoṣarād deśācchaucaśiṣṭāṃ parasya ca //
KūPur, 2, 14, 17.3 paropaghātaṃ paiśunyaṃ prayatnena vivarjayet //
KūPur, 2, 14, 54.1 oṅkārastat paraṃ brahma sāvitrī syāt tadakṣaram /
KūPur, 2, 14, 56.2 na gāyatryāḥ paraṃ japyametad vijñāya mucyate //
KūPur, 2, 15, 22.1 saṃdhyāsnānaparo nityaṃ brahmayajñuparāyaṇaḥ /
KūPur, 2, 15, 31.1 svaduḥkheṣviva kāruṇyaṃ paraduḥkheṣu sauhṛdāt /
KūPur, 2, 15, 36.1 yayā sa devo bhagavān vidyayā vedyate paraḥ /
KūPur, 2, 15, 37.1 tanniṣṭhastatparo vidvānnityamakrodhanaḥ śuciḥ /
KūPur, 2, 15, 37.2 mahāyajñaparo vipro labhate tadanuttamam //
KūPur, 2, 15, 38.2 na hi dehaṃ vinā rudraḥ puruṣairvidyate paraḥ //
KūPur, 2, 15, 41.1 bhūtānāṃ priyakārī syāt na paradrohakarmadhīḥ /
KūPur, 2, 16, 2.2 parasyāpaharañjanturnarakaṃ pratipadyate //
KūPur, 2, 16, 33.2 parakṣetre gāṃ dhayantīṃ na cācakṣīta kasyacit /
KūPur, 2, 16, 34.2 parasmai kathayed vidvān śaśinaṃ vā kadācana //
KūPur, 2, 16, 35.2 ātmanaḥ pratikūlāni pareṣāṃ na samācaret //
KūPur, 2, 16, 37.2 na cātmānaṃ praśaṃsed vā paranindāṃ ca varjayet /
KūPur, 2, 16, 41.1 varjayed vai rahasyāni pareṣāṃ gūhayed budhaḥ /
KūPur, 2, 16, 79.1 suhṛnmaraṇamārtiṃ vā na svayaṃ śrāvayet parān /
KūPur, 2, 16, 82.1 parabādhaṃ na kurvīta jalavātātapādibhiḥ /
KūPur, 2, 16, 86.1 parastriyaṃ na bhāṣeta nāyājyaṃ yājayed dvijaḥ /
KūPur, 2, 17, 29.2 malavadvāsasā vāpi paravāso 'tha varjayet //
KūPur, 2, 18, 26.2 aiśvarī tu parā śaktis tattvatrayasamudbhavā //
KūPur, 2, 18, 29.2 upāsya vidhivat saṃdhyāṃ prāptāḥ pūrvaṃ parāṃ gatim //
KūPur, 2, 18, 31.2 upāsito bhavet tena devo yogatanuḥ paraḥ //
KūPur, 2, 18, 43.1 namasyāmi paraṃ jyotirbrahmāṇaṃ tvāṃ parāṃ gatim /
KūPur, 2, 18, 43.1 namasyāmi paraṃ jyotirbrahmāṇaṃ tvāṃ parāṃ gatim /
KūPur, 2, 19, 13.1 sarveṣāmeva yāgānāmātmayāgaḥ paraḥ smṛtaḥ /
KūPur, 2, 19, 16.2 amuktayor astaṃgatayor adyād dṛṣṭvā pare 'hani //
KūPur, 2, 20, 14.2 śraviṣṭhāyāṃ tathā kāmān vāruṇe ca paraṃ balam //
KūPur, 2, 21, 6.1 agnihotraparo vidvān nyāyavicca ṣaḍaṅgavit /
KūPur, 2, 21, 15.1 vedavidyārataḥ snāto brahmacaryaparaḥ sadā /
KūPur, 2, 21, 44.1 devanindāparaścaiva vedanindāratastathā /
KūPur, 2, 22, 4.2 vāyubhūtāstu tiṣṭhanti bhuktvā yānti parāṃ gatim //
KūPur, 2, 22, 12.2 akrodhanaḥ śaucaparaḥ kartā caiva jitendriyaḥ //
KūPur, 2, 22, 81.1 śrāddhaṃ bhuktvā paraśrāddhaṃ bhuñjate ye dvijātayaḥ /
KūPur, 2, 23, 93.2 prāpnoti tat paraṃ sthānaṃ yaduktaṃ vedavādibhiḥ //
KūPur, 2, 24, 6.1 eṣa dharmaḥ paro nityam apadharmo 'nya ucyate /
KūPur, 2, 24, 11.1 agnihotrāt paro dharmo dvijānāṃ neha vidyate /
KūPur, 2, 24, 15.2 samo vā vidyate tasmāt somenābhyarcayet param //
KūPur, 2, 24, 22.2 dharmaśāstraṃ purāṇaṃ tad brahmajñāne parā pramā //
KūPur, 2, 25, 5.1 kṣātravṛttiṃ parāṃ prāhurna svayaṃ karṣaṇaṃ dvijaiḥ /
KūPur, 2, 25, 14.2 śreyān paraḥ paro jñeyo dharmato lokajittamaḥ //
KūPur, 2, 25, 14.2 śreyān paraḥ paro jñeyo dharmato lokajittamaḥ //
KūPur, 2, 26, 3.1 yad dadāti viśiṣṭebhyaḥ śraddhayā parayā yutaḥ /
KūPur, 2, 26, 15.1 bhūmidānāt paraṃ dānaṃ vidyate neha kiṃcana /
KūPur, 2, 26, 18.2 āmamevāsya dātavyaṃ dattvāpnoti parāṃ gatim //
KūPur, 2, 26, 56.1 dānadharmāt paro dharmo bhūtānāṃ neha vidyate /
KūPur, 2, 26, 79.2 samatītya sa sarvabhūtayoniṃ prakṛtiṃ yāti paraṃ na yāti janma //
KūPur, 2, 27, 15.1 na naktaṃ kiṃcid aśnīyād rātrau dhyānaparo bhavet /
KūPur, 2, 27, 18.2 śaraṇyaḥ sarvabhūtānāṃ saṃvibhāgaparaḥ sadā //
KūPur, 2, 27, 33.2 anagniraniketaḥ syānmunirmokṣaparo bhavet //
KūPur, 2, 27, 38.2 tāpasaḥ sa paramaiśvaraṃ padaṃ yāti yatra jagato 'sya saṃsthitiḥ //
KūPur, 2, 28, 5.1 jñānasaṃnyāsinaḥ kecid vedasaṃnyāsinaḥ pare /
KūPur, 2, 28, 8.1 yastvagnīn ātmasātkṛtvā brahmārpaṇaparo dvijaḥ /
KūPur, 2, 28, 13.3 evaṃ jñātvā paro yogī brahmabhūyāya kalpate //
KūPur, 2, 28, 26.1 ahiṃsā satyamasteyaṃ brahmacaryaṃ tapaḥ param /
KūPur, 2, 28, 30.2 kamaṇḍalukaro vidvān tridaṇḍī yāti tatparam //
KūPur, 2, 29, 10.1 prāgrātre pararātre ca madhyarātre tathaiva ca /
KūPur, 2, 29, 22.2 ānandamajaraṃ jñānaṃ dhyāyīta ca punaḥ param //
KūPur, 2, 29, 23.2 sa tasmādīśvaro devaḥ parasmād yo 'dhitiṣṭhati //
KūPur, 2, 29, 37.2 tasmānmaheśvaraṃ jñātvā tasya dhyānaparo bhavet //
KūPur, 2, 29, 38.2 yo 'ntarātra paraṃ brahma sa vijñeyo maheśvaraḥ //
KūPur, 2, 29, 39.2 tadevākṣaramadvaitaṃ tadādityāntaraṃ param //
KūPur, 2, 29, 41.2 tamevātmānamanveti yaḥ sa yāti paraṃ padam //
KūPur, 2, 29, 43.1 ekameva paraṃ brahma vijñeyaṃ tattvamavyayam /
KūPur, 2, 30, 4.2 sa eva syāt paro dharmo yameko 'pi vyavasyati //
KūPur, 2, 31, 4.2 avijñāya paraṃ bhāvaṃ svātmānaṃ prāha dharṣiṇam //
KūPur, 2, 31, 5.2 anādimatparaṃ brahma māmabhyarcya vimucyate //
KūPur, 2, 31, 10.1 ahameva paraṃ jyotirahameva parā gatiḥ /
KūPur, 2, 31, 10.1 ahameva paraṃ jyotirahameva parā gatiḥ /
KūPur, 2, 31, 13.3 yadāhustatparaṃ tattvaṃ sa devaḥ syānmaheśvaraḥ //
KūPur, 2, 31, 16.2 yaṃ prapaśyanti yogeśaṃ yatanto yatayaḥ param /
KūPur, 2, 31, 81.1 avijñāya paraṃ bhāvaṃ divyaṃ tatpārameśvaram /
KūPur, 2, 31, 107.2 dehānte tat paraṃ jñānaṃ dadāmi paramaṃ padam //
KūPur, 2, 32, 26.2 dhyāyan devaṃ jagadyonimanādinidhanaṃ param //
KūPur, 2, 33, 44.1 vrātyānāṃ yajanaṃ kṛtvā pareṣāmantyakarma ca /
KūPur, 2, 33, 109.1 etadeva paraṃ strīṇāṃ prāyaścittaṃ vidurbudhāḥ /
KūPur, 2, 33, 117.1 namasyāmi mahāyogaṃ kṛtāntaṃ gahanaṃ param /
KūPur, 2, 33, 124.1 prapadye tatparaṃ tattvaṃ vareṇyaṃ savituḥ svayam /
KūPur, 2, 33, 124.2 bhargamagniparaṃ jyotī rakṣa māṃ havyavāhana //
KūPur, 2, 33, 147.1 sthāpayed yaḥ paraṃ dharmaṃ jñānaṃ tatpārameśvaram /
KūPur, 2, 34, 7.1 gayātīrthaṃ paraṃ guhyaṃ pitṝṇāṃ cātivallabham /
KūPur, 2, 34, 15.2 kulānyubhayataḥ sapta samuddhṛtyāpnuyāt param //
KūPur, 2, 34, 28.1 pūjayitvā paraṃ viṣṇuṃ snātvā tatra dvijottamaḥ /
KūPur, 2, 34, 44.1 saptasārasvataṃ tīrthaṃ brahmādyaiḥ sevitaṃ param /
KūPur, 2, 34, 46.1 namaḥ śivāyeti muniḥ japan pañcākṣaraṃ param /
KūPur, 2, 34, 65.2 nārāyaṇaḥ paro 'vyakto māyārūpa iti śrutiḥ //
KūPur, 2, 34, 69.2 samāsthāya paraṃ bhāvaṃ prokto rudro manīṣibhiḥ //
KūPur, 2, 34, 73.1 ātmānandaparaṃ tattvaṃ cinmātraṃ paramaṃ padam /
KūPur, 2, 35, 2.2 koṭibrahmarṣayo dāntāstaṃ deśamagaman param //
KūPur, 2, 35, 7.2 jyotistatraiva te sarve 'bhilaṣantaḥ paraṃ padam //
KūPur, 2, 35, 24.2 ekaṃ bhaktaṃ matparaṃ māṃ smarantaṃ dehītīmaṃ kālamūce mameti //
KūPur, 2, 36, 1.2 idanamanyate paraṃ sthānaṃ guhyād guhyatamaṃ mahat /
KūPur, 2, 36, 27.2 vyāsatīrthaṃ paraṃ tīrthaṃ mainākaṃ ca nagottamam /
KūPur, 2, 36, 52.1 ye 'tra māmarcayantīha loke dharmaparā janāḥ /
KūPur, 2, 37, 48.2 caturmukhaṃ mahābāhuṃ chandomayamajaṃ param //
KūPur, 2, 37, 75.1 caturvedaścaturmūrtistrimūrtistriguṇaḥ paraḥ /
KūPur, 2, 37, 77.2 śete yogāmṛtaṃ pītvā yat tad viṣṇoḥ paraṃ padam //
KūPur, 2, 37, 83.1 na tasya vidyate kāryaṃ na tasmād vidyate param /
KūPur, 2, 37, 89.2 tapaḥ paraṃ samāsthāya gṛṇantaḥ śatarudriyam //
KūPur, 2, 37, 93.2 ajānantaḥ paraṃ devaṃ vītarāgā vimatsarāḥ //
KūPur, 2, 37, 96.1 dantolūkhalinas tvanye hyaśmakuṭṭāstathā pare /
KūPur, 2, 37, 97.1 vṛkṣamūlaniketāśca śilāśayyāstathā pare /
KūPur, 2, 37, 129.1 na kevalena yogena dṛśyate puruṣaḥ paraḥ /
KūPur, 2, 37, 134.1 etadeva paraṃ jñānameṣa mokṣo 'tra gīyate /
KūPur, 2, 37, 141.1 nirmitaṃ hi mayā pūrvaṃ vrataṃ pāśupataṃ param /
KūPur, 2, 37, 160.2 cakāra viśvaṃ paraśaktiniṣṭhāṃ māyāmathāruhya sa devadevaḥ //
KūPur, 2, 39, 71.1 śuklatīrthāt paraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati /
KūPur, 2, 40, 30.1 upavāsaparo bhūtvā nityaṃ vrataparāyaṇaḥ /
KūPur, 2, 42, 4.1 tīrthānāṃ ca paraṃ tīrthaṃ vitastā paramā nadī /
KūPur, 2, 43, 9.2 pralayaḥ pratisargo 'yaṃ kālacintāparairdvijaiḥ //
KūPur, 2, 43, 36.2 śaṅkhakundanibhāścānye jātyañjananibhāḥ pare //
KūPur, 2, 43, 37.1 manaḥśilābhās tvanye ca kapotasadṛśāḥ pare /
KūPur, 2, 44, 20.2 viyojayati cānyonyaṃ pradhānaṃ puruṣaṃ param //
KūPur, 2, 44, 36.2 indrameke pare viśvān brahmāṇamapare jaguḥ //
KūPur, 2, 44, 51.1 ityetat kathitaṃ jñānaṃ bhāvanāsaṃśrayaṃ param /
KūPur, 2, 44, 52.2 tadīśvaraḥ paraṃ brahma tasmād brahmamayaṃ jagat //
KūPur, 2, 44, 67.1 tvaṃ hi sarvajagatsākṣī viśvo nārāyaṇaḥ paraḥ /
KūPur, 2, 44, 127.2 yo 'rthaṃ vicārayet samyak sa prāpnoti paraṃ padam //
KūPur, 2, 44, 130.2 idaṃ purāṇaṃ muktvaikaṃ nāstyanyat sādhanaṃ param //
KūPur, 2, 44, 133.1 tīrthānāṃ paramaṃ tīrthaṃ tapasāṃ ca paraṃ tapaḥ /
Laṅkāvatārasūtra
LAS, 1, 44.10 eṣa laṅkādhipate abhisamayo mahāyoginā parapravādamathanānām akuśaladṛṣṭidālanānām ātmadṛṣṭivyāvartanakuśalānāṃ sūkṣmam abhivijñānaparāvṛttikuśalānāṃ jinaputrāṇāṃ mahāyānacaritānām /
LAS, 1, 44.34 evaṃ paṇḍitaiḥ paripṛcchanajātīyair bhavitavyaṃ svaparobhayārtham /
LAS, 2, 138.21 punaraparaṃ mahāmate bodhisattvāś cittamanomanovijñānapañcadharmasvabhāvanairātmyalakṣaṇadvayagatiṃ gatvā parahitahetor anekarūpaveṣadhāriṇo bhavanti /
LAS, 2, 139.11 svaparobhayābhāvācca mahāmate lakṣaṇaṃ nāvatiṣṭhate /
LAS, 2, 143.7 kathaṃ punarmahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati yaduta māyāsvapnarūpajanmasadṛśāḥ sarvabhāvāḥ svaparobhayābhāvān notpadyante /
LAS, 2, 148.26 svaparalakṣaṇābhāvānmahāmate bāhyalakṣaṇaṃ nodbhāvayati /
LAS, 2, 153.17 te ca svaparobhayadṛṣṭipatitāśayā nāstyastitvavikalpasamāropāpavādakudṛṣṭipatitāśayā narakaparāyaṇā bhaviṣyanti /
LAS, 2, 153.20 evam eva mahāmate tīrthyakudṛṣṭivikalpāśayābhiniviṣṭāḥ sadasatpakṣaikatvānyatvobhayānubhayatvavādābhiniviṣṭāḥ saddharmāpavādakā ātmānaṃ parāṃśca vinipātayiṣyanti /
LAS, 2, 166.8 tatra arthapravicayadhyānaṃ punarmahāmate katamat yaduta pudgalanairātmyasvasāmānyalakṣaṇabāhyatīrthakarasvaparobhayābhāvaṃ kṛtvā dharmanairātmyabhūmilakṣaṇārthaṃ pravicayānupūrvakam arthapravicayadhyānaṃ bhavati /
Liṅgapurāṇa
LiPur, 1, 4, 57.1 pitāmahasyātha paraḥ parārdhadvayasaṃmitaḥ /
LiPur, 1, 5, 5.2 ūrdhvasrotaḥ parastasya sāttvikaḥ sa iti smṛtaḥ //
LiPur, 1, 5, 9.2 sanātanaṃ muniśreṣṭhā naiṣkarmyeṇa gatāḥ param //
LiPur, 1, 7, 2.1 yoginaḥ sarvatattvajñāḥ paraṃ vairāgyamāsthitāḥ //
LiPur, 1, 8, 8.2 tṛtīyamāsanaṃ proktaṃ prāṇāyāmastataḥ param //
LiPur, 1, 8, 9.1 pratyāhāraṃ pañcamo vai dhāraṇā ca tataḥ parā /
LiPur, 1, 8, 13.2 kathanaṃ satyamityuktaṃ parapīḍāvivarjitam //
LiPur, 1, 8, 14.2 paradoṣān parijñāya na vadediti cāparam //
LiPur, 1, 8, 15.1 anādānaṃ parasvānāmāpadyapi vicārataḥ /
LiPur, 1, 8, 106.1 svayaṃvedyamavedyaṃ tacchivaṃ jñānamayaṃ param /
LiPur, 1, 8, 106.2 atīndriyam anābhāsaṃ paraṃ tattvaṃ parātparam //
LiPur, 1, 8, 106.2 atīndriyam anābhāsaṃ paraṃ tattvaṃ parātparam //
LiPur, 1, 8, 106.2 atīndriyam anābhāsaṃ paraṃ tattvaṃ parātparam //
LiPur, 1, 8, 107.2 advayaṃ tamasaścaiva parastātsaṃsthitaṃ param //
LiPur, 1, 9, 10.1 daurmanasyaṃ niroddhavyaṃ vairāgyeṇa pareṇa tu /
LiPur, 1, 9, 51.1 vidyate tatparaṃ śaivaṃ viṣṇunā nāvagamyate /
LiPur, 1, 9, 52.2 niroddhavyāḥ prayatnena vairāgyeṇa pareṇa tu //
LiPur, 1, 9, 56.1 prasanne vimalā muktirvairāgyeṇa pareṇa vai /
LiPur, 1, 10, 25.2 ātmārthaṃ vā parārthaṃ vā indriyāṇīha yasya vai //
LiPur, 1, 10, 52.2 śraddhā dharmaḥ paraḥ sūkṣmaḥ śraddhā jñānaṃ hutaṃ tapaḥ //
LiPur, 1, 11, 5.1 sadyojātaṃ tato brahmā dhyānayogaparo 'bhavat /
LiPur, 1, 11, 5.2 dhyānayogātparaṃ jñātvā vavande devamīśvaram //
LiPur, 1, 11, 9.2 prapannāḥ parayā bhaktyā gṛṇanto brahma śāśvatam //
LiPur, 1, 11, 10.2 prāṇāyāmaparā bhūtvā brahmatatparamānasāḥ //
LiPur, 1, 12, 4.1 paraṃ dhyānaṃ samāśritya bubudhe devamīśvaram /
LiPur, 1, 14, 7.1 prāṇāyāmaparaḥ śrīmān hṛdi kṛtvā maheśvaram /
LiPur, 1, 15, 28.2 madyapo vṛṣalīsaktaḥ paradāravidharṣakaḥ //
LiPur, 1, 16, 24.1 śṛṇuṣvaitatparaṃ guhyamādisarge yathā tathā /
LiPur, 1, 17, 26.2 ahameva paraṃ brahma paraṃ tattvaṃ pitāmaha //
LiPur, 1, 17, 26.2 ahameva paraṃ brahma paraṃ tattvaṃ pitāmaha //
LiPur, 1, 17, 27.1 ahameva paraṃ jyotiḥ paramātmā tvahaṃ vibhuḥ /
LiPur, 1, 17, 60.1 satyamānandamamṛtaṃ paraṃ brahma parātparam /
LiPur, 1, 20, 14.2 dyaurantarikṣaṃ bhūścaiva paraṃ padamahaṃ bhuvaḥ //
LiPur, 1, 20, 49.1 tataḥ paramameyātmā hiraṇyakaśipo ripuḥ /
LiPur, 1, 21, 11.2 prabhave ca parārdhasya parasya prabhave namaḥ //
LiPur, 1, 21, 39.1 namaḥ siddhāya medhyāya iṣṭāyejyāparāya ca /
LiPur, 1, 23, 50.2 tasya dehi paraṃ sthānaṃ tathāstviti ca so'bravīt //
LiPur, 1, 24, 15.2 tataste brahmabhūyiṣṭhā dṛṣṭvā brahmagatiṃ parām //
LiPur, 1, 25, 4.1 sanatkumārāya śubhaṃ liṅgārcanavidhiṃ param /
LiPur, 1, 26, 20.1 sarveṣāṃ śṛṇu yajñānāṃ brahmayajñaḥ paraḥ smṛtaḥ /
LiPur, 1, 27, 49.2 kāraṇaṃ sarvadevānāṃ sarvalokamayaṃ param //
LiPur, 1, 28, 22.1 puruṣo vai mahādevo maheśānaḥ paraḥ śivaḥ /
LiPur, 1, 29, 31.1 śraddhayā parayā yukto dehāśleṣāmṛtena vai /
LiPur, 1, 30, 20.1 tvaran vinirgataḥ paraḥ śivaḥ svayaṃ trilocanaḥ /
LiPur, 1, 31, 25.1 dantolūkhalinastvanye aśmakuṭṭās tathā pare /
LiPur, 1, 31, 25.2 sthānavīrāsanāstvanye mṛgacaryāratāḥ pare //
LiPur, 1, 33, 5.2 bālonmattaviceṣṭaṃ tu matparaṃ brahmavādinam //
LiPur, 1, 33, 7.1 mahādevaparā nityaṃ caranto hyūrdhvaretasaḥ /
LiPur, 1, 34, 17.2 tasmād yatnaparo bhūtvā trikālamapi yaḥ sadā //
LiPur, 1, 34, 23.2 paribhavamidamuttamaṃ viditvā paśupatiyogaparo bhavetsadaiva //
LiPur, 1, 36, 6.1 tattvamādyaṃ bhavāneva paraṃ jyotirjanārdana /
LiPur, 1, 36, 6.2 paramātmā paraṃ dhāma śrīpate bhūpate prabho //
LiPur, 1, 38, 12.1 sanātanaṃ satāṃ śreṣṭhaṃ naiṣkarmyeṇa gatāḥ param /
LiPur, 1, 39, 7.1 dhyānaṃ paraṃ kṛtayuge tretāyāṃ yajña ucyate /
LiPur, 1, 40, 32.1 hartāraḥ paravittānāṃ paradārapradharṣakāḥ /
LiPur, 1, 40, 32.1 hartāraḥ paravittānāṃ paradārapradharṣakāḥ /
LiPur, 1, 40, 40.1 vedavikrayiṇaścānye tīrthavikrayiṇaḥ pare /
LiPur, 1, 41, 22.2 tadomiti śivaṃ devamardhamātrāparaṃ param //
LiPur, 1, 41, 22.2 tadomiti śivaṃ devamardhamātrāparaṃ param //
LiPur, 1, 43, 10.1 na dṛṣṭamevamāścaryamāyurvarṣādataḥ param /
LiPur, 1, 47, 18.2 sukhinaḥ sarvadā teṣāṃ sa eveha parā gatiḥ //
LiPur, 1, 47, 23.1 nirāśastyaktasaṃdehaḥ śaivamāpa paraṃ padam /
LiPur, 1, 49, 7.2 hemakūṭaṃ paraṃ tasmānnāmnā kiṃpuruṣaṃ smṛtam //
LiPur, 1, 49, 8.2 harivarṣātparaṃ caiva meroḥ śubhamilāvṛtam //
LiPur, 1, 49, 9.1 ilāvṛtātparaṃ nīlaṃ ramyakaṃ nāma viśrutam /
LiPur, 1, 49, 10.1 hiraṇmayātparaṃ cāpi śṛṅgī caiva kuruḥ smṛtaḥ /
LiPur, 1, 53, 14.2 andhakārātparaścāpi divāvṛnnāma parvataḥ //
LiPur, 1, 53, 15.1 divāvṛtaḥ paraścāpi vivindo girirucyate /
LiPur, 1, 53, 16.1 puṇḍarīkātparaścāpi procyate dundubhisvanaḥ /
LiPur, 1, 53, 18.2 āṃbikeyātparo ramyaḥ sarvauṣadhisamanvitaḥ //
LiPur, 1, 53, 35.1 parārdhe tu tamo nityaṃ lokālokastataḥ smṛtaḥ /
LiPur, 1, 56, 4.2 āpūryate parasyāntaḥ satataṃ divasakramāt //
LiPur, 1, 56, 11.1 prakṣīyante parasyāntaḥ pīyamānāḥ kalāḥ kramāt /
LiPur, 1, 60, 20.2 viśvavyacāḥ punaścādyaḥ saṃnaddhaś ca tataḥ paraḥ //
LiPur, 1, 62, 15.1 svakarmaṇā paraṃ sthānaṃ prāptumarhasi putraka /
LiPur, 1, 62, 19.2 iṣṭadaṃ paramaṃ śuddhaṃ pavitramamalaṃ param //
LiPur, 1, 64, 39.2 ete na bāndhavāḥ strīṇāṃ bhartā bandhuḥ parā gatiḥ //
LiPur, 1, 64, 57.2 tyajya dīnavadanāṃ vanāntare putradarśanaparāmimāṃ prabho //
LiPur, 1, 65, 103.1 vedakāraḥ sūtrakāro vidvāṃś ca paramardanaḥ /
LiPur, 1, 65, 159.1 nirvāṇaṃ hṛdayaścaiva brahmalokaḥ parā gatiḥ /
LiPur, 1, 65, 168.1 vratādhipaḥ paraṃ brahma muktānāṃ paramā gatiḥ /
LiPur, 1, 66, 16.2 ekā ṣaṣṭisahasrāṇi sutamekaṃ parā tathā //
LiPur, 1, 66, 40.2 ahīnaraḥ sutas tasya sahasrāśvastataḥ paraḥ //
LiPur, 1, 67, 19.2 yadā parānna bibheti pare cāsmānna bibhyati //
LiPur, 1, 67, 19.2 yadā parānna bibheti pare cāsmānna bibhyati //
LiPur, 1, 68, 32.1 jajñe tu rukmakavacātparāvṛtparavīrahā /
LiPur, 1, 68, 42.1 raṇadhṛṣṭasya ca suto nidhṛtiḥ paravīrahā /
LiPur, 1, 70, 3.1 avyaktaṃ ceśvarāttasmādabhavatkāraṇaṃ param /
LiPur, 1, 70, 5.1 jagadyoniṃ mahābhūtaṃ paraṃ brahma sanātanam /
LiPur, 1, 70, 61.2 maheśvaraḥ paro 'vyaktād aṇḍam avyaktasaṃbhavam //
LiPur, 1, 70, 75.1 upāsya rajanīṃ kṛtsnāṃ parāṃ māheśvarīṃ tathā /
LiPur, 1, 70, 75.2 arhamukhe pravṛttaś ca paraḥ prakṛtisaṃbhavaḥ //
LiPur, 1, 70, 76.1 kṣobhayāmāsa yogena pareṇa parameśvaraḥ /
LiPur, 1, 70, 81.1 īśvarastu paro devo viṣṇuś ca mahataḥ paraḥ /
LiPur, 1, 70, 81.1 īśvarastu paro devo viṣṇuś ca mahataḥ paraḥ /
LiPur, 1, 70, 82.1 paraḥ sa puruṣo jñeyaḥ prakṛtiḥ sā parā smṛtā //
LiPur, 1, 70, 82.1 paraḥ sa puruṣo jñeyaḥ prakṛtiḥ sā parā smṛtā //
LiPur, 1, 70, 109.2 samatītāni kalpānāṃ tāvaccheṣāḥ pare tu ye /
LiPur, 1, 71, 89.1 narakaṃ ca jagāmānyā tasmādbhartā parā gatiḥ /
LiPur, 1, 71, 104.2 vadanti sūrayaḥ santaṃ paraṃ brahmasvarūpiṇam //
LiPur, 1, 72, 41.2 tasmātparamidaṃ divyaṃ cariṣyatha surottamāḥ //
LiPur, 1, 72, 170.3 tvayi bhaktiṃ parāṃ me 'dya prasīda parameśvaram //
LiPur, 1, 73, 23.2 bhavabhaktiparā ye ca bhavapraṇatacetasaḥ //
LiPur, 1, 75, 14.2 dhyānayajñātparo nāsti dhyānaṃ jñānasya sādhanam //
LiPur, 1, 77, 46.1 svadehapiṇḍaṃ juhuyādyaḥ sa yāti parāṃ gatim /
LiPur, 1, 77, 49.2 tasmācchataguṇaṃ puṇyaṃ jalasnānamataḥ param //
LiPur, 1, 77, 71.2 pañcabhiśca tathā ṣaḍbhir aṣṭābhiśceṣṭadaṃ param //
LiPur, 1, 77, 81.1 evaṃ vaḥ kathitaṃ sarvaṃ prākṛtaṃ maṇḍalaṃ param /
LiPur, 1, 78, 6.2 ahiṃseyaṃ paro dharmaḥ sarveṣāṃ prāṇināṃ dvijāḥ //
LiPur, 1, 80, 9.1 gireḥ pṛṣṭhe paraṃ śārvaṃ kalpitaṃ viśvakarmaṇā /
LiPur, 1, 83, 10.1 upavāsāt paraṃ bhaikṣyaṃ bhaikṣyāt param ayācitam /
LiPur, 1, 83, 10.1 upavāsāt paraṃ bhaikṣyaṃ bhaikṣyāt param ayācitam /
LiPur, 1, 83, 10.2 ayācitāt paraṃ naktaṃ tasmān naktena vartayet //
LiPur, 1, 85, 19.1 tatastutoṣa bhagavān trimūrtīnāṃ paraḥ śivaḥ /
LiPur, 1, 85, 97.1 evaṃ labdhvā paraṃ mantraṃ jñānaṃ caiva gurostataḥ /
LiPur, 1, 85, 138.1 paradārānparadravyaṃ parahiṃsāṃ ca sarvadā /
LiPur, 1, 85, 138.1 paradārānparadravyaṃ parahiṃsāṃ ca sarvadā /
LiPur, 1, 85, 219.1 ātmabodhaparaṃ guhyaṃ śivabodhaprakāśakam /
LiPur, 1, 85, 229.2 matsāyujyamavāpnoti bhaktimān kimataḥ param //
LiPur, 1, 86, 42.2 evaṃ yatirdhyānaparo mahātmā saṃsārabhīto na labheta nidrām //
LiPur, 1, 86, 50.2 parayā vidyayā vedyaṃ vidantyaparayā na hi //
LiPur, 1, 86, 51.1 dve vidye veditavye hi parā caivāparā tathā /
LiPur, 1, 86, 53.1 jyotiṣaṃ cāparā vidyā parākṣaramiti sthitam /
LiPur, 1, 86, 58.2 asaṃvṛtaṃ tadātmaikaṃ parā vidyā na cānyathā //
LiPur, 1, 86, 64.1 aiśvaryāṣṭadalaṃ śvetaṃ paraṃ vairāgyakarṇikam /
LiPur, 1, 86, 71.2 parasturīyātīto'sau śivaḥ paramakāraṇam //
LiPur, 1, 86, 85.2 hṛdyākāśe ya etasminsarvasminnantare paraḥ //
LiPur, 1, 86, 106.2 iha loke pare cāpi kartavyaṃ nāsti tasya vai //
LiPur, 1, 86, 137.1 haṃsākhyaṃ ca tato brahma vyomnaścordhvaṃ tataḥ param /
LiPur, 1, 87, 13.1 prītā babhūvurmuktāś ca tasmādeṣā parā gatiḥ /
LiPur, 1, 88, 27.2 aṇutvāttu paraḥ sūkṣmaḥ sūkṣmatvād apavargikaḥ //
LiPur, 1, 88, 33.2 tasmādbrahma paraṃ saukhyaṃ brahma śāśvatam uttamam //
LiPur, 1, 88, 34.1 brahma eva hi seveta brahmaiva hi paraṃ sukham /
LiPur, 1, 88, 35.1 bhūyo mṛtyuvaśaṃ yāti tasmānmokṣaḥ paraṃ sukham /
LiPur, 1, 88, 45.2 sarvātmānaṃ paraṃ brahma tadvai dhyātā na muhyati //
LiPur, 1, 88, 77.1 eṣa āpaḥ paraṃ jyotireṣa seturanuttamaḥ /
LiPur, 1, 88, 83.1 apānāya dvitīyā ca vyānāyeti tathā parā /
LiPur, 1, 89, 13.1 athainam avamanyante pare paribhavanti ca /
LiPur, 1, 89, 29.1 samāhito brahmaparo 'pramādī śucis tathaikāntaratir jitendriyaḥ /
LiPur, 1, 89, 73.1 pādau spṛśanti ye cāpi parācamanabindavaḥ /
LiPur, 1, 90, 3.1 tatkarmaṇā vināpyeṣa tiṣṭhatīti parā śrutiḥ /
LiPur, 1, 90, 4.2 na hi yogātparaṃ kiṃcin narāṇāṃ dṛśyate śubham //
LiPur, 1, 90, 6.1 dṛṣṭvā parāvaraṃ dhīrāḥ paraṃ gacchanti tatpadam /
LiPur, 1, 90, 12.2 hiṃsā hyeṣā parā sṛṣṭā stainyaṃ vai kathitaṃ tathā //
LiPur, 1, 90, 24.2 sthānaṃ dhruvaṃ śāśvatamavyayaṃ tu paraṃ hi gatvā na punarhi jāyate //
LiPur, 1, 91, 24.2 paranetreṣu cātmānaṃ na paśyenna sa jīvati //
LiPur, 1, 91, 75.2 avimuktaṃ paraṃ kṣetraṃ jantūnāṃ muktidaṃ sadā //
LiPur, 1, 92, 35.2 udyānaṃ darśitaṃ deva prabhayā parayā yutam /
LiPur, 1, 92, 40.1 abhyasyanti paraṃ yogaṃ yuktātmāno jitendriyāḥ /
LiPur, 1, 92, 45.1 ataḥ paramidaṃ kṣetraṃ parā ceyaṃ gatirmama /
LiPur, 1, 92, 45.1 ataḥ paramidaṃ kṣetraṃ parā ceyaṃ gatirmama /
LiPur, 1, 92, 52.2 jaigīṣavyaḥ parāṃ siddhiṃ gato yatra mahātapāḥ //
LiPur, 1, 92, 65.2 gatā iha paraṃ mokṣaṃ prasādānmama suvrate //
LiPur, 1, 92, 66.2 tamihaiva paraṃ mokṣaṃ prasādānmama suvrate //
LiPur, 1, 92, 75.1 rudre deve mamātyantaṃ parā bhaktirmahattarā /
LiPur, 1, 92, 90.1 idaṃ manye mahākṣetraṃ nivāso yogināṃ param /
LiPur, 1, 95, 4.1 tamādipuruṣaṃ bhaktyā parabrahmasvarūpiṇam /
LiPur, 1, 95, 22.2 jyotiṣāṃ tu paraṃ jyotiḥ paramātmā jaganmayaḥ //
LiPur, 1, 96, 18.1 sthityarthena ca yukto'si pareṇa parameṣṭhinā /
LiPur, 1, 96, 32.2 ahaṃ niyantā sarvasya matparaṃ nāsti daivatam //
LiPur, 1, 96, 33.2 idaṃ tu matparaṃ tejaḥ kaḥ punaḥ śrotumicchati //
LiPur, 1, 96, 75.2 nīyamānaḥ paravaśo dīnavaktraḥ kṛtāñjaliḥ //
LiPur, 1, 96, 80.2 parāya parameśāya parātparatarāya te //
LiPur, 1, 96, 101.1 yadavyaktaṃ paraṃ vyoma kalātītaṃ sadāśivam /
LiPur, 1, 96, 117.1 ya idaṃ paramākhyānaṃ puṇyaṃ vedaiḥ samanvitam /
LiPur, 1, 96, 123.1 idaṃ tu śarabhākāraṃ paraṃ rūpaṃ pinākinaḥ /
LiPur, 1, 98, 29.2 gaṅgādharaḥ śūladharaḥ parārthaikaprayojanaḥ //
LiPur, 1, 98, 61.2 bhaktigamyaḥ paraṃ brahma mṛgabāṇārpaṇo 'naghaḥ //
LiPur, 1, 98, 81.1 paramārthaḥ paramayaḥ śambaro vyāghrako 'nalaḥ /
LiPur, 1, 98, 115.2 padmāsanaḥ paraṃ jyotiḥ parāvaraṃ paraṃ phalam //
LiPur, 1, 98, 115.2 padmāsanaḥ paraṃ jyotiḥ parāvaraṃ paraṃ phalam //
LiPur, 1, 98, 141.2 artho'nartho mahākośaḥ parakāryaikapaṇḍitaḥ //
LiPur, 1, 98, 173.2 yoddhuḥ śāntyā balacchedaḥ parasya balavṛddhidaḥ //
LiPur, 1, 101, 42.2 kṛpayā parayā prāha kāmapatnīṃ nirīkṣya ca //
LiPur, 1, 104, 21.1 tīrthatattvāya sārāya tasmādapi parāya te /
LiPur, 2, 1, 9.2 vāsudevaparo nityaṃ sāmagānarataḥ sadā //
LiPur, 2, 3, 5.1 tatāpa ca mahāghoraṃ taporāśistapaḥ param /
LiPur, 2, 3, 27.2 vadhyaḥ sarvātmanā tasmād vedair īḍyaḥ paraḥ pumān //
LiPur, 2, 3, 63.2 svāṅgaṃ nirīkṣamāṇena paraṃ samprekṣatā tathā //
LiPur, 2, 3, 112.1 gāyan śṛṇvaṃstamāpnoti tasmādgeyaṃ paraṃ viduḥ //
LiPur, 2, 4, 13.1 nārāyaṇaparo nityaṃ mahābhāgavato hi saḥ /
LiPur, 2, 4, 14.2 nārāyaṇaparo vidvān yasyānnaṃ prītamānasaḥ //
LiPur, 2, 4, 16.2 vāsudevaparaṃ dṛṣṭvā vaiṣṇavaṃ dagdhakilbiṣam //
LiPur, 2, 5, 5.3 aṃbarīṣasya māhātmyaṃ sarvapāpaharaṃ param //
LiPur, 2, 5, 12.2 daśavarṣasahasrāṇi tatpareṇāntarātmanā //
LiPur, 2, 5, 39.3 vāsudevaparo nityaṃ vāṅmanaḥkāyakarmabhiḥ //
LiPur, 2, 5, 46.2 nārāyaṇaparo nityaṃ viṣṇubhaktānakalmaṣān //
LiPur, 2, 5, 64.2 vāsudevaparau nityamubhau jñānavidāṃvarau //
LiPur, 2, 5, 152.2 yogadhyānaparau śuddhau yathāpūrvaṃ vyavasthitau //
LiPur, 2, 6, 13.2 yogajñānaparaḥ śuddho yatra yogīśvaro muniḥ //
LiPur, 2, 6, 17.2 nārāyaṇaparā yatra vedamārgānusāriṇaḥ //
LiPur, 2, 6, 69.1 paradāraratā martyā gṛhaṃ teṣāṃ samāviśa /
LiPur, 2, 8, 23.2 tathā cacāra durbuddhistyaktvā dharmagatiṃ parām //
LiPur, 2, 9, 3.2 vaktumarhasi cāsmākaṃ paraṃ kautūhalaṃ hi naḥ //
LiPur, 2, 9, 41.2 sa tair vinaśvaraiḥ śaṃbhur bodhānandātmakaḥ paraḥ //
LiPur, 2, 9, 44.1 puṃviśeṣaparo devo bhagavānparameśvaraḥ /
LiPur, 2, 9, 44.2 cetanācetanāyuktaprapañcād akhilāt paraḥ //
LiPur, 2, 9, 48.1 anādireṣa saṃbandho vijñānotkarṣayoḥ paraḥ /
LiPur, 2, 9, 49.1 ātmaprayojanābhāve parānugraha eva hi /
LiPur, 2, 9, 50.2 śivarudrādiśabdānāṃ praṇavo'pi paraḥ smṛtaḥ //
LiPur, 2, 9, 51.2 yā siddhiḥ svaparā prāpyā bhavatyeva na saṃśayaḥ //
LiPur, 2, 9, 52.1 jñānatattvaṃ prayatnena yogaḥ pāśupataḥ paraḥ /
LiPur, 2, 9, 54.1 etatkālavyaye jñātvā paraṃ pāśupataṃ prabhum /
LiPur, 2, 9, 55.2 vāgjālaiḥ kasya hetor vibhaṭasi tu bhayaṃ dṛśyate naiva kiṃcid dehasthaṃ paśya śaṃbhuṃ bhramasi kimu pare śāstrajāle 'ndhakāre //
LiPur, 2, 10, 40.2 parāścaiva parārdhāśca kālabhedāstathāpare //
LiPur, 2, 12, 32.2 aṃbikā prāṇasaṃsthā yā mūrtir ambumayī parā //
LiPur, 2, 12, 43.2 ātmā tasyāṣṭamī mūrtiryajamānāhvayā parā //
LiPur, 2, 13, 36.1 tadarcanaṃ paraṃ prāhuraṣṭamūrtermunīśvarāḥ /
LiPur, 2, 14, 5.1 mūrtayaḥ pañca vikhyātāḥ pañca brahmāhvayāḥ parāḥ /
LiPur, 2, 14, 30.2 carācaraikabhartāraṃ paraṃ kavivarā viduḥ //
LiPur, 2, 15, 6.1 kṣarākṣarātmakaṃ prāhuḥ kṣarākṣaraparaṃ tathā /
LiPur, 2, 15, 7.2 rūpe te śaṅkarasyaiva tasmānna para ucyate //
LiPur, 2, 15, 8.1 tayoḥ paraḥ śivaḥ śāntaḥ kṣarākṣaraparo budhaiḥ /
LiPur, 2, 15, 8.1 tayoḥ paraḥ śivaḥ śāntaḥ kṣarākṣaraparo budhaiḥ /
LiPur, 2, 15, 13.1 paramātmā paraṃ jyotirbhagavānparameśvaraḥ /
LiPur, 2, 15, 15.2 aparabrahmarūpaṃ taṃ parabrahmātmakaṃ śivam //
LiPur, 2, 15, 17.1 aparaṃ brahma nirdiṣṭaṃ paraṃ brahma cidātmakam /
LiPur, 2, 15, 18.1 śaṅkarasya parasyaiva śivādanyanna vidyate /
LiPur, 2, 15, 20.2 bhrāntirvidyā paraṃ ceti śivarūpamanuttamam //
LiPur, 2, 15, 22.2 vikalparahitaṃ tattvaṃ paramityabhidhīyate //
LiPur, 2, 15, 25.1 vadantyavyaktaśabdena prakṛtiḥ ca parāṃ tathā /
LiPur, 2, 16, 7.2 vikārajātaṃ vyaktākhyaṃ pradhānaṃ kāraṇaṃ param //
LiPur, 2, 16, 14.1 antaryāmī paraḥ kaiścitkaiścidīśaḥ prakīrtyate /
LiPur, 2, 16, 15.2 sarveṣāmeva bhūtānāṃ paratvātpara ucyate //
LiPur, 2, 16, 15.2 sarveṣāmeva bhūtānāṃ paratvātpara ucyate //
LiPur, 2, 16, 27.2 pañcaviṃśatpadārthebhyaḥ śivatattvaṃ paraṃ viduḥ //
LiPur, 2, 17, 18.1 puṣkaraṃ ca pavitraṃ ca madhyaṃ cāhaṃ tataḥ param /
LiPur, 2, 18, 6.2 kṛtaṃ cāpyakṛtaṃ devaṃ paramapyaparaṃ dhruvam /
LiPur, 2, 18, 11.2 hṛdi tvamasi yo nityaṃ tisro mātrāḥ parastu saḥ //
LiPur, 2, 18, 14.1 paraṃ brahmā sa īśāna eko rudraḥ sa eva ca /
LiPur, 2, 18, 21.1 tasmādbṛṃhati yasmāddhi paraṃ brahmeti kīrtitam /
LiPur, 2, 18, 28.2 aparaṃ ca paraṃ veti parāyaṇamiti svayam //
LiPur, 2, 20, 29.2 paropakāraniratā guruśuśrūṣaṇe ratāḥ //
LiPur, 2, 20, 36.1 svasaṃvedya pare tattve niścayo yasya nātmani /
LiPur, 2, 20, 36.2 ātmano 'nugraho nāsti parasyānugrahaḥ katham //
LiPur, 2, 20, 39.2 saṃvittijananaṃ tattvaṃ parānandasamudbhavam //
LiPur, 2, 22, 22.2 vyāpinīṃ ca parāṃ jyotsnāṃ saṃdhyāṃ samyag upāsayet //
LiPur, 2, 30, 13.1 evaṃ tilanagaḥ proktaḥ sarvasmādadhikaḥ paraḥ //
LiPur, 2, 43, 1.3 sarvasaṃpatkaraṃ guhyaṃ paracakravināśanam //
LiPur, 2, 45, 3.2 śṛṇvantu sarvabhāvena sarvasiddhikaraṃ param //
LiPur, 2, 54, 10.1 śuke gate paraṃ dhāma dṛṣṭvā rudraṃ triyaṃbakam /
LiPur, 2, 54, 10.2 gataśoko mahābhāgo vyāsaḥ para ṛṣiḥ prabhuḥ //
LiPur, 2, 55, 18.2 ahaṃ saṃgavinirmukto mahākāśopamaḥ paraḥ //
LiPur, 2, 55, 29.3 svayaṃbhuvaḥ parā mūrtirnūnaṃ brahmamayī varā //
LiPur, 2, 55, 31.1 dhyeyā yathākrameṇaiva vaiṣṇavī ca tataḥ parā /
LiPur, 2, 55, 31.2 māheśvarī parā paścātsaiva dhyeyā yathākramam //
Matsyapurāṇa
MPur, 2, 27.2 yo 'tīndriyaḥ paro vyaktād aṇur jyāyān sanātanaḥ /
MPur, 4, 29.2 chandāṃsi ca sasarjādau parjanyaṃ ca tataḥ param //
MPur, 7, 3.2 bhartur ārādhanaparā tapa ugraṃ cacāra ha //
MPur, 7, 30.1 kaśyapo vratamāhātmyādāgatya parayā mudā /
MPur, 9, 6.2 etat svāyambhuvaṃ proktaṃ svārociṣamataḥ param //
MPur, 9, 10.2 dvitīyametatkathitaṃ manvantaramataḥ param //
MPur, 10, 5.1 loke 'pyadharmakṛjjātaḥ parabhāryāpahārakaḥ /
MPur, 11, 37.2 jñātvā cirācca taṃ devaṃ saṃtoṣam agamat param //
MPur, 12, 54.1 ahīnagustasya sutaḥ sahasrāśvastataḥ paraḥ /
MPur, 14, 20.1 bhaviṣyasi pare kāle nadītvaṃ ca gamiṣyasi /
MPur, 15, 11.1 mahātmāno mahābhāgā gamiṣyanti paraṃ padam /
MPur, 15, 13.1 jyotirbhāsiṣu lokeṣu ye vasanti divaḥ param /
MPur, 15, 42.1 śāntātmānaḥ śaucaparāḥ satataṃ priyavādinaḥ /
MPur, 16, 9.2 śivabhaktaḥ pitṛparaḥ sūryabhakto'tha vaiṣṇavaḥ //
MPur, 16, 20.1 akrodhanaiḥ śaucaparaiḥ satataṃ brahmacāribhiḥ /
MPur, 16, 58.2 yatra yatra pradātavyaṃ sapiṇḍīkaraṇāt param /
MPur, 17, 1.2 ataḥ paraṃ pravakṣyāmi viṣṇunā yadudīritam /
MPur, 17, 12.2 viprānpūrve pare cāhni vinītātmā nimantrayet //
MPur, 19, 12.3 pañcabhirjanmasambandhairgatā viṣṇoḥ paraṃ padam //
MPur, 21, 14.2 pāragaṃ sarvaśāstrāṇāṃ dhārmikaṃ yogināṃ param //
MPur, 21, 24.1 tasmāttvayāham eveha hasitā kimataḥ param /
MPur, 22, 20.2 nadī veṇumatī puṇyā parā vetravatī tathā //
MPur, 22, 28.1 śukratīrthaṃ ca vikhyātaṃ tīrthaṃ someśvaraṃ param /
MPur, 22, 30.1 gomatī varaṇā tadvattīrthamauśanasaṃ param /
MPur, 22, 31.1 tīrthaṃ vaināyakaṃ nāma bhadreśvaramataḥ param /
MPur, 22, 34.1 śatarudrā śatāhvā ca tathā viśvapadaṃ param /
MPur, 22, 42.1 arjunaṃ tripuraṃ caiva siddheśvaramataḥ param /
MPur, 22, 42.2 śrīśailaṃ śāṃkaraṃ tīrthaṃ nārasiṃhamataḥ param //
MPur, 22, 50.2 āmrātakeśvaraṃ tadvadekāmbhakamataḥ param //
MPur, 22, 63.1 vaidarbhā vātha vairā ca payoṣṇī prāṅmukhā parā /
MPur, 22, 67.2 tathā vasiṣṭhatīrthaṃ nu hārītaṃ tu tataḥ param //
MPur, 22, 74.1 vaikuṇṭhatīrthaṃ ca paraṃ bhīmeśvaram athāpi vā /
MPur, 22, 81.2 madhyāhnastrimuhūrtaḥ syādaparāhṇastataḥ param //
MPur, 22, 93.2 sarvapāpopaśāntyarthamalakṣmīnāśanaṃ param //
MPur, 23, 35.2 dadau yadā tāṃ na kathaṃcid industadā śivaḥ krodhaparo babhūva //
MPur, 23, 46.1 yasmātparastrīharaṇāya soma tvayā kṛtaṃ yuddhamatīva bhīmam /
MPur, 23, 46.3 bhāryāmimāmarpaya vākpatestvaṃ na cāvamāno'sti parasvahāre //
MPur, 25, 9.2 paurohitye ca yajñārthe kāvyaṃ tūśanasaṃ pare //
MPur, 25, 13.2 saṃjīvanīṃ tato devā viṣādam agaman param //
MPur, 25, 62.3 apetadharmā brahmahā caiva sa syādasmiṃlloke garhitaḥ syātpare ca //
MPur, 28, 1.2 yaḥ pareṣāṃ naro nityamativādāṃstitikṣati /
MPur, 30, 11.3 asurendrasutā subhūḥ paraṃ kautūhalaṃ hi me //
MPur, 36, 8.1 nāruntudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MPur, 36, 8.2 yayāsya vācā para udvijeta na tāṃ vadedruśatīṃ pāpalaulyām //
MPur, 36, 11.2 parasya no marmasu te patanti tānpaṇḍito nāvasṛjetpareṣu //
MPur, 36, 11.2 parasya no marmasu te patanti tānpaṇḍito nāvasṛjetpareṣu //
MPur, 39, 24.1 adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ parasya /
MPur, 39, 28.2 tanniḥśreyas tena saṃyogametya parāṃ śāntiṃ prāpnuyuḥ pretya ceha //
MPur, 40, 3.2 anādadānaśca parairadattaṃ saiṣā gṛhasthopaniṣatpurāṇī //
MPur, 40, 4.1 svavīryajīvī vṛjinānnivṛtto dātā parebhyo na paropatāpī /
MPur, 40, 4.1 svavīryajīvī vṛjinānnivṛtto dātā parebhyo na paropatāpī /
MPur, 40, 16.3 atha lokamimaṃ jitvā lokaṃ cāpi jayetparam /
MPur, 43, 1.3 vismitaḥ parayā prītyā pūrṇacandra ivābabhau //
MPur, 44, 26.1 nihatya rukmakavacaḥ parānkavacadhāriṇaḥ /
MPur, 44, 27.2 yajñe tu rukmakavacaḥ kadācitparavīrahā //
MPur, 44, 36.3 lomapādaṃ tṛtīyaṃ tu putraṃ paradhārmikam //
MPur, 44, 39.2 dhṛṣṭasya putro dharmātmā nirvṛtiḥ paravīrahā //
MPur, 47, 64.2 mantrāścauṣadhayaścaiva rasā vasu ca yatparam //
MPur, 48, 48.2 eṣa tvāṃ na vimokṣyāmi parasvādaṃ catuṣpadam //
MPur, 48, 54.1 godharmaṃ tu paraṃ matvā snuṣāṃ tāmabhyapadyata /
MPur, 49, 7.2 antināro manasvinyāṃ putrāñjajñe parāñchubhān //
MPur, 49, 65.1 kṛpayā parayāviṣṭo janamejayam ūcivān /
MPur, 49, 68.1 yamastuṣṭastatastasmai muktijñānaṃ dadau param /
MPur, 49, 69.2 iha loke pare caiva sukhamakṣayyamaśnute //
MPur, 50, 57.1 abhimanyoḥ parīkṣittu putraḥ parapurajayaḥ /
MPur, 52, 10.2 tathāspṛhā paradravye parastrīṣu ca sarvadā //
MPur, 52, 10.2 tathāspṛhā paradravye parastrīṣu ca sarvadā //
MPur, 52, 24.1 brahmādīnāṃ paraṃ dhāma trayāṇāmapi saṃsthitiḥ /
MPur, 52, 26.2 vikarmabhītasya sadā na kiṃcit prāptavyamastīha pare ca loke //
MPur, 54, 1.2 ataḥ paraṃ pravakṣyāmi dānadharmānaśeṣataḥ /
MPur, 57, 6.1 śūdro'pi parayā bhaktyā pāṣaṇḍālāpavarjitaḥ /
MPur, 61, 8.1 tataḥ paramatho vahnimārutāvamarādhipaḥ /
MPur, 61, 55.2 dvitīyena bhuvarlokaṃ svargalokaṃ tataḥ param //
MPur, 61, 56.2 yāvadāyuśca yaḥ kuryātparaṃ brahmādhigacchati //
MPur, 62, 17.1 pūrveṇa vinyasedgaurīmaparṇāṃ ca tataḥ param /
MPur, 62, 17.2 bhavānīṃ dakṣiṇe tadvadrudrāṇīṃ ca tataḥ param //
MPur, 64, 15.2 catvāri saktupātrāṇi tilapātrāṇyataḥ param //
MPur, 68, 42.1 etanmahāpātakanāśanaṃ syātparaṃ hitaṃ bālavivardhanaṃ ca /
MPur, 69, 20.2 upoṣya vidhinānena gaccha viṣṇoḥ paraṃ padam //
MPur, 69, 64.1 ya idamaghavidāraṇaṃ śṛṇoti bhaktyā paripaṭhatīha paropakārahetoḥ /
MPur, 70, 5.1 gacchansamīpamārgeṇa sāmbaḥ parapuraṃjayaḥ /
MPur, 71, 1.2 mohādvāpi madādvāpi yaḥ parastrīṃ samāśrayet /
MPur, 75, 12.2 niṣkāmaḥ kurute yastu sa paraṃ brahma gacchati //
MPur, 77, 14.1 śarkarā tu parā tasmādikṣusāro'mṛtātmavān /
MPur, 77, 16.1 yaḥ kuryātparayā bhaktyā sa vai sadgatimāpnuyāt /
MPur, 77, 16.2 kalpamekaṃ vasetsvarge tato yāti paraṃ padam //
MPur, 78, 1.2 ataḥ paraṃ pravakṣyāmi tadvatkamalasaptamīm /
MPur, 78, 10.2 apsarobhiḥ parivṛtastato yāti parāṃ gatim //
MPur, 79, 7.2 pūṣṇa ityuttarataḥ pūjyamānandāyetyataḥ param //
MPur, 80, 14.2 sa saptalokādhipatiḥ krameṇa bhūtvā padaṃ yāti paraṃ murāreḥ //
MPur, 82, 19.1 kṣīradhenuśca vikhyātā madhudhenustathā parā /
MPur, 82, 29.2 nṛtyagītaparā nityaṃ sāpi tatphalamāpnuyāt //
MPur, 82, 30.2 kartavyaṃ bhūtikāmena bhaktyā tu parayā nṛpa //
MPur, 83, 1.3 yadakṣayaṃ pare loke devarṣigaṇapūjitam //
MPur, 83, 28.2 mūrtāmūrtātparaṃ bījamataḥ pāhi sanātana //
MPur, 84, 9.2 umāloke vasetkalpaṃ tato yāti parāṃ gatim //
MPur, 85, 1.2 ataḥ paraṃ pravakṣyāmi guḍaparvatamuttamam /
MPur, 85, 7.1 mama tasmātparāṃ lakṣmīṃ guḍaparvata dehi vai /
MPur, 86, 6.3 tatra kalpaśataṃ tiṣṭhettato yāti parāṃ gatim //
MPur, 87, 1.2 ataḥ paraṃ pravakṣyāmi tilaśailaṃ vidhānataḥ /
MPur, 89, 1.2 ataḥ paraṃ pravakṣyāmi ghṛtācalamanuttamam /
MPur, 90, 1.2 ataḥ paraṃ pravakṣyāmi ratnācalamanuttamam /
MPur, 91, 1.2 ataḥ paraṃ pravakṣyāmi raupyācalamanuttamam /
MPur, 93, 5.2 prathamo'yutahomaḥ syāllakṣahomastataḥ param //
MPur, 93, 118.3 niṣkāmaḥ kurute yastu sa paraṃ brahma gacchati //
MPur, 95, 7.2 suvarṇavṛṣabhaṃ dattvā bhokṣyāmi ca pare'hani //
MPur, 95, 20.1 tryambakāya namaste'stu maheśvaramataḥ param /
MPur, 95, 20.2 namaste'stu mahādeva sthāṇave ca tataḥ param //
MPur, 95, 29.2 sthāpya viprāya śāntāya vedavrataparāya ca //
MPur, 95, 38.2 sāpi prasādātparameśvarasya paraṃ padaṃ yāti pinākapāṇeḥ //
MPur, 96, 1.3 yadakṣayaṃ paraṃ loke sarvakāmaphalapradam //
MPur, 97, 2.2 yattadviśvātmano dhāma paraṃ brahma sanātanam /
MPur, 97, 6.2 divākaraṃ tathāgneye vivasvantamataḥ param //
MPur, 98, 1.3 yadakṣayaṃ pare loke sarvakāmaphalapradam //
MPur, 100, 13.1 abhisaṃgatā paramabhīṣṭatamā vimukhī mahīśa tava yoṣidiyam /
MPur, 101, 14.2 dattvā paraṃ padaṃ yāti saumyavratamidaṃ smṛtam //
MPur, 101, 48.1 puṇye'hni dadyātsa paraṃ brahma yātyapunarbhavam /
MPur, 101, 57.2 ghṛtadhenuprado'nte ca sa paraṃ brahma gacchati /
MPur, 103, 1.2 ataḥ paraṃ pravakṣyāmi prayāgasyopavarṇanam /
MPur, 103, 15.3 tvarito dharmaputrastu dvāramāgādataḥ param //
MPur, 104, 3.2 etanme sarvamākhyāhi paraṃ kautūhalaṃ hi me //
MPur, 106, 17.1 aṅgiraḥpramukhāścaiva tathā brahmarṣayaḥ pare /
MPur, 106, 23.1 daśa tīrthasahasrāṇi ṣaṣṭikoṭyastathā parāḥ /
MPur, 106, 53.2 tīrthānāṃ tu paraṃ tīrthaṃ nadīnāṃ tu mahānadī /
MPur, 106, 57.1 kṛte tu naimiṣaṃ kṣetraṃ tretāyāṃ puṣkaraṃ param /
MPur, 108, 7.2 imaṃ me saṃśayaṃ chinddhi paraṃ kautūhalaṃ hi me //
MPur, 108, 11.1 evaṃ jñātvā tu rājendra sadā sevāparo bhavet /
MPur, 108, 31.1 śraddadhānaparo bhūtvā kuru tīrthābhiṣecanam /
MPur, 110, 3.1 daśa tīrthasahasrāṇi triṃśatkoṭyastathā parāḥ /
MPur, 110, 11.2 daśa tīrthasahasrāṇi tisraḥ koṭyastathā parāḥ //
MPur, 110, 20.2 bahukleśena yujyante tena yānti parāṃ gatim /
MPur, 111, 3.2 tānyetāni paraṃ loke viṣṇuḥ saṃvardhate prajāḥ //
MPur, 112, 19.2 yathoktenātha vidhinā parāṃ nirvṛtimāgamat //
MPur, 113, 6.2 prakṛtibhyaḥ paraṃ yacca tadacintyasya lakṣaṇam //
MPur, 113, 22.2 nīlaśca niṣadhaścaiva teṣāṃ hīnāśca ye pare //
MPur, 113, 29.1 hemakūṭaṃ paraṃ tasmānnāmnā kimpuruṣaṃ smṛtam /
MPur, 113, 30.1 harivarṣātparaṃ cāpi merostu tadilāvṛtam /
MPur, 113, 30.2 ilāvṛtātparaṃ nīlaṃ ramyakaṃ nāma viśrutam //
MPur, 113, 31.2 hiraṇyakātparaṃ caiva śṛṅgaśākaṃkuraṃ smṛtam //
MPur, 113, 33.2 paraṃ tvilāvṛtaṃ paścādvedyardhaṃ tu taduttaram //
MPur, 113, 38.2 pītaṃ tu dakṣiṇaṃ tasya bhṛṅgipattranibhaṃ param /
MPur, 113, 47.2 jambūvṛkṣastathāśvattho vipule'tha vaṭaḥ param //
MPur, 114, 46.1 teṣāṃ pare janapadā dakṣiṇāpathavāsinaḥ /
MPur, 114, 66.1 tataḥ paraṃ kimpuruṣāddharivarṣaṃ pracakṣate /
MPur, 115, 14.2 varjanīyaṃ prayatnena rūpaghnaṃ tatparaṃ nṛpa //
MPur, 116, 4.2 sābhiṣiktāmiva satāṃ paśyanprītiṃ parāṃ yayau //
MPur, 118, 70.1 sadopagītabhramarasurastrīsevitaṃ param /
MPur, 120, 33.2 āvasansaṃyutāḥ kāntaiḥ pararddhiracitāṃ guhām //
MPur, 122, 17.1 āmbikeyātparo ramyaḥ sarvauṣadhiniṣevitaḥ /
MPur, 122, 78.1 tataḥ paraṃ pravakṣyāmi krauñcadvīpaṃ yathā tathā /
MPur, 122, 81.2 krauñcātpare pāvanakaḥ pāvanādandhakārakaḥ //
MPur, 122, 82.1 andhakārātpare cāpi devāvṛn nāma parvataḥ /
MPur, 122, 82.2 devāvṛtaḥ pareṇāpi puṇḍarīko mahāngiriḥ //
MPur, 122, 85.1 manonugātpare coṣṇāstṛtīyo'pi sa ucyate /
MPur, 122, 85.2 uṣṇātpare pāvanakaḥ pāvanādandhakārakaḥ //
MPur, 122, 86.1 andhakārakadeśāttu munideśastathā paraḥ /
MPur, 122, 86.2 munideśātpare cāpi procyate dundubhisvanaḥ //
MPur, 123, 12.1 ataḥ paraṃ pravakṣyāmi saptamaṃ dvīpamuttamam /
MPur, 123, 45.2 pareṇa puṣkarasyātha āvṛtyāvasthito mahān //
MPur, 123, 47.2 ālokastatra cārvākca nirālokastataḥ param //
MPur, 124, 36.1 ataḥ paraṃ hrasantībhirgobhirastaṃ sa gacchati /
MPur, 124, 50.2 gomedasya paradvīpe uttarāṃ ca diśaṃ caran //
MPur, 124, 83.2 etāvāneva lokastu nirālokastataḥ param //
MPur, 124, 111.1 bhrūṇahatyāśvamedhādipāpapuṇyanibhaiḥ param /
MPur, 125, 25.2 himavantamatikramya vṛṣṭiśeṣaṃ tataḥ param //
MPur, 126, 55.1 āpūryate paro bhāgaḥ somasya tu ahaḥkramāt /
MPur, 126, 63.1 prakṣīyate pare hyātmā pīyamānakalākramāt /
MPur, 126, 73.1 amāvāsyāṃ tathā tasya antarā pūryate paraḥ /
MPur, 133, 31.1 ṛgvedaḥ sāmavedaśca yajurvedastathā paraḥ /
MPur, 134, 11.1 dṛśyante bhayadāḥ svapnā bhajyante ca dhvajāḥ param /
MPur, 137, 33.1 vihitaparabalābhighātabhūtaṃ vraja jaladhestu yataḥ purāṇi tasthuḥ /
MPur, 140, 61.2 havyavāhana bhāryāhaṃ parasya paratāpana /
MPur, 140, 61.2 havyavāhana bhāryāhaṃ parasya paratāpana /
MPur, 140, 62.2 pareṇa praihi muktvedaṃ gṛhaṃ ca dayitaṃ hi me //
MPur, 141, 30.1 ataḥ paraṃ pravakṣyāmi parvaṇāṃ saṃdhayaśca yāḥ /
MPur, 141, 58.1 ataḥ paraṃ pravakṣyāmi pitṝñchrāddhabhujastu ye /
MPur, 141, 69.2 parānnānyabhikāṅkṣantaḥ kālyamānā itastataḥ //
MPur, 144, 4.2 yātrā vadhaḥ paro daṇḍo māno darpo'kṣamā balam //
MPur, 144, 25.1 dvāpare sarvabhūtānāṃ kālaḥ kleśaparaḥ smṛtaḥ /
MPur, 144, 33.2 garbhastho mriyate kaścidyauvanasthastathā paraḥ //
MPur, 145, 14.1 śatārdhamaṅgulānāṃ tu hyutsedhaḥ śākhināṃ paraḥ /
MPur, 145, 46.2 parasvānām anādānam alobha iti saṃjñitam //
MPur, 145, 48.1 ātmārthe vā parārthe vā indriyāṇīha yasya vai /
MPur, 145, 83.2 nivartamānaistairbuddhyā mahānparigataḥ paraḥ //
MPur, 146, 36.2 divāsvapnaparā mātaḥ pādākrāntaśiroruhā /
MPur, 146, 51.1 parasya gauravānmuktaḥ śatrūṇāṃ bhāramāvahet /
MPur, 150, 61.2 jambho'pi paramekaikaṃ śarairbahubhirāhave //
MPur, 152, 35.3 vāsāṃsi caivādudhuvuḥ pare tu dadhmuśca śaṅkhānakagomukhaughān //
MPur, 153, 31.1 parānparaśunā jaghne daityendro raudravikramaḥ /
MPur, 153, 86.2 smaransādhusamācāraṃ bhītatrāṇaparo'bhavat //
MPur, 153, 95.1 yantrāṇi tilaśaḥ kṛtvā śailāstraṃ paramūrdhasu /
MPur, 153, 130.1 mumoca surasainyānāṃ saṃhāre kāraṇaṃ param /
MPur, 153, 135.2 śṛgālagṛdhravāyasāḥ paraṃ pramodamādadhuḥ kvacidvikṛṣṭalocanaḥ śavasya rauti vāyasaḥ //
MPur, 153, 138.2 parā priyā hyavāpa yadbhṛtoṣṇaśoṇitāsavaṃ vikṛṣya śavacarma tatprabaddhasāndrapallavam //
MPur, 153, 139.2 vipāṭya mauktikaṃ paraṃ priyaprasādamicchate samāṃsaśoṇitāsavaṃ papuśca yakṣarākṣasāḥ //
MPur, 153, 141.2 iti priyāya vallabhā vadanti yakṣayoṣitaḥ pare kapālapāṇayaḥ piśācayakṣarākṣasāḥ //
MPur, 153, 142.1 vadanti dehi dehi me mamātibhakṣyacāriṇaḥ pare'vatīrya śoṇitāpagāsu dhautamūrtayā /
MPur, 153, 155.1 tāṃstu trastānsamālokya śrutvāroṣamagātparam /
MPur, 154, 85.2 jagāma tvaritā tūrṇaṃ gṛhaṃ himagireḥ param //
MPur, 154, 158.1 vākyametatphalabhraṣṭaṃ puṃsi glānikaraṃ param /
MPur, 154, 222.2 tāmasya viniyokṣyāmi manaso vikṛtiṃ parām //
MPur, 154, 251.1 sahakāre madhau candre sumanaḥsu pareṣvapi /
MPur, 154, 259.3 namaḥ śivāyāstu surārcitāya tubhyaṃ sadā bhaktakṛpāparāya //
MPur, 154, 269.1 prabhuḥ priyāyāḥ prasavaḥ priyāṇāṃ praṇītaparyāyaparāparārthaḥ /
MPur, 154, 338.3 asminneva parāḥ sarvāḥ kalyāṇaprāptayastava //
MPur, 154, 408.2 sevante te yato dharmaṃ tatprāmāṇyātpare sthitāḥ //
MPur, 154, 473.2 kācidapi svayameva patantī prāha parāṃ virahaskhalitāṅgīm //
MPur, 154, 559.0 gaccha gacchādhunā krīḍa sārdhaṃ gaṇairapramatto nage śvabhravarja śanairvyālamālākulāḥ śailasānudrumadantibhir bhinnasārāḥ pare saṅginaḥ //
MPur, 155, 11.2 anātmajñāsi girije nāhaṃ nindāparastava /
MPur, 155, 32.2 dṛṣṭvā parāṃstriyaṃ cātra vadethā mama putraka //
MPur, 159, 15.1 namo'stu trailokyabhayāpahāya namo'stu te bāla kṛpāparāya /
MPur, 159, 17.2 namaste namaste varavīryaśāline kṛpāparo no bhava bhavyamūrte //
MPur, 159, 18.1 kriyāparā yajñapatiṃ ca stutvā vinemurevaṃ tvamarādhipādyāḥ /
MPur, 159, 19.3 yadyapyasādhyaṃ hṛdyaṃ vo hṛdaye cintitaṃ param //
MPur, 160, 21.1 tathā parairmahābhallairmayūraṃ guhavāhanam /
MPur, 161, 25.2 satyadharmaparāndāntāndharṣayāmāsa dānavaḥ //
MPur, 162, 19.2 kālacakraṃ tathāghoraṃ viṣṇucakraṃ tathā param //
MPur, 162, 24.2 saṃvartanaṃ mohanaṃ ca tathā māyādharaṃ param //
MPur, 163, 91.2 gaṇastathā paro raudro meghanāmāṅkuśāyudhaḥ //
MPur, 163, 99.1 parāṃ ca siddhiṃ ca paraṃ ca devaṃ paraṃ ca mantraṃ paramaṃ haviśca /
MPur, 163, 99.1 parāṃ ca siddhiṃ ca paraṃ ca devaṃ paraṃ ca mantraṃ paramaṃ haviśca /
MPur, 163, 99.1 parāṃ ca siddhiṃ ca paraṃ ca devaṃ paraṃ ca mantraṃ paramaṃ haviśca /
MPur, 163, 99.2 paraṃ ca dharmaṃ paramaṃ ca viśvaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 163, 100.1 paraṃ śarīraṃ paramaṃ ca brahma paraṃ ca yogaṃ paramāṃ ca vāṇīm /
MPur, 163, 100.1 paraṃ śarīraṃ paramaṃ ca brahma paraṃ ca yogaṃ paramāṃ ca vāṇīm /
MPur, 163, 100.2 paraṃ rahasyaṃ paramāṃ gatiṃ ca tvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 163, 101.1 evaṃ parasyāpi paraṃ padaṃ yatparaṃ parasyāpi paraṃ ca devam /
MPur, 163, 101.1 evaṃ parasyāpi paraṃ padaṃ yatparaṃ parasyāpi paraṃ ca devam /
MPur, 163, 101.1 evaṃ parasyāpi paraṃ padaṃ yatparaṃ parasyāpi paraṃ ca devam /
MPur, 163, 101.1 evaṃ parasyāpi paraṃ padaṃ yatparaṃ parasyāpi paraṃ ca devam /
MPur, 163, 101.1 evaṃ parasyāpi paraṃ padaṃ yatparaṃ parasyāpi paraṃ ca devam /
MPur, 163, 101.2 paraṃ parasyāpi paraṃ ca bhūtaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 163, 101.2 paraṃ parasyāpi paraṃ ca bhūtaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 163, 101.2 paraṃ parasyāpi paraṃ ca bhūtaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 163, 102.1 paraṃ parasyāpi paraṃ rahasyaṃ paraṃ parasyāpi paraṃ mahattvam /
MPur, 163, 102.1 paraṃ parasyāpi paraṃ rahasyaṃ paraṃ parasyāpi paraṃ mahattvam /
MPur, 163, 102.1 paraṃ parasyāpi paraṃ rahasyaṃ paraṃ parasyāpi paraṃ mahattvam /
MPur, 163, 102.1 paraṃ parasyāpi paraṃ rahasyaṃ paraṃ parasyāpi paraṃ mahattvam /
MPur, 163, 102.1 paraṃ parasyāpi paraṃ rahasyaṃ paraṃ parasyāpi paraṃ mahattvam /
MPur, 163, 102.1 paraṃ parasyāpi paraṃ rahasyaṃ paraṃ parasyāpi paraṃ mahattvam /
MPur, 163, 102.2 paraṃ parasyāpi paraṃ mahadyattvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 163, 102.2 paraṃ parasyāpi paraṃ mahadyattvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 163, 102.2 paraṃ parasyāpi paraṃ mahadyattvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 163, 103.1 paraṃ parasyāpi paraṃ nidhānaṃ paraṃ parasyāpi paraṃ pavitram /
MPur, 163, 103.1 paraṃ parasyāpi paraṃ nidhānaṃ paraṃ parasyāpi paraṃ pavitram /
MPur, 163, 103.1 paraṃ parasyāpi paraṃ nidhānaṃ paraṃ parasyāpi paraṃ pavitram /
MPur, 163, 103.1 paraṃ parasyāpi paraṃ nidhānaṃ paraṃ parasyāpi paraṃ pavitram /
MPur, 163, 103.1 paraṃ parasyāpi paraṃ nidhānaṃ paraṃ parasyāpi paraṃ pavitram /
MPur, 163, 103.1 paraṃ parasyāpi paraṃ nidhānaṃ paraṃ parasyāpi paraṃ pavitram /
MPur, 163, 103.2 paraṃ parasyāpi paraṃ ca dāntaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 163, 103.2 paraṃ parasyāpi paraṃ ca dāntaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 163, 103.2 paraṃ parasyāpi paraṃ ca dāntaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 164, 13.1 śṛṇuyāṃ parayā bhaktyā brahmannetadaśeṣataḥ /
MPur, 164, 19.1 kaḥ samutsahate jñātuṃ paraṃ nārāyaṇātmakam /
MPur, 164, 21.2 tadbhūtamadhibhūtaṃ ca tatparaṃ paramarṣīṇām //
MPur, 164, 24.2 ucyate vividhairdevaiḥ sa evāyaṃ na tatparam //
MPur, 164, 27.2 yāḥ kathāścaiva vartante śrutayo vātha tatparāḥ /
MPur, 164, 28.1 yatsatyaṃ yadamṛtamakṣaraṃ paraṃ yadyadbhūtaṃ paramamidaṃ ca yadbhaviṣyat /
MPur, 165, 3.1 viprāḥ sthitā dharmaparā rājavṛttau sthitā nṛpāḥ /
MPur, 165, 11.1 tatra cārthaparāḥ sarve prāṇino rajasā hatāḥ /
MPur, 166, 15.2 śivena puṇyena mahī nirvāṇamagamatparam //
MPur, 167, 4.1 yāthātathyaṃ paraṃ jñānaṃ bhūtaṃ tadbrahmaṇā purā /
MPur, 167, 5.1 puruṣo yajña ityetadyatparaṃ parikīrtitam /
MPur, 167, 16.2 japahomaparaḥ śāntastapo ghoraṃ samāsthitaḥ //
MPur, 167, 65.1 parastrivargād oṃkāras trivargārthanidarśanaḥ /
MPur, 170, 11.2 āvābhyāṃ paramīśābhyāmaśaktastvamihārṇave //
MPur, 170, 19.1 yaḥ paro yogamatimānyogākhyaḥ sattvameva ca /
MPur, 171, 12.3 yatsatyaṃ yadṛtaṃ tattu paraṃ padamanusmara //
MPur, 173, 8.1 dīptamākāśagaṃ divyaṃ rathaṃ pararathārujam /
MPur, 173, 24.2 anye hayagatāstatra gajaskandhagatāḥ pare //
MPur, 173, 27.1 āsphoṭayanto bahavaḥ kṣveḍantaśca tathā pare /
MPur, 175, 8.2 viṣaṇṇavadanā devā jagmurārtiṃ parāṃ mṛdhe //
Meghadūta
Megh, Pūrvameghaḥ, 8.2 kaḥ saṃnaddhe virahavidhurāṃ tvayyupekṣeta jāyāṃ na syādanyo 'pyahamiva jano yaḥ parādhīnavṛttiḥ //
Megh, Pūrvameghaḥ, 19.1 sthitvā tasmin vanacaravadhūbhuktakuñje muhūrtaṃ toyotsargadrutataragatis tatparaṃ vartma tīrṇaḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 22.2 nadyaś ca kāḥ parāḥ puṇyā nṛṇāṃ pāpaharāḥ śubhāḥ //
NarasiṃPur, 1, 24.1 yajvānaḥ ke ca rājānaḥ ke ca siddhiṃ parāṃ gatāḥ /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 38, 3.1 akṛtābhyāgamācca pravṛttir vāgbuddhiśarīrārambha iti caitanye bhūtendriyamanasāṃ parakṛtaṃ karma puruṣeṇopabhujyata iti syād acaitanye tu tatsādhanasya svakṛtakarmaphalopabhogaḥ puruṣasyetyupapadyata iti //
Nyāyabindu
NyāBi, 2, 2.0 svārthaṃ parārthaṃ ca //
Nāradasmṛti
NāSmṛ, 1, 2, 23.2 parārthavādī daṇḍyaḥ syād vyavahāre 'pi vibruvan //
NāSmṛ, 1, 2, 41.2 kriyāvasanno 'py arheta paraṃ sabhyāvadhāraṇam //
NāSmṛ, 2, 1, 12.1 dāpyaḥ pararṇam eko 'pi jīvatsv adhikṛtaiḥ kṛtam /
NāSmṛ, 2, 1, 12.2 preteṣu tu na tatputraḥ pararṇaṃ dātum arhati //
NāSmṛ, 2, 1, 69.1 bhujyamānān parair arthān yaḥ svān maurkhyād upekṣate /
NāSmṛ, 2, 1, 70.2 bhujyamānaṃ parais tūṣṇīṃ na sa tal labdhum arhati //
NāSmṛ, 2, 1, 147.1 na pareṇa samuddiṣṭam upeyāt sākṣiṇaṃ rahaḥ /
NāSmṛ, 2, 1, 158.1 kaścit kṛtvātmanaś cihnaṃ dveṣāt param upadravet /
NāSmṛ, 2, 1, 195.1 satyam eva paraṃ dānaṃ satyam eva paraṃ tapaḥ /
NāSmṛ, 2, 1, 195.1 satyam eva paraṃ dānaṃ satyam eva paraṃ tapaḥ /
NāSmṛ, 2, 1, 195.2 satyam eva paro dharmo lokānām iti naḥ śrutam //
NāSmṛ, 2, 1, 206.1 nāsti satyāt paro dharmo nānṛtāt pātakaṃ param /
NāSmṛ, 2, 1, 206.1 nāsti satyāt paro dharmo nānṛtāt pātakaṃ param /
NāSmṛ, 2, 1, 207.1 yaḥ parārthe praharati svāṃ vācaṃ puruṣādhamaḥ /
NāSmṛ, 2, 2, 2.2 nikṣipyate paragṛhe tad aupanidhikaṃ smṛtam //
NāSmṛ, 2, 5, 7.2 aśubhaṃ karma vijñeyaṃ śubham anyad ataḥ param //
NāSmṛ, 2, 6, 22.1 parājire gṛhaṃ kṛtvā stomaṃ dattvā vaset tu yaḥ /
NāSmṛ, 2, 7, 1.1 nikṣiptaṃ vā paradravyaṃ naṣṭaṃ labdhvāpahṛtya vā /
NāSmṛ, 2, 7, 6.1 pareṇa nihitaṃ labdhvā rājany upaharen nidhim /
NāSmṛ, 2, 11, 14.1 parakṣetrasya madhye tu setur na pratiṣidhyate /
NāSmṛ, 2, 12, 44.2 sādhāraṇaḥ syād gāndharvas trayo 'dharmyās tv ataḥ pare //
NāSmṛ, 2, 12, 50.2 upagacchet paraṃ kāmāt sā dvitīyā prakīrtitā //
NāSmṛ, 2, 12, 60.1 nāthavatyā paragṛhe saṃyuktasya striyā saha /
NāSmṛ, 2, 12, 62.1 parastriyā sahākāle 'deśe vā bhavato mithaḥ /
NāSmṛ, 2, 12, 78.1 āsv eva tu bhujiṣyāsu doṣaḥ syāt paradāravat /
NāSmṛ, 2, 12, 100.2 viśeṣato 'prasūtāyāḥ saṃvatsaraparā sthitiḥ //
NāSmṛ, 2, 14, 5.1 vyāpādo viṣaśastrādyaiḥ paradārapradharṣaṇam /
NāSmṛ, 2, 15/16, 4.1 paragātreṣv abhidroho hastapādāyudhādibhiḥ /
NāSmṛ, 2, 18, 26.2 abhiyāti parān rājā tadendraḥ sa udāhṛtaḥ //
NāSmṛ, 2, 18, 34.2 bhaikṣahetoḥ parāgāre praveśas tv anivāritaḥ //
NāSmṛ, 2, 18, 35.2 anākṣepaḥ parebhyaś ca saṃbhāṣaś ca parastriyā //
NāSmṛ, 2, 18, 35.2 anākṣepaḥ parebhyaś ca saṃbhāṣaś ca parastriyā //
NāSmṛ, 2, 19, 1.1 dvividhās taskarā jñeyāḥ paradravyāpahāriṇaḥ /
NāSmṛ, 2, 19, 37.1 caturviṃśāvaraḥ pūrvaḥ paraḥ ṣaṇṇavatir bhavet /
NāSmṛ, 2, 19, 37.2 śatāni pañca tu paro madhyamo dviśatāvaraḥ //
NāSmṛ, 2, 19, 38.1 sahasraṃ tūttamo jñeyaḥ paraḥ pañcaśatāvaraḥ /
NāSmṛ, 2, 19, 62.2 māṣāvarādyo yaḥ proktaḥ kārṣāpaṇaparas tu saḥ //
NāSmṛ, 2, 19, 63.1 kārṣāpaṇāparādyas tu catuḥkārṣāpaṇaḥ paraḥ /
Nāṭyaśāstra
NāṭŚ, 2, 23.2 sa veśmanaḥ prakṛṣṭatvād vrajedavyaktatāṃ parām //
NāṭŚ, 2, 61.1 kampane paracakrāttu bhayaṃ bhavati dāruṇam /
NāṭŚ, 3, 1.2 gāvo vaseyuḥ saptāhaṃ saha japyaparairdvijaiḥ //
NāṭŚ, 4, 148.2 ekastu recito hasto latākhyastu tathā paraḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.6 athoktaparigrahādhikāralipsāsu parāpadeśenopadeśe sacchiṣyasādhakapāṭhaprasiddhyarthaṃ kāraṇapadārthādhigamārthaṃ cātmani parāpadeśaṃ kṛtvā bhagavān evoktavān atheti /
PABh zu PāśupSūtra, 1, 1, 40.6 athoktaparigrahādhikāralipsāsu parāpadeśenopadeśe sacchiṣyasādhakapāṭhaprasiddhyarthaṃ kāraṇapadārthādhigamārthaṃ cātmani parāpadeśaṃ kṛtvā bhagavān evoktavān atheti /
PABh zu PāśupSūtra, 1, 1, 41.12 tābhiḥ pāśitāḥ baddhāḥ saṃniruddhāḥ śabdādiviṣayaparavaśāś ca bhūtvāvatiṣṭhante ity ato 'vagamyate 'svātantryam anaiśvaryaṃ bandhaḥ /
PABh zu PāśupSūtra, 1, 2, 2.0 tat parakṛtaṃ pārthivaṃ bhuktaṃ dīptimat //
PABh zu PāśupSūtra, 1, 3, 7.3 evaṃ yatir dhyānaparo mahātmā saṃsārabhīto na labheta nidrām //
PABh zu PāśupSūtra, 1, 5, 4.0 tat parakṛtaṃ kāraṇamūrtyāropitāvatāritaṃ niṣparigrahaṃ padmotpalādyam //
PABh zu PāśupSūtra, 1, 7, 5.1 tasmin parakṛta āyatane vastavyam iti vāsī ity āyatanaṃ ca parigṛhṇāti //
PABh zu PāśupSūtra, 1, 7, 10.0 āvāso dharmatṛptānāṃ siddhikṣetraṃ hi tat param //
PABh zu PāśupSūtra, 1, 8, 6.0 saṃskṛtaṃ prākṛtaṃ parakṛtam ātmakṛtaṃ vā yad gīyate tad geyam //
PABh zu PāśupSūtra, 1, 9, 143.0 ata ekatareṇāpyatrādhikṛtasyātmapīḍā parapīḍā cāvarjanīye bhavataḥ //
PABh zu PāśupSūtra, 1, 9, 145.0 syāt paraṃ pīḍayati tatrāpyasyādharmo duḥkhādiphalaḥ pracīyate //
PABh zu PāśupSūtra, 1, 9, 166.0 anupālambho nāma kuhakakalkanaḍambhavismāpanavardhāpanādibhir upāyaiḥ parebhyo hiraṇyāc chādanopayogaḥ //
PABh zu PāśupSūtra, 1, 9, 172.1 na stenasya paro loko nāyaṃ loko durātmanaḥ /
PABh zu PāśupSūtra, 1, 9, 185.0 udvegakaro nāma yatra svātmānaṃ parātmānaṃ vā prāṇair viyojayati //
PABh zu PāśupSūtra, 1, 9, 210.1 kṣamā sarvaparaṃ mitraṃ krodhaḥ sarvaparo ripuḥ /
PABh zu PāśupSūtra, 1, 9, 210.1 kṣamā sarvaparaṃ mitraṃ krodhaḥ sarvaparo ripuḥ /
PABh zu PāśupSūtra, 1, 9, 210.2 kṣamāvatāmayaṃ lokaḥ paro lokaḥ kṣamāvatām //
PABh zu PāśupSūtra, 1, 9, 262.2 bhāvaśuddhiḥ parā śuddhiḥ śeṣaṃ śṛṅgāramārjanam //
PABh zu PāśupSūtra, 1, 9, 265.1 śaucameva paraṃ teṣāṃ yeṣāṃ notpadyate spṛhā /
PABh zu PāśupSūtra, 1, 9, 272.3 apamānāt paraṃ nāsti sādhanaṃ manurabravīt //
PABh zu PāśupSūtra, 1, 9, 283.2 parasya vacanaṃ śrutvā duṣṭaveśma vivarjayet //
PABh zu PāśupSūtra, 1, 9, 295.1 bhaikṣyamannaṃ paraṃ śreyo bhaikṣyamannaṃ paraṃ śuci /
PABh zu PāśupSūtra, 1, 9, 295.1 bhaikṣyamannaṃ paraṃ śreyo bhaikṣyamannaṃ paraṃ śuci /
PABh zu PāśupSūtra, 1, 9, 295.2 bhaikṣyaṃ hi vratināṃ śreṣṭhaṃ bhaikṣyameva parā gatiḥ //
PABh zu PāśupSūtra, 1, 18, 14.0 yadā tv ete dveṣādayo bhāvā bījakṣaye sati notpadyante tadā paraṃ bhāvaśaucaṃ pratyavagantavyam //
PABh zu PāśupSūtra, 1, 21, 22.0 mantavyāni paracittāni //
PABh zu PāśupSūtra, 1, 26, 11.0 āha kiṃ parakṛteṣv api devamanuṣyatiryagyonirūpeṣv asya siddhasya prabhutvaṃ vibhutvaṃ cāsti neti //
PABh zu PāśupSūtra, 1, 27, 2.0 caśabdaḥ svakṛtaparakṛtarūpasamuccayārthaḥ //
PABh zu PāśupSūtra, 1, 27, 3.0 parakṛteṣv api devādirūpeṣu prabhutvaṃ vibhutvaṃ cāstīti //
PABh zu PāśupSūtra, 1, 32, 8.0 evaṃ parakṛteṣvapi devādiśarīreṣu rūpeṣu prabhutvaṃ vibhutvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 1, 41, 10.0 kiṃ vā svayam utpāditānugṛhītatirobhāvitānāṃ paśūnāṃ patiḥ uta parairiti //
PABh zu PāśupSūtra, 2, 3, 3.0 keṣāṃ kena vā paraḥ //
PABh zu PāśupSūtra, 2, 3, 8.3 śreṣṭho'taḥ sarvabhūteṣu tasmādeṣa paraḥ smṛtaḥ //
PABh zu PāśupSūtra, 2, 11, 16.0 devapitṛvat sattvasya trividhasyāpi kāryasyeśvare pratiṣṭhāprasavasaṃyogaviyogasukhamohabandhamokṣadātṛtvena ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā te devapitaro na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 14, 6.0 yasya sāṃnidhyād ayaṃ brāhmaṇaḥ snānaśayanānusnānādikrāthanaspandanādhyayanadhyānasmaraṇakaraṇasamartho bhavati parayā śraddhayā yuktas tanmāhātmyam //
PABh zu PāśupSūtra, 2, 21, 5.1 ucyate atra ya upāyaḥ sukhadaḥ tathā vakṣyāmaḥ yathāvān yatra vyavasthite saṃsāragate kārye sa eva kāraṇaṃ param //
PABh zu PāśupSūtra, 3, 3, 5.2 doṣān parasya na dhyāyet tasya pāpaṃ sadā muniḥ //
PABh zu PāśupSūtra, 3, 7, 1.0 atra parā nāma svaparasamayādhikṛtā ye avamānādibhiḥ saṃyojayanti teṣām //
PABh zu PāśupSūtra, 3, 7, 2.0 pareṣām iti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 3, 7, 3.0 āha svaparavākyāvamānādibhiḥ śuddhirevāsya na tu vṛddhiḥ //
PABh zu PāśupSūtra, 3, 7, 9.0 tasmādavamānādibhiḥ parān saṃyojayatā svayamevātmā saṃyoktavyaḥ //
PABh zu PāśupSūtra, 3, 7, 13.0 kathaṃ vā teṣāṃ kāryakaraṇeṣvabhivyaktānāṃ parasamutthairavamānādibhirnirghātanaṃ bhavati //
PABh zu PāśupSūtra, 4, 1, 4.0 vidyā pūrvoktā svaparānyaprakāśikā pradīpavat //
PABh zu PāśupSūtra, 4, 6, 24.0 paravarṇā lokāsteṣu tadadhyakṣeṣu vihartavyamityarthaḥ //
PABh zu PāśupSūtra, 4, 12, 10.0 sa teṣāmiṣṭāpūrtam ityukte parāpadeśenāsya vṛttir nirguṇīkṛtā //
PABh zu PāśupSūtra, 4, 13, 11.0 yasmād indrasyāpi śuddhivṛddhikāriṇī ātmāpadeśena parāpadeśena ca bhagavatā asanmānacarir guṇīkṛtā tasmādityarthaḥ //
PABh zu PāśupSūtra, 4, 23, 9.0 āha athaite dṛkkriyāśaktī mahādevāt sādhakaḥ kiṃ svaśaktita āsādayati āhosvit paraśaktitaḥ utobhayaśaktitaḥ //
PABh zu PāśupSūtra, 4, 23, 10.0 taducyate paraśaktitaḥ //
PABh zu PāśupSūtra, 5, 3, 13.3 aṇur vedo 'mṛtaḥ sākṣī jīvātmā paribhūḥ paraḥ //
PABh zu PāśupSūtra, 5, 7, 7.0 atra matibuddhipidhānasthāpanoddeśād ghaṭapaṭavat siddhatvāc ca buddhiḥ siddhā tathā paropadeśāt svātmaparātmaprativibhāgadarśanāt suro'haṃ naro'hamiti bhinnavṛttitvāc cāhaṃkāraḥ siddhaḥ //
PABh zu PāśupSūtra, 5, 7, 11.0 paraparivādādivacanād uccairubhayathā pramukhe dvir adhiṣṭhāne saṃniviṣṭaṃ sāmantācchabdavyañjanasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 8, 14.0 tasmāt kāraṇaśāstrayoḥ parapramāṇabhāvo 'vadhāryata ityarthaḥ //
PABh zu PāśupSūtra, 5, 11, 4.0 āha kiṃ devanityataivāsya paro niṣṭhāyogaḥ //
PABh zu PāśupSūtra, 5, 24, 4.3 tripadāyāṃ ca gāyatryāṃ na mṛtyurvindate param //
PABh zu PāśupSūtra, 5, 25, 20.0 taddhāraṇāhitaṃ paraṃ dhyānam //
PABh zu PāśupSūtra, 5, 27, 3.0 sa yathā hy atho hitvā vāṇīṃ manasā saha rūparasagandhavidyāpuruṣādiparo niṣkalo dhyeyaḥ //
PABh zu PāśupSūtra, 5, 27, 4.2 ākṛtimapi parihṛtya dhyānaṃ nityaṃ pare rudre /
PABh zu PāśupSūtra, 5, 27, 4.3 yena prāptaṃ yoge muhūrtamapi tat paro yogaḥ //
PABh zu PāśupSūtra, 5, 31, 5.0 āha kiṃ jīvanameva paro lābha iti //
PABh zu PāśupSūtra, 5, 34, 22.0 eteṣu ca viṣayāṇāmarjane vartatātmapīḍā parapīḍā vā avarjanīye bhavataḥ //
PABh zu PāśupSūtra, 5, 34, 24.0 syāt paraṃ pīḍayati tatrāpyasyādharmo duḥkhādiphalaḥ saṃcīyate //
PABh zu PāśupSūtra, 5, 34, 46.0 parapīḍāyāṃ ca yathoktaḥ //
PABh zu PāśupSūtra, 5, 34, 61.2 nāsti lobhasamaṃ duḥkhaṃ nāsti tyāgāt paraṃ sukham //
PABh zu PāśupSūtra, 5, 34, 94.0 yadā bhikṣāpradagṛheṣu ramyān śabdān śroṣyasi tatra paraḥ paritoṣo bhaviṣyati //
PABh zu PāśupSūtra, 5, 34, 97.0 sa vaktavyo'tra te na śobhano'yam yadā bhikṣadagṛheṣu mṛdutarasparśāni vāsāṃsi prāpsyasi tatra te paraḥ paritoṣo bhaviṣyati //
PABh zu PāśupSūtra, 5, 34, 100.0 yadā bhikṣadagṛham alaṃkṛtakavāṭagopuraṃ drakṣyasi tatra te paraḥ paritoṣo bhaviṣyati //
PABh zu PāśupSūtra, 5, 34, 104.0 yadā bhikṣadagṛheṣu ṣaḍrasamāṃsaprakārair bhokṣyase tatra te paraḥ paritoṣo bhaviṣyati //
PABh zu PāśupSūtra, 5, 39, 71.0 duḥkhānām atyantaṃ paramāpoho guṇāvāptiśca paraṃ bhavatīti //
PABh zu PāśupSūtra, 5, 39, 78.0 tasmāt prasādāt sarvaduḥkhāpoho guṇāvāptiś cadim upādhyantarāt paraparivādādivacanāt śuddhiriva yugapadityarthaḥ //
PABh zu PāśupSūtra, 5, 41, 6.0 vidyānāṃ dharmārthakāmakaivalyatatsādhanaparāṇām īśānaḥ vidyānāmiti ṣaṣṭhībahuvacanam //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 9.0 tasmādebhyaḥ parabhūtebhyo bhāvānāmutpattirasti parata utpattiriti //
Prasannapadā zu MMadhKār, 1, 2.2, 10.0 atrocyate naiva hi bhāvānāṃ parabhūtebhyaḥ pratyayebhya utpattiriti //
Prasannapadā zu MMadhKār, 1, 3.2, 1.0 yadi hi hetvādiṣu parabhūteṣu pratyayeṣu samasteṣu vyasteṣu vyastasamasteṣu hetupratyayasāmagryā anyatra vā kvacid bhāvānāṃ kāryāṇāmutpādātpūrvaṃ sattvaṃ syāt syāttebhya utpādaḥ //
Prasannapadā zu MMadhKār, 1, 3.2, 5.0 avidyamāne ca svabhāve nāsti parabhāvaḥ //
Prasannapadā zu MMadhKār, 1, 3.2, 7.0 parebhya utpādaḥ parabhāvaḥ //
Prasannapadā zu MMadhKār, 1, 3.2, 7.0 parebhya utpādaḥ parabhāvaḥ //
Prasannapadā zu MMadhKār, 1, 3.2, 9.0 tasmādayuktametat parabhūtebhyo bhāvānāmutpattiriti //
Prasannapadā zu MMadhKār, 1, 3.2, 12.0 vidyamānayoreva hi maitropagrāhakayoḥ parasparāpekṣaṃ paratvam //
Prasannapadā zu MMadhKār, 1, 3.2, 14.0 tasmādavidyamāne svabhāve kāryāṇāṃ parabhāvaḥ paratvaṃ bījādīnāṃ nāstīti paravyapadeśābhāvādeva na parata utpāda iti //
Prasannapadā zu MMadhKār, 1, 3.2, 14.0 tasmādavidyamāne svabhāve kāryāṇāṃ parabhāvaḥ paratvaṃ bījādīnāṃ nāstīti paravyapadeśābhāvādeva na parata utpāda iti //
Prasannapadā zu MMadhKār, 1, 3.2, 15.0 tasmādāgamābhiprāyān abhijñataiva parasya //
Prasannapadā zu MMadhKār, 18, 9.2, 1.0 tatra nāsmin parapratyayo'stītyaparapratyayaṃ paropadeśāgamyaṃ svayam evādhigantavyam ityarthaḥ //
Prasannapadā zu MMadhKār, 18, 9.2, 1.0 tatra nāsmin parapratyayo'stītyaparapratyayaṃ paropadeśāgamyaṃ svayam evādhigantavyam ityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 13.0 gurur ācāryaḥ sa dvividhaḥ parāparabhedāt //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 17.0 tasyādhiṣṭhātā bhagavān maheśvaraḥ paro gurus tathā caivaṃ varṇite nimittam apy atra nānuktaṃ bhavati //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 24.1 tac cāyuktam aiśvaryābhivyakteḥ pratiṣiddhatvād anātmakasya ca dharmasyābhivyaktyanupapatter anyathānātmakatvavirodhaḥ syād yadā guṇair yukta ityādi bhāṣyavirodhāc ca nāvasthitābhivyaktiḥ kiṃ tv aiśvaryasambandha eva parādhīnatvanivartakatvād avaśyatvam ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 69.1 vicārya kāraṇanirmālyaṃ niṣparigrahaṃ paraṃ kṛtaṃ gṛhītvā saṃyatātmanā kāraṇaṃ praṇamyānujñāṃ prārthayet tataḥ prasannamukhaṃ bhagavantaṃ svanirmālyaṃ nirmalīkaraṇāya prayacchantaṃ dhyātvā mahāprasāda ity abhisaṃdhāya bhaktyaiva śirasi dhārayet //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 71.2 dharmakṣetraṃ paraṃ hy etac chivāyatanaṃ bhuvi /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 81.1 prāṇāyāmaviśuddhātmā yasmāt paśyati tatparam /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 81.2 tasmāt kiṃcit paraṃ nāsti prāṇāyāmād iti śrutiḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 114.3 apramādāt parā siddhiḥ pramādān narakaṃ dhruvam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 154.0 yasmin sati padārthāḥ sādhakasyādhyakṣopalabdhiyogyā bhavanti sa prakāśaḥ dvividhaḥ parāparabhedāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 156.0 yena tu sthāpanāvasare sarvatattvāni saguṇadharmāṇy ānantyena dṛṣṭvā yojyāyojyabhāvena vivecayati sa para iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 6.0 śrutasyārthasyānekadhāvicāraṇe parapratipādane ca sāmarthyaṃ vijñānam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 69.0 kiṃtu pratyāhāradvaividhyamiheṣṭaṃ parāparabhedāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 71.0 tatsahitena japena nirmalīkṛtaṃ cittaṃ prayatnanirapekṣamapi brahmaṇyevālātacakravad avatiṣṭhate yadā tadāsau paraḥ pratyāhāro japapūrvaka evāyam ityuktaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 79.0 tayā dhāraṇayā nirmalīkṛtaṃ cittaṃ rudratattve sthāpitaṃ sudīrghakālaṃ na cyavata ityanenaiva viśeṣeṇa pūrvadhyānāpekṣayedaṃ dhāraṇāsahitaṃ dhyānaṃ paramityuktaṃ śrīmadbhāṣyakṛtā paramayoginā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 84.1 paraṃ vairāgyamāsthāya laghvāhāro jitendriyaḥ /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 91.1 tasya dehāntakāle vai dadyādīśaḥ parāṃ gatim /
Saṃvitsiddhi
SaṃSi, 1, 20.1 iti tattulyanṛpatinivāraṇaparaṃ vacaḥ /
SaṃSi, 1, 27.4 kurute 'sya bhayaṃ vyaktam ityādiśrutayaḥ parāḥ //
SaṃSi, 1, 28.2 ityādikāḥ samastasya taditthambhāvatāparāḥ //
SaṃSi, 1, 59.2 māyopādhau pare 'dhyastāḥ śokamohādayaḥ punaḥ //
SaṃSi, 1, 61.2 pūrvasmin sarvasaṃkaryaṃ parajīvāvibhāgataḥ //
SaṃSi, 1, 65.2 tattvaṃpadadvayaṃ jīvaparatādātmyagocaram /
SaṃSi, 1, 151.1 na cecceṣṭāviśeṣeṇa paro boddhānumīyate /
SaṃSi, 1, 157.1 paravārtānabhijñās te svasvasvapnaikadarśinaḥ /
Suśrutasaṃhitā
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 14, 37.2 pavanaś ca paraṃ lopaṃ yāti tasmāt prayatnataḥ //
Su, Sū., 15, 18.1 pūrvaḥ pūrvo 'tivṛddhatvādvardhayeddhi paraṃ param /
Su, Sū., 15, 18.1 pūrvaḥ pūrvo 'tivṛddhatvādvardhayeddhi paraṃ param /
Su, Sū., 15, 19.2 tatra rasādīnāṃ śukrāntānāṃ dhātūnāṃ yatparaṃ tejastat khalvojastadeva balamityucyate svaśāstrasiddhāntāt //
Su, Sū., 19, 23.1 sadā nīcanakharomṇā śucinā śuklavāsasā śāntimaṅgaladevatābrāhmaṇagurupareṇa bhavitavyam iti /
Su, Sū., 33, 13.1 garbhakoṣaparāsaṅgo makkallo yonisaṃvṛtiḥ /
Su, Sū., 34, 3.1 yuktasenasya nṛpateḥ parān abhijigīṣataḥ /
Su, Sū., 34, 20.2 satyadharmaparo yaś ca sa bhiṣak pāda ucyate //
Su, Sū., 35, 29.4 teṣu saṃvatsaraparāḥ kṣīrapāḥ dvisaṃvatsaraparāḥ kṣīrānnādāḥ parato 'nnādā iti /
Su, Sū., 35, 29.4 teṣu saṃvatsaraparāḥ kṣīrapāḥ dvisaṃvatsaraparāḥ kṣīrānnādāḥ parato 'nnādā iti /
Su, Sū., 37, 10.3 kṣāradravyāṇi vā yāni kṣāro vā dāraṇaṃ param //
Su, Sū., 38, 21.2 mehārśaḥpāṇḍurogaghnaḥ śarkarānāśanaḥ paraḥ //
Su, Sū., 38, 63.1 gaṇastrapvādirityeṣa garakrimiharaḥ paraḥ /
Su, Sū., 44, 63.2 rasāyanaṃ paraṃ medhyaṃ duṣṭāntarvraṇaśodhanam //
Su, Sū., 44, 78.2 virecanānāṃ tīkṣṇānāṃ payaḥ saudhaṃ paraṃ matam //
Su, Sū., 44, 85.1 mūtreṇāplāvya saptāhaṃ snuhīkṣīre tataḥ param /
Su, Sū., 45, 24.1 tatra sarveṣāṃ bhaumānāṃ grahaṇaṃ pratyūṣasi tatra hyamalatvaṃ śaityaṃ cādhikaṃ bhavati sa eva cāpāṃ paro guṇa iti //
Su, Sū., 45, 26.2 balyaṃ rasāyanaṃ medhyaṃ pātrāpekṣi tataḥ param //
Su, Sū., 45, 138.1 ārghyaṃ madhvaticakṣuṣyaṃ kaphapittaharaṃ param /
Su, Sū., 45, 142.2 nānādravyātmakatvācca yogavāhi paraṃ madhu //
Su, Sū., 46, 437.2 dīpanaṃ doṣaśamanaṃ pipāsāchedanaṃ param //
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Nid., 5, 30.1 brahmastrīsajjanavadhaparasvaharaṇādibhiḥ /
Su, Śār., 1, 13.2 bhūtebhyo hi paraṃ yasmānnāsti cintā cikitsite //
Su, Śār., 2, 30.0 ataḥ paraṃ pañcamyāṃ saptamyāṃ navamyāmekādaśyāṃ ca strīkāmas trayodaśīprabhṛtayo nindyāḥ //
Su, Śār., 2, 31.4 ataḥ paraṃ māsādupeyāt //
Su, Śār., 3, 8.2 harṣautsukyaparāṃ cāpi vidyādṛtumatīm iti //
Su, Śār., 3, 35.2 devatābrāhmaṇaparāḥ śaucācārahite ratāḥ /
Su, Śār., 4, 26.1 asṛjaḥ śleṣmaṇaś cāpi yaḥ prasādaḥ paro mataḥ /
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 8, 16.2 paraṃ pramāṇamicchanti prasthaṃ śoṇitamokṣaṇe //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Cik., 1, 61.2 vraṇeṣu dattvā tāṃ tiṣṭhettrīṃstrīṃś ca divasān param //
Su, Cik., 1, 103.2 kapittharasapiṣṭāni romasaṃjananaṃ param //
Su, Cik., 6, 10.1 paraṃ ca yatnamāsthāya gude kṣārāgniśastrāṇyavacārayet tadvibhramāddhi ṣāṇḍhyaśophadāhamadamūrchāṭopānāhātīsārapravāhaṇāni bhavanti maraṇaṃ vā //
Su, Cik., 7, 23.1 kṣāraḥ peyo 'vimūtreṇa śarkarānāśanaḥ paraḥ /
Su, Cik., 13, 34.2 mahāvīryastuvarakaḥ kuṣṭhamehāpahaḥ paraḥ //
Su, Cik., 15, 3.1 nāto 'nyat kaṣṭatamamasti yathā mūḍhagarbhaśalyoddharaṇam atra hi yoniyakṛtplīhāntravivaragarbhāśayānāṃ madhye karma kartavyaṃ sparśena utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṃ garbhiṇīṃ cāhiṃsatā tasmād adhipatimāpṛcchya paraṃ ca yatnamāsthāyopakrameta //
Su, Cik., 15, 26.1 svedābhyaṅgaparā nityaṃ bhavet krodhavivarjitā /
Su, Cik., 19, 47.1 upadaṃśavisarpāṇām etacchāntikaraṃ param /
Su, Cik., 20, 27.1 tailamabhyañjane śastamindraluptāpahaṃ param /
Su, Cik., 24, 52.1 sthirīkaraṇamaṅgānāṃ tvakprasādakaraṃ param /
Su, Cik., 24, 92.5 gāṃ dhāpayantīṃ dhayantīṃ paraśasyaṃ vā carantīṃ na kasmaicidācakṣīta na colkāpātotpātendradhanūṃṣi /
Su, Cik., 25, 37.1 balaṃ paraṃ sambhavatīndriyāṇāṃ bhavecca vaktraṃ valibhir vimuktam /
Su, Cik., 28, 3.3 eṣaivopayogaś citrakamūlānāṃ rajanyāśca citrakamūle viśeṣo dvipalikaṃ piṇḍaṃ paraṃ pramāṇaṃ śeṣaṃ pūrvavat //
Su, Cik., 28, 11.1 sarpirmadhuyutaṃ lihyād alakṣmīnāśanaṃ param /
Su, Cik., 30, 8.2 gatiḥ sauṣadhisiddhasya somasiddhe gatiḥ parā //
Su, Cik., 36, 48.1 atiyogāt paraṃ yatra jīvādānaṃ viriktavat /
Su, Cik., 37, 26.1 bṛṃhaṇaṃ vātapittaghnaṃ gulmānāhaharaṃ param /
Su, Cik., 38, 49.2 samāloḍya ca mūtreṇa dadyād āsthāpanaṃ param //
Su, Cik., 38, 95.2 sakṣīraḥ śasyate bastirdoṣāṇāṃ śamanaḥ paraḥ //
Su, Ka., 6, 13.1 sarpiretaistu saṃsiddhaṃ viṣasaṃśamanaṃ param /
Su, Utt., 1, 20.1 guṇāḥ kālāt paraḥ śleṣmā bandhane 'kṣṇoḥ sirāyutaḥ /
Su, Utt., 18, 25.2 lekhano vākśataṃ tasya paraṃ dhāraṇam ucyate //
Su, Utt., 18, 46.2 sekasya dviguṇaḥ kālaḥ puṭapākāt paro mataḥ //
Su, Utt., 21, 30.2 kalkakvāthe paraṃ pakvaṃ śarkarāmadhukaiḥ saraiḥ //
Su, Utt., 37, 18.2 nivṛttācāraśauceṣu parapākopajīviṣu //
Su, Utt., 39, 56.1 paro hetuḥ svabhāvo vā viṣame kaiścidīritaḥ /
Su, Utt., 39, 101.1 āmāśayasthe doṣe tu sotkleśe vamanaṃ param /
Su, Utt., 39, 226.1 śiraḥpārśvarujākāsakṣayapraśamanaṃ param /
Su, Utt., 39, 233.2 śasyate naṣṭaśukrāṇāṃ vandhyānāṃ garbhadaṃ param //
Su, Utt., 39, 243.2 balayātha paraṃ pācyaṃ guḍūcyā tadvadeva tu //
Su, Utt., 39, 249.2 pāṇḍuplīhāgnisādibhya etadeva paraṃ hitam //
Su, Utt., 39, 254.1 kāmalājvaravīsarpagaṇḍamālāharaṃ param /
Su, Utt., 39, 271.2 dihyāduṣṇena vargeṇa paraścoṣṇo vidhirhitaḥ //
Su, Utt., 41, 29.2 śoṣe bhaviṣyati bhavanti sa cāpi jantuḥ śuklekṣaṇo bhavati māṃsaparo ririṃsuḥ //
Su, Utt., 42, 132.1 hṛdisthaḥ kurute śūlamucchvāsārodhakaṃ param /
Su, Utt., 47, 17.1 pānātyayaṃ paramadaṃ pānājīrṇamathāpi vā /
Su, Utt., 47, 20.1 liṅgaṃ parasya tu madasya vadanti tajjñāstṛṣṇāṃ rujāṃ śirasi sandhiṣu cāpi bhedam /
Su, Utt., 47, 35.1 tadbījapūrakarasāyutamāśu pītaṃ śāntiṃ parāṃ paramade tvacirāt karoti /
Su, Utt., 47, 35.1 tadbījapūrakarasāyutamāśu pītaṃ śāntiṃ parāṃ paramade tvacirāt karoti /
Su, Utt., 51, 6.1 prāgrūpaṃ tasya hṛtpīḍā bhaktadveṣo 'ratiḥ parā /
Su, Utt., 51, 29.1 hiṅgupādayutaṃ siddhaṃ sarvaśvāsaharaṃ param /
Su, Utt., 58, 8.2 vedanā ca parā bastau vātāṣṭhīleti tāṃ viduḥ //
Su, Utt., 62, 10.2 nidrāparo 'lpakathano 'lpabhuguṣṇasevī rātrau bhṛśaṃ bhavati cāpi kaphaprakopāt //
Su, Utt., 64, 67.2 tadbālavṛddhavanitāmṛdavastu pītvā glāniṃ parāṃ samupayānti balakṣayaṃ ca //
Su, Utt., 65, 28.1 paramatam apratiṣiddham anumatam /
Sāṃkhyakārikā
SāṃKār, 1, 17.1 saṃghātaparārthatvāt triguṇādiviparyayād adhiṣṭhānāt /
SāṃKār, 1, 56.2 pratipuruṣavimokṣārthaṃ svārtha iva parārtha ārambhaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 10.2, 1.36 evaṃ paratantraṃ parāyattaṃ vyākhyātaṃ vyaktam /
SKBh zu SāṃKār, 10.2, 1.41 nahi pradhānāt paraṃ kiṃcid asti /
SKBh zu SāṃKār, 10.2, 1.51 na hi pradhānād asti kiṃcit paraṃ yasya pradhānaṃ kāryaṃ syāt /
SKBh zu SāṃKār, 17.2, 5.0 saṃghātaparārthatvāt //
SKBh zu SāṃKār, 17.2, 7.0 ityanumīyate 'cetanatvāt paryaṅkavad yathā paryaṅkaḥ pratyekaṃ gātrotpalakapādapīṭhatūlīpracchādanapaṭopadhānasaṃghātaḥ parārtho na hi svārthaḥ //
SKBh zu SāṃKār, 17.2, 11.0 tat parārtham idaṃ śarīraṃ pañcānāṃ mahābhūtānāṃ saṃghāto vartate //
SKBh zu SāṃKār, 51.2, 1.3 kim iha satyaṃ kiṃ paraṃ kiṃ naiḥśreyasaṃ kiṃ kṛtvā kṛtārthaḥ syām iti cintayato jñānam utpadyate /
SKBh zu SāṃKār, 56.2, 1.8 svārtha iva parārtha ārambhaḥ /
SKBh zu SāṃKār, 56.2, 1.11 svārtha iva na ca svārthaḥ parārtha eva /
SKBh zu SāṃKār, 60.2, 1.6 yathā kaścit paropakārī sarvasyopakurute nātmanaḥ pratyupakāram īhata evaṃ prakṛtiḥ puruṣārthaṃ carati karotyapārthakam /
SKBh zu SāṃKār, 61.2, 1.2 yena parārtha evaṃ matirutpannā /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.26 parasaṃpadutkarṣo hi hīnasaṃpadaṃ puruṣaṃ duḥkhākaroti /
STKau zu SāṃKār, 2.2, 2.3 tathāpare ṛṣayo manīṣiṇaḥ paraṃ karmabhyo 'mṛtatvam ānaśuḥ //
STKau zu SāṃKār, 2.2, 3.16 tayoḥ pārārthyenātmā paro jñāyata iti jñānakrameṇa kramābhidhānam /
STKau zu SāṃKār, 5.2, 2.12 tad anenājñānādayaḥ parapuruṣavartino 'bhiprāyabhedād vacanālliṅgād anumātavyā ityakāmenāpyanumānam abhyupeyam /
STKau zu SāṃKār, 10.2, 1.28 tena prakṛtiṃ parām apekṣamāṇaṃ kāryopajanane paratantraṃ vyaktam /
STKau zu SāṃKār, 11.2, 1.2 tad anena sukhādīnām ātmaguṇatvam parābhimatam apākṛtam /
STKau zu SāṃKār, 12.2, 1.1 guṇa iti parārthāḥ /
STKau zu SāṃKār, 15.2, 1.19 śaktitaḥ pravṛttiḥ kāraṇakāryavibhāgāvibhāgau ca mahata eva paramāvyaktatvaṃ sādhayiṣyata iti kṛtaṃ tataḥ pareṇāvyakteneti /
Sūryaśataka
SūryaŚ, 1, 9.2 dīptāṃśor dīrghaduḥkhaprabhavabhavabhayodanvaduttāranāvo gāvo vaḥ pāvanānāṃ paramaparimitāṃ prītimutpādayantu //
Tantrākhyāyikā
TAkhy, 1, 15.1 kim ayaṃ śabdo 'syāḥ svābhāvikaḥ uta paraprerita iti //
TAkhy, 1, 31.1 atha kadācid āṣāḍhabhūtir nāma paravittāpahṛt katham iyam arthamātrāsya mayā parihartavyeti vitarkyāvalaganarūpeṇa upagamya tatkālena ca viśvāsam anayat //
TAkhy, 1, 82.1 yathāhaṃ kaumāraṃ bhartāraṃ muktvā nānyaṃ parapuruṣaṃ manasāpi vedmi tathā mamānena satyenāvyaṅgyaṃ mukham astviti //
TAkhy, 1, 139.1 asāv api duṣṭamatiḥ krameṇa nītvā kauśalād ajasraṃ tān bhakṣayan paraṃ paritoṣam upāgataḥ //
TAkhy, 1, 179.1 bho mṛgarāja kim anena paralokaviruddhena svāmino nṛśaṃsena niṣkāraṇaṃ sarvamṛgotsādanakarmaṇā kṛtena //
TAkhy, 1, 215.1 sa tu tac chayanam atisūkṣmottaracchadam ubhayopadhānaṃ jāhnavīpulinavipulaṃ paramamṛdu surabhi ca dṛṣṭvā paraṃ paritoṣam upagataḥ //
TAkhy, 1, 596.1 tat tu mahad vaikārikaṃ dṛṣṭvā kim idam iti paraṃ vismayam upagatāḥ //
TAkhy, 2, 57.1 ity uktvā tasmai viṣadigdham iṣuṃ prāhiṇoj jatrusthāne viddhvā parapārśvagataṃ ca kṛtavān //
TAkhy, 2, 60.1 tāṃś ca dṛṣṭvā paraṃ paritoṣam upāgataḥ //
TAkhy, 2, 102.1 ahaṃ cādāv eva tayor ātmagatam ālāpaṃ śrutvāharam utsṛjya kautukaparo 'vasthita āsam //
TAkhy, 2, 180.1 vairāgyāharaṇaṃ dhiyo 'paharaṇaṃ mithyāvikalpāspadaṃ paryāyo maraṇasya dainyavasatiḥ śaṅkānidhānaṃ param /
TAkhy, 2, 188.1 tad api parasvādānaṃ kaṣṭataram //
TAkhy, 2, 189.2 varaṃ yuktaṃ maunaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ mṛtyuḥ ślāghyo na ca parakalatrābhigamanam /
TAkhy, 2, 189.3 varaṃ prāṇatyāgo na ca piśunavākyeṣv abhiratir varaṃ bhikṣārthitvaṃ na ca paradhanāsvādam asakṛt //
TAkhy, 2, 192.1 atha kiṃ parapiṇḍenātmānaṃ yāpayāmi //
TAkhy, 2, 195.1 rogī cirapravāsī parānnabhojī parāvasathaśāyī /
TAkhy, 2, 195.1 rogī cirapravāsī parānnabhojī parāvasathaśāyī /
TAkhy, 2, 216.1 dāridryasya parā mūrtir yācñā na draviṇālpatā /
TAkhy, 2, 270.2 pāṇipādair upetāś ca pareṣāṃ bhṛtyatāṃ gatāḥ //
TAkhy, 2, 279.1 atrodyogapareṇāhaṃ bhavatā dṛṣṭaḥ //
TAkhy, 2, 352.1 athāntaḥpurikājanasya rājakumārāṇāṃ ca hastāddhastaṃ ca kautukaparatayā grīvānayanakaracaraṇakarṇāvakarṣaṇaiḥ parasparerṣyābhī rājāṅganābhiḥ sammānaparamparatayā kleśito 'ham //
TAkhy, 2, 363.1 dṛṣṭvā ca māṃ mānuṣeṇevānena mṛgenābhihitam vinaṣṭo 'smīti matvā paramāvegaṃ gataḥ //
TAkhy, 2, 371.1 avimarśapareṇa lokenemām avasthāṃ prāpitastvam //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 4.1 na caitatkaivalyabhāgīyaṃ cittaṃ paralokaṃ ca paralokinaṃ vijñānātiriktaṃ cittakaraṇasukhādyātmakaśabdādyupabhoktāram ātmānaṃ ca prasaṃkhyānaparamakāṣṭhāṃ ca vinā vyutpādya śakyaṃ vaktumiti tad etat sarvam atra pāde vyutpādanīyam itaracca prasaṅgād upodghātād vā //
Tattvavaiśāradī zu YS, 4, 1.1, 4.1 na caitatkaivalyabhāgīyaṃ cittaṃ paralokaṃ ca paralokinaṃ vijñānātiriktaṃ cittakaraṇasukhādyātmakaśabdādyupabhoktāram ātmānaṃ ca prasaṃkhyānaparamakāṣṭhāṃ ca vinā vyutpādya śakyaṃ vaktumiti tad etat sarvam atra pāde vyutpādanīyam itaracca prasaṅgād upodghātād vā //
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.3 audumbaro 'kṛṣṭaphalāvāpyauṣadhibhojī mūlaphalāśī vāṇahiṅgulaśunamadhumatsyamāṃsapūtyannadhānyāmlaparasparśanaparapākavarjī devarṣipitṛmanuṣyapūjī vanacaro grāmabahiṣkṛtaḥ sāyaṃ prātar agnihotraṃ hutvā śrāmaṇakāgnihomaṃ vaiśvadevahomaṃ kurvaṃs tapaḥ samācarati /
VaikhDhS, 1, 7.3 audumbaro 'kṛṣṭaphalāvāpyauṣadhibhojī mūlaphalāśī vāṇahiṅgulaśunamadhumatsyamāṃsapūtyannadhānyāmlaparasparśanaparapākavarjī devarṣipitṛmanuṣyapūjī vanacaro grāmabahiṣkṛtaḥ sāyaṃ prātar agnihotraṃ hutvā śrāmaṇakāgnihomaṃ vaiśvadevahomaṃ kurvaṃs tapaḥ samācarati /
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 1, 1.0 ete 'syā rūparasagandhasparśā viśeṣaguṇāḥ anye tu saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvanaimittikadravatvasaṃskārāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 2, 4.0 saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvasaṃskārāśca //
VaiSūVṛ zu VaiśSū, 2, 1, 3, 2.0 saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvanaimittikadravatvasaṃskārāśca //
VaiSūVṛ zu VaiśSū, 2, 1, 4, 2.0 saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvasaṃskārāśca //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 2.0 tatra pareṇa divapradeśena saṃyukte yūni paratvajñāne jāte sthavire cāpareṇa dikpradeśena saṃyukte'paratvajñānotpattau kṛṣṇakeśādivalīpalitādiparyālocanayā yena nimittena yūni aparatvajñānaṃ sthavire ca paratvajñānaṃ jāyate sa kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 2.0 tatra pareṇa divapradeśena saṃyukte yūni paratvajñāne jāte sthavire cāpareṇa dikpradeśena saṃyukte'paratvajñānotpattau kṛṣṇakeśādivalīpalitādiparyālocanayā yena nimittena yūni aparatvajñānaṃ sthavire ca paratvajñānaṃ jāyate sa kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 2.0 tatra pareṇa divapradeśena saṃyukte yūni paratvajñāne jāte sthavire cāpareṇa dikpradeśena saṃyukte'paratvajñānotpattau kṛṣṇakeśādivalīpalitādiparyālocanayā yena nimittena yūni aparatvajñānaṃ sthavire ca paratvajñānaṃ jāyate sa kālaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 2, 1.0 grāhyāṇāmarthānāṃ śabdādīnāṃ yeyaṃ prasiddhiḥ tayā ca śrotrādīnāṃ karaṇānām anayā indriyārthaprasiddhyā ebhyo grāhyagrahaṇebhya indriyārthebhyaḥ paro grahītā ātmā anumīyate //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 5.0 śarīra iva ātmanyapi parairaprayogānna syāditi cet ata āha //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 4.0 ātmavṛttitve tu parair aprayogaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 10, 1.0 parasya hiṃsāyāṃ śarīramānasaduḥkharūpāyāṃ pravṛttaṃ duṣṭaṃ jānīṣva //
VaiSūVṛ zu VaiśSū, 6, 1, 15.1, 1.0 etena viparītena krameṇāpadi parasvādānaṃ vyākhyātam //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 4.0 vijñānādyarthino guruparicaryāparasya tadgṛheṣu vasanaṃ gurukulavāsaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 17.1, 2.0 adharme'pīcchāpūrvikā paradārādiṣu dveṣapūrvikā //
VaiSūVṛ zu VaiśSū, 7, 1, 32.1, 1.0 yena kāraṇena parāparavyatikarādinā kālo'numīyate tasya sarvatra bhāvāt tenaiva kāraṇena kālo vibhurvyākhyātaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 26.1, 1.0 parāparadikpradeśasaṃyogāvasamavāyikāraṇam //
VaiSūVṛ zu VaiśSū, 7, 2, 26.1, 2.0 tathaiva parāparakālapradeśasaṃyogau //
VaiSūVṛ zu VaiśSū, 7, 2, 27.1, 1.0 parāparadikkālapradeśasaṃyogāḥ paratvāparatvayoḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 3.0 ato dravyajñānaṃ na guṇakarmabuddhyoḥ kāraṇam guṇakarmabuddhī api na parasya kāraṇam //
Varāhapurāṇa
VarPur, 27, 22.2 viṣaṇṇavadanāḥ sarve palāyanaparā bhavan //
Viṃśatikākārikā
ViṃKār, 1, 19.1 maraṇaṃ paravijñaptiviśeṣādvikriyā yathā /
ViṃKār, 1, 21.1 paracittavidāṃ jñānamayathārthaṃ kathaṃ yathā /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 9.0 dāhaduḥkhaṃ ca pradīptāyāmayomayyāṃ bhūmāvasahamānāḥ kathaṃ tatra parānyātayeyuḥ //
ViṃVṛtti zu ViṃKār, 1, 14.2, 5.0 parabhāgo'sti yatrāgamanād anyenānyasya pratighātaḥ syāt //
ViṃVṛtti zu ViṃKār, 1, 15.2, 3.0 arvāgbhāgasya ca grahaṇaṃ parabhāgasya cāgrahaṇaṃ yugapan na syāt //
ViṃVṛtti zu ViṃKār, 1, 19.2, 5.0 tathā paravijñaptiviśeṣādhipatyāt pareṣāṃ jīvitendriyavirodhinī kācidvikriyotpadyate yayā sabhāgasaṃtativicchedākhyaṃ maraṇaṃ bhavatīti veditavyam //
ViṃVṛtti zu ViṃKār, 1, 19.2, 5.0 tathā paravijñaptiviśeṣādhipatyāt pareṣāṃ jīvitendriyavirodhinī kācidvikriyotpadyate yayā sabhāgasaṃtativicchedākhyaṃ maraṇaṃ bhavatīti veditavyam //
ViṃVṛtti zu ViṃKār, 1, 20.1, 1.0 yadi paravijñaptiviśeṣādhipatyāt sattvānāṃ maraṇaṃ neṣyate //
ViṃVṛtti zu ViṃKār, 1, 20.2, 4.0 yadi vijñaptimātramevedaṃ paracittavidaḥ kiṃ paracittaṃ jānantyatha na //
ViṃVṛtti zu ViṃKār, 1, 20.2, 4.0 yadi vijñaptimātramevedaṃ paracittavidaḥ kiṃ paracittaṃ jānantyatha na //
ViṃVṛtti zu ViṃKār, 1, 20.2, 6.0 yadi na jānanti kathaṃ paracittavido bhavanti //
Viṣṇupurāṇa
ViPur, 1, 1, 18.2 yaśasas tapasaś caiva krodho nāśakaraḥ paraḥ //
ViPur, 1, 2, 10.1 paraḥ parāṇāṃ paramaḥ paramātmātmasaṃsthitaḥ /
ViPur, 1, 2, 10.1 paraḥ parāṇāṃ paramaḥ paramātmātmasaṃsthitaḥ /
ViPur, 1, 2, 15.1 parasya brahmaṇo rūpaṃ puruṣaḥ prathamaṃ dvija /
ViPur, 1, 2, 15.2 vyaktāvyakte tathaivānye rūpe kālas tathāparam //
ViPur, 1, 3, 5.2 tat parākhyaṃ tadardhaṃ ca parārdham abhidhīyate //
ViPur, 1, 4, 4.1 nārāyaṇaḥ paro 'cintyaḥ pareṣām api sa prabhuḥ /
ViPur, 1, 4, 4.1 nārāyaṇaḥ paro 'cintyaḥ pareṣām api sa prabhuḥ /
ViPur, 1, 4, 17.1 bhavato yat paraṃ rūpaṃ tan na jānāti kaścana /
ViPur, 1, 4, 18.1 tvām ārādhya paraṃ brahma yātā muktiṃ mumukṣavaḥ /
ViPur, 1, 4, 33.1 vilocane rātryahanī mahātman sarvāspadaṃ brahma paraṃ śiras te /
ViPur, 1, 6, 27.1 etāś ca saha yajñena prajānāṃ kāraṇaṃ param /
ViPur, 1, 8, 32.1 tṛṣṇā lakṣmīr jagatsvāmī lobho nārāyaṇaḥ paraḥ /
ViPur, 1, 8, 34.2 strīnāmni lakṣmīr maitreya nānayor vidyate param //
ViPur, 1, 9, 41.2 sarvabhūtaś ca yo devaḥ parāṇām api yaḥ paraḥ //
ViPur, 1, 9, 41.2 sarvabhūtaś ca yo devaḥ parāṇām api yaḥ paraḥ //
ViPur, 1, 9, 42.1 paraḥ parasmāt puruṣāt paramātmasvarūpadhṛk /
ViPur, 1, 9, 42.1 paraḥ parasmāt puruṣāt paramātmasvarūpadhṛk /
ViPur, 1, 9, 49.2 kāryakartṛsvarūpaṃ taṃ praṇato 'smi paraṃ padam //
ViPur, 1, 9, 52.2 parabrahmasvarūpasya praṇamāmi tam avyayam //
ViPur, 1, 9, 104.2 lakṣmyā maitreya sahasā parāṃ nirvṛtim āgatāḥ //
ViPur, 1, 9, 133.3 trailokyaṃ na tvayā tyājyam eṣa me 'stu varaḥ paraḥ //
ViPur, 1, 11, 37.1 aho kṣātraṃ paraṃ tejo bālasyāpi yad akṣamā /
ViPur, 1, 11, 43.2 paraḥ parāṇāṃ puruṣo yasya tuṣṭo janārdanaḥ /
ViPur, 1, 11, 43.2 paraḥ parāṇāṃ puruṣo yasya tuṣṭo janārdanaḥ /
ViPur, 1, 11, 45.2 paraṃ brahma paraṃ dhāma yo 'sau brahma tathā param /
ViPur, 1, 11, 45.2 paraṃ brahma paraṃ dhāma yo 'sau brahma tathā param /
ViPur, 1, 11, 45.2 paraṃ brahma paraṃ dhāma yo 'sau brahma tathā param /
ViPur, 1, 11, 47.2 aindram indraḥ paraṃ sthānaṃ yam ārādhya jagatpatim /
ViPur, 1, 11, 51.2 rājaputra yathā viṣṇor ārādhanaparair naraiḥ /
ViPur, 1, 12, 11.2 tatkṣobhād amarāḥ kṣobhaṃ paraṃ jagmur mahāmune //
ViPur, 1, 12, 43.2 tuṣṭo 'haṃ bhavatas tena tad vṛṇīṣva varaṃ param //
ViPur, 1, 12, 55.2 buddhyādīnāṃ pradhānasya puruṣasya ca yaḥ paraḥ //
ViPur, 1, 12, 100.1 trailokyāśrayatāṃ prāptaṃ paraṃ sthānaṃ sthirāyati /
ViPur, 1, 12, 100.2 sthānaṃ prāptā paraṃ kṛtvā yā kukṣivivare dhruvam //
ViPur, 1, 13, 16.3 rājyadehopakārāya prajānāṃ ca hitaṃ param //
ViPur, 1, 13, 24.1 bhartṛśuśrūṣaṇaṃ dharmo yathā strīṇāṃ paro mataḥ /
ViPur, 1, 13, 31.2 rāṣṭre tu lokair ārabdhaṃ parasvādānam āturaiḥ //
ViPur, 1, 13, 32.2 sumahān dṛśyate reṇuḥ paravittāpahāriṇām //
ViPur, 1, 13, 45.2 viṣṇor aṃśaṃ pṛthuṃ matvā paritoṣaṃ paraṃ yayau //
ViPur, 1, 14, 38.2 natāḥ sma tat paraṃ brahma viṣṇor yat paramaṃ padam //
ViPur, 1, 14, 43.1 param īśitvaguṇavat sarvabhūtam asaṃśrayam /
ViPur, 1, 15, 55.2 pāraṃ paraṃ viṣṇur apārapāraḥ paraḥ parebhyaḥ paramārtharūpī /
ViPur, 1, 15, 55.2 pāraṃ paraṃ viṣṇur apārapāraḥ paraḥ parebhyaḥ paramārtharūpī /
ViPur, 1, 15, 55.2 pāraṃ paraṃ viṣṇur apārapāraḥ paraḥ parebhyaḥ paramārtharūpī /
ViPur, 1, 15, 55.3 sa brahmapāraḥ parapārabhūtaḥ paraḥ parāṇām api pārapāraḥ //
ViPur, 1, 15, 55.3 sa brahmapāraḥ parapārabhūtaḥ paraḥ parāṇām api pārapāraḥ //
ViPur, 1, 15, 56.1 sa kāraṇaṃ kāraṇatas tato 'pi tasyāpi hetuḥ parahetuhetuḥ /
ViPur, 1, 15, 59.2 etad brahmaparākhyaṃ vai saṃstavaṃ paramaṃ japan /
ViPur, 1, 15, 156.1 dharmātmā satyaśaucādiguṇānām ākaraḥ paraḥ /
ViPur, 1, 16, 13.1 tasmin dharmapare nityaṃ keśavārādhanodyate /
ViPur, 1, 17, 22.2 na śabdagocaraṃ yasya yogidhyeyaṃ paraṃ padam /
ViPur, 1, 19, 6.1 karmaṇā manasā vācā parapīḍāṃ karoti yaḥ /
ViPur, 1, 19, 56.2 udvelo 'bhūt paraṃ kṣobham upetya ca samantataḥ //
ViPur, 1, 19, 77.2 jñānijñānaparicchedyā tāṃ vande ceśvarīṃ parām //
ViPur, 1, 19, 80.2 apaśyantaḥ paraṃ rūpaṃ namas tasmai mahātmane //
ViPur, 1, 19, 86.2 brahmasaṃjño 'ham evāgre tathānte ca paraḥ pumān //
ViPur, 1, 20, 28.3 tathā tvaṃ matprasādena nirvāṇaṃ param āpsyasi //
ViPur, 1, 20, 34.2 tadāsau bhagavaddhyānāt paraṃ nirvāṇam āptavān //
ViPur, 1, 22, 54.1 akṣaraṃ tat paraṃ brahma kṣaraṃ sarvam idaṃ jagat /
ViPur, 1, 22, 54.3 parasya brahmaṇaḥ śaktis tathaitad akhilaṃ jagat //
ViPur, 1, 22, 61.1 sa paraḥ sarvaśaktīnāṃ brahmaṇaḥ samanantaraḥ /
ViPur, 2, 2, 28.2 śaṅkhakūṭo 'tha ṛṣabho haṃso nāgastathāparaḥ /
ViPur, 2, 3, 20.2 dānāni cātra dīyante paralokārtham ādarāt //
ViPur, 2, 4, 63.2 yatpatravātasaṃsparśādāhlādo jāyate paraḥ //
ViPur, 2, 4, 87.2 dvīpaścaiva samudraśca samānau dviguṇau parau //
ViPur, 2, 6, 39.2 yāni teṣām aśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param //
ViPur, 2, 6, 40.2 prāyaścittaṃ tu tasyaikaṃ harisaṃsmaraṇaṃ param //
ViPur, 2, 6, 50.1 jñānam eva paraṃ brahma jñānaṃ bandhāya ceṣyate /
ViPur, 2, 6, 50.2 jñānātmakam idaṃ viśvaṃ na jñānādvidyate param //
ViPur, 2, 7, 26.2 hetubhūtam aśeṣasya prakṛtiḥ sā parā mune //
ViPur, 2, 7, 40.1 sa ca viṣṇuḥ paraṃ brahma yataḥ sarvamidaṃ jagat /
ViPur, 2, 7, 41.1 tadbrahma tatparaṃ dhāma sadasatparamaṃ padam /
ViPur, 2, 8, 11.2 devayānaḥ paraḥ panthā yogināṃ kleśasaṃkṣaye //
ViPur, 2, 8, 31.1 tataśca mithunasyānte parāṃ kāṣṭhām upāgataḥ /
ViPur, 2, 8, 55.1 vaiṣṇavo 'ṃśaḥ paraḥ sūryo yo 'ntarjyotirasaṃplavam /
ViPur, 2, 8, 55.2 abhidhāyaka oṃkāras tasya sa prerakaḥ paraḥ //
ViPur, 2, 8, 118.2 dvijabhūpāḥ parām ṛddhimavāpurdivi ceha ca //
ViPur, 2, 8, 122.2 samudbhūtā paraṃ tattu tṛtīyaṃ bhagavatpadam //
ViPur, 2, 9, 19.1 tena vṛddhiṃ parāṃ nītaḥ salilenauṣadhīgaṇaḥ /
ViPur, 2, 11, 7.1 yā tu śaktiḥ parā viṣṇorṛgyajuḥsāmasaṃjñitā /
ViPur, 2, 11, 9.1 māsi māsi raviryo yastatra tatra hi sā parā /
ViPur, 2, 13, 26.2 viṣāṇāgreṇa madbāhukaṇḍūyanaparo hi saḥ /
ViPur, 2, 13, 37.2 apaśyatsa ca maitreya ātmānaṃ prakṛteḥ param //
ViPur, 2, 13, 42.1 saṃmānanā parāṃ hāniṃ yogarddheḥ kurute yataḥ /
ViPur, 2, 13, 67.1 ātmā śuddho 'kṣaraḥ śānto nirguṇaḥ prakṛteḥ paraḥ /
ViPur, 2, 13, 86.1 yadyanyo 'sti paraḥ ko 'pi mattaḥ pārthivasattama /
ViPur, 2, 14, 3.2 bhavatā darśitaṃ vipra tatparaṃ prakṛtermahat //
ViPur, 2, 14, 26.2 bhedakāri parebhyas tatparamārtho na bhedavān //
ViPur, 2, 14, 29.1 eko vyāpī samaḥ śuddho nirguṇaḥ prakṛteḥ paraḥ /
ViPur, 2, 14, 30.1 parajñānamayaḥ sadbhirnāmajātyādibhirvibhuḥ /
ViPur, 2, 14, 31.1 tasyātmaparadeheṣu sato 'pyekamayaṃ hi yat /
ViPur, 2, 15, 4.2 prādādaśeṣavijñānaṃ sa tasmai parayā mudā //
ViPur, 2, 15, 36.3 pūjitaḥ parayā bhaktyā icchātaḥ prayayāvṛbhuḥ //
ViPur, 2, 16, 19.3 nidāgho 'pyupadeśena tenādvaitaparo 'bhavat //
ViPur, 2, 16, 23.1 ekaḥ samastaṃ yadihāsti kiṃcit tadacyuto vāsti paraṃ tato 'nyat /
ViPur, 3, 2, 56.1 kṛte yuge paraṃ jñānaṃ kapilādisvarūpadhṛk /
ViPur, 3, 3, 1.3 viṣṇurviṣṇau viṣṇutaśca na paraṃ vidyate tataḥ //
ViPur, 3, 5, 3.2 śiṣyaḥ paramadharmajño guruvṛttiparaḥ sadā //
ViPur, 3, 5, 17.2 bhāskarāya paraṃ tejaḥ sauṣumṇamuru bibhrate //
ViPur, 3, 6, 23.3 mātsyaṃ ca gāruḍaṃ caiva brahmāṇḍaṃ ca tataḥ param //
ViPur, 3, 7, 22.1 kanakamapi rahasyavekṣya buddhyā tṛṇamiva yaḥ samavaiti vai parasvam /
ViPur, 3, 8, 2.1 ārādhitācca govindādārādhanaparairnaraiḥ /
ViPur, 3, 8, 9.1 varṇāśramācāravatā puruṣeṇa paraḥ pumān /
ViPur, 3, 8, 13.1 parāpavādaṃ paiśunyamanṛtaṃ ca na bhāṣate /
ViPur, 3, 8, 14.1 parapatnīparadravyaparahiṃsāsu yo matim /
ViPur, 3, 8, 14.1 parapatnīparadravyaparahiṃsāsu yo matim /
ViPur, 3, 8, 14.1 parapatnīparadravyaparahiṃsāsu yo matim /
ViPur, 3, 9, 11.2 te 'pyatraiva pratiṣṭhante gārhasthyaṃ tena vai param //
ViPur, 3, 11, 1.3 lokādasmātparasmācca yamātiṣṭhan na hīyate //
ViPur, 3, 11, 119.2 bhāvyaṃ sacchāstradevejyādhyānajapyaparairnaraiḥ //
ViPur, 3, 11, 124.1 paradārānna gaccheta manasāpi kadācana /
ViPur, 3, 11, 125.2 paradāraratiḥ puṃsām ubhayatrāpi bhītidā //
ViPur, 3, 12, 4.1 kiṃcitparasvaṃ na harennālpamapyapriyaṃ vadet /
ViPur, 3, 12, 12.1 nagnāṃ parastriyaṃ caiva sūryaṃ cāstamanodaye /
ViPur, 3, 12, 31.2 na niṣkramedgṛhātprājñaḥ sadācāraparo nṛpaḥ //
ViPur, 3, 12, 32.1 catuṣpathānnamaskuryāt kāle homaparo bhavet /
ViPur, 3, 12, 43.1 tasmātsatyaṃ vadetprājño yatparaprītikāraṇam /
ViPur, 3, 12, 43.2 satyaṃ yatparaduḥkhāya tatra maunaparo bhavet //
ViPur, 3, 12, 43.2 satyaṃ yatparaduḥkhāya tatra maunaparo bhavet //
ViPur, 3, 14, 15.2 ṛkṣeṇa kālaḥ sa paraḥ pitṝṇāṃ na hyalpapuṇyairnṛpa labhyate 'sau //
ViPur, 3, 14, 17.2 śrāddhaṃ parāṃ tṛptimupetya tena yugaṃ samagraṃ pitaraḥ svapanti //
ViPur, 3, 15, 42.1 pitāmahāya caivānyaṃ tatpitre ca tathā param /
ViPur, 3, 17, 14.2 samastamantaḥkaraṇaṃ pradhānaṃ tatparaḥ pumān //
ViPur, 3, 17, 31.1 pradhānabuddhyādimayādaśeṣād yadanyadasmātparamaṃ parātman /
ViPur, 3, 18, 6.1 dharmo vimukterarho 'yaṃ naitasmādaparaḥ paraḥ /
ViPur, 3, 18, 15.1 tairapyanye pare taiśca tairapyanye pare ca taiḥ /
ViPur, 3, 18, 15.1 tairapyanye pare taiśca tairapyanye pare ca taiḥ /
ViPur, 3, 18, 22.2 maitreya tatyajurdharmaṃ vedasmṛtyuditaṃ param //
ViPur, 3, 18, 99.2 parānnabhojibhiḥ pāpairvedavādavirodhibhiḥ //
ViPur, 4, 1, 60.3 na ca svarūpaṃ na paraṃ svabhāvaṃ na caiva sāraṃ parameśvarasya //
ViPur, 4, 1, 62.2 krodhācca rudraḥ sthitihetubhūto yasmācca madhye puruṣaḥ parasmāt //
ViPur, 4, 2, 81.2 manorathāsaktiparasya cittaṃ na jāyate vai paramārthasaṅgi //
ViPur, 4, 2, 90.2 yasmānna kiṃcit tam ahaṃ gurūṇāṃ paraṃ guruṃ saṃśrayam emi viṣṇum //
ViPur, 4, 2, 93.1 bhagavatyāsajyākhilakarmakalāpaṃ ajam avikāram amaraṇādidharmam avāpa paraṃ paśyatām acyutapadam //
ViPur, 4, 4, 50.1 sa cāpy acintayad aho 'sya rājño dauḥśīlyaṃ yenaitan māṃsam asmākaṃ prayacchati kim etad dravyajātam iti dhyānaparo 'bhavat //
ViPur, 4, 8, 14.1 satyaparatayā ṛtadhvajasaṃjñām avāpa //
ViPur, 4, 11, 4.2 yatrāvatīrṇaṃ viṣṇvākhyaṃ paraṃ brahma nirākṛti //
ViPur, 4, 13, 75.1 na hyanullaṅghya parapādapaṃ tatkṛtanīḍāśrayiṇo vihaṃgamā vadhyante /
ViPur, 4, 13, 107.1 akrūro 'py uttamamaṇisamudbhūtasuvarṇena bhagavaddhyānaparo 'navarataṃ yajñān iyāja //
ViPur, 4, 15, 3.2 kautūhalapareṇaitat pṛṣṭo me vaktum arhasi //
ViPur, 4, 15, 8.1 na tu sa tasminn anādinidhane parabrahmabhūte bhagavaty anālambini kṛte manasas tallayam avāpa //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
ViPur, 4, 21, 4.1 yo 'sau yājñavalkyād vedam adhītya kṛpād astrāṇyavāpya viṣamaviṣayaviraktacittavṛttiś ca śaunakopadeśād ātmajñānapravīṇaḥ paraṃ nirvāṇam avāpsyati //
ViPur, 4, 24, 71.1 alpaprasādā bṛhatkopāḥ sārvakālam anṛtādharmarucayaḥ strībālagovadhakartāraḥ parasvādānarucayo 'lpasārās tamisraprāyā uditāstamitaprāyā alpāyuṣo mahecchā hyalpadharmā lubdhāśca bhaviṣyanti //
ViPur, 5, 1, 14.2 agniḥ suvarṇasya gurur gavāṃ sūryaḥ paro guruḥ /
ViPur, 5, 1, 35.2 dve vidye tvam anāmnāya parā caivāparā tathā /
ViPur, 5, 1, 36.2 śabdabrahma paraṃ caiva brahma brahmamayasya yat //
ViPur, 5, 1, 42.2 dhīrasya dhīryasya bibharti nānyadvareṇyarūpātparataḥ parātman //
ViPur, 5, 1, 46.2 tvatto nānyatkiṃcidasti svarūpaṃ yadvā bhūtaṃ yacca bhavyaṃ parātman //
ViPur, 5, 1, 49.1 niravadyaḥ paraḥ śānto niradhiṣṭho 'kṣaraḥ kramaḥ /
ViPur, 5, 1, 49.2 sarveśvara parādhāra dhāmnāṃ dhāmātmako 'kṣayaḥ //
ViPur, 5, 1, 51.2 śarīragrahaṇaṃ vyāpindharmatrāṇāya te param //
ViPur, 5, 1, 56.2 pradhānabuddhīndriyavatpradhānamūlāt parātman bhagavanprasīda //
ViPur, 5, 2, 7.2 prakṛtistvaṃ parā sūkṣmā brahmagarbhābhavaḥ purā /
ViPur, 5, 4, 9.2 hāsyaṃ me jāyate vīrāsteṣu yatnapareṣvapi //
ViPur, 5, 7, 48.3 paraṃ jyotiracintyaṃ yattadaṃśaḥ parameśvaraḥ //
ViPur, 5, 7, 59.2 tavāṣṭaguṇam aiśvaryaṃ nātha svābhāvikaṃ param /
ViPur, 5, 7, 60.1 tvaṃ parastvaṃ parasyādyaḥ paraṃ tvattaḥ parātmakam /
ViPur, 5, 7, 60.1 tvaṃ parastvaṃ parasyādyaḥ paraṃ tvattaḥ parātmakam /
ViPur, 5, 7, 60.1 tvaṃ parastvaṃ parasyādyaḥ paraṃ tvattaḥ parātmakam /
ViPur, 5, 7, 60.1 tvaṃ parastvaṃ parasyādyaḥ paraṃ tvattaḥ parātmakam /
ViPur, 5, 7, 60.2 parasmāt paramo yastvaṃ tasya stoṣyāmi kiṃ nvaham //
ViPur, 5, 10, 29.2 asmākaṃ gauḥ parā vṛttirvārtābhedairiyaṃ tribhiḥ //
ViPur, 5, 10, 32.2 vanāntā girayaḥ sarve te cāsmākaṃ parā gatiḥ //
ViPur, 5, 10, 37.1 mantrayajñaparā viprāḥ sīrayajñāśca karṣakāḥ /
ViPur, 5, 11, 4.1 ājīvo yaḥ parasteṣāṃ gopatvasya ca kāraṇam /
ViPur, 5, 13, 22.1 cintayantī jagatsūtiṃ parabrahmasvarūpiṇam /
ViPur, 5, 17, 5.2 drakṣyāmi tatparaṃ dhāma devānāṃ bhagavanmukham //
ViPur, 5, 18, 20.1 kiṃ na vetti nṛśaṃso 'yamanurāgaparaṃ janam /
ViPur, 5, 18, 35.2 dadhyau brahma paraṃ vipra praviśya yamunājale //
ViPur, 5, 18, 49.2 namo 'vijñeyarūpāya parāya prakṛteḥ prabho //
ViPur, 5, 18, 57.2 rūpaṃ paraṃ sad iti vācakam akṣaraṃ yajjñānātmane sadasate praṇato 'smi tasmai //
ViPur, 5, 19, 7.2 tenāścaryapareṇāhaṃ bhavatā kṛṣṇa saṃgataḥ //
ViPur, 5, 19, 8.2 bibhemi kaṃsāddhigjanma parapiṇḍopajīvinām //
ViPur, 5, 20, 29.2 hāhākārapare loke āsphoṭayati muṣṭike //
ViPur, 5, 21, 5.2 kaṃsapratāpavīryābhyāmāvayoḥ paravaśyayoḥ //
ViPur, 5, 21, 20.1 tasya śiṣyatvamabhyetya guruvṛttiparau hi tau /
ViPur, 5, 23, 30.1 saṃsārapatitasyaiko jantostvaṃ śaraṇaṃ param /
ViPur, 5, 24, 2.2 avyāhataparaiśvaryo matprasādopabṛṃhitaḥ //
ViPur, 5, 24, 7.2 parābhibhavaniḥśaṅkaṃ babhūva ca yadoḥ kulam //
ViPur, 5, 28, 1.3 suṣeṇaṃ cāruguptaṃ ca bhadracāruṃ tathā param //
ViPur, 5, 28, 26.1 tato hāhākṛtaṃ sarvaṃ palāyanaparaṃ dvija /
ViPur, 5, 30, 16.1 yaiḥ svadharmaparairnātha narairārādhito bhavān /
ViPur, 5, 30, 23.2 na jānāmi paraṃ yatte prasīda parameśvara //
ViPur, 5, 30, 73.1 strītvādagurucittāhaṃ svabhartṛślāghanāparā /
ViPur, 5, 30, 74.1 tadalaṃ pārijātena parasvena hṛtena naḥ /
ViPur, 5, 33, 7.2 jaghāna parighaṃ lohamādāya paravīrahā //
ViPur, 5, 33, 33.2 parasparaṃ kṣatiparau paramāmarṣiṇau dvija //
ViPur, 5, 33, 41.3 pareśaṃ paramātmānam anādinidhanaṃ param //
ViPur, 5, 33, 41.3 pareśaṃ paramātmānam anādinidhanaṃ param //
ViPur, 5, 34, 2.2 tatkathyatāṃ mahābhāga paraṃ kautūhalaṃ hi me //
ViPur, 5, 37, 61.1 bhagavānapi govindo vāsudevātmakaṃ param /
ViPur, 5, 38, 23.2 tvagbhedaṃ te paraṃ cakrurastā gāṇḍīvadhanvanā //
ViPur, 6, 1, 30.1 svapoṣaṇaparāḥ kṣudrā dehasaṃskāravarjitāḥ /
ViPur, 6, 3, 29.2 gacchanti janalokaṃ te daśāvṛttyā paraiṣiṇaḥ //
ViPur, 6, 4, 11.2 naimittikas te kathitaḥ prākṛtaṃ śṛṇvataḥ param //
ViPur, 6, 4, 20.2 jyotiṣo 'pi paraṃ rūpaṃ vāyur atti prabhākaram //
ViPur, 6, 4, 34.2 procyate prakṛtir hetuḥ pradhānaṃ kāraṇaṃ param //
ViPur, 6, 4, 37.2 sattāmātrātmake jñeye jñānātmany ātmanaḥ pare //
ViPur, 6, 4, 38.1 tad brahma tat paraṃ dhāma paramātmā sa ceśvaraḥ /
ViPur, 6, 5, 18.2 snānapānādikāhāram avāpnoti parecchayā //
ViPur, 6, 5, 37.2 muhur glāniḥ paravaśo muhur jñānalavānvitaḥ //
ViPur, 6, 5, 61.2 śabdabrahmāgamamayaṃ paraṃ brahma vivekajam //
ViPur, 6, 5, 64.1 dve brahmaṇī veditavye śabdabrahma paraṃ ca yat /
ViPur, 6, 5, 64.2 śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati //
ViPur, 6, 5, 65.2 parayā tv akṣaraprāptir ṛgvedādimayāparā //
ViPur, 6, 5, 68.1 tad brahma tat paraṃ dhāma tad dhyeyaṃ mokṣakāṅkṣiṇām /
ViPur, 6, 5, 70.2 jñāyate yena tajjñānaṃ param anyat trayīmayam //
ViPur, 6, 5, 72.1 śuddhe mahāvibhūtyākhye pare brahmaṇi vartate /
ViPur, 6, 5, 85.2 paraḥ parāṇāṃ sakalā na yatra kleśādayaḥ santi parāvareśe //
ViPur, 6, 5, 85.2 paraḥ parāṇāṃ sakalā na yatra kleśādayaḥ santi parāvareśe //
ViPur, 6, 5, 87.1 saṃjñāyate yena tad astadoṣaṃ śuddhaṃ paraṃ nirmalam ekarūpam /
ViPur, 6, 6, 29.1 paralokajayas tasya pṛthivī sakalā mama /
ViPur, 6, 6, 30.1 paralokajayo 'nantaḥ svalpakālo mahījayaḥ /
ViPur, 6, 7, 16.2 dehaś cānyo yadā puṃsas tadā bandhāya tatparam //
ViPur, 6, 7, 21.2 ananyātiśayābādhaṃ paraṃ nirvāṇam ṛcchati //
ViPur, 6, 7, 29.2 cintayen muktaye tena brahmabhūtaṃ pareśvaram //
ViPur, 6, 7, 33.2 viniṣpannasamādhis tu parabrahmopalabdhimān //
ViPur, 6, 7, 37.2 kurvīta brahmaṇi tathā parasmin pravaṇaṃ manaḥ //
ViPur, 6, 7, 47.3 bhūpa mūrtam amūrtaṃ ca paraṃ cāparam eva ca //
ViPur, 6, 7, 52.2 viśvam etat paraṃ cānyad bhedabhinnadṛśāṃ nṛpa //
ViPur, 6, 7, 54.1 tac ca viṣṇoḥ paraṃ rūpam arūpasyājam akṣaram /
ViPur, 6, 7, 60.2 parabrahmasvarūpasya viṣṇoḥ śaktisamanvitam //
ViPur, 6, 7, 61.1 viṣṇuśaktiḥ parā proktā kṣetrajñākhyā tathāparā /
ViPur, 6, 7, 89.2 kuryāt tato 'vayavini praṇidhānaparo bhavet //
ViPur, 6, 7, 92.1 vijñānaṃ prāpakaṃ prāpye pare brahmaṇi pārthiva /
ViPur, 6, 8, 37.2 parām ṛddhim avāpsyāmas tāritāḥ svakulodbhavaiḥ //
ViPur, 6, 8, 57.1 yajñair yajñavido yajanti satataṃ yajñeśvaraṃ karmiṇo yaṃ yaṃ brahmamayaṃ parāparaparaṃ dhyāyanti ca jñāninaḥ /
ViPur, 6, 8, 63.1 iti vividham ajasya yasya rūpaṃ prakṛtiparātmamayaṃ sanātanasya /
Viṣṇusmṛti
ViSmṛ, 3, 30.1 paradeśapaṇyāc ca viṃśatitamam //
ViSmṛ, 3, 35.1 svarāṣṭrapararāṣṭrayoś ca cāracakṣuḥ syāt //
ViSmṛ, 3, 41.1 parasya vyasane vā //
ViSmṛ, 3, 42.1 paradeśāvāptau taddeśadharmān nocchindyāt //
ViSmṛ, 3, 43.1 pareṇābhiyuktaś ca sarvātmanā svarāṣṭraṃ gopāyet //
ViSmṛ, 3, 47.1 rājā parapurāvāptau tatra tatkulīnam abhiṣiñcet //
ViSmṛ, 3, 64.1 paranihitaṃ svanihitam iti bruvaṃs tatsamaṃ daṇḍam āvahet //
ViSmṛ, 3, 69.1 paracakropaghātāṃś ca śastranityatayā //
ViSmṛ, 3, 83.1 paradattāṃ ca bhuvaṃ nāpaharet //
ViSmṛ, 5, 29.1 parasya patanīyākṣepe kṛte tūttamasāhasam //
ViSmṛ, 5, 164.1 ajānānaḥ prakāśaṃ yaḥ paradravyaṃ krīṇīyāt tatra tasya na doṣaḥ //
ViSmṛ, 6, 11.1 hiraṇyasya parā vṛddhir dviguṇā //
ViSmṛ, 8, 2.1 na rājaśrotriyapravrajitakitavataskaraparādhīnastrībālasāhasikātivṛddhamattonmattābhiśastapatitakṣuttṛṣṇārtavyasanirāgāndhāḥ //
ViSmṛ, 20, 28.1 ākramya sarvaḥ kālena paralokaṃ ca nīyate /
ViSmṛ, 22, 89.1 sarveṣām eva śaucānām annaśaucaṃ paraṃ smṛtam /
ViSmṛ, 23, 54.1 spṛśanti bindavaḥ pādau ya ācāmayataḥ parān /
ViSmṛ, 24, 39.1 pūrvābhāve prakṛtisthaḥ paraḥ para iti //
ViSmṛ, 24, 39.1 pūrvābhāve prakṛtisthaḥ paraḥ para iti //
ViSmṛ, 25, 10.1 paragṛheṣvanabhigamanam //
ViSmṛ, 30, 39.1 yaś ca vidyām āsādyāsmin loke tayā jīvet na sā tasya paraloke phalapradā bhavet //
ViSmṛ, 30, 40.1 yaś ca vidyayā yaśaḥ pareṣāṃ hanti //
ViSmṛ, 32, 7.1 asaṃstutāpi parapatnī bhaginīti vācyā putrīti māteti vā //
ViSmṛ, 37, 8.1 parasvāpaharaṇam //
ViSmṛ, 37, 9.1 paradārābhigamanam //
ViSmṛ, 43, 37.1 parānnapānaṃ lipsantas tāḍyamānāś ca kiṃkaraiḥ /
ViSmṛ, 44, 44.1 yad vā tad vā paradravyam apahṛtya balān naraḥ /
ViSmṛ, 45, 30.1 paravṛttighno daridraḥ //
ViSmṛ, 45, 31.1 parapīḍākaro dīrgharogī //
ViSmṛ, 47, 10.2 prāptavantaḥ paraṃ sthānaṃ brahmā rudras tathaiva ca //
ViSmṛ, 51, 75.1 svamāṃsaṃ paramāṃsena yo vardhayitum icchati /
ViSmṛ, 52, 15.1 yad yat parebhyas tv ādadyāt puruṣas tu niraṅkuśaḥ /
ViSmṛ, 52, 17.1 prāṇihiṃsāparo yas tu dhanahiṃsāparas tathā /
ViSmṛ, 52, 17.1 prāṇihiṃsāparo yas tu dhanahiṃsāparas tathā /
ViSmṛ, 52, 17.2 mahad duḥkham avāpnoti dhanahiṃsāparas tayoḥ //
ViSmṛ, 53, 2.1 paradāragamane ca //
ViSmṛ, 53, 8.1 sakṛd duṣṭā ca strī yat puruṣasya paradāre tadvrataṃ kuryāt //
ViSmṛ, 54, 25.1 ayājyayājanaṃ kṛtvā pareṣām antyakarma ca /
ViSmṛ, 55, 16.2 sa brahma param abhyeti vāyubhūtaḥ khamūrtimān //
ViSmṛ, 55, 17.1 ekākṣaraṃ paraṃ brahma prāṇāyāmāḥ paraṃ tapaḥ /
ViSmṛ, 55, 17.1 ekākṣaraṃ paraṃ brahma prāṇāyāmāḥ paraṃ tapaḥ /
ViSmṛ, 55, 17.2 sāvitryās tu paraṃ nānyan maunāt satyaṃ viśiṣyate //
ViSmṛ, 60, 13.1 na parāśucau //
ViSmṛ, 64, 1.1 paranipāneṣu na snānam ācaret //
ViSmṛ, 67, 28.1 atithipūjane ca paraṃ yatnam ātiṣṭheta //
ViSmṛ, 71, 61.1 na parakṣetre carantīṃ gām ācakṣīta //
ViSmṛ, 71, 80.1 parasya daṇḍaṃ nodyacchet //
ViSmṛ, 84, 3.1 paranipāneṣv apaḥ pītvā tatsāmyam upagacchatīti //
ViSmṛ, 84, 4.2 sa mlecchadeśo vijñeya āryāvartas tataḥ paraḥ //
ViSmṛ, 91, 4.1 vṛkṣāropayitur vṛkṣāḥ paraloke putrā bhavanti //
ViSmṛ, 93, 9.2 śaṭho mithyāvinītaśca bakavrataparo dvijaḥ //
ViSmṛ, 96, 34.1 bālye mohaṃ guruparavaśyatām //
ViSmṛ, 97, 20.1 jyotiṣām api tajjyotis tamasaḥ param ucyate /
ViSmṛ, 99, 20.2 svakāryadakṣe parakāryadakṣe kalyāṇacitte ca sadā vinīte //
ViSmṛ, 100, 1.2 ye dvijā dhārayiṣyanti teṣāṃ svarge gatiḥ parā //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.7 tat paraṃ prasaṃkhyānam ity ācakṣate dhyāyinaḥ /
YSBhā zu YS, 1, 16.1, 1.5 jñānasyaiva parā kāṣṭhā vairāgyam /
YSBhā zu YS, 1, 18.1, 1.2 tasya paraṃ vairāgyam upāyaḥ /
YSBhā zu YS, 1, 40.1, 1.3 evaṃ tām ubhayīṃ koṭim anudhāvato yo 'syāpratīghātaḥ sa paro vaśīkāraḥ /
YSBhā zu YS, 2, 6.1, 3.1 buddhitaḥ paraṃ puruṣam ākāraśīlavidyādibhir vibhaktam apaśyan kuryāt tatrātmabuddhiṃ mohena iti //
YSBhā zu YS, 2, 15.1, 20.1 parānugrahapīḍābhyāṃ dharmādharmāv upacinoti //
YSBhā zu YS, 2, 19.1, 7.1 yat tatparam aviśeṣebhyo liṅgamātraṃ mahattattvaṃ tasminn ete sattāmātre mahaty ātmany avasthāya vivṛddhikāṣṭhām anubhavanti pratisaṃsṛjyamānāśca tasminn eva sattāmātre mahaty ātmany avasthāya yat tan niḥsattāsattaṃ niḥsadasan nirasad avyaktam aliṅgaṃ pradhānaṃ tat pratiyanti //
YSBhā zu YS, 2, 19.1, 22.1 na viśeṣebhyaḥ paraṃ tattvāntaram astīti viśeṣāṇāṃ nāsti tattvāntarapariṇāmaḥ //
YSBhā zu YS, 2, 20.1, 10.1 kiṃ ca parārthā buddhiḥ saṃhatyakāritvāt svārthaḥ puruṣa iti //
YSBhā zu YS, 2, 21.1, 2.1 tatsvarūpaṃ tu pararūpeṇa pratilabdhātmakaṃ bhogāpavargārthatāyāṃ kṛtāyāṃ puruṣeṇa na dṛśyata iti //
YSBhā zu YS, 2, 22.1, 2.1 kuśalaṃ puruṣaṃ prati nāśaṃ prāptam apy akuśalān puruṣān prati na kṛtārtham iti teṣāṃ dṛśeḥ karmaviṣayatām āpannaṃ labhate eva pararūpeṇātmarūpam iti //
YSBhā zu YS, 2, 26.1, 3.1 yadā mithyājñānaṃ dagdhabījabhāvaṃ bandhyaprasavaṃ sampadyate tadā vidhūtakleśarajasaḥ sattvasya pare vaiśāradye parasyāṃ vaśīkārasaṃjñāyāṃ vartamānasya vivekapratyayapravāho nirmalo bhavati //
YSBhā zu YS, 2, 26.1, 3.1 yadā mithyājñānaṃ dagdhabījabhāvaṃ bandhyaprasavaṃ sampadyate tadā vidhūtakleśarajasaḥ sattvasya pare vaiśāradye parasyāṃ vaśīkārasaṃjñāyāṃ vartamānasya vivekapratyayapravāho nirmalo bhavati //
YSBhā zu YS, 2, 30.1, 1.1 tatrāhiṃsā sarvathā sarvadā sarvabhūtānām anabhidrohaḥ uttare ca yamaniyamās tanmūlās tatsiddhiparatayaiva tatpratipādanāya pratipādyante tadavadātarūpakaraṇāyaivopādīyante //
YSBhā zu YS, 2, 30.1, 8.1 yadi caivam apyabhidhīyamānā bhūtopaghātaparaiva syān na satyaṃ bhavet pāpam eva bhavet //
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
YSBhā zu YS, 2, 40.1, 2.1 kiṃca parair asaṃsargaḥ kāyasvabhāvāvalokī svam api kāyaṃ jihāsur mṛjjalādibhir ākṣālayann api kāyaśuddhim apaśyan kathaṃ parakāyair atyantam evāprayataiḥ saṃsṛjyeta //
YSBhā zu YS, 2, 40.1, 2.1 kiṃca parair asaṃsargaḥ kāyasvabhāvāvalokī svam api kāyaṃ jihāsur mṛjjalādibhir ākṣālayann api kāyaśuddhim apaśyan kathaṃ parakāyair atyantam evāprayataiḥ saṃsṛjyeta //
YSBhā zu YS, 2, 52.1, 6.1 tapo na paraṃ prāṇāyāmāt tato viśuddhir malānāṃ dīptiśca jñānasyeti //
YSBhā zu YS, 3, 35.1, 4.1 sa bhogapratyayaḥ sattvasya parārthatvād dṛśyaḥ //
YSBhā zu YS, 3, 38.1, 5.1 yathā madhukararājānaṃ makṣikā utpatantam anūtpatanti niviśamānam anuniviśante tathendriyāṇi paraśarīrāveśe cittam anuvidhīyanta iti //
YSBhā zu YS, 3, 43.1, 4.1 tatra kalpitayā sādhayanty akalpitāṃ mahāvidehām iti yathā paraśarīrāṇy āviśanti yoginaḥ //
YSBhā zu YS, 3, 49.1, 1.1 nirdhūtarajastamomalasya buddhisattvasya pare vaiśāradye parasyāṃ vaśīkārasaṃjñāyāṃ vartamānasya sattvapuruṣānyatākhyātimātrarūpapratiṣṭhasya sarvabhāvādhiṣṭhātṛtvam //
YSBhā zu YS, 3, 49.1, 1.1 nirdhūtarajastamomalasya buddhisattvasya pare vaiśāradye parasyāṃ vaśīkārasaṃjñāyāṃ vartamānasya sattvapuruṣānyatākhyātimātrarūpapratiṣṭhasya sarvabhāvādhiṣṭhātṛtvam //
YSBhā zu YS, 4, 7.1, 4.1 śuklakṛṣṇā bahiḥsādhanasādhyā tatra parapīḍānugrahadvāreṇaiva karmāśayapracayaḥ //
YSBhā zu YS, 4, 7.1, 6.1 sā hi kevale manasy āyatatvād bahiḥsādhanānadhīnā parān pīḍayitvā bhavati //
YSBhā zu YS, 4, 19.1, 1.8 svātmapratiṣṭham ākāśaṃ na parapratiṣṭham ity arthaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 37.2 brahmakṣatraviśāṃ kālaupanāyanikaḥ paraḥ //
YāSmṛ, 1, 40.2 veda eva dvijātīnāṃ niḥśreyasakaraḥ paraḥ //
YāSmṛ, 1, 48.2 tapasaś ca parasyeha nityaṃ svādhyāyavān dvijaḥ //
YāSmṛ, 1, 63.2 kanyāpradaḥ pūrvanāśe prakṛtisthaḥ paraḥ paraḥ //
YāSmṛ, 1, 63.2 kanyāpradaḥ pūrvanāśe prakṛtisthaḥ paraḥ paraḥ //
YāSmṛ, 1, 77.1 strībhir bhartṛvacaḥ kāryam eṣa dharmaḥ paraḥ striyāḥ /
YāSmṛ, 1, 84.2 hāsyaṃ paragṛhe yānaṃ tyajet proṣitabhartṛkā //
YāSmṛ, 1, 112.1 parapākarucir na syād anindyāmantraṇād ṛte /
YāSmṛ, 1, 128.2 jīved vāpi śiloñchena śreyān eṣāṃ paraḥ paraḥ //
YāSmṛ, 1, 128.2 jīved vāpi śiloñchena śreyān eṣāṃ paraḥ paraḥ //
YāSmṛ, 1, 152.1 devartviksnātakācāryarājñāṃ chāyāṃ parastriyāḥ /
YāSmṛ, 1, 159.1 pañca piṇḍān anuddhṛtya na snāyāt paravāriṣu /
YāSmṛ, 1, 160.1 paraśayyāsanodyānagṛhayānāni varjayet /
YāSmṛ, 1, 199.2 tebhyaḥ kriyāparāḥ śreṣṭhās tebhyo 'py adhyātmavittamāḥ //
YāSmṛ, 1, 221.2 pitṛmātṛparāś caiva brāhmaṇāḥ śrāddhasaṃpadaḥ //
YāSmṛ, 1, 274.1 vrajann api tathātmānaṃ manyate 'nugataṃ paraiḥ /
YāSmṛ, 1, 327.1 tavāhaṃvādinaṃ klībaṃ nirhetiṃ parasaṃgatam /
YāSmṛ, 1, 343.2 tam eva kṛtsnam āpnoti pararāṣṭraṃ vaśaṃ nayan //
YāSmṛ, 1, 346.1 arir mitram udāsīno 'nantaras tatparaḥ paraḥ /
YāSmṛ, 1, 346.1 arir mitram udāsīno 'nantaras tatparaḥ paraḥ /
YāSmṛ, 1, 349.1 yadā sasyaguṇopetaṃ pararāṣṭraṃ tadā vrajet /
YāSmṛ, 1, 349.2 paraś ca hīna ātmā ca hṛṣṭavāhanapūruṣaḥ //
YāSmṛ, 2, 5.1 smṛtyācāravyapetena mārgeṇādharṣitaḥ paraiḥ /
YāSmṛ, 2, 24.2 pareṇa bhujyamānāyā dhanasya daśavārṣikī //
YāSmṛ, 2, 39.1 saṃtatis tu paśustrīṇāṃ rasasyāṣṭaguṇā parā /
YāSmṛ, 2, 39.2 vastradhānyahiraṇyānāṃ catustridviguṇā parā //
YāSmṛ, 2, 69.1 tryavarāḥ sākṣiṇo jñeyāḥ śrautasmārtakriyāparāḥ /
YāSmṛ, 2, 127.1 aputreṇa parakṣetre niyogotpāditaḥ sutaḥ /
YāSmṛ, 2, 132.2 piṇḍado 'ṃśaharaś caiṣāṃ pūrvābhāve paraḥ paraḥ //
YāSmṛ, 2, 132.2 piṇḍado 'ṃśaharaś caiṣāṃ pūrvābhāve paraḥ paraḥ //
YāSmṛ, 2, 156.2 parabhūmiṃ haran kūpaḥ svalpakṣetro bahūdakaḥ //
YāSmṛ, 2, 172.1 hṛtaṃ pranaṣṭaṃ yo dravyaṃ parahastād avāpnuyāt /
YāSmṛ, 2, 206.1 ardho 'dharmeṣu dviguṇaḥ parastrīṣūttameṣu ca /
YāSmṛ, 2, 214.1 sameṣv evaṃ parastrīṣu dviguṇas tūttameṣu ca /
YāSmṛ, 2, 238.1 vasānastrīn paṇān daṇḍyo nejakas tu parāṃśukam /
YāSmṛ, 2, 268.1 paradravyagṛhāṇāṃ ca pṛcchakā gūḍhacāriṇaḥ /
YāSmṛ, 2, 280.2 praṣṭavyā yoṣitaś cāsya parapuṃsi ratāḥ pṛthak //
YāSmṛ, 2, 283.1 pumān saṃgrahaṇe grāhyaḥ keśākeśi parastriyā /
YāSmṛ, 3, 14.2 icchatāṃ tatkṣaṇācchuddhiḥ pareṣāṃ snānasaṃyamān //
YāSmṛ, 3, 65.2 ato yad ātmano 'pathyaṃ pareṣāṃ na tad ācaret //
YāSmṛ, 3, 112.2 sāvadhānas tad abhyāsāt paraṃ brahmādhigacchati //
YāSmṛ, 3, 134.1 paradravyāṇy abhidhyāyaṃs tathāniṣṭāni cintayan /
YāSmṛ, 3, 136.1 adattādānanirataḥ paradāropasevakaḥ /
YāSmṛ, 3, 167.2 brahmalokam atikramya tena yāti parāṃ gatim //
YāSmṛ, 3, 176.2 tasmād asti paro dehād ātmā sarvaga īśvaraḥ //
YāSmṛ, 3, 183.1 anādir ādimāṃś caiva sa eva puruṣaḥ paraḥ /
YāSmṛ, 3, 185.1 ye ca dānaparāḥ samyag aṣṭābhiś ca guṇair yutāḥ /
YāSmṛ, 3, 192.2 upāsate dvijāḥ satyaṃ śraddhayā parayā yutāḥ //
YāSmṛ, 3, 204.2 ayācitāśī mitabhuk parāṃ siddhim avāpnuyāt //
YāSmṛ, 3, 212.1 parasya yoṣitaṃ hṛtvā brahmasvam apahṛtya ca /
YāSmṛ, 3, 213.1 hīnajātau prajāyeta pararatnāpahārakaḥ /
YāSmṛ, 3, 286.1 mahāpāpopapāpābhyāṃ yo 'bhiśaṃsen mṛṣā param /
YāSmṛ, 3, 311.1 vedābhyāsarataṃ kṣāntaṃ pañcayajñakriyāparam /
YāSmṛ, 3, 315.2 jagdhvā pare 'hny upavaset kṛcchraṃ sāṃtapanaṃ caret //
Śatakatraya
ŚTr, 1, 16.1 hartur yāti na gocaraṃ kim api śaṃ puṣṇāti yat sarvadā 'pyarthibhyaḥ pratipādyamānam aniśaṃ prāpnoti vṛddhiṃ parām /
ŚTr, 1, 20.2 vidyā bandhujano videśagamane vidyā parā devatā vidyā rājasu pūjyate na tu dhanaṃ vidyāvihīnaḥ paśuḥ //
ŚTr, 1, 26.1 prāṇāghātān nivṛttiḥ paradhanaharaṇe saṃyamaḥ satyavākyaṃ kāle śaktyā pradānaṃ yuvatijanakathāmūkabhāvaḥ pareṣām /
ŚTr, 1, 26.1 prāṇāghātān nivṛttiḥ paradhanaharaṇe saṃyamaḥ satyavākyaṃ kāle śaktyā pradānaṃ yuvatijanakathāmūkabhāvaḥ pareṣām /
ŚTr, 1, 47.1 satyānṛtā ca paruṣā priyavādinī ca hiṃsrā dayālur api cārthaparā vadānyā /
ŚTr, 1, 52.1 akaruṇatvam akāraṇavigrahaḥ paradhane parayoṣiti ca spṛhā /
ŚTr, 1, 52.1 akaruṇatvam akāraṇavigrahaḥ paradhane parayoṣiti ca spṛhā /
ŚTr, 1, 60.2 dinasya pūrvārdhaparārdhabhinnā chāyeva maitrī khalasajjanānām //
ŚTr, 1, 62.1 vāñchā sajjanasaṅgame paraguṇe prītir gurau namratā vidyāyāṃ vyasanaṃ svayoṣiti ratir lokāpavādād bhayam /
ŚTr, 1, 64.2 anutseko lakṣmyām anabhibhavagandhāḥ parakathāḥ satāṃ kenoddiṣṭaṃ viṣamam asidhārāvratam idam //
ŚTr, 1, 70.1 namratvenonnamantaḥ paraguṇakathanaiḥ svān guṇān khyāpayantaḥ svārthān sampādayanto vitatapṛthutarārambhayatnāḥ parārthe /
ŚTr, 1, 70.1 namratvenonnamantaḥ paraguṇakathanaiḥ svān guṇān khyāpayantaḥ svārthān sampādayanto vitatapṛthutarārambhayatnāḥ parārthe /
ŚTr, 1, 71.2 anuddhatāḥ satpuruṣāḥ samṛddhibhiḥ svabhāva eṣa paropakāriṇām //
ŚTr, 1, 72.2 vibhāti kāyaḥ karuṇaparāṇāṃ paropakārair na tu candanena //
ŚTr, 1, 72.2 vibhāti kāyaḥ karuṇaparāṇāṃ paropakārair na tu candanena //
ŚTr, 1, 74.2 nābhyarthito jaladharo 'pi jalaṃ dadāti santaḥ svayaṃ parahite vihitābhiyogāḥ //
ŚTr, 1, 75.1 eke satpuruṣāḥ parārthaghaṭakāḥ svārthaṃ parityajanti ye sāmānyās tu parārtham udyamabhṛtaḥ svārthāvirodhena ye /
ŚTr, 1, 75.1 eke satpuruṣāḥ parārthaghaṭakāḥ svārthaṃ parityajanti ye sāmānyās tu parārtham udyamabhṛtaḥ svārthāvirodhena ye /
ŚTr, 1, 75.2 te 'mī mānuṣarākṣasāḥ parahitaṃ svārthāya nighnanti ye ye tu ghnanti nirarthakaṃ parahitaṃ te ke na jānīmahe //
ŚTr, 1, 75.2 te 'mī mānuṣarākṣasāḥ parahitaṃ svārthāya nighnanti ye ye tu ghnanti nirarthakaṃ parahitaṃ te ke na jānīmahe //
ŚTr, 1, 79.2 paraguṇaparamāṇūn parvatīkṛtya nityaṃ nijahṛdi vikasantaḥ santaḥ santaḥ kiyantaḥ //
ŚTr, 1, 83.2 akrodhas tapasaḥ kṣamā prabhavitur dharmasya nirvājatā sarveṣām api sarvakāraṇam idaṃ śīlaṃ paraṃ bhūṣaṇam //
ŚTr, 1, 88.2 ity aiśvaryabalānvito 'pi balabhid bhagnaḥ paraiḥ saṅgare tad vyaktaṃ nanu daivam eva śaraṇaṃ dhig dhig vṛthā pauruṣam //
ŚTr, 1, 101.2 ākāśaṃ vipulaṃ prayātu khagavat kṛtvā prayatnaṃ paraṃ nābhāvyaṃ bhavatīha karmavaśato bhāvyasya nāśaḥ kutaḥ //
ŚTr, 1, 104.2 paraparivādanivṛttaiḥ kvacit kvacin maṇḍitā vasudhā //
ŚTr, 2, 12.1 keśāḥ saṃyaminaḥ śruter api paraṃ pāraṃ gate locane antarvaktram api svabhāvaśucibhīḥ kīrṇaṃ dvijānāṃ gaṇaiḥ /
ŚTr, 2, 35.2 tathāpy etadbhūmau nahi parahitāt puṇyam adhikaṃ na cāsmin saṃsāre kuvalayadṛśo ramyam aparam //
ŚTr, 2, 50.1 yad etat pūrṇendudyutiharam udārākṛti paraṃ mukhābjaṃ tanvaṅgyāḥ kila vasati yatrādharamadhu /
ŚTr, 2, 74.1 svaparapratārako 'sau nindati yo 'līkapaṇḍito yuvatīḥ /
ŚTr, 3, 2.2 bhuktaṃ mānavivarjitaṃ paragṛheṣv āśaṅkayā kākavat tṛṣṇe jṛmbhasi pāpakarmapiśune nādyāpi saṃtuṣyasi //
ŚTr, 3, 4.1 khalālāpāḥ soḍhāḥ katham api tadārādhanaparairnigṛhyāntarbāṣpaṃ hasitam api śūnyena manasā /
ŚTr, 3, 11.2 mohāvartasudustarātigahanā prottuṅgacintātaṭī tasyāḥ paragatā viśuddham alaso nandanti yogīśvarāḥ //
ŚTr, 3, 15.1 dhanyānāṃ girikandareṣu vasatāṃ jyotiḥ paraṃ dhyāyatāmānandāśru jalaṃ pibanti śakunā niḥśaṅkam aṅkeśayāḥ /
ŚTr, 3, 15.2 asmākaṃ tu manorathoparacitaprāsādavāpītaṭakrīḍākānanakelikautukajuṣām āyuḥ paraṃ kṣīyate //
ŚTr, 3, 18.1 eko rāgiṣu rājate priyatamādehārdhahārī haro nīrāgeṣu jano vimuktalalanāsaṅgo na yasmāt paraḥ /
ŚTr, 3, 25.2 sthānāni kiṃ himavataḥ pralayaṃ gatāni yat sāvamānaparapiṇḍaratā manuṣyāḥ //
ŚTr, 3, 49.2 ālolāyatalocanāḥ priyatamāḥ svapne 'pi nāliṅgitāḥ kālo 'yaṃ parapiṇḍalolupatayā kākair iva preryate //
ŚTr, 3, 51.1 āyur varṣaśataṃ nṝṇāṃ parimitaṃ rātrau tadardhaṃ gataṃ tasyārdhasya parasya cārdham aparaṃ bālatvavṛddhatvayoḥ /
ŚTr, 3, 63.1 pareṣāṃ cetāṃsi pratidivasam ārādhya bahudhā prasādaṃ kiṃ netuṃ viśasi hṛdaya kleśakalitam /
ŚTr, 3, 71.2 saṃsargadoṣarahitā vijayā vanāntā vairāgyam asti kim itaḥ param arthanīyam //
ŚTr, 3, 108.2 yuṣmatsaṅgavaśopajātasukṛtasphārasphurannirmalajñānāpāstasamastamohamahimā līne parabrahmaṇi //
Śikṣāsamuccaya
ŚiSam, 1, 7.2 ata eva na me parārthayatnaḥ svamano bhāvayituṃ mamedam iṣṭam //
ŚiSam, 1, 13.1 yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyaṃ /
Śivasūtra
ŚSūtra, 3, 42.1 bhūtakañcukī tadā vimukto bhūyaḥ patisamaḥ paraḥ //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 20.1 kāntāmukhadyutijuṣāmacirodgatānāṃ śobhāṃ parāṃ kurabakadrumamañjarīṇām /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 24.1 ākṣepaśīlaḥ puruṣāvidhāyī viraktabhṛtyaḥ paradāragāmī /
Ṭikanikayātrā, 9, 33.1 paraviṣayapurāptau sādhudevadvijasvāṃ kulajanavanitāṃś ca kṣmādhipo noparundhyāt /
Abhidhānacintāmaṇi
AbhCint, 2, 45.2 ekāntaduḥṣamāpi hyetatsaṃkhyāḥ pare 'pi viparītāḥ //
AbhCint, 2, 68.2 śrāvaṇiko 'tha nabhasyaḥ proṣṭhabhādraparaḥ padaḥ //
AbhCint, 2, 112.2 sarvajñanāṭyapriyakhaṇḍapaśavo mahāparā devanaṭeśvarā haraḥ //
AbhCint, 2, 153.2 cakreśvarī naradattā kālyathāsau mahāparā //
AbhCint, 2, 161.2 asterjñānātsatyāttadātmanaḥ karmaṇaśca param //
AbhCint, 2, 185.1 syādavarṇa upakrośo vādo niḥparyapāt paraḥ /
AbhCint, 2, 214.1 adṛṣṭaṃ vahnitoyāderdṛṣṭaṃ svaparacakrajam /
AbhCint, 2, 235.2 mṛtiḥ saṃsthā mṛtyukālau paralokagamo 'tyayaḥ //
Acintyastava
Acintyastava, 1, 9.1 svasmān na jāyate bhāvaḥ parasmān nobhayād api /
Acintyastava, 1, 10.2 svabhāvābhāvasiddhyaiva parasmād apy asaṃbhavaḥ //
Acintyastava, 1, 11.1 svatve sati paratvaṃ syāt paratve svatvam iṣyate /
Acintyastava, 1, 11.1 svatve sati paratvaṃ syāt paratve svatvam iṣyate /
Acintyastava, 1, 15.2 para ity ucyate yo 'yaṃ na vinā svasvabhāvataḥ //
Acintyastava, 1, 16.1 na svabhāvo 'sti bhāvānāṃ parabhāvo 'sti no yadā /
Acintyastava, 1, 42.2 ātmanaś ca pareṣāṃ ca samatā tena te matā //
Amaraughaśāsana
AmarŚās, 1, 3.1 karmāntareṇa parā sāraṇā kathyate //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 2.0 tatra paramataṃ darśayati vīryaṃ punariti //
Ayurvedarasāyana zu AHS, Sū., 16, 6.2, 5.0 cintakaḥ cintāparaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 1.2 aho nirañjanaḥ śānto bodho 'haṃ prakṛteḥ paraḥ /
Aṣṭāvakragīta, 9, 2.2 evaṃ jñātveha nirvedād bhava tyāgaparo 'vratī //
Aṣṭāvakragīta, 15, 1.3 ājīvam api jijñāsuḥ paras tatra vimuhyati //
Aṣṭāvakragīta, 15, 8.2 jñānasvarūpo bhagavān ātmā tvaṃ prakṛteḥ paraḥ //
Aṣṭāvakragīta, 17, 11.2 aho paradaśā kvāpi vartate muktacetasaḥ //
Aṣṭāvakragīta, 18, 16.1 yena dṛṣṭaṃ paraṃ brahma so 'haṃ brahmeti cintayet /
Aṣṭāvakragīta, 18, 35.2 ātmānaṃ taṃ na jānanti tatrābhyāsaparā janāḥ //
Aṣṭāvakragīta, 18, 37.2 anicchann api dhīro hi parabrahmasvarūpabhāk //
Aṣṭāvakragīta, 18, 50.1 svātantryāt sukham āpnoti svātantryāl labhate param /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 44.1 vṛddhis tu śrāvaṇī puṣṭiḥ mahāvṛddhiḥ parocyate /
AṣṭNigh, 1, 369.1 lambaromā makṣikā ca parā dīpanivāraṇī /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 11.1 parānandathum āpanno 'caladdevaṃ vivandiṣuḥ /
Bhairavastava
Bhairavastava, 1, 6.2 bhāvaparāmṛtanirbharapūrṇe tvayy aham ātmani nirvṛtim emi //
Bhairavastava, 1, 7.2 nātha tadaiva mama tvadabhedastotraparāmṛtavṛṣṭir udeti //
Bhairavastava, 1, 8.2 tāvakaśāstraparāmṛtacintā syandati cetasi nirvṛtidhārām //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 1.4 dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi //
BhāgPur, 1, 1, 2.3 śrīmadbhāgavate mahāmunikṛte kiṃ vā parair īśvaraḥ /
BhāgPur, 1, 2, 6.1 sa vai puṃsāṃ paro dharmo yato bhaktiradhokṣaje /
BhāgPur, 1, 2, 28.1 vāsudevaparā vedā vāsudevaparā makhāḥ /
BhāgPur, 1, 2, 28.1 vāsudevaparā vedā vāsudevaparā makhāḥ /
BhāgPur, 1, 2, 28.2 vāsudevaparā yogo vāsudevaparāḥ kriyāḥ //
BhāgPur, 1, 2, 28.2 vāsudevaparā yogo vāsudevaparāḥ kriyāḥ //
BhāgPur, 1, 2, 29.1 vāsudevaparaṃ jñānaṃ vāsudevaparaṃ tapaḥ /
BhāgPur, 1, 2, 29.1 vāsudevaparaṃ jñānaṃ vāsudevaparaṃ tapaḥ /
BhāgPur, 1, 2, 29.2 vāsudevaparo dharmo vāsudevaparā gatiḥ //
BhāgPur, 1, 2, 29.2 vāsudevaparo dharmo vāsudevaparā gatiḥ //
BhāgPur, 1, 3, 23.1 samudranigrahādīni cakre vīryāṇyataḥ param /
BhāgPur, 1, 3, 32.2 ataḥ paraṃ yadavyaktam avyūḍhaguṇabṛṃhitam //
BhāgPur, 1, 3, 38.2 sa veda dhātuḥ padavīṃ parasya durantavīryasya rathāṅgapāṇeḥ //
BhāgPur, 1, 4, 12.2 jīvanti nātmārtham asau parāśrayaṃ mumoca nirvidya kutaḥ kalevaram //
BhāgPur, 1, 5, 21.1 tvam ātmanātmānam avehy amoghadṛk parasya puṃsaḥ paramātmanaḥ kalām /
BhāgPur, 1, 5, 27.2 yayāham etat sadasat svamāyayā paśye mayi brahmaṇi kalpitaṃ pare //
BhāgPur, 1, 5, 34.2 ta evātmavināśāya kalpante kalpitāḥ pare //
BhāgPur, 1, 6, 3.1 svāyambhuva kayā vṛttyā vartitaṃ te paraṃ vayaḥ /
BhāgPur, 1, 7, 5.2 paro 'pi manute 'narthaṃ tatkṛtaṃ cābhipadyate //
BhāgPur, 1, 7, 23.1 tvam ādyaḥ puruṣaḥ sākṣādīśvaraḥ prakṛteḥ paraḥ /
BhāgPur, 1, 7, 29.2 śrutvā bhagavatā proktaṃ phālgunaḥ paravīrahā /
BhāgPur, 1, 7, 37.1 svaprāṇān yaḥ paraprāṇaiḥ prapuṣṇātyaghṛṇaḥ khalaḥ /
BhāgPur, 1, 8, 18.2 namasye puruṣaṃ tvādyam īśvaraṃ prakṛteḥ param /
BhāgPur, 1, 9, 35.1 sapadi sakhivaco niśamya madhye nijaparayorbalayo rathaṃ niveśya /
BhāgPur, 1, 9, 35.2 sthitavati parasainikāyurakṣṇā hṛtavati pārthasakhe ratirmamāstu //
BhāgPur, 1, 10, 30.1 etāḥ paraṃ strītvam apāstapeśalaṃ nirastaśaucaṃ bata sādhu kurvate /
BhāgPur, 1, 10, 32.2 parebhyaḥ śaṅkitaḥ snehāt prāyuṅkta caturaṅgiṇīm //
BhāgPur, 1, 10, 35.1 marudhanvam atikramya sauvīrābhīrayoḥ parān /
BhāgPur, 1, 11, 6.2 parāyaṇaṃ kṣemam ihecchatāṃ paraṃ na yatra kālaḥ prabhavet paraḥ prabhuḥ //
BhāgPur, 1, 13, 16.2 bhrātṛbhirlokapālābhairmumude parayā śriyā //
BhāgPur, 1, 15, 14.2 pratyāhṛtaṃ bahu dhanaṃ ca mayā pareṣāṃ tejāspadaṃ maṇimayaṃ ca hṛtaṃ śirobhyaḥ //
BhāgPur, 1, 15, 44.3 hṛdi brahma paraṃ dhyāyan nāvarteta yato gataḥ //
BhāgPur, 1, 15, 47.1 taddhyānodriktayā bhaktyā viśuddhadhiṣaṇāḥ pare /
BhāgPur, 1, 17, 11.1 eṣa rājñāṃ paro dharmo hyārtānām ārtinigrahaḥ /
BhāgPur, 1, 18, 17.1 tan naḥ paraṃ puṇyam asaṃvṛtārtham ākhyānam atyadbhutayoganiṣṭham /
BhāgPur, 1, 18, 26.2 sthānatrayāt paraṃ prāptaṃ brahmabhūtam avikriyam //
BhāgPur, 1, 18, 42.1 na vai nṛbhirnaradevaṃ parākhyaṃ saṃmātum arhasyavipakvabuddhe /
BhāgPur, 1, 18, 50.1 prāyaśaḥ sādhavo loke parairdvandveṣu yojitāḥ /
BhāgPur, 1, 19, 21.2 lokaṃ paraṃ virajaskaṃ viśokaṃ yāsyatyayaṃ bhāgavatapradhānaḥ //
BhāgPur, 1, 19, 23.2 nehātha nāmutra ca kaścanārtha ṛte parānugraham ātmaśīlam //
BhāgPur, 2, 1, 1.3 ātmavitsaṃmataḥ puṃsāṃ śrotavyādiṣu yaḥ paraḥ //
BhāgPur, 2, 1, 6.2 janmalābhaḥ paraḥ puṃsām ante nārāyaṇasmṛtiḥ //
BhāgPur, 2, 1, 17.1 abhyasen manasā śuddhaṃ trivṛdbrahmākṣaraṃ param /
BhāgPur, 2, 2, 7.1 kastāṃ tv anādṛtya parānucintām ṛte paśūn asatīṃ nāma kuryāt /
BhāgPur, 2, 2, 13.2 jitaṃ jitaṃ sthānam apohya dhārayet paraṃ paraṃ śudhyati dhīryathā yathā //
BhāgPur, 2, 2, 13.2 jitaṃ jitaṃ sthānam apohya dhārayet paraṃ paraṃ śudhyati dhīryathā yathā //
BhāgPur, 2, 2, 17.1 na yatra kālo 'nimiṣāṃ paraḥ prabhuḥ kuto nu devā jagatāṃ ya īśire /
BhāgPur, 2, 2, 18.1 paraṃ padaṃ vaiṣṇavam āmananti tad yan neti netītyatadutsisṛkṣavaḥ /
BhāgPur, 2, 2, 21.2 sthitvā muhūrtārdham akuṇṭhadṛṣṭir nirbhidya mūrdhan visṛjet paraṃ gataḥ //
BhāgPur, 2, 3, 9.2 kāmakāmo yajet somam akāmaḥ puruṣaṃ param //
BhāgPur, 2, 3, 10.2 tīvreṇa bhaktiyogena yajeta puruṣaṃ param //
BhāgPur, 2, 3, 21.1 bhāraḥ paraṃ paṭṭakirīṭajuṣṭam apyuttamāṅgaṃ na namen mukundam /
BhāgPur, 2, 4, 7.2 yāṃ yāṃ śaktim upāśritya puruśaktiḥ paraḥ pumān /
BhāgPur, 2, 4, 10.2 śābde brahmaṇi niṣṇātaḥ parasmiṃśca bhavān khalu //
BhāgPur, 2, 4, 12.2 namaḥ parasmai puruṣāya bhūyase sadudbhavasthānanirodhalīlayā /
BhāgPur, 2, 4, 17.1 tapasvino dānaparā yaśasvino manasvino mantravidaḥ sumaṅgalāḥ /
BhāgPur, 2, 5, 2.2 yatsaṃsthaṃ yat paraṃ yac ca tat tattvaṃ vada tattvataḥ //
BhāgPur, 2, 5, 4.1 yadvijñāno yadādhāro yatparastvaṃ yadātmakaḥ /
BhāgPur, 2, 5, 6.1 nāhaṃ veda paraṃ hyasmin nāparaṃ na samaṃ vibho /
BhāgPur, 2, 5, 7.2 tena khedayase nastvaṃ parāśaṅkāṃ ca yacchasi //
BhāgPur, 2, 5, 10.2 avijñāya paraṃ matta etāvat tvaṃ yato hi me //
BhāgPur, 2, 5, 14.2 vāsudevāt paro brahman na cānyo 'rtho 'sti tattvataḥ //
BhāgPur, 2, 5, 15.1 nārāyaṇaparā vedā devā nārāyaṇāṅgajāḥ /
BhāgPur, 2, 5, 15.2 nārāyaṇaparā lokā nārāyaṇaparā makhāḥ //
BhāgPur, 2, 5, 15.2 nārāyaṇaparā lokā nārāyaṇaparā makhāḥ //
BhāgPur, 2, 5, 16.1 nārāyaṇaparo yogo nārāyaṇaparaṃ tapaḥ /
BhāgPur, 2, 5, 16.1 nārāyaṇaparo yogo nārāyaṇaparaṃ tapaḥ /
BhāgPur, 2, 5, 16.2 nārāyaṇaparaṃ jñānaṃ nārāyaṇaparā gatiḥ //
BhāgPur, 2, 5, 16.2 nārāyaṇaparaṃ jñānaṃ nārāyaṇaparā gatiḥ //
BhāgPur, 2, 5, 29.2 parānvayādrasasparśaśabdarūpaguṇānvitaḥ //
BhāgPur, 2, 6, 11.2 vijñānasya ca sattvasya parasyātmā parāyaṇam //
BhāgPur, 2, 6, 41.1 ādyo 'vatāraḥ puruṣaḥ parasya kālaḥ svabhāvaḥ sadasanmanaśca /
BhāgPur, 2, 6, 44.2 śrīhrīvibhūtyātmavadadbhutārṇaṃ tattvaṃ paraṃ rūpavadasvarūpam //
BhāgPur, 2, 9, 1.2 ātmamāyām ṛte rājan parasyānubhavātmanaḥ /
BhāgPur, 2, 9, 3.1 yarhi vāva mahimni sve parasmin kālamāyayoḥ /
BhāgPur, 2, 9, 5.1 sa ādidevo jagatāṃ paro guruḥ svadhiṣṇyam āsthāya sisṛkṣayaikṣata /
BhāgPur, 2, 9, 9.1 tasmai svalokaṃ bhagavān sabhājitaḥ saṃdarśayāmāsa paraṃ na yatparam /
BhāgPur, 2, 9, 9.1 tasmai svalokaṃ bhagavān sabhājitaḥ saṃdarśayāmāsa paraṃ na yatparam /
BhāgPur, 2, 9, 16.1 adhyarhaṇīyāsanam āsthitaṃ paraṃ vṛtaṃ catuḥṣoḍaśapañcaśaktibhiḥ /
BhāgPur, 2, 9, 32.1 aham evāsam evāgre nānyadyat sadasat param /
BhāgPur, 2, 10, 7.2 sa āśrayaḥ paraṃ brahma paramātmeti śabdyate //
BhāgPur, 2, 10, 34.2 anādimadhyanidhanaṃ nityaṃ vāṅmanasaḥ param //
BhāgPur, 2, 10, 36.2 nāmarūpakriyā dhatte sakarmākarmakaḥ paraḥ //
BhāgPur, 2, 10, 44.2 netthambhāvena hi paraṃ draṣṭum arhanti sūrayaḥ //
BhāgPur, 2, 10, 45.1 nāsya karmaṇi janmādau parasyānuvidhīyate /
BhāgPur, 3, 1, 39.2 remāta uddāya mṛdhe svarikthaṃ parāt suparṇāv iva vajrivaktrāt //
BhāgPur, 3, 2, 12.2 vismāpanaṃ svasya ca saubhagarddheḥ paraṃ padaṃ bhūṣaṇabhūṣaṇāṅgam //
BhāgPur, 3, 4, 13.2 jñānaṃ paraṃ manmahimāvabhāsaṃ yat sūrayo bhāgavataṃ vadanti //
BhāgPur, 3, 4, 18.1 jñānaṃ paraṃ svātmarahaḥprakāśaṃ provāca kasmai bhagavān samagram /
BhāgPur, 3, 4, 19.1 ity āveditahārdāya mahyaṃ sa bhagavān paraḥ /
BhāgPur, 3, 4, 25.2 jñānaṃ paraṃ svātmarahaḥprakāśaṃ yad āha yogeśvara īśvaras te /
BhāgPur, 3, 5, 10.1 parāvareṣāṃ bhagavan vratāni śrutāni me vyāsamukhād abhīkṣṇam /
BhāgPur, 3, 5, 34.1 anilenānvitaṃ jyotir vikurvat paravīkṣitam /
BhāgPur, 3, 5, 36.2 teṣāṃ parānusaṃsargād yathā saṃkhyaṃ guṇān viduḥ //
BhāgPur, 3, 6, 5.1 pareṇa viśatā svasmin mātrayā viśvasṛggaṇaḥ /
BhāgPur, 3, 7, 13.1 yadendriyoparāmo 'tha draṣṭrātmani pare harau /
BhāgPur, 3, 7, 17.1 yaś ca mūḍhatamo loke yaś ca buddheḥ paraṃ gataḥ /
BhāgPur, 3, 7, 38.1 puruṣasya ca saṃsthānaṃ svarūpaṃ vā parasya ca /
BhāgPur, 3, 8, 3.2 vivitsavas tattvam ataḥ parasya kumāramukhyā munayo 'nvapṛcchan //
BhāgPur, 3, 8, 32.2 dadarśa devo jagato vidhātā nātaḥ paraṃ lokavisargadṛṣṭiḥ //
BhāgPur, 3, 9, 3.1 nātaḥ paraṃ parama yad bhavataḥ svarūpam ānandamātram avikalpam aviddhavarcaḥ /
BhāgPur, 3, 9, 5.2 bhaktyā gṛhītacaraṇaḥ parayā ca teṣāṃ nāpaiṣi nātha hṛdayāmburuhāt svapuṃsām //
BhāgPur, 3, 9, 14.1 śaśvat svarūpamahasaiva nipītabhedamohāya bodhadhiṣaṇāya namaḥ parasmai /
BhāgPur, 3, 10, 25.2 rajo 'dhikāḥ karmaparā duḥkhe ca sukhamāninaḥ //
BhāgPur, 3, 10, 29.1 ataḥ paraṃ pravakṣyāmi vaṃśān manvantarāṇi ca /
BhāgPur, 3, 11, 17.2 pitṛdevamanuṣyāṇām āyuḥ param idaṃ smṛtam /
BhāgPur, 3, 11, 17.3 pareṣāṃ gatim ācakṣva ye syuḥ kalpād bahir vidaḥ //
BhāgPur, 3, 11, 42.2 viṣṇor dhāma paraṃ sākṣāt puruṣasya mahātmanaḥ //
BhāgPur, 3, 12, 19.1 tapasaiva paraṃ jyotir bhagavantam adhokṣajam /
BhāgPur, 3, 12, 48.1 śabdabrahmātmanas tasya vyaktāvyaktātmanaḥ paraḥ /
BhāgPur, 3, 13, 12.1 paraṃ śuśrūṣaṇaṃ mahyaṃ syāt prajārakṣayā nṛpa /
BhāgPur, 3, 13, 50.2 ananyadṛṣṭyā bhajatāṃ guhāśayaḥ svayaṃ vidhatte svagatiṃ paraḥ parām //
BhāgPur, 3, 13, 50.2 ananyadṛṣṭyā bhajatāṃ guhāśayaḥ svayaṃ vidhatte svagatiṃ paraḥ parām //
BhāgPur, 3, 14, 4.2 ṛṣe na tṛpyati manaḥ paraṃ kautūhalaṃ hi me //
BhāgPur, 3, 14, 26.1 na yasya loke svajanaḥ paro vā nātyādṛto nota kaścid vigarhyaḥ /
BhāgPur, 3, 14, 49.1 alampaṭaḥ śīladharo guṇākaro hṛṣṭaḥ pararddhyā vyathito duḥkhiteṣu /
BhāgPur, 3, 15, 1.2 prājāpatyaṃ tu tat tejaḥ paratejohanaṃ ditiḥ /
BhāgPur, 3, 15, 4.2 pareṣām apareṣāṃ tvaṃ bhūtānām asi bhāvavit //
BhāgPur, 3, 15, 6.2 ātmani protabhuvanaṃ paraṃ sadasadātmakam //
BhāgPur, 3, 15, 26.2 āpuḥ parāṃ mudam apūrvam upetya yogamāyābalena munayas tad atho vikuṇṭham //
BhāgPur, 3, 15, 47.1 taṃ tvāṃ vidāma bhagavan param ātmatattvaṃ sattvena samprati ratiṃ racayantam eṣām /
BhāgPur, 3, 16, 4.1 tad vaḥ prasādayāmy adya brahma daivaṃ paraṃ hi me /
BhāgPur, 3, 16, 17.1 brahmaṇyasya paraṃ daivaṃ brāhmaṇāḥ kila te prabho /
BhāgPur, 3, 16, 19.2 yoginaḥ sa bhavān kiṃ svid anugṛhyeta yat paraiḥ //
BhāgPur, 3, 18, 9.1 parānuṣaktaṃ tapanīyopakalpaṃ mahāgadaṃ kāñcanacitradaṃśam /
BhāgPur, 3, 19, 33.3 kṣattānandaṃ paraṃ lebhe mahābhāgavato dvija //
BhāgPur, 3, 20, 3.2 sarvātmanā śritaḥ kṛṣṇaṃ tatparāṃś cāpy anuvrataḥ //
BhāgPur, 3, 20, 12.2 daivena durvitarkyeṇa pareṇānimiṣeṇa ca /
BhāgPur, 3, 22, 20.2 prajāpatīnāṃ patir eṣa mahyaṃ paraṃ pramāṇaṃ bhagavān anantaḥ //
BhāgPur, 3, 22, 34.2 yad ābhraṃśayituṃ bhogā na śekur bhagavatparam //
BhāgPur, 3, 23, 6.2 tuṣṭo 'ham adya tava mānavi mānadāyāḥ śuśrūṣayā paramayā parayā ca bhaktyā /
BhāgPur, 3, 23, 54.2 ajānantyā paraṃ bhāvaṃ tathāpy astv abhayāya me //
BhāgPur, 3, 24, 10.1 bhagavantaṃ paraṃ brahma sattvenāṃśena śatruhan /
BhāgPur, 3, 24, 33.1 paraṃ pradhānaṃ puruṣaṃ mahāntaṃ kālaṃ kaviṃ trivṛtaṃ lokapālam /
BhāgPur, 3, 24, 43.1 mano brahmaṇi yuñjāno yat tat sadasataḥ param /
BhāgPur, 3, 24, 45.2 pareṇa bhaktibhāvena labdhātmā muktabandhanaḥ //
BhāgPur, 3, 25, 17.1 tadā puruṣa ātmānaṃ kevalaṃ prakṛteḥ param /
BhāgPur, 3, 25, 38.2 śriyaṃ bhāgavatīṃ vāspṛhayanti bhadrāṃ parasya me te 'śnuvate tu loke //
BhāgPur, 3, 25, 39.1 na karhicin matparāḥ śāntarūpe naṅkṣyanti no me 'nimiṣo leḍhi hetiḥ /
BhāgPur, 3, 26, 3.1 anādir ātmā puruṣo nirguṇaḥ prakṛteḥ paraḥ /
BhāgPur, 3, 26, 6.1 evaṃ parābhidhyānena kartṛtvaṃ prakṛteḥ pumān /
BhāgPur, 3, 26, 8.2 bhoktṛtve sukhaduḥkhānāṃ puruṣaṃ prakṛteḥ param //
BhāgPur, 3, 26, 19.1 daivāt kṣubhitadharmiṇyāṃ svasyāṃ yonau paraḥ pumān /
BhāgPur, 3, 26, 22.2 vṛttibhir lakṣaṇaṃ proktaṃ yathāpāṃ prakṛtiḥ parā //
BhāgPur, 3, 26, 49.1 parasya dṛśyate dharmo hy aparasmin samanvayāt /
BhāgPur, 3, 27, 18.2 apāṃ rasasya ca yathā tathā buddheḥ parasya ca //
BhāgPur, 3, 29, 4.1 kālasyeśvararūpasya pareṣāṃ ca parasya te /
BhāgPur, 3, 29, 4.1 kālasyeśvararūpasya pareṣāṃ ca parasya te /
BhāgPur, 3, 29, 10.1 karmanirhāram uddiśya parasmin vā tadarpaṇam /
BhāgPur, 3, 29, 23.1 dviṣataḥ parakāye māṃ mānino bhinnadarśinaḥ /
BhāgPur, 3, 29, 26.1 ātmanaś ca parasyāpi yaḥ karoty antarodaram /
BhāgPur, 3, 29, 33.3 na paśyāmi paraṃ bhūtam akartuḥ samadarśanāt //
BhāgPur, 3, 29, 36.2 paraṃ pradhānaṃ puruṣaṃ daivaṃ karmaviceṣṭitam //
BhāgPur, 3, 31, 2.2 daśāhena tu karkandhūḥ peśy aṇḍaṃ vā tataḥ param //
BhāgPur, 3, 31, 14.2 tena vikuṇṭhamahimānam ṛṣiṃ tam enaṃ vande paraṃ prakṛtipūruṣayoḥ pumāṃsam //
BhāgPur, 3, 31, 25.1 paracchandaṃ na viduṣā puṣyamāṇo janena saḥ /
BhāgPur, 3, 32, 8.2 tāvad adhyāsate lokaṃ parasya paracintakāḥ //
BhāgPur, 3, 32, 8.2 tāvad adhyāsate lokaṃ parasya paracintakāḥ //
BhāgPur, 3, 32, 9.2 avyākṛtaṃ viśati yarhi guṇatrayātmā kālaṃ parākhyam anubhūya paraḥ svayambhūḥ //
BhāgPur, 3, 32, 9.2 avyākṛtaṃ viśati yarhi guṇatrayātmā kālaṃ parākhyam anubhūya paraḥ svayambhūḥ //
BhāgPur, 3, 32, 26.1 jñānamātraṃ paraṃ brahma paramātmeśvaraḥ pumān /
BhāgPur, 3, 33, 8.1 taṃ tvām ahaṃ brahma paraṃ pumāṃsaṃ pratyaksrotasy ātmani saṃvibhāvyam /
BhāgPur, 3, 33, 9.2 īḍito bhagavān evaṃ kapilākhyaḥ paraḥ pumān /
BhāgPur, 3, 33, 10.3 āsthitena parāṃ kāṣṭhām acirād avarotsyasi //
BhāgPur, 3, 33, 30.1 evaṃ sā kapiloktena mārgeṇācirataḥ param /
BhāgPur, 4, 1, 43.2 dhātāraṃ ca vidhātāraṃ śriyaṃ ca bhagavatparām //
BhāgPur, 4, 1, 46.3 śṛṇvataḥ śraddadhānasya sadyaḥ pāpaharaḥ paraḥ //
BhāgPur, 4, 1, 55.3 etena dharmasadane ṛṣimūrtinādya prāduścakāra puruṣāya namaḥ parasmai //
BhāgPur, 4, 2, 23.1 buddhyā parābhidhyāyinyā vismṛtātmagatiḥ paśuḥ /
BhāgPur, 4, 3, 21.2 akalpa eṣām adhiroḍhum añjasā paraṃ padaṃ dveṣṭi yathāsurā harim //
BhāgPur, 4, 3, 22.2 prājñaiḥ parasmai puruṣāya cetasā guhāśayāyaiva na dehamānine //
BhāgPur, 4, 4, 12.1 doṣān pareṣāṃ hi guṇeṣu sādhavo gṛhṇanti kecin na bhavādṛśo dvija /
BhāgPur, 4, 4, 19.2 yathā gatir devamanuṣyayoḥ pṛthak sva eva dharme na paraṃ kṣipet sthitaḥ //
BhāgPur, 4, 5, 23.2 vismayaṃ param āpanno dadhyau paśupatiś ciram //
BhāgPur, 4, 6, 42.3 śakteḥ śivasya ca paraṃ yat tad brahmā nirantaram //
BhāgPur, 4, 6, 45.1 tvaṃ karmaṇāṃ maṅgala maṅgalānāṃ kartuḥ svalokaṃ tanuṣe svaḥ paraṃ vā /
BhāgPur, 4, 6, 47.1 pṛthagdhiyaḥ karmadṛśo durāśayāḥ parodayenārpitahṛdrujo 'niśam /
BhāgPur, 4, 6, 47.2 parān duruktair vitudanty aruntudās tān māvadhīd daivavadhān bhavadvidhaḥ //
BhāgPur, 4, 7, 25.1 dakṣo gṛhītārhaṇasādanottamaṃ yajñeśvaraṃ viśvasṛjāṃ paraṃ gurum /
BhāgPur, 4, 7, 29.3 yadi racitadhiyaṃ māvidyaloko 'paviddhaṃ japati na gaṇaye tat tvatparānugraheṇa //
BhāgPur, 4, 7, 50.2 ahaṃ brahmā ca śarvaś ca jagataḥ kāraṇaṃ param /
BhāgPur, 4, 7, 53.2 pārakyabuddhiṃ kurute evaṃ bhūteṣu matparaḥ //
BhāgPur, 4, 7, 61.1 idaṃ pavitraṃ param īśaceṣṭitaṃ yaśasyam āyuṣyam aghaughamarṣaṇam /
BhāgPur, 4, 8, 17.2 māmaṅgalaṃ tāta pareṣu maṃsthā bhuṅkte jano yat paraduḥkhadas tat //
BhāgPur, 4, 8, 17.2 māmaṅgalaṃ tāta pareṣu maṃsthā bhuṅkte jano yat paraduḥkhadas tat //
BhāgPur, 4, 8, 52.2 nirvṛtyā parayā tūrṇaṃ sampannaṃ na nivartate //
BhāgPur, 4, 9, 5.1 sa vai tadaiva pratipāditāṃ giraṃ daivīṃ parijñātaparātmanirṇayaḥ /
BhāgPur, 4, 9, 13.2 rūpaṃ sthaviṣṭham aja te mahadādyanekaṃ nātaḥ paraṃ parama vedmi na yatra vādaḥ //
BhāgPur, 4, 9, 65.2 śrutvā dṛṣṭvādbhutatamaṃ prapede vismayaṃ param //
BhāgPur, 4, 10, 22.1 iti bruvaṃścitrarathaḥ svasārathiṃ yattaḥ pareṣāṃ pratiyogaśaṅkitaḥ /
BhāgPur, 4, 12, 25.1 sudurjayaṃ viṣṇupadaṃ jitaṃ tvayā yatsūrayo 'prāpya vicakṣate param /
BhāgPur, 4, 15, 6.2 iyaṃ ca tatparā hi śrīranujajñe 'napāyinī //
BhāgPur, 4, 16, 17.1 mātṛbhaktiḥ parastrīṣu patnyāmardha ivātmanaḥ /
BhāgPur, 4, 16, 25.2 ārādhya bhaktyālabhatāmalaṃ tajjñānaṃ yato brahma paraṃ vidanti //
BhāgPur, 4, 17, 29.2 namaḥ parasmai puruṣāya māyayā vinyastanānātanave guṇātmane /
BhāgPur, 4, 17, 31.2 tayaiva so 'yaṃ kila goptumudyataḥ kathaṃ nu māṃ dharmaparo jighāṃsati //
BhāgPur, 4, 17, 33.2 tasmai samunnaddhaniruddhaśaktaye namaḥ parasmai puruṣāya vedhase //
BhāgPur, 4, 20, 7.2 sarvago 'nāvṛtaḥ sākṣī nirātmātmātmanaḥ paraḥ //
BhāgPur, 4, 21, 7.2 kurvanśaśāsāvanimaṇḍalaṃ yaśaḥ sphītaṃ nidhāyāruruhe paraṃ padam //
BhāgPur, 4, 21, 39.2 tadeva taddharmaparairvinītaiḥ sarvātmanā brahmakulaṃ niṣevyatām //
BhāgPur, 4, 21, 40.2 yannityasambandhaniṣevayā tataḥ paraṃ kimatrāsti mukhaṃ havirbhujām //
BhāgPur, 4, 22, 25.1 harermuhustatparakarṇapūraguṇābhidhānena vijṛmbhamāṇayā /
BhāgPur, 4, 22, 27.2 parātmanoryadvyavadhānaṃ purastātsvapne yathā puruṣastadvināśe //
BhāgPur, 4, 22, 28.1 ātmānamindriyārthaṃ ca paraṃ yadubhayorapi /
BhāgPur, 4, 22, 29.2 ātmanaśca parasyāpi bhidāṃ paśyati nānyadā //
BhāgPur, 4, 22, 36.1 pare 'vare ca ye bhāvā guṇavyatikarādanu /
BhāgPur, 4, 22, 51.2 karmādhyakṣaṃ ca manvāna ātmānaṃ prakṛteḥ param //
BhāgPur, 4, 22, 62.3 hriyā praśrayaśīlābhyāmātmatulyaḥ parodyame //
BhāgPur, 4, 23, 9.1 sanatkumāro bhagavānyadāhādhyātmikaṃ param /
BhāgPur, 4, 23, 35.3 śraddhayaitadanuśrāvyaṃ caturṇāṃ kāraṇaṃ param //
BhāgPur, 4, 24, 31.1 idaṃ viviktaṃ japtavyaṃ pavitraṃ maṅgalaṃ param /
BhāgPur, 4, 24, 32.3 baddhāñjalīnrājaputrānnārāyaṇaparo vacaḥ //
BhāgPur, 4, 24, 60.2 tattvaṃ brahma paraṃ jyotirākāśamiva vistṛtam //
BhāgPur, 4, 24, 75.1 śreyasāmiha sarveṣāṃ jñānaṃ niḥśreyasaṃ param /
BhāgPur, 4, 24, 79.1 gītaṃ mayedaṃ naradevanandanāḥ parasya puṃsaḥ paramātmanaḥ stavam /
BhāgPur, 4, 25, 5.2 na jānāmi mahābhāga paraṃ karmāpaviddhadhīḥ /
BhāgPur, 4, 25, 6.2 na paraṃ vindate mūḍho bhrāmyansaṃsāravartmasu //
BhāgPur, 4, 25, 29.2 arhasyalaṃkartumadabhrakarmaṇā lokaṃ paraṃ śrīriva yajñapuṃsā //
BhāgPur, 4, 25, 33.2 ātmanaśca parasyāpi gotraṃ nāma ca yatkṛtam //
BhāgPur, 4, 27, 4.2 tāmeva vīro manute paraṃ yatastamo'bhibhūto na nijaṃ paraṃ ca yat //
BhāgPur, 4, 27, 4.2 tāmeva vīro manute paraṃ yatastamo'bhibhūto na nijaṃ paraṃ ca yat //
BhāgPur, 4, 27, 17.2 cintāṃ parāṃ jagāmārtaḥ sarāṣṭrapurabāndhavaḥ //
BhāgPur, 8, 6, 7.2 tuṣṭāva devapravaraḥ saśarvaḥ puruṣaṃ param /
BhāgPur, 8, 6, 10.2 tvamādiranto jagato 'sya madhyaṃ ghaṭasya mṛtsneva paraḥ parasmāt //
BhāgPur, 8, 6, 10.2 tvamādiranto jagato 'sya madhyaṃ ghaṭasya mṛtsneva paraḥ parasmāt //
BhāgPur, 8, 7, 13.1 upary adhaścātmani gotranetrayoḥ pareṇa te prāviśatā samedhitāḥ /
BhāgPur, 8, 7, 31.2 jyotiḥ paraṃ yatra rajastamaśca sattvaṃ na yadbrahma nirastabhedam //
BhāgPur, 8, 7, 34.1 tat tasya te sadasatoḥ parataḥ parasya nāñjaḥ svarūpagamane prabhavanti bhūmnaḥ /
BhāgPur, 8, 7, 35.1 etat paraṃ prapaśyāmo na paraṃ te maheśvara /
BhāgPur, 8, 7, 35.1 etat paraṃ prapaśyāmo na paraṃ te maheśvara /
BhāgPur, 8, 8, 9.1 tataścāvirabhūt sākṣāc chrī ramā bhagavatparā /
BhāgPur, 8, 8, 29.2 śīlādiguṇasampannā lebhire nirvṛtiṃ parām //
BhāgPur, 10, 1, 23.1 vasudevagṛhe sākṣādbhagavānpuruṣaḥ paraḥ /
BhāgPur, 10, 2, 26.1 satyavrataṃ satyaparaṃ trisatyaṃ satyasya yoniṃ nihitaṃ ca satye /
BhāgPur, 10, 2, 32.2 āruhya kṛcchreṇa paraṃ padaṃ tataḥ patantyadho 'nādṛtayuṣmadaṅghrayaḥ //
BhāgPur, 10, 2, 41.1 diṣṭyāmba te kukṣigataḥ paraḥ pumān aṃśena sākṣādbhagavānbhavāya naḥ /
BhāgPur, 10, 3, 12.1 athainamastaudavadhārya pūruṣaṃ paraṃ natāṅgaḥ kṛtadhīḥ kṛtāñjaliḥ /
BhāgPur, 10, 3, 13.2 vidito 'si bhavānsākṣātpuruṣaḥ prakṛteḥ paraḥ /
BhāgPur, 10, 3, 31.1 viśvaṃ yadetatsvatanau niśānte yathāvakāśaṃ puruṣaḥ paro bhavān /
BhāgPur, 10, 3, 45.2 cintayantau kṛtasnehau yāsyethe madgatiṃ parām //
BhāgPur, 10, 3, 53.1 yaśodā nandapatnī ca jātaṃ paramabudhyata /
BhāgPur, 10, 4, 26.2 ajñānaprabhavāhaṃdhīḥ svapareti bhidā yataḥ //
BhāgPur, 10, 4, 33.2 jijīviṣava utsṛjya palāyanaparā yayuḥ //
BhāgPur, 11, 2, 36.2 karoti yad yat sakalaṃ parasmai nārāyaṇāyeti samarpayet tat //
BhāgPur, 11, 2, 43.2 bhavanti vai bhāgavatasya rājaṃs tataḥ parāṃ śāntim upaiti sākṣāt //
BhāgPur, 11, 2, 52.1 na yasya svaḥ para iti vitteṣv ātmani vā bhidā /
BhāgPur, 11, 3, 1.2 parasya viṣṇor īśasya māyinām api mohinīm /
BhāgPur, 11, 3, 20.1 evaṃ lokaṃ param vidyān naśvaraṃ karmanirmitam /
BhāgPur, 11, 3, 21.2 śābde pare ca niṣṇātaṃ brahmaṇy upaśamāśrayam //
BhāgPur, 11, 3, 28.2 dārān sutān gṛhān prāṇān yat parasmai nivedanam //
BhāgPur, 11, 3, 32.2 nṛtyanti gāyanty anuśīlayanty ajaṃ bhavanti tūṣṇīṃ param etya nirvṛtāḥ //
BhāgPur, 11, 3, 33.2 nārāyaṇaparo māyām añjas tarati dustarām //
BhāgPur, 11, 3, 35.5 saṃjīvitāni tad avehi paraṃ narendra //
BhāgPur, 11, 3, 37.4 brahmaiva bhāti sad asac ca tayoḥ paraṃ yat //
BhāgPur, 11, 3, 41.3 vidhūyehāśu karmāṇi naiṣkarmyaṃ vindate param //
BhāgPur, 11, 4, 9.2 naitad vibho tvayi pare 'vikṛte vicitraṃ svārāmadhīranikarānatapādapadme //
BhāgPur, 11, 5, 8.1 vadanti te 'nyonyam upāsitastriyo gṛheṣu maithunyapareṣu cāśiṣaḥ /
BhāgPur, 11, 5, 8.2 yajanty asṛṣṭānnavidhānadakṣiṇaṃ vṛttyai paraṃ ghnanti paśūn atadvidaḥ //
BhāgPur, 11, 5, 15.1 dviṣantaḥ parakāyeṣu svātmānaṃ harim īśvaram /
BhāgPur, 11, 5, 28.2 yajanti vedatantrābhyāṃ paraṃ jijñāsavo nṛpa //
BhāgPur, 11, 5, 42.1 svapādamūlam bhajataḥ priyasya tyaktānyabhāvasya hariḥ pareśaḥ /
BhāgPur, 11, 5, 45.2 āsthitaḥ śraddhayā yukto niḥsaṅgo yāsyase param //
BhāgPur, 11, 5, 49.2 māyāmanuṣyabhāvena gūḍhaiśvarye pare 'vyaye //
BhāgPur, 11, 6, 14.2 kālasya te prakṛtipūruṣayoḥ parasya śaṃ nas tanotu caraṇaḥ puruṣottamasya //
BhāgPur, 11, 7, 38.2 sādhuḥ śikṣeta bhūbhṛtto nagaśiṣyaḥ parātmatām //
BhāgPur, 11, 8, 6.1 samṛddhakāmo hīno vā nārāyaṇaparo muniḥ /
BhāgPur, 11, 9, 4.2 yo vimugdho jaḍo bālo yo guṇebhyaḥ paraṃ gataḥ //
BhāgPur, 11, 9, 15.2 sarpaḥ parakṛtaṃ veśma praviśya sukham edhate //
BhāgPur, 11, 10, 4.1 nivṛttaṃ karma seveta pravṛttaṃ matparas tyajet /
BhāgPur, 11, 10, 5.1 yamān abhīkṣṇaṃ seveta niyamān matparaḥ kvacit /
BhāgPur, 11, 10, 9.2 antaḥ praviṣṭa ādhatta evaṃ dehaguṇān paraḥ //
BhāgPur, 11, 10, 11.1 tasmāj jijñāsayātmānam ātmasthaṃ kevalaṃ param /
BhāgPur, 11, 10, 18.2 tathā ca duḥkhaṃ mūḍhānāṃ vṛthāhaṃkaraṇaṃ param //
BhāgPur, 11, 11, 17.1 śabdabrahmaṇi niṣṇāto na niṣṇāyāt pare yadi /
BhāgPur, 11, 11, 18.1 gāṃ dugdhadohām asatīṃ ca bhāryāṃ dehaṃ parādhīnam asatprajāṃ ca /
BhāgPur, 11, 11, 27.1 tvaṃ brahma paramaṃ vyoma puruṣaḥ prakṛteḥ paraḥ /
BhāgPur, 11, 13, 41.2 sabhājayitvā parayā bhaktyāgṛṇata saṃstavaiḥ //
BhāgPur, 11, 15, 8.1 trikālajñatvam advaṃdvaṃ paracittādyabhijñatā /
BhāgPur, 11, 15, 23.1 parakāyaṃ viśan siddha ātmānaṃ tatra bhāvayet /
BhāgPur, 11, 15, 26.1 yathā saṃkalpayed buddhyā yadā vā matparaḥ pumān /
BhāgPur, 11, 16, 32.2 sātvatāṃ navamūrtīnām ādimūrtir ahaṃ parā //
BhāgPur, 11, 16, 34.2 prabhā sūryendutārāṇāṃ śabdo 'haṃ nabhasaḥ paraḥ //
BhāgPur, 11, 16, 37.2 vikāraḥ puruṣo 'vyaktaṃ rajaḥ sattvaṃ tamaḥ param /
BhāgPur, 11, 17, 32.1 agnau gurāv ātmani ca sarvabhūteṣu māṃ param /
BhāgPur, 11, 17, 38.2 āśramād āśramaṃ gacchen nānyathāmatparaś caret //
BhāgPur, 11, 18, 14.2 vighnān kurvanty ayaṃ hy asmān ākramya samiyāt param //
BhāgPur, 11, 18, 15.1 bibhṛyāc cen munir vāsaḥ kaupīnācchādanaṃ param /
BhāgPur, 11, 18, 32.1 eka eva paro hy ātmā bhūteṣv ātmany avasthitaḥ /
BhāgPur, 11, 18, 47.2 sa eva madbhaktiyuto niḥśreyasakaraḥ paraḥ //
BhāgPur, 11, 18, 48.2 yathā svadharmasaṃyukto bhakto māṃ samiyāt param //
BhāgPur, 11, 19, 19.2 punaś ca kathayiṣyāmi madbhakteḥ kāraṇaṃ param //
BhāgPur, 11, 19, 30.2 bhago lābhaś ca keśava kā vidyā hrīḥ parā kā śrīḥ //
BhāgPur, 11, 19, 37.1 daṇḍanyāsaḥ paraṃ dānaṃ kāmatyāgas tapaḥ smṛtam /
BhāgPur, 11, 19, 39.2 dakṣiṇā jñānasaṃdeśaḥ prāṇāyāmaḥ paraṃ balam //
BhāgPur, 11, 20, 16.2 muktasaṅgaḥ paraṃ buddhvā nirīha upaśāmyati //
BhāgPur, 11, 20, 35.1 nairapekṣyaṃ paraṃ prāhur niḥśreyasam analpakam /
BhāgPur, 11, 20, 36.2 sādhūnāṃ samacittānāṃ buddheḥ param upeyuṣām //
BhāgPur, 11, 21, 23.1 phalaśrutir iyaṃ nṝṇāṃ na śreyo rocanaṃ param /
Bhāratamañjarī
BhāMañj, 1, 34.2 dvibhaikṣyamuparodhāya pareṣāṃ tanna te kṣamam //
BhāMañj, 1, 274.1 dīpāddīpamivotpannaṃ paraloke prakāśakam /
BhāMañj, 1, 353.1 tataḥ pareṇa tapasā svargamāruhya nāhuṣaḥ /
BhāMañj, 1, 369.1 pāpaḥ parāpamānī ca nīcayoniṣu jāyate /
BhāMañj, 1, 369.2 bhuvi puṇyaparo yāti punaḥ svargagatiṃ naraḥ //
BhāMañj, 1, 402.1 sa tāmuvāca nājñātāṃ nāvarṇāṃ na parastriyam /
BhāMañj, 1, 438.1 taṃ dhyānaparamekānte putro devavrataḥ svayam /
BhāMañj, 1, 509.2 niṣphalāhvānasadṛśī nāvamānamahī parā //
BhāMañj, 1, 542.2 patyustu śāsanāttāsāṃ na doṣaḥ parasaṃgame //
BhāMañj, 1, 584.2 paralokagataṃ śaktā tyaktumekākinaṃ satī //
BhāMañj, 1, 596.2 snuṣābhyāṃ sahitā lebhe tapoyogātparaṃ padam //
BhāMañj, 1, 631.1 āsthitastu paraṃ yatnaṃ dhanurvidyārjane 'rjunaḥ /
BhāMañj, 1, 688.2 pragalbhāḥ kila sarve hi paradoṣānudarśane //
BhāMañj, 1, 717.2 tātaivametadarthena sarvaḥ paravaśo janaḥ //
BhāMañj, 1, 737.2 sadā jitendriyo dhīmānna paraiḥ paribhūyate //
BhāMañj, 1, 839.2 na mātaḥ pararakṣāyai putratyāgastavocitaḥ //
BhāMañj, 1, 842.2 gūḍhaṃ prayātu bhīmaśca yathā na jñāyate paraiḥ //
BhāMañj, 1, 856.2 pare 'hni saṃhatāḥ paurā nihataṃ dadṛśurbakam //
BhāMañj, 1, 915.1 pareṇa brahmacaryeṇa nirjito 'haṃ tvayārjuna /
BhāMañj, 1, 1019.2 tanayāvaraṇe cakre śauryaśulkaparaṃ paṇam //
BhāMañj, 1, 1020.1 savyasācī sa cejjīvedvīro mama sutāṃ paraḥ /
BhāMañj, 1, 1173.1 vitīrya tebhyo rājyārdham avijñātāntaraḥ paraiḥ /
BhāMañj, 1, 1228.1 itaḥ samayabhaṅgo me dharmahānirataḥ parā /
BhāMañj, 5, 13.1 sādhyānsāmnā parānhatvā lakṣmīmaṇḍanadarpaṇam /
BhāMañj, 5, 25.2 parāvamardakaṭhināḥ śauryādhmātā hi māninaḥ //
BhāMañj, 5, 27.1 mantrimantraparityaktamanyuhālāhalaḥ paraiḥ /
BhāMañj, 5, 28.1 rūḍhasnehāḥ parārtheṣu na te śāmyanti kauravāḥ /
BhāMañj, 5, 92.1 śanaiḥ pravṛddhasainyeṣu pāṇḍaveṣu pareṣu ca /
BhāMañj, 5, 117.2 pratīkāraparo rājā sāmajyeṣṭho hyupakramaḥ //
BhāMañj, 5, 140.1 niḥsaṃtoṣaḥ parasveṣu na kaścitkurute matim /
BhāMañj, 5, 148.1 paropakāracaturāḥ parāyāsāsahiṣṇavaḥ /
BhāMañj, 5, 148.1 paropakāracaturāḥ parāyāsāsahiṣṇavaḥ /
BhāMañj, 5, 184.1 tapo vratejyāniyamānibandhaḥ parākṣarasyādhigamena mokṣaḥ /
BhāMañj, 5, 360.1 parasvaharaṇāyaite hanyante kiṃ mahīdharāḥ /
BhāMañj, 5, 410.1 yāce vadāmi viharāmi harāmi śatrūnpremṇā bhaje nanu parāniti mūḍhavāñchā /
BhāMañj, 5, 501.2 karṇaṃ japaparaṃ prāyātsthitaṃ bhāgīrathītaṭe //
BhāMañj, 5, 534.1 śrutvā yudhiṣṭhiro bhīṣmaṃ kṛtaṃ senāpatiṃ paraiḥ /
BhāMañj, 5, 551.2 mā vilambasva samare dīrghadīrghaparāśrayaḥ //
BhāMañj, 5, 558.1 śṛṇu senāniveśe 'sminpareṣāmātmanastathā /
BhāMañj, 5, 573.2 kuruṣe tadahaṃ jāne parairnyasto 'si bhedakaḥ //
BhāMañj, 6, 79.2 tatkarmāṇyātmayogāgnau hutvā yānti parāṃ gatim //
BhāMañj, 6, 81.2 te prayānti paraṃ dhāma yajñaśiṣṭāmṛtāśinaḥ //
BhāMañj, 6, 89.1 jñānenotsāritājñānāḥ parāṃ niṣṭhāmupāgatāḥ /
BhāMañj, 6, 90.2 antaḥsukhārāmatayā paraṃ jyotiḥ prasīdati //
BhāMañj, 6, 109.2 anaśvaraṃ parabrahma bhāvo 'dhyātmā tathātmanaḥ //
BhāMañj, 6, 113.2 omityekākṣaraṃ brahma japanto yānti te param //
BhāMañj, 6, 114.2 paraṃ māṃ pratipannāste na bhavanti bhave punaḥ //
BhāMañj, 6, 146.1 madbhaktāstvacirādeva prāpnuvanti paraṃ padam /
BhāMañj, 6, 148.1 athavā phalasaṃnyāsaṃ karmaṇāṃ kuru matparaḥ /
BhāMañj, 6, 152.2 jñeyaṃ tu manmayaṃ brahma śuddhaṃ sadasatoḥ param //
BhāMañj, 6, 165.2 paśyanti jñāninaḥ sarvajagatāṃ jīvanaṃ param //
BhāMañj, 6, 176.2 madbhakto matstutiparaḥ paraṃ padamavāpsyasi //
BhāMañj, 6, 176.2 madbhakto matstutiparaḥ paraṃ padamavāpsyasi //
BhāMañj, 6, 182.2 yācñā kṛtāñjalirupaiti parānyadeṣa śūrāstadiṅgitajaḍāḥ pṛthagityavocan //
BhāMañj, 6, 238.2 maṇḍalīkṛtagāṇḍīvastūrṇaṃ pratyudyayau parān //
BhāMañj, 6, 247.2 praviśya cakraturvīrau vyākulāṃ paravāhinīm //
BhāMañj, 6, 259.2 mandāyamāne divase samamabhyudyayau parān //
BhāMañj, 6, 271.2 dudrāva pāṇḍavacamūḥ paścādabhisṛtā paraiḥ //
BhāMañj, 6, 304.2 samāśvāsya parānīkaṃ rathena kupito 'viśat //
BhāMañj, 6, 448.2 śikhaṇḍipramukhā vīrāḥ parānīkamupādravan //
BhāMañj, 6, 467.2 dārayantaṃ parānīkaṃ tametya vasavo 'bruvan //
BhāMañj, 6, 497.1 atha kuruvṛṣabhāṇām aṅgarājotsukānāṃ paraparibhavadīkṣābhagnamānādarāṇām /
BhāMañj, 7, 5.2 vikrītāḥ paradeśeṣu snigdhaṃ bandhumivāpadi //
BhāMañj, 7, 118.2 pāṇḍavānāṃ pareṣāṃ ca babhūveti mahādhvaniḥ //
BhāMañj, 7, 125.2 bhidyamāne parānīke niḥsvanastumulo 'bhavat //
BhāMañj, 7, 166.2 parasainyāntarasthasya dikṣu sarvāsu bhūmipāḥ //
BhāMañj, 7, 201.1 paracakrāntarasthasya yuṣmābhiryadi śakyate /
BhāMañj, 7, 258.1 kṛṣṇājñayā japaparo vidhivatparikalpite /
BhāMañj, 7, 363.1 vidhyamānaṃ balaṃ dṛṣṭvā bhāradvājasutaḥ paraiḥ /
BhāMañj, 7, 377.2 sajjo 'bhavattathetyuktvā parānīkabibhitsayā //
BhāMañj, 7, 384.2 rathena vañcayitvā taṃ parāhūtaṃ samāviśat //
BhāMañj, 7, 559.2 cakrire samaraṃ ghoraṃ duryodhanamukhāḥ paraiḥ //
BhāMañj, 7, 625.2 na sehire pare draṣṭuṃ raṇe tapanasaṃbhavam //
BhāMañj, 7, 760.2 aho nu paradoṣajño nirdoṣa iva bhāṣase //
BhāMañj, 8, 9.2 kṛpadrauṇimukhaiścakruḥ paraṃ navamivāharam //
BhāMañj, 8, 38.1 arjunādadhikaḥ kṛṣṇaḥ sārathirvihitaḥ paraiḥ /
BhāMañj, 8, 64.2 avicāryaiva kiṃ mohātpareṣu tyaktumicchasi //
BhāMañj, 8, 116.1 vyāghraketuṃ jayaṃ śaṅkuṃ rudramugrāyudhaṃ param /
BhāMañj, 9, 5.2 pareṇaiva śarīreṇa paralokagato naraḥ //
BhāMañj, 9, 5.2 pareṇaiva śarīreṇa paralokagato naraḥ //
BhāMañj, 10, 10.2 prāṇarakṣāparo mānī kathaṃ jīvanna lajjase //
BhāMañj, 10, 23.2 tasya tasthau puraḥ kṛṣṇānikāragaṇanāparaḥ //
BhāMañj, 12, 39.2 tvaṃ śakrasadṛśaḥ śaurye kathameko hataḥ paraiḥ //
BhāMañj, 13, 100.1 stainyametanna jānīṣe kasmātparaphalāśanam /
BhāMañj, 13, 128.1 eke 'dya prātarapare paścādanye punaḥ pare /
BhāMañj, 13, 292.1 samyagvyavasite trātuṃ rājñi dharmapare prajāḥ /
BhāMañj, 13, 299.1 durbalaṃ ghnanti balinaḥ sevante ca parastriyaḥ /
BhāMañj, 13, 369.1 parairvidārite sainye hate bhṛtyajane puraḥ /
BhāMañj, 13, 387.2 ātmaguptaḥ parānveṣī babhūvāvahitaḥ sadā //
BhāMañj, 13, 398.1 pālayetsvagaṇaṃ rājā pareṣāṃ bhedayedgaṇam /
BhāMañj, 13, 410.2 parairapyāhṛtaṃ māṃsaṃ nādade phalabhojanaḥ //
BhāMañj, 13, 441.1 uṣṭraḥ pareṇa tapasā prajāpativarātpurā /
BhāMañj, 13, 470.2 paraloke dhanaṃ dharmaḥ śīlaṃ tu nikhilaṃ dhanam //
BhāMañj, 13, 524.2 dīrghadarśī parānūce gacchāmo mānasāntaram //
BhāMañj, 13, 525.2 dīrghadarśī tadā pūrvaṃ svayaṃ prāyātsaraḥ param //
BhāMañj, 13, 546.1 ahaṃ sa te paraṃ mitram upakāravaśīkṛtaḥ /
BhāMañj, 13, 585.2 bhedanāya sadā kuryātpareṣāṃ paurasāntvanam //
BhāMañj, 13, 641.2 svakarmabhiḥ pare loke tyajata snehavikriyām //
BhāMañj, 13, 647.2 kadācitpāsyati pitā sukṛtī paralokagaḥ //
BhāMañj, 13, 653.2 ko 'sminpratyayamādhattāṃ janaḥ svārthapare jane //
BhāMañj, 13, 661.1 manye tava paraṃ mittraṃ vāyuryenāsi rakṣyase /
BhāMañj, 13, 668.1 lobhe eva mahatpāpaṃ jñānameva paraṃ mahaḥ /
BhāMañj, 13, 668.2 dama eva parā śāntistapa eva paraṃ padam //
BhāMañj, 13, 668.2 dama eva parā śāntistapa eva paraṃ padam //
BhāMañj, 13, 669.1 satyameva paraṃ puṇyaṃ śreyaḥ krodhābhinigrahaḥ /
BhāMañj, 13, 669.2 ānṛśaṃsyaṃ paro dharmaḥ sāro 'yaṃ dharmavādinām //
BhāMañj, 13, 681.2 satāṃ na naśyati prītirguṇādānaikatatparaiḥ //
BhāMañj, 13, 703.2 avaśyaṃ viprayogo hi taiḥ paraiśca nṛṇāṃ sadā //
BhāMañj, 13, 744.2 āśāpāśaṃ parityajya paraṃ padamavāptavān //
BhāMañj, 13, 771.2 parasya vibhavaṃ dṛṣṭvā na kāmānmartumarhasi //
BhāMañj, 13, 789.2 dhyānenātyantasukhadaṃ paraṃ paśyanti yoginaḥ //
BhāMañj, 13, 810.2 dattaṃ mayā punargrāhyaṃ netyuvāca tathā paraḥ //
BhāMañj, 13, 812.2 paropadeśeṣvathavā sarvo bhavati paṇḍitaḥ //
BhāMañj, 13, 831.1 vāsudevaḥ paraṃ dhāma śāśvataṃ dhruvamavyayam /
BhāMañj, 13, 847.2 avyayaṃ paramaṃ cakraṃ buddhiśceti paraṃ mahat //
BhāMañj, 13, 848.2 tyāgā evaṃ paraṃ tattvaṃ muktānāṃ nyastakarmaṇām /
BhāMañj, 13, 914.1 āyattāḥ patayaḥ strīṇāṃ śaṇṭīnām adya tatpare /
BhāMañj, 13, 937.2 paśyannantaḥ paraṃ jyotiḥ sarvavyāpī samīravat //
BhāMañj, 13, 951.2 śaśaṃsa sāraṃ dharmasya satyaṃ parahitaṃ tathā //
BhāMañj, 13, 970.1 tāvaccintāparaḥ so 'bhūdyāvattasya pitā svayam /
BhāMañj, 13, 981.2 paropaghāte nandanti lubdhāḥ kāmaphalepsavaḥ //
BhāMañj, 13, 992.2 sarvatyāgaḥ parā śāntiḥ kāmināṃ tvanyathākhilam //
BhāMañj, 13, 1036.2 prakhyāpayenna saṃsatsu svotkarṣaṃ paranindayā //
BhāMañj, 13, 1083.2 ayaṃ svaśāstradoṣaśca tava spṛśasi yatparān //
BhāMañj, 13, 1132.2 āruhyoccaiḥ paraṃ dhāma viśuddhaṃ śuddhacetasā //
BhāMañj, 13, 1147.2 adhīyānaḥ paraṃ brahma vyastaṃ vyāsena dhīmatā //
BhāMañj, 13, 1188.1 līne tataḥ pare dhāmni śuke tanayavatsalaḥ /
BhāMañj, 13, 1191.1 eka eva paro devaḥ ko vedya iti bhūbhujā /
BhāMañj, 13, 1195.2 viṣṇudhyānaparāñśubhrānpaśya śrīvatsalakṣaṇān //
BhāMañj, 13, 1196.2 prayayau ca paraṃ draṣṭuṃ kāraṇaṃ viṣṇumavyayam //
BhāMañj, 13, 1350.2 tatsaṃbhāṣaṇasaṃjātaparānandamayo 'bhavam //
BhāMañj, 13, 1365.2 taṃ vilokyābhinandyāhaṃ stutvā harṣaparo 'bhavam //
BhāMañj, 13, 1396.2 paradārapariṣvaṅgaśaṅkāsaktacitāśayaḥ //
BhāMañj, 13, 1416.1 parasvahāriṇāṃ puṃsāṃ paradārābhigāminām /
BhāMañj, 13, 1416.1 parasvahāriṇāṃ puṃsāṃ paradārābhigāminām /
BhāMañj, 13, 1450.2 paraloke 'stu vo viprāḥ śakramityāha śambaraḥ //
BhāMañj, 13, 1462.2 parasaṅgeṣvapathyeṣu bālānāmiva rogiṇām //
BhāMañj, 13, 1502.1 mūlyaṃ munīśvarasyāsya tulyaṃ gaureva yatparam /
BhāMañj, 13, 1534.2 vicchāyatāpajvalitāḥ paraloke hi bhūmayaḥ //
BhāMañj, 13, 1539.2 hemakoṭiprado dattvā yāto 'haṃ nirvṛtiṃ parām //
BhāMañj, 13, 1541.1 rājñā mameyaṃ prāgdattā hṛteyaṃ dasyunā paraḥ /
BhāMañj, 13, 1563.2 tasmādetāḥ paraṃ puṇyaṃ pavitraṃ nāstyataḥ param //
BhāMañj, 13, 1563.2 tasmādetāḥ paraṃ puṇyaṃ pavitraṃ nāstyataḥ param //
BhāMañj, 13, 1609.2 paradārābhigāmī ca garadaḥ somavikrayī /
BhāMañj, 13, 1619.2 uvāceha paraṃ puṇyaṃ paratra trāṇamiṣyate //
BhāMañj, 13, 1627.1 apāratimire ghore paraloke nirāśraye /
BhāMañj, 13, 1652.2 yānti praśāntāḥ saṃsārātparaṃ dhāma svayaṃbhuvaḥ /
BhāMañj, 13, 1670.2 paranindārataḥ śārṅgo matsyo viśvastaghātakaḥ //
BhāMañj, 13, 1679.1 annameva paraṃ prāṇā bhūtānāmamṛtodgatiḥ /
BhāMañj, 13, 1704.1 tejaḥ paraṃ tapo nāma divyameva balaṃ tapaḥ /
BhāMañj, 13, 1706.2 dānātparaṃ na saṃsāre dehināṃ śarma vidyate //
BhāMañj, 13, 1713.2 na hi santaḥ praśaṃsanti tapaḥ strīṇāmataḥ param //
BhāMañj, 13, 1728.1 taddṛṣṭvā nāradamukhāddivyaṃ bubudhire param /
BhāMañj, 13, 1754.1 brāhmaṇebhyaḥ paro nāsti rājendra balavattaraḥ /
BhāMañj, 13, 1791.2 jetā tasyāpi rāmasya nihato 'si kathaṃ paraiḥ //
BhāMañj, 14, 46.2 yajñakriyāparikare paricaryāparo 'bhavat //
BhāMañj, 14, 77.2 kṣetrakṣetrajñavijñānaṃ paraṃ prāvīṇyamāyayau //
BhāMañj, 14, 95.2 bhāratānāṃ mune yatnaḥ paraḥ saṃdhau kṛto mayā //
BhāMañj, 14, 206.2 manasaḥ kila vaimalyaṃ paraṃ brahma pracakṣate //
BhāMañj, 15, 16.1 iyaṃ bhavasukhāsvādaratistatparacetasām /
BhāMañj, 15, 25.2 tapovanātparaṃ manye bhūṣaṇaṃ na śarīriṇām //
BhāMañj, 15, 44.1 āśrame sa janaṃ dṛṣṭvā palāyanaparo 'bhavat /
BhāMañj, 15, 54.2 paralokagatānsarvānbhūpālānsaha kauravaiḥ //
BhāMañj, 15, 62.2 vanaṃ prajvalitaṃ dṛṣṭvā samādhiṃ vidadhe param //
BhāMañj, 16, 30.1 nārāyaṇākhyamaviśatparaṃ dhāma sanātanam /
BhāMañj, 16, 32.1 śokaṃ trāsaṃ ca dainyaṃ ca bhejire pāṇḍavāḥ param /
Bījanighaṇṭu
BījaN, 1, 27.0 bījam ānandabhairavyā mūkānandakaraṃ param hasakhaphreṃ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 2, 2.0 samprāptaṃ hanurandhramūlavidhinā yac candratoyaṃ mukhe tat sarvaṃ ravikālarūpasadane rakṣet parā sāraṇā //
AmarŚās (Komm.) zu AmarŚās, 10.1, 12.0 bhūmityāgaṃ kavitvaṃ parapuraviśanaṃ vaśyam ākarṣaṇaṃ ca hy evaṃ vā cetanāptā prabhavati nikhilā khecaratvapratiṣṭhā //
AmarŚās (Komm.) zu AmarŚās, 10.1, 13.1 dve brahmaṇī veditavye śabdabrahma paraṃ ca tat /
AmarŚās (Komm.) zu AmarŚās, 10.1, 14.2 dve brahmaṇī veditavye śabdabrahma paraṃ ca tat //
AmarŚās (Komm.) zu AmarŚās, 10.1, 15.1 śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati /
Devīkālottarāgama
DevīĀgama, 1, 4.2 jñānotsāhaparo bhūyāt śraddadhāno nirākulaḥ //
DevīĀgama, 1, 10.2 tasmāccittaṃ sthiraṃ kuryāt prajñayā parayā budhaḥ //
DevīĀgama, 1, 11.2 niṣkarmaṇi pare tattve ko na rajyeta paṇḍitaḥ //
DevīĀgama, 1, 15.2 muktibījaṃ tadākhyātaṃ parayogapravartakam //
DevīĀgama, 1, 29.2 parānandamarūpaṃ tu paśyannānandabhāgbhavet //
DevīĀgama, 1, 41.2 yajjñānaṃ jāyate spaṣṭaṃ tadabhyāsaparo bhavet //
DevīĀgama, 1, 42.1 ye dhyāyanti paraṃ śūnyaṃ niṣkalaṃ niravasthitam /
DevīĀgama, 1, 44.1 āśrayo dvandvamityuktaṃ dvandvatyāgāt parodayaḥ /
DevīĀgama, 1, 50.1 ahameva paraṃ brahma jagannātho maheśvaraḥ /
DevīĀgama, 1, 67.2 etairnāsti parā muktiś cidrūpaṃ vyāpakaṃ vinā //
DevīĀgama, 1, 75.1 samadṛṣṭistu kartavyā yathātmani tathā pare /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 5.3 tridoṣajanturaktārśaḥkuṣṭhajvaraharā parā //
DhanvNigh, 1, 71.1 chardihṛdrogajvarajit tridoṣaśamanī parā /
DhanvNigh, 1, 79.1 kattṛṇaṃ śvāsakāsaghnaṃ hṛdrogaśamanaṃ param /
DhanvNigh, 1, 113.1 ṭiṇṭukaḥ śiśirastikto vastirogaharaḥ paraḥ /
DhanvNigh, 1, 152.2 hṛdrogaplīhagulmārśobastiśuddhikaraḥ paraḥ //
DhanvNigh, 1, 154.2 hṛdrogaplīhagulmārśobastiśuddhikaraḥ paraḥ //
DhanvNigh, 1, 210.2 kāsākṣivaktrarogaghnaḥ keśavṛddhikaraḥ paraḥ //
DhanvNigh, 1, 232.1 snuhīkṣīraṃ viṣādhmānagulmodaraharaṃ param /
DhanvNigh, 2, 41.2 viṣṭambhanavibandhāmadoṣaghnaṃ dīpanaṃ param //
DhanvNigh, Candanādivarga, 3.2 sarvaṃ satiktamadhuraṃ candanaṃ śiśiraṃ param //
DhanvNigh, Candanādivarga, 25.2 śrutinetrarujaṃ hanti māṅgalyaṃ kuṣṭhanutparam //
DhanvNigh, Candanādivarga, 28.2 viṣaghnī doṣaśamanī mukhaśoṣaharā parā //
DhanvNigh, Candanādivarga, 36.2 mukhajāḍyaharaṃ rucyaṃ vātaśleṣmaharaṃ param //
DhanvNigh, Candanādivarga, 58.2 kaṇḍūkuṣṭhavraṇaghnaśca varṇyaḥ saugandhyadaḥ paraḥ //
DhanvNigh, Candanādivarga, 98.2 tvagdoṣakuṣṭhavīsarpajīrṇajvaraharaṃ param //
DhanvNigh, 6, 28.2 lohaṃ tiktoṣṇarūkṣaṃ syāt pāṇḍurogaharaṃ param //
DhanvNigh, 6, 35.1 pāradaḥ kṛmikuṣṭhaghnaṃ āyuṣyo dṛṣṭidaḥ paraḥ /
Garuḍapurāṇa
GarPur, 1, 1, 12.2 paramātmā paraṃ brahma janmādyasya yato bhavet //
GarPur, 1, 2, 1.3 etatsarvaṃ samākhyāhi paraṃ viṣṇukathāśrayam //
GarPur, 1, 2, 2.3 tatra dṛṣṭo mayā vyāso dhyāyamānaḥ pareśvaram //
GarPur, 1, 2, 10.3 tatra dṛṣṭo mayā rudro dhyāyamānaḥ paraṃ padam //
GarPur, 1, 2, 11.2 tvatto nānyaṃ paraṃ devaṃ jānāmi brūhi māṃ tataḥ //
GarPur, 1, 2, 21.2 ṛtamekākṣaraṃ brahma yattatsadasataḥ param //
GarPur, 1, 2, 25.2 paraḥ kālātparo yajñātparaḥ sadasataś ca yaḥ //
GarPur, 1, 2, 25.2 paraḥ kālātparo yajñātparaḥ sadasataś ca yaḥ //
GarPur, 1, 2, 25.2 paraḥ kālātparo yajñātparaḥ sadasataś ca yaḥ //
GarPur, 1, 2, 33.3 ko dhyeyaḥ kaśca vai pūjyaḥ kairvratais tuṣyate paraḥ //
GarPur, 1, 2, 42.2 ahaṃ mantrāśca mantrārthaḥ pūjādhyānaparo hyaham //
GarPur, 1, 2, 44.2 sarvaḥ sarvātmako devo bhuktimuktikaraḥ paraḥ //
GarPur, 1, 2, 59.2 yakṣi oṃuṃsvāhājāpī vidyayaṃ gāruḍī parā /
GarPur, 1, 4, 3.2 paramātmā paraṃ brahma jagajjanilayādikṛt //
GarPur, 1, 7, 1.3 bhuktimuktipradaṃ sāraṃ vyāsa saṃkṣepataḥ param //
GarPur, 1, 11, 9.1 cintayettatra sarveśaṃ paraṃ tattvamanāmayam /
GarPur, 1, 11, 22.2 dvāri pūrve pare caiva vainateyaṃ tu vinyaset //
GarPur, 1, 12, 11.1 vāgatīte pare tattve ātmānaṃ ca layaṃ nayet /
GarPur, 1, 12, 12.2 gaccha gaccha paraṃ sthānaṃ yatra devo nirañjanaḥ //
GarPur, 1, 14, 1.2 atha yogaṃ pravakṣyāmi bhuktimuktikaraṃ param /
GarPur, 1, 14, 11.1 evaṃ ye mānavā vijñā dhyāyantīśaṃ paraṃ padam /
GarPur, 1, 15, 1.3 narastanme paraṃ japyaṃ pathaya tvaṃ janārdana //
GarPur, 1, 15, 2.2 pareśvaraṃ paraṃ brahma paramātmānamavyayam /
GarPur, 1, 15, 2.2 pareśvaraṃ paraṃ brahma paramātmānamavyayam /
GarPur, 1, 15, 3.1 yat pavitraṃ paraṃ japyaṃ kathayāmi vṛṣadhvaja /
GarPur, 1, 15, 7.2 ātmā ca paramātmā ca pratyagātmā viyatparaḥ //
GarPur, 1, 15, 8.2 paramaḥ parabhūtaśca puruṣottama īśvaraḥ //
GarPur, 1, 15, 10.1 apāraḥ paramārthaśca parāṇāṃ ca paraḥ prabhuḥ /
GarPur, 1, 15, 10.1 apāraḥ paramārthaśca parāṇāṃ ca paraḥ prabhuḥ /
GarPur, 1, 15, 51.1 ākāśakāraṇaṃ tadvatpṛthivyāḥ kāraṇaṃ param /
GarPur, 1, 15, 55.2 yakṣāṇāṃ kāraṇaṃ caiva rakṣasāṃ kāraṇaṃ param //
GarPur, 1, 15, 56.2 jantūnāṃ kāraṇaṃ caiva vasūnāṃ kāraṇaṃ param //
GarPur, 1, 15, 57.1 manūnāṃ kāraṇaṃ caiva pakṣiṇāṃ kāraṇaṃ param /
GarPur, 1, 15, 57.2 munīnāṃ kāraṇaṃ śreṣṭhayogināṃ kāraṇaṃ param //
GarPur, 1, 15, 58.1 siddhānāṃ kāraṇaṃ caiva yakṣāṇāṃ kāraṇaṃ param /
GarPur, 1, 15, 59.1 nadānāṃ kāraṇaṃ caiva nadīnāṃ kāraṇaṃ param /
GarPur, 1, 15, 63.1 jāgrataḥ svapataścātmā mahadātmā parastathā /
GarPur, 1, 15, 63.2 pradhānasya parātmā ca ākāśātmā hy apāṃ tathā //
GarPur, 1, 15, 64.2 gandhasya paramātmā ca rūpasyātmā parastathā //
GarPur, 1, 15, 86.1 bhaktastuto bhaktaparaḥ kīrtidaḥ kīrtivardhanaḥ /
GarPur, 1, 15, 86.2 kīrtirdeptiḥ kṣamā kāntir bhaktaścaiva dayā parā //
GarPur, 1, 15, 152.2 sulabho durlabhaścaiva prāṇāyāmaparastathā //
GarPur, 1, 22, 1.2 śivārcanaṃ pravakṣyāmi bhuktimuktikaraṃ param /
GarPur, 1, 22, 12.1 agniśāstraparāyustho hṛdayādigaṇocyate /
GarPur, 1, 22, 13.1 dīkṣāṃ vakṣye pañcatattve sthitāṃ bhūmyādikāṃ pare /
GarPur, 1, 22, 14.1 śāntyatītaṃ bhaved vyoma tatparaṃ śāntamavyayam /
GarPur, 1, 24, 1.2 vakṣye gaṇādikāḥ pūjāḥ sarvadā svargadāḥ parāḥ /
GarPur, 1, 25, 5.3 evaṃ mantramaheśvarasiddhavidyātmakaḥ parāmṛtārṇavaḥ sarvabhūto diksamastaṣaḍaṅgaḥ sadāśivārṇavapayaḥpūrṇodadhipakṣaśrīmān āspadātmakaḥ vidyomāpūrṇajñatvakartṛtvalakṣaṇajyeṣṭhācakrarudraśaktyātmakakarṇikaḥ /
GarPur, 1, 28, 8.1 vidyātattvaṃ paraṃ tattvaṃ sūryenduvahnimaṇḍalam /
GarPur, 1, 30, 14.1 parabrahmasvarūpaṃ ca śrīdharaṃ cintayetsudhīḥ /
GarPur, 1, 30, 20.2 sa vidhūyeha pāpāni yāti viṣṇoḥ paraṃ padam //
GarPur, 1, 31, 9.1 tato dhyāyetparaṃ viṣṇuhṛtkoṭarasamāśritam /
GarPur, 1, 31, 17.2 anena vidhinā rudra sarvapāpaharaṃ param //
GarPur, 1, 31, 32.1 rahasyaṃ paramaṃ guhyaṃ bhuktimuktipradaṃ param /
GarPur, 1, 32, 1.3 yena vijñānamātreṇa naro yāti paraṃ padam //
GarPur, 1, 32, 2.3 maṅgalyaṃ maṅgalaṃ divyaṃ rahasyaṃ kāmadaṃ param //
GarPur, 1, 32, 18.18 oṃ vaṃ vāsudevāya parabrahmaṇe śivāya tejorūpāya vyāpine sarvadevādhidevāya namaḥ /
GarPur, 1, 32, 20.3 ātmānaṃ vāsudevaṃ ca dhyātvā caiva pareśvaram //
GarPur, 1, 32, 36.2 sarvakāmapradāyaiva parabrahmasvarūpiṇe //
GarPur, 1, 33, 16.1 yaḥ paṭhetparayā bhaktyā viṣṇulokaṃ sa gacchati /
GarPur, 1, 34, 3.2 pravakṣyāmi paraṃ puṇyaṃ tadādau śṛṇu śaṅkara //
GarPur, 1, 34, 34.1 tataśca maṇḍale rudra dhyāyeddevaṃ pareśvaram /
GarPur, 1, 34, 43.1 brahmāṇaṃ nāradaṃ siddhaṃ guruṃ paraguruṃ tathā /
GarPur, 1, 34, 57.2 yaḥ paṭhet parayā bhaktyā sa gacchetparamaṃ padam //
GarPur, 1, 35, 11.2 pūtaṃ bhavati tatsarvaṃ gāyattryā na paraṃ viduḥ //
GarPur, 1, 36, 3.2 tasmātsarveṣu kāleṣu prāṇāyāmaparo bhavet //
GarPur, 1, 36, 14.2 śivastasyāstu sarvāhne prāṇāyāmaparaṃ nyaset //
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 38, 12.1 asikheṭānvitau hastau gadādaṇḍayutau parau /
GarPur, 1, 38, 13.1 khaṅkhaghaṇṭānvitau cānyau dhvajadaṇḍayutau parau /
GarPur, 1, 38, 15.1 tarjayantī pareṇaiva anyaṃ kalakaladhvanim /
GarPur, 1, 44, 5.1 turīyamakṣaraṃ brahma ahamasmi paraṃ padam /
GarPur, 1, 44, 13.1 nityaḥ śuddho bhūtiyuktaḥ satyānandāhvayaḥ paraḥ /
GarPur, 1, 48, 21.2 asmin vṛkṣa itaṃ caiva pracārīti parā smṛtā //
GarPur, 1, 48, 56.1 sthitvā caiva pare tattve mantranyāsaṃ tu kārayet /
GarPur, 1, 48, 67.1 vaiṣṇavena tu yogena paraṃ tejastu niḥkṣipet /
GarPur, 1, 49, 13.1 tapasā karśito 'tyarthaṃ yastu dhyānaparo bhavet /
GarPur, 1, 49, 31.1 satyaṃ bhūtahitaṃ vākyamasteyaṃ svāgrahaṃ param /
GarPur, 1, 49, 35.2 laghurdvādaśamātraḥ syāccaturviṃśatikaḥ paraḥ //
GarPur, 1, 49, 37.2 ahamātmā paraṃ brahma satyaṃ jñānamanantakam //
GarPur, 1, 50, 23.1 upāsya vidhivatsandhyāṃ prāptāḥ pūrvaparāṃ gatim /
GarPur, 1, 50, 25.1 upāsito bhavettena devo yogatanuḥ paraḥ /
GarPur, 1, 51, 10.1 bhūmidānātparaṃ dānaṃ na bhūtaṃ na bhaviṣyati /
GarPur, 1, 51, 32.1 dānadharmātparo dharmo bhūtānāṃ neha vidyate /
GarPur, 1, 53, 13.2 svapoṣaṇaparaḥ śaṅkhī dadyātparanare vṛthā //
GarPur, 1, 53, 13.2 svapoṣaṇaparaḥ śaṅkhī dadyātparanare vṛthā //
GarPur, 1, 60, 21.2 vidaśagamanaṃ jānau guhyasthe paradāravān //
GarPur, 1, 65, 30.1 viparītaiḥ parapreṣyā nirdravyāḥ sukhavarjitāḥ /
GarPur, 1, 65, 44.1 paradāraratāḥ pītai rūkṣair niḥsvā narā matāḥ /
GarPur, 1, 66, 1.3 ādau sudarśano mūrtirlakṣmīnārāyaṇaḥ paraḥ //
GarPur, 1, 68, 52.2 parākramākrāntaparapratāpaḥ samastasāmantabhuvaṃ bhunakti //
GarPur, 1, 69, 29.2 guñjāśca ṣaḍ dhārayataḥ śate dve mūlyaṃ paraṃ tasya vadanti tajjñāḥ /
GarPur, 1, 69, 32.2 catvāriṃśadbhavettasyāḥ paraṃ mūlyaṃ viniścayaḥ //
GarPur, 1, 69, 37.2 vyāḍirjagāda jagatāṃ hi mahāprabhāvaḥ siddho vidagdhahitatatparayā dayāluḥ //
GarPur, 1, 81, 3.2 vārāṇasī paraṃ tīrthaṃ viśveśo yatra keśavaḥ //
GarPur, 1, 81, 4.1 kurukṣetraṃ paraṃ tīrthaṃ dānādyairbhuktimuktidam /
GarPur, 1, 81, 4.2 prabhāsaṃ paraṃ tīrthaṃ somanātho hi tatra ca //
GarPur, 1, 81, 5.2 prācī sarasvatī puṇyā saptasārasvataṃ param //
GarPur, 1, 81, 7.1 śvetadvīpaṃ purī māyā naimiṣaṃ puṣkaraṃ param /
GarPur, 1, 81, 8.1 vaināyakaṃ mahītīrthaṃ rāmagiryāśramaṃ param /
GarPur, 1, 81, 9.1 rāmeśvaraṃ paraṃ tīrthaṃ kārttikeyaṃ tathottamam /
GarPur, 1, 81, 14.2 śālagrāmaṃ sarvadaṃ syāttīrthaṃ paśupateḥ param //
GarPur, 1, 81, 17.2 mahendraparvatastīrthaṃ kāverī ca nadī parā //
GarPur, 1, 81, 21.2 nāsikyaṃ ca mahātīrthaṃ govardhanamataḥ param //
GarPur, 1, 81, 22.2 tīrthaṃ bindusaraḥ puṇyaṃ viṣṇupādodakaṃ param //
GarPur, 1, 81, 23.1 brahmadhyānaṃ paraṃ tīrthaṃ tīrtham indriyanigrahaḥ /
GarPur, 1, 81, 23.2 damastīrthaṃ tu paramaṃ bhavaśuddhiḥ paraṃ tathā //
GarPur, 1, 81, 28.1 saptagodāvaraṃ tīrthaṃ tīrthaṃ koṇagiriḥ param /
GarPur, 1, 82, 9.1 gayātīrthaṃ paraṃ jñātvā yāgaṃ cakre pitāmahaḥ /
GarPur, 1, 83, 15.2 prabhāseśaṃ prabhāse ca dṛṣṭvā yāti parāṃ gatim //
GarPur, 1, 83, 41.2 paralokaṃ gate mokṣamakṣayyamupatiṣṭhatām //
GarPur, 1, 84, 45.1 bhūmau dattena tṛpyantu tṛptā yāntu parāṃ gatim /
GarPur, 1, 85, 1.3 piṇḍaṃ dadyādimairmantrairāvāhya ca pitṝnparān //
GarPur, 1, 85, 6.2 svagotre paragotre vā gatiryeṣāṃ na vidyate /
GarPur, 1, 86, 27.2 subhadrāṃ pūjayitvā tu saubhāgyaṃ paramāpnuyāt //
GarPur, 1, 87, 18.1 vanabandhur niramitraḥ pratyaṅgaḥ parahā śuciḥ /
GarPur, 1, 87, 40.1 paro marīcirgarbhaśca svadharmāṇaśca te trayaḥ /
GarPur, 1, 89, 5.3 ārādhanāya sa tadā paraṃ niyamamāsthitaḥ //
GarPur, 1, 89, 16.2 tanmayatvena vādhadbhiḥ ṛddhimātyantikīṃ parām //
GarPur, 1, 89, 73.1 stotraśravaṇasaṃprītyā sannidhāne pare kṛte /
GarPur, 1, 91, 11.1 sarvadṛṣṭaṃ tathā mūrtaṃ sūkṣmaṃ sūkṣmataraṃ param /
GarPur, 1, 91, 14.2 vedarūpaṃ paraṃ bhūtamindriyebhyaḥ paraṃ śubham //
GarPur, 1, 91, 14.2 vedarūpaṃ paraṃ bhūtamindriyebhyaḥ paraṃ śubham //
GarPur, 1, 92, 18.1 dharmopadeśakartṛtvaṃ samprāpyāgāt paraṃ padam /
GarPur, 1, 94, 23.1 brahmakṣatraviśāṃ kāla aupanāyanikaḥ paraḥ /
GarPur, 1, 94, 26.1 veda eva dvijātīnāṃ niḥśreyasakaraḥ paraḥ /
GarPur, 1, 95, 13.2 kanyāpradaḥ pūrvanāśe prakṛtīsthaḥ paraḥ paraḥ //
GarPur, 1, 95, 13.2 kanyāpradaḥ pūrvanāśe prakṛtīsthaḥ paraḥ paraḥ //
GarPur, 1, 95, 24.1 strībhirbharturvacaḥ kāryameṣa dharmaḥ paraḥ striyāḥ /
GarPur, 1, 95, 30.1 hāsyaṃ paragṛhe yānaṃ tyajetpreṣitabhartṛkā /
GarPur, 1, 96, 1.2 vakṣye saṃkarajātyādigṛhasthādividhiṃ param /
GarPur, 1, 96, 22.2 parapākarucirna syādanindyāmantraṇādṛte //
GarPur, 1, 96, 35.1 jīvedvāpi śiloñchena śreyāneṣāṃ paraḥ paraḥ /
GarPur, 1, 96, 35.1 jīvedvāpi śiloñchena śreyāneṣāṃ paraḥ paraḥ /
GarPur, 1, 96, 55.1 vedadiṣṭaṃ tathācāryaṃ rājacchāyāṃ parastriyam /
GarPur, 1, 96, 59.1 pañca piṇḍān anuddhṛtya na snāyātparavāriṣu /
GarPur, 1, 96, 60.1 varjayetparaśayyādi na cāśnīyādanāpadi /
GarPur, 1, 98, 1.3 anyebhyo brāhmaṇāḥ śreṣṭhāstebhyaścaiva kriyāparāḥ //
GarPur, 1, 99, 6.1 pitṛmātṛparāścaiva brāhmaṇāḥ śrāddhadevatāḥ /
GarPur, 1, 105, 56.2 vedābhyāsarataṃ śāntaṃ pañcayajñakriyāparam //
GarPur, 1, 105, 60.2 jagdhvā pare 'hny upavaset kṛcchraṃ sāntapanaṃ caret //
GarPur, 1, 106, 10.2 īkṣatāṃ tatkṣaṇācchuddhiḥ pareṣāṃ snānasaṃyamāt //
GarPur, 1, 107, 5.2 kṣattriyaḥ parasainyāni jitvā pṛthvīṃ prapālayet //
GarPur, 1, 108, 2.2 nāsadbhirihalokāya paralokāya vā hitam //
GarPur, 1, 108, 13.1 parīvādaṃ parārthaṃ ca parihāsaṃ parastriyam /
GarPur, 1, 108, 13.1 parīvādaṃ parārthaṃ ca parihāsaṃ parastriyam /
GarPur, 1, 108, 13.2 paraveśmani vāsaṃ ca na kurvīta kadācana //
GarPur, 1, 108, 14.1 paro 'pi hitavābandhur bandhur apyahitaḥ paraḥ /
GarPur, 1, 108, 14.1 paro 'pi hitavābandhur bandhur apyahitaḥ paraḥ /
GarPur, 1, 108, 23.1 yasya bhāryā śritānyaṃ ca paraveśmābhikāṅkṣiṇī /
GarPur, 1, 108, 27.2 krodhe yaivogravaktrā sphuradanalaśikhā kākajihvā karālā sevyā na strī vidagdhā parapuragamanā bhrāntacittā viraktā //
GarPur, 1, 109, 4.2 na parīkṣya paraṃ sthānaṃ pūrvamāyatanaṃ tyajet //
GarPur, 1, 109, 53.1 anuktamapyūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ /
GarPur, 1, 110, 17.2 vīro vā paranirdiṣṭaṃ na sahedbhīmaniḥsvanam //
GarPur, 1, 110, 22.1 apakāraparānnityaṃ cintayenna kadācana /
GarPur, 1, 111, 2.2 nirjitya parasainyāni kṣitaṃ dharmeṇa pālayet //
GarPur, 1, 111, 4.2 pararāṣṭraṃ mahīpālairbhoktavyaṃ na ca dūṣayet //
GarPur, 1, 111, 11.1 niḥśaṅkaṃ kiṃ manuṣyāḥ kuruta parahitaṃ yuktamagre hitaṃ yanmodadhvaṃ kāminībhirmadanaśarahatā mandamandātidṛṣṭyā /
GarPur, 1, 111, 12.1 mātṛvatparadāreṣu paradravyeṣu loṣṭavat /
GarPur, 1, 111, 12.1 mātṛvatparadāreṣu paradravyeṣu loṣṭavat /
GarPur, 1, 112, 8.1 buddhimānmatimāṃścaiva paracittopalakṣakaḥ /
GarPur, 1, 112, 12.2 āśīrvādaparo nityameṣa rājapurohitaḥ //
GarPur, 1, 113, 32.2 ato na śocāmi na vismayo me lalāṭalekhā na punaḥ prayāti yadasmadīyaṃ na tu tat pareṣām //
GarPur, 1, 113, 57.1 nīcaḥ sarṣapamātrāṇi paracchidrāṇi paśyati /
GarPur, 1, 114, 12.1 parādhīnā nidrā parahṛdayakṛtyānusaraṇaṃ sadā helā hāsyaṃ niyatamapi śokena rahitam /
GarPur, 1, 114, 12.1 parādhīnā nidrā parahṛdayakṛtyānusaraṇaṃ sadā helā hāsyaṃ niyatamapi śokena rahitam /
GarPur, 1, 114, 13.2 nityaṃ paropasevyāni sadyaḥ prāṇaharāṇi ṣaṭ //
GarPur, 1, 114, 15.1 nātmacchidraṃ pare dadyādvidyācchidraṃ parasya ca /
GarPur, 1, 114, 15.1 nātmacchidraṃ pare dadyādvidyācchidraṃ parasya ca /
GarPur, 1, 114, 15.2 gūhetkūrma ivāṅgāni parabhāvaṃ ca lakṣayet //
GarPur, 1, 114, 19.1 chalena mitraṃ kaluṣeṇa dharmaṃ paropatāpena samṛddhibhāvanam /
GarPur, 1, 114, 67.1 apahṛtya parasvaṃ hi yastu dānaṃ prayacchati /
GarPur, 1, 115, 3.2 paracittagatān dārānputraṃ kuvyasane sthitam //
GarPur, 1, 115, 5.1 parānnaṃ ca parasvaṃ ca paraśayyāḥ parastriyaḥ /
GarPur, 1, 115, 5.1 parānnaṃ ca parasvaṃ ca paraśayyāḥ parastriyaḥ /
GarPur, 1, 115, 5.1 parānnaṃ ca parasvaṃ ca paraśayyāḥ parastriyaḥ /
GarPur, 1, 115, 5.1 parānnaṃ ca parasvaṃ ca paraśayyāḥ parastriyaḥ /
GarPur, 1, 115, 5.2 paraveśmani vāsaśca śakrādapi harecchriyam //
GarPur, 1, 115, 17.2 paropakāreṣu narasya mṛtyuḥ prajāyate duścaritāni pañca //
GarPur, 1, 115, 25.1 abhracchāyā khale prītiḥ paranārīṣu saṃgatiḥ /
GarPur, 1, 115, 37.1 svādhīnavṛtteḥ sāphalyaṃ na parādhīnavartitā /
GarPur, 1, 115, 37.2 ye parādhīnakarmāṇo jīvanto 'pi ca te mṛtāḥ //
GarPur, 1, 115, 54.1 tanmaṅgalaṃ yatra manaḥ prasannaṃ tajjīvanaṃ yanna parasya sevā /
GarPur, 1, 115, 68.1 kuto nidrā daridrasya parapreṣyavarasya ca /
GarPur, 1, 115, 68.2 paranārīprasaktasya paradravyaharasya ca //
GarPur, 1, 115, 68.2 paranārīprasaktasya paradravyaharasya ca //
GarPur, 1, 115, 81.2 vidyā bandhujanārtināśanakarī vidyā paraṃ daivataṃ vidyā rājasu pūjitā hi manujo vidyāvihīnaḥ paśuḥ //
GarPur, 1, 115, 82.2 aśeṣaṃ haraṇīyaṃ ca vidyā na hriyate paraiḥ //
GarPur, 1, 124, 1.3 yathā ca gaurī bhūteśaṃ pṛcchati sma paraṃ vratam //
GarPur, 1, 124, 13.1 caturdaśyāṃ nirāhāro bhūtvā śambho pare 'hani /
GarPur, 1, 128, 5.2 śākaṃ madhu parānnaṃ ca varjayed upavāsavān //
GarPur, 1, 132, 3.2 bhaviṣyati tadā tasyāṃ vratametatkathā parā //
GarPur, 1, 137, 11.1 yathācyuta tvaṃ parataḥ parasmātsa brahmabhūtaḥ parataḥ parasmāt /
GarPur, 1, 137, 11.1 yathācyuta tvaṃ parataḥ parasmātsa brahmabhūtaḥ parataḥ parasmāt /
GarPur, 1, 141, 5.2 bṛhadbalādurukṣayo vatsavyūhastataḥ paraḥ //
GarPur, 1, 141, 15.1 ātmā pareśvaro viṣṇureko nārāyaṇo naraḥ /
GarPur, 1, 141, 15.2 avināśyaparaṃ sarvaṃ jagatsvargādi nāśi hi //
GarPur, 1, 144, 6.2 rukmiṇīsatyabhāmādyāḥ hyaṣṭau patnyo hareḥ parāḥ //
GarPur, 1, 155, 22.1 svapne 'sambaddhavākyādiḥ kaphāddhyānaparo hi saḥ /
GarPur, 1, 160, 40.1 svatantraḥ svāśraye duṣṭaḥ paratantraḥ parāśraye /
GarPur, 1, 164, 22.1 prāyeṇa cordhvakārśyaṃ ca kuṇḍaiḥ kaṇḍūparaiścitam /
GarPur, 1, 169, 15.2 sakṣāraḥ sarvadoṣaghno vāstuko rocanaḥ paraḥ //
GarPur, 1, 169, 29.2 māgadhī madhurā pakvā śvāsapittaharā parā //
Gītagovinda
GītGov, 1, 45.3 hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare //
GītGov, 1, 46.3 hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare //
GītGov, 1, 47.3 hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare //
GītGov, 1, 48.3 hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare //
GītGov, 1, 49.3 hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare //
GītGov, 1, 50.2 rāsarase sahanṛtyaparā hariṇā yuvatiḥ praśaśaṃse /
GītGov, 1, 50.3 hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare //
GītGov, 1, 51.2 paśyati sasmitacāruparām aparām anugacchati vāmām /
GītGov, 1, 51.3 hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare //
GītGov, 1, 52.3 hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 8.2 dambhachadmabhyāṃ paraistarkitāya dīyate pratipadya vā sa āsuraḥ //
GṛRĀ, Āsuralakṣaṇa, 9.0 parair anyair dambhachadmabhyāṃ dāmbhikatayā chādmikatayā ca tarkitāya pratipadya jñātāya yad dānaṃ ayamāsuro vivāhaḥ //
GṛRĀ, Āsuralakṣaṇa, 10.3 mānuṣaśabda āsuraparaḥ //
GṛRĀ, Āsuralakṣaṇa, 36.0 mithunaṃ kuryāt patipatnībhāvaṃ janayet mithunaśabdāt mithunāt parasya vibhakteś chāndasatvād āyādeśaḥ //
GṛRĀ, Rākṣasalakṣaṇa, 3.0 chedādanyahiṃsāparo hatveti śabdaḥ tā uṣitveti lakṣmīdharaḥ //
GṛRĀ, Rākṣasalakṣaṇa, 13.0 kṣātraśabdo'tra rākṣasaparaḥ prakaraṇāt //
Hitopadeśa
Hitop, 0, 5.2 samudram iva durdharṣaṃ nṛpaṃ bhāgyam ataḥ param //
Hitop, 1, 14.2 mātṛvat paradāreṣu paradravyeṣu loṣṭavat /
Hitop, 1, 14.2 mātṛvat paradāreṣu paradravyeṣu loṣṭavat /
Hitop, 1, 25.3 parabhāgyopajīvī ca ṣaḍ ete nityaduḥkhitāḥ //
Hitop, 1, 44.3 dhanāni jīvitaṃ caiva parārthe prājña utsṛjet /
Hitop, 1, 68.3 śakyas tenānumānena paro 'pi parirakṣitum //
Hitop, 1, 71.2 ayaṃ nijaḥ paro veti gaṇanā laghucetasām /
Hitop, 1, 106.3 nāsamīkṣya paraṃ sthānaṃ pūrvam āyatanaṃ tyajet //
Hitop, 1, 107.6 paropadeśe pāṇḍityaṃ sarveṣāṃ sukaraṃ nṛṇām /
Hitop, 1, 130.2 varaṃ maunaṃ kāryaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ klaibyaṃ puṃsāṃ na ca parakalatrābhigamanam /
Hitop, 1, 130.3 varaṃ prāṇatyāgo na ca piśunavākyeṣv abhirucir varaṃ bhikṣāśitvaṃ na ca paradhanāsvādanasukham //
Hitop, 1, 133.1 tat kim ahaṃ parapiṇḍena ātmānaṃ poṣayāmi kaṣṭaṃ bhoḥ tad api dvitīyaṃ mṛtyudvāram /
Hitop, 1, 133.3 rogī cirapravāsī parānnabhojī parāvasathaśāyī /
Hitop, 1, 133.3 rogī cirapravāsī parānnabhojī parāvasathaśāyī /
Hitop, 1, 154.2 asaṃbhogena sāmānyaṃ kṛpaṇasya dhanaṃ paraiḥ /
Hitop, 1, 177.2 janmani kleśabahule kiṃ nu duḥkham ataḥ param /
Hitop, 1, 186.13 svabhūmiḥ śvāpadādīnāṃ rājñāṃ sainyaṃ paraṃ balam //
Hitop, 1, 191.2 niyataviṣayavartī prāyaśo daṇḍayogāj jagati paravaśe'smin durlabhaḥ sādhuvṛtteḥ /
Hitop, 1, 193.7 atha te mṛgavāyasamūṣikāḥ paraṃ viṣādam upagatāḥ tam anugacchanti sma /
Hitop, 2, 4.2 avyavasāyinam alasaṃ daivaparaṃ sāhasāc ca parihīṇam /
Hitop, 2, 13.3 ko videśaḥ savidyānāṃ kaḥ paraḥ priyavādinām //
Hitop, 2, 21.2 śītavātātapakleśān sahante yān parāśritāḥ /
Hitop, 2, 24.3 ātmā saṃskṛtya saṃskṛtya paropakaraṇīkṛtaḥ //
Hitop, 2, 31.12 yato 'nujīvinā parādhikāracarcā sarvathā na kartavyā /
Hitop, 2, 31.14 parādhikāracarcāṃ yaḥ kuryāt svāmihitecchayā /
Hitop, 2, 34.7 svāminaṃ sarvabhāvena paralokam amāyayā //
Hitop, 2, 35.4 ato 'haṃ bravīmi parādhikāracarcām ityādi /
Hitop, 2, 49.7 anuktam apy ūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ //
Hitop, 2, 93.2 dhanahīnaḥ svapatnyāpi tyajyate kiṃ punaḥ paraiḥ //
Hitop, 2, 108.1 stabdhasya naśyati yaśo viṣam asya maitrī naṣṭendriyasya kulam arthaparasya dharmaḥ /
Hitop, 2, 118.3 yathā hi dūrvādivikīrṇabhūmau prayāti saukhyaṃ parakāntisaṅgāt //
Hitop, 2, 131.5 parasya yuvatiṃ ramyāṃ sādaraṃ nekṣate'tra kaḥ //
Hitop, 2, 143.2 na parasyāparādhena pareṣāṃ daṇḍam ācaret /
Hitop, 2, 143.2 na parasyāparādhena pareṣāṃ daṇḍam ācaret /
Hitop, 2, 147.4 ciraṃ na sahate sthātuṃ parebhyo bhedaśaṅkayā //
Hitop, 2, 152.18 sampattayaḥ parādhīnāḥ sadā cittam anirvṛttam /
Hitop, 2, 156.4 mayā paralokārthināvaśyaṃ tava hitam ākhyeyam /
Hitop, 2, 156.6 etacchrutvā saṃjīvakaḥ paraṃ viṣādam agamat /
Hitop, 2, 174.2 satyānṛtā ca paruṣā priyavādinī ca hiṃsrā dayālur api cārthaparā vadānyā /
Hitop, 3, 8.2 ātmanaś ca pareṣāṃ ca yaḥ samīkṣya balābalam /
Hitop, 3, 20.9 brāhmaṇaḥ paramarmajño dūtaḥ syāt pratibhānavān //
Hitop, 3, 24.9 atha parasukham asahiṣṇuḥ svabhāvadaurjanyena sa kākas tasya mukhe purīṣotsargaṃ kṛtvā palāyitaḥ /
Hitop, 3, 26.14 kiṃ bhāvi tatra parasthāne kiṃ khāditavān kathaṃ vā prasuptaḥ ity asmaddhṛdayaṃ vidīryate /
Hitop, 3, 36.6 bhavet svapararāṣṭrāṇāṃ kāryākāryāvalokane /
Hitop, 3, 43.3 adṛṣṭaparasāmarthyaḥ sadarpaḥ ko bhaven na hi //
Hitop, 3, 59.8 ātmapakṣaṃ parityajya parapakṣeṣu yo rataḥ /
Hitop, 3, 59.9 sa parair hanyate mūḍho nīlavarṇaśṛgālavat //
Hitop, 3, 65.2 svāpakarṣaṃ parotkarṣaṃ dūtoktair manyate tu kaḥ /
Hitop, 3, 70.2 vijigīṣur yathā parabhūmim ākramati tathā kathaya /
Hitop, 3, 78.2 paradeśapraveśe ca kuryād āṭavikān puraḥ //
Hitop, 3, 97.1 svarājyaṃ vāsayed rājā paradeśāpaharaṇāt /
Hitop, 3, 98.2 ātmodayaḥ paraglānir dvayaṃ nītir itīyatī /
Hitop, 3, 100.15 paro 'pi hitavān bandhur bandhur apy ahitaḥ paraḥ /
Hitop, 3, 100.15 paro 'pi hitavān bandhur bandhur apy ahitaḥ paraḥ /
Hitop, 3, 102.47 dhanāni jīvitaṃ caiva parārthe prājña utsṛjet /
Hitop, 3, 108.15 purāvṛttakathodgāraiḥ kathaṃ nirṇīyate paraḥ /
Hitop, 3, 112.2 evambhūtaṃ mahīpālaḥ parasainyaṃ vighātayet //
Hitop, 3, 116.3 parāṃ śriyam avāpnoti jalāsannatarur yathā //
Hitop, 3, 144.3 jāyate puṇyayogena parārthe jīvitavyayaḥ //
Hitop, 4, 23.4 anyathā varṣākāle prāpte punas tulyabalena vigrahe saty asmākaṃ parabhūmiṣṭhānāṃ svadeśagamanam api durlabhaṃ bhaviṣyati /
Hitop, 4, 49.2 iti daivaparo dhyāyann ātmanā na viceṣṭate //
Hitop, 4, 84.1 sukhāsvādaparo yas tu saṃsāre satsamāgamaḥ /
Hitop, 4, 99.23 parasyārtham anarthaṃ vā prakāśayati no mahān //
Hitop, 4, 103.8 tatas tam upakārakaṃ nakulaṃ nirīkṣya bhāvitacetāḥ sa brāhmaṇaḥ paraṃ viṣādam agamat /
Hitop, 4, 131.2 bhūmyutthaphaladānena sarveṇa parabhūṣaṇaḥ //
Hitop, 4, 138.2 prāṇās tṛṇāgrajalabindusamānalolā dharmaḥ sakhā param aho paralokayāne //
Hitop, 4, 138.2 prāṇās tṛṇāgrajalabindusamānalolā dharmaḥ sakhā param aho paralokayāne //
Kathāsaritsāgara
KSS, 1, 1, 4.1 ādyamatra kathāpīṭhaṃ kathāmukhamataḥ param /
KSS, 1, 1, 5.1 naravāhanadattasya jananaṃ ca tataḥ param /
KSS, 1, 1, 31.2 bhūyāsaṃ tava śuśrūṣāparo 'haṃ bhagavanniti //
KSS, 1, 2, 72.1 adya yuṣmanmukhājjñātvā paritoṣaśca me paraḥ /
KSS, 1, 2, 82.1 kimapi tadavalokya tatra citraṃ pramadavaśānna paraṃ tadopavarṣaḥ /
KSS, 1, 3, 36.2 parijñātāḥ parāṃ lakṣmīṃ patnīśca saha lebhire //
KSS, 1, 4, 84.1 tatas te hṛtasarvasvāḥ paradāraiṣiṇo 'khilāḥ /
KSS, 1, 6, 120.1 tataścintāparo muhyannāhārādiparāṅmukhaḥ /
KSS, 1, 7, 88.1 tathā ca pūrvaṃ rājābhūttapasvī karuṇāparaḥ /
KSS, 1, 8, 9.1 athaiko guṇadevākhyo nandidevābhidhaḥ paraḥ /
KSS, 2, 3, 25.1 tanmuñca vyasanāni tvaṃ sukhena hi parairnṛpāḥ /
KSS, 2, 4, 33.1 sā ca vāsavadattāsya paricaryāparābhavat /
KSS, 2, 4, 195.2 baddhasya vatsādhipateḥ samīpe toṣaḥ paro vāsavadattayāntaḥ //
KSS, 2, 5, 50.2 sarvaṃ vāsavadattāyāḥ sāpi harṣamagātparam //
KSS, 2, 5, 167.1 yo naraḥ prāpyate tatra rātrau saha parastriyā /
KSS, 2, 5, 169.1 ekadā tatra naktaṃ ca saṃgataḥ parajāyayā /
KSS, 2, 5, 170.1 nītvā ca tena kṣipto 'bhūtsaparastrīka eva saḥ /
KSS, 2, 6, 53.2 ādarśaṃ darśayatvekā tvacceṭī vedmyahaṃ param //
KSS, 3, 1, 76.1 sā dāsī na parastrīti gṛhyatāṃ yadi vāpyaham /
KSS, 3, 1, 78.1 nāhaṃ parastrīm ādāsye tvaṃ vā tyakṣyasi tāṃ yadi /
KSS, 3, 2, 123.2 anudinasahavāsasānurāge nijadayite paramutsavaṃ babhāra //
KSS, 3, 3, 39.2 nāntaḥpurapraviṣṭe 'pi parānīke ca cukṣubhe //
KSS, 3, 3, 149.1 tasmātparaviruddheṣu notsahante mahāśayāḥ /
KSS, 3, 4, 133.1 parārtanyāyavādeṣu kāṇo 'pyamlānadarśanaḥ /
KSS, 3, 5, 70.1 naivaiṣa rājā sahate pareṣāṃ prasṛtaṃ mahaḥ /
KSS, 3, 6, 29.2 sā bhūmiḥ pararāṣṭreṇa daivād etya vyaluṇṭhyata //
KSS, 3, 6, 30.1 tataḥ parabale yāte naṣṭe sasye sa sattvavān /
KSS, 4, 2, 27.1 paropakṛtisambhūtaṃ tad eva yadi hanta tat /
KSS, 4, 2, 28.2 lolā kvāpi layaṃ yāti yā parānupakāriṇī //
KSS, 4, 2, 29.2 parārthaṃ viniyujyeta tadāptaṃ tat phalaṃ bhavet //
KSS, 4, 2, 46.2 sa tasthāvāśramapade paricaryāparaḥ pituḥ //
KSS, 4, 2, 80.2 paricaryāparāṃ śaṃbhoḥ kanyakābhāvavartinīm //
KSS, 4, 2, 142.2 atiṣṭhaṃ tanayām etāṃ harapūjāparāṃ vahan //
KSS, 4, 2, 222.2 parānukampī tāṃ vadhyaśilām adhyāruroha saḥ //
KSS, 4, 2, 240.1 ślāghyastveṣa mahātmaikaḥ parārthaprāṇadāyinā /
KSS, 4, 3, 15.2 devī vāsavadattāpi sā samprāpa parāṃ mudam //
KSS, 4, 3, 65.1 yena jātena na paraṃ mandiraṃ tatprakāśitam /
KSS, 4, 3, 76.2 sa rājā sutarāṃ hṛṣṭaścakāra param utsavam //
KSS, 5, 1, 25.2 udvejinī parasyāpi śrūyamāṇaiva karṇayoḥ //
KSS, 5, 1, 38.2 na ca bandhuparādhīnā kanyā svātantryam arhati //
KSS, 5, 1, 39.1 jātaiva hi parasyārthe kanyakā nāma rakṣyate /
KSS, 5, 1, 98.1 kṛtapūjaśca bhūyo 'pi mithyā japaparo 'bhavat /
KSS, 5, 1, 111.2 mantrayāmāsatuḥ śeṣaṃ kartavyaṃ yad ataḥ param //
KSS, 5, 1, 191.1 idānīṃ caiva sāhāyyaṃ paraṃ jānātyataḥ prabhuḥ /
KSS, 5, 2, 38.2 vāridhestīratilakaṃ tad viṭaṅkapuraṃ param //
KSS, 5, 2, 127.1 so 'pi rājñaḥ priyo bhūtvā dinaiḥ prāpa parāṃ śriyam /
KSS, 5, 2, 146.2 na parasparśamātraṃ hi strīṇām āpadi dūṣaṇam //
KSS, 5, 3, 79.2 paropakārinṛpatestanayāṃ varakanyakām //
KSS, 6, 1, 14.1 prajānāṃ na paraṃ cakre yaḥ pitevānupālanam /
KSS, 6, 1, 52.1 tat tenaivāvadhānena parānudhyānam ācara /
KSS, 6, 1, 183.1 surūpāpyarpitātmāpi parastrīyaṃ kim etayā /
KSS, 6, 1, 185.1 ahaṃ ca guptataddattapātheyaḥ paravartmanā /
KSS, 6, 1, 211.2 devī tārādattā prāpa sagarbhā paraṃ pramadam //
KSS, 6, 2, 10.1 buddhena ca parasyārthe karuṇākulacetasā /
Kālikāpurāṇa
KālPur, 52, 10.2 śṛṇu mantraṃ pravakṣyāmi guhyād guhyatamaṃ param /
KālPur, 53, 17.2 śoṣaṃ dāhaṃ tathocchādaṃ pīyūṣāsevanaṃ param //
KālPur, 54, 29.2 kālīyakaṃ sugandheṣu devyāḥ prītikaraṃ param //
KālPur, 54, 31.1 aṅgarāgeṣu sindūraṃ devyāḥ prītikaraṃ param /
KālPur, 54, 45.2 pūjayet padmamadhye tu balidānaṃ tataḥ param //
KālPur, 55, 40.1 pūrvabījaṃ japan yastu parabījaṃ ca saṃspṛśet /
KālPur, 55, 43.1 akṣamālā tu kartavyā devīprītikarī parā /
KālPur, 56, 5.2 candraghaṇṭā tṛtīyasya kuṣmāṇḍī tatparasya ca //
Kṛṣiparāśara
KṛṣiPar, 1, 158.2 bījaṃ vidhānyasaṃmiśraṃ phalahānikaraṃ param //
KṛṣiPar, 1, 195.3 svasti himagiriśikharaśaṅkhakundendudhavalaśilātaṭāt nandanavanasamāyatanāt parameśvaraparamabhaṭṭārakamahārājādhirājaśrīmadrāmapādā vijayinaḥ samudrataṭe anekaśatasahasravānaragaṇamadhye kharanakharacaraṇordhvalāṃgūlaṃ pavanasutaṃ vātavegaṃ paracakrapramathanaṃ śrīmaddhanūmantam ājñāpayānta kuśalamanyasya amukagotrasya śrīamukasya kṣetrakhaṇḍamadhye vātā bhāmbhā bhāntī śāṅkhīgāndhīpāṇḍaramuṇḍīdhūlīśṛṅgārīkumārīmaḍakādayaḥ /
KṛṣiPar, 1, 204.2 dhānyavṛddhiṃ parāṃ prāpya nandanti kṛṣakā janāḥ //
KṛṣiPar, 1, 243.4 samṛddhiṃ ca parāṃ kuryāt tato lakṣmīṃ prapūjayet //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 24.2 paraḥ parāṇāṃ puruṣas tuṣṭo yasya janārdanaḥ /
KAM, 1, 24.2 paraḥ parāṇāṃ puruṣas tuṣṭo yasya janārdanaḥ /
KAM, 1, 26.2 paraṃ brahma paraṃ dhāma yo 'sau brahma sanātanam /
KAM, 1, 26.2 paraṃ brahma paraṃ dhāma yo 'sau brahma sanātanam /
KAM, 1, 27.1 aindram indraḥ paraṃ sthānaṃ yam ārādhya jagatpatim /
KAM, 1, 29.2 sarvapāpavinirmuktāḥ paraṃ brahma viśanti te //
KAM, 1, 30.2 tataḥ saṃkarṣaṇaṃ devaṃ vāsudevaṃ parāt param //
KAM, 1, 30.2 tataḥ saṃkarṣaṇaṃ devaṃ vāsudevaṃ parāt param //
KAM, 1, 31.1 vāsudevāt paraṃ nāsti iti vedāntaniścayaḥ /
KAM, 1, 34.3 prāyaścittaṃ tu tasyoktaṃ harisaṃsmaraṇaṃ param //
KAM, 1, 73.1 yas tu viṣṇuparo nityaṃ dṛḍhabhaktir jitendriyaḥ /
KAM, 1, 90.2 nānyo dhartā jagannāthaṃ muktvā nārāyaṇaṃ param //
KAM, 1, 110.1 svadharmaṃ tu parityajya paradharmaṃ yathā caret /
KAM, 1, 143.2 dhanadārcāparāṇi syur vaiṣṇavī na daśāyutā //
KAM, 1, 147.2 tat sarvaṃ vilayaṃ yāti pareṣām upavāsanāt /
KAM, 1, 188.1 etat puṇyaṃ paraṃ guhyaṃ pavitraṃ pāpanāśanam /
KAM, 1, 207.2 ato 'vittvā paraṃ devaṃ mokṣāśā kā mahāmune //
KAM, 1, 213.2 na cānyan nāma vibrūyāt paraṃ nārāyaṇādṛte //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 5.1 kecitsanti nighaṇṭavo'tilaghavaḥ kecinmahāntaḥ pare kecid durgamanāmakāḥ katipaye bhāvasvabhāvojjhitāḥ /
MPālNigh, Abhayādivarga, 246.1 ativiṣā śuklakandā viṣā prativiṣā parā /
MPālNigh, Abhayādivarga, 274.5 nāgārjunī nāgasahā kumāratilakā parā //
MPālNigh, 2, 1.1 tatra virājitamadhyasadabjaṃ śrīruciram paramakṣaram ekam /
MPālNigh, 2, 46.1 hiṅgupattrī parā veṇupattrī hiṅguśivāṭikā /
MPālNigh, 4, 28.2 svarṇavarṇaṃ paraṃ svarṇamaṇḍalaṃ svarṇagairikam //
Mahācīnatantra
Mahācīnatantra, 7, 10.2 guṇātītāya śuddhāya parato 'pi parāya ca //
Mahācīnatantra, 7, 25.1 balapuṣṭikaram samyagyogasiddhikaraṃ param /
Mukundamālā
MukMā, 1, 17.1 nāthe śrīpuruṣottame trijagatāmekādhipe cetasā sevye svasya padasya dātari pare nārāyaṇe tiṣṭhati /
MukMā, 1, 20.1 tattvaṃ bruvāṇāni paraṃ parasmādaho kṣarantīva sudhāṃ padāni /
MukMā, 1, 20.1 tattvaṃ bruvāṇāni paraṃ parasmādaho kṣarantīva sudhāṃ padāni /
Mātṛkābhedatantra
MBhT, 1, 1.2 papraccha parayā bhaktyā bhairavaṃ parameśvaram //
MBhT, 1, 7.2 athavā pūjayed devīṃ dakṣiṇāṃ kālikāṃ parām /
MBhT, 3, 10.1 bhujyate kuṇḍalī devī iti cintāparo hi yaḥ /
MBhT, 3, 17.2 śṛṇu nātha parānanda parāparakulātmaka /
MBhT, 3, 22.1 ūrdhvanālaṃ sahasrāre parāmṛtavibhūṣitam /
MBhT, 4, 8.1 kāraṇe nivased devi mahākālī parā kalā /
MBhT, 5, 30.2 tadudbhavaṃ golapuṣpaṃ devavaśyakaraṃ param //
MBhT, 5, 40.2 vīryādirahitaṃ na syāt tejovṛddhikaraṃ param //
MBhT, 6, 5.1 yā cādyā paramā vidyā cāmuṇḍā kālikā parā /
MBhT, 6, 29.2 pūjayet parayā bhaktyā balidānaṃ tataḥ param //
MBhT, 6, 37.1 avaśyaṃ pañcatattvena pūjayec caṇḍikāṃ parām //
MBhT, 6, 57.2 śaktiḥ śumbhaniśumbhadaityadalanī yā siddhilakṣmīḥ parā sā devī navakoṭimūrtisahitā māṃ pātu viśveśvarī //
MBhT, 7, 17.1 bhavabandhanapārasya tāriṇī jananī parā /
MBhT, 7, 44.2 sa nāpnoti phalaṃ tasya pare ca narakaṃ vrajet //
MBhT, 7, 53.2 śivapūjāṃ tataḥ kṛtvā pūjayet paradevatām //
MBhT, 8, 2.2 śilāmadhye tathā cakraṃ lakṣmīnārāyaṇaṃ param //
MBhT, 8, 5.2 śilāmadhye tathā cakraṃ lakṣmīnārāyaṇaṃ param //
MBhT, 8, 22.1 tataḥ parasmin divase pāradam ānayed budhaḥ /
MBhT, 8, 26.1 tataḥ parasmin divase śṛṇu matprāṇavallabhe /
MBhT, 9, 6.1 tataḥ parasmin divase śāntisvastyayanaṃ caret /
MBhT, 10, 24.1 brahmarūpam idaṃ tantraṃ sārāt sāraṃ parāt param //
MBhT, 10, 24.1 brahmarūpam idaṃ tantraṃ sārāt sāraṃ parāt param //
MBhT, 11, 29.2 utsṛjya parayā bhaktyā mahādevyai prayatnataḥ //
MBhT, 11, 39.1 yajuṣāṃ sūtramānaṃ hi āścaryaṃ śailaje param /
MBhT, 12, 36.2 tāriṇī brahmaṇaḥ śaktis tripurā vaiṣṇavī parā /
MBhT, 12, 38.1 guptarūpā mahāvidyā śaivī saikajaṭā parā /
MBhT, 13, 1.2 śṛṇu nātha parānanda parāparajagatpate /
MBhT, 13, 17.1 chinnasūtre bhaven mṛtyus tasmād yatnaparo bhavet /
MBhT, 14, 12.3 śāpamocanamātreṇa brahmarūpā sudhā parā //
MBhT, 14, 17.2 gaṅgātoyaṃ paraṃ brahma prasādaṃ kasya tad vada //
MBhT, 14, 20.1 pādasparśo na doṣāya parabrahmaṇi śailaje /
MBhT, 14, 22.2 divyaśaktir vīraśaktir guruśaktis tathā parā //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 7.1 ity ukte 'pi paraṃ bhāvaṃ jijñāsuḥ prahasan prabhuḥ /
MṛgT, Vidyāpāda, 2, 9.2 parāparavibhāgena bhidyete te tv anekadhā //
MṛgT, Vidyāpāda, 2, 11.2 upāyāḥ saphalās tadvac chaive sarvam idaṃ param //
MṛgT, Vidyāpāda, 3, 7.1 sā parasyāpi dhūmo'nyo girau māhānasādyataḥ /
MṛgT, Vidyāpāda, 3, 13.1 vāmaṃ dhāma paraṃ guhyaṃ yasyāsau vāmaguhyakaḥ /
MṛgT, Vidyāpāda, 6, 3.1 pāriśeṣyātparārthaṃ tat kṣetrajñaḥ sa parastayoḥ /
MṛgT, Vidyāpāda, 6, 3.2 paro dehastadarthatvātparārthāḥ kṣmādayo nanu //
MṛgT, Vidyāpāda, 10, 4.2 māyāṃ vikṣobhya kurute pravṛttyaṅgaṃ paraṃ hi tat //
MṛgT, Vidyāpāda, 10, 10.2 sarvakārakaniṣpādyam avaiti viṣayaṃ param //
MṛgT, Vidyāpāda, 10, 23.2 paraṃ tadātmano bhogyaṃ vakṣyamāṇārthasaṃskṛtam //
MṛgT, Vidyāpāda, 12, 15.1 tatastridravyajā sā syānna pareṇeṣyate tathā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 32.0 sambandhas tv atra ṣaṭprakāraḥ parādiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 1.0 indro vajrī hiraṇmayaḥ ityādīni vākyāni śakrādidevatāliṅgāni mantrārthavādaparāṇi tv eṣāṃ svarūpayāthārthyam iti yad bhavadbhir abhihitaṃ tat tathāstu svārthapratipādanaparāṇāṃ tu śrūyamāṇānāṃ karmarūpādiśabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 1.0 indro vajrī hiraṇmayaḥ ityādīni vākyāni śakrādidevatāliṅgāni mantrārthavādaparāṇi tv eṣāṃ svarūpayāthārthyam iti yad bhavadbhir abhihitaṃ tat tathāstu svārthapratipādanaparāṇāṃ tu śrūyamāṇānāṃ karmarūpādiśabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 17.2, 1.0 uktavaddevatāstitvaprastāvāyāyātaparameśvarapraśaṃsāharṣapravṛttānandāśruvaśād avispaṣṭagirastān bharadvājādīn dṛṣṭvā indras tān prati paraṃ tutoṣa ity evaṃ hārītamuniḥ svaśiṣyān āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 4.0 paśūnām asvātantryāt pāśānām ācaitanyāt tadvilakṣaṇasya patyuḥ pañcavidhakṛtyakāritvam tatkārakāṇi svaśaktirūpāṇi māyādīni ca kriyā ca dīkṣādyā tatphalaṃ ca paśūnām anugrahākhyena karmaṇā parakaivalyāsādanam ityādi abhidhāsyamānam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 1.0 tasya ca viniyogasya vibhajanasya muktiḥ phalam anuṣaṅgataḥ anuniṣpannatayā muktir api vakṣyamāṇā bhautikadīkṣādibhiḥ samabhilaṣitabhogopabhogāt parataḥ parakaivalyāvirbhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 4.0 bhuktvā bhogān suciram amarastrīnikāyair upetāḥ srastotkaṇṭhāḥ śivapadaparaiśvaryabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 5.0 tena bhuktimuktī parāparavibhāgena bahudhā bhidyete //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 6.0 tatra parā muktiḥ pātālādikalāntādhvavartivicitraiśvaryasampannatattadbhuvanādhipatyaṃ tattadbhuvanavāsitvamātraṃ cāparā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 7.0 evaṃ parā muktiḥ parameśvarasāmyam aparā tu mantramantreśvaratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 18.1 apavargo 'py asmin darśane sarvāṇy āgamāgocaratvāt paraḥ tattadāgamapraṇetṝṇāṃ sāñjanatvenāsarvajñatvāt tadupadiṣṭāyā mukter muktyābhāsatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 8.0 evaṃ cābhinnam evedaṃ paraṃ brahma paramātmalakṣaṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 4.0 na paraṃ yugapatkaroti yāvadyadā yadupapadyate tattadā karoti krameṇāpi sarvaṃ kāryaṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 4.0 na parametāneva karoti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 1.2 kṣīṇe tasminyathā sā syātparaṃ niḥśreyasaṃ prati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 1.0 aśarīriṇāṃ tāvadgurubhiḥ śaktipātasya durlakṣatvāc charīravatāṃ yeṣāṃ pārameśvarī śaktirapunarāvirbhāvāya patati teṣāṃ tatpāte muktyutkaṇṭhā saṃsāradveṣaḥ parameśvarabhaktipareṣu bhaktiḥ tacchāsake śāstre śraddhā ceti liṅgaṃ cihnam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 14.0 ityevaṃvidhapuruṣarūpeśvaravādinaḥ karmakālāvyaktādipāśarūpeśvaravādino vā paśūnāṃ svayam evānādyajñānanimagnatvenākiṃcitkaratvāt pāśānāṃ ca tatpāśana eva caritārthatvāt tattatsaṃyoge viyogādau vā nigalādivat parāpekṣatve satyanīśvaratvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 15.0 tathāvidheśvarāvabodhāt paramocanaṃ sakalalokopahāsāvahaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 3.1, 1.0 kartṛkāryayoḥ paro'nyaḥ prastutābhidhānaḥ kṣetrajño yaś cātmetyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 3.2, 1.0 nanūpalabhyamānaprayojanānāṃ kṣityādīnāṃ parārthatvamastu sa tv atra paraḥ kāya eva yasyārambhakāś copayoginaśca pṛthivyaptejovāyavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 2.0 tataśca dehasya kṣityādīnāṃ ca parārthatvātpara ātmaivātra yuktyupapannaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 8.0 yatkila svayaṃ prakāśate sa evātmā tatprakāśyastu para iti viviktatayā ātmaparabhāvasya prakāśamānasyaiva saṃkaro'navasthānaṃ ca syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 8.0 yatkila svayaṃ prakāśate sa evātmā tatprakāśyastu para iti viviktatayā ātmaparabhāvasya prakāśamānasyaiva saṃkaro'navasthānaṃ ca syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 9.2 ātmā yadi bhavenmeyastasya mātā bhavetparaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 9.3 para ātmā tadānīṃ syātsa paro yastu mīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 9.3 para ātmā tadānīṃ syātsa paro yastu mīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 3.0 na ca vācyaṃ kimebhiḥ parānumānāsahiṣṇor vyarthair hetvādibhiriti yataś cārvākasyānicchorapi durgatasya daurgatyamiva balād evānumānaṃ khyātimanubadhnāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 9.0 iti na paraṃ pratyasiddhatvam anumānasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.2, 1.0 tasminn ātmanaḥ pāratantrye nitye'bhyupagamyamāne kadācidapi tadanucchedān muktisādhanakalāpaḥ parair apīṣṭo jñānayogādir anarthakaḥ svātantryābhivyaktyabhāvāt sadaivātmano baddhatayāvasthiter ity alam anayā dhiyā nivāryatām īdṛśī saṃsārānucchittiheturmatiriti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 6.1 tataḥ pravṛttayā paraśreyaḥprakāśikayā jñānabhāsā tayonmīlitasvarūpāṇām aṇuvargāṇāṃ yadonmīlanam āśayavikāsanaṃ karoti tadānugrāhikā bhaṇyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 6.2, 4.0 nanu jagadutpattau paraparikalpitaparamāṇvādivad upādānakāraṇabahulatvaṃ yadi syāt tataḥ ko doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 5.0 nanu śaktyātmanā kāraṇe kāryaṃ nāvasthitam apitu tadutpādikā śaktis tatrāstītyatacchaktimatas tajjananāyogāt kāryakāraṇapratiniyamasiddhau na kācit kṣatiriti parābhiprāyam āśaṅkya taṃ parākaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 3.0 yasmāt kalākhyaṃ tattvaṃ paraṃ pravṛttyaṅgam ātmanaḥ kartṛsvarūpasamarthanaṃ tenaiva vyāpṛtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 3.0 tadartham ananteśaḥ kalāṃ tattvāvirbhāvanasahāṃ prakṣobhya janyajananābhimukhīṃ kṛtvā ātmanaḥ paraṃ prakṛṣṭaṃ karaṇaṃ vidyākhyaṃ sṛṣṭavān //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 4.0 paratvaṃ cāsya sākṣāt sādhyasyaivopakārakatvāt taduttejitajñānaśakter antaḥkaraṇabahiṣkaraṇair yoga iti teṣām aparatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 1.0 tena vidyākhyena tattvena prakāśakatvāt jñānaśaktyabhivyañjakena sarvair buddhīndriyaiḥ karmendriyair yathāsvaṃ nirvartyaṃ paraṃ kartṛviṣayāt kāryātmakaviṣayād anyat jñeyākhyaṃ yadvā param iti avyavahitaṃ viṣayaṃ pratibimbitabāhyaviṣayatvena saṃnikṛṣṭaṃ buddhitattvam avaiti jānāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 1.0 tena vidyākhyena tattvena prakāśakatvāt jñānaśaktyabhivyañjakena sarvair buddhīndriyaiḥ karmendriyair yathāsvaṃ nirvartyaṃ paraṃ kartṛviṣayāt kāryātmakaviṣayād anyat jñeyākhyaṃ yadvā param iti avyavahitaṃ viṣayaṃ pratibimbitabāhyaviṣayatvena saṃnikṛṣṭaṃ buddhitattvam avaiti jānāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 1.0 vakṣyamāṇalakṣaṇā dharmādayo bhāvāstathā viparyayāśaktyādayaḥ pratyayāḥ ta eva liṅgaṃ sattāgamakaṃ yasya tat abhidhāsyamānair arthair viṣayaiḥ saṃskṛtam uparaktaṃ buddhitattvaṃ paraṃ prakṛṣṭam avyavahitam ātmano bhogyaṃ viṣayāṇāṃ bhogyatve 'pi tatpratibimbitatvenāsaṃnikṛṣṭatvād apakṛṣṭatvaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 27.2, 1.0 viśiṣṭeneṣṭāpūrtādidharmasaṃskāreṇa samyag uddīpitaṃ ceto yeṣāṃ teṣāṃ na paraṃ dehasaṃyoge yāvad dehābhāve 'pi prāgvadyo guṇaḥ prakāśate sa sāṃsiddhiko nāma boddhavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 12.0 tṛtīyam api parāśaṅkāprakāraṃ parihṛtya parābhimatam ekaviniyogitvaṃ vidyābuddhyor nirākartum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 4.0 kiṃ tadvaidharmyamityāha tacca bhogyatvamiti avairāgyalakṣaṇo buddhidharmaḥ srakcandanavanitādirvā viṣaya evaṃ bahiṣṭho yaḥ pareṣāṃ rāgatveneṣṭaḥ tasyaitadeva vaidharmyaṃ yadbhogyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 9.0 na cāsyās tridravyajatvaṃ pareṇeṣyate taijasatvenābhyupagamāt //
Narmamālā
KṣNarm, 1, 128.2 cakāra vārikaṃ so 'tha cikitsācaturaṃ param //
KṣNarm, 1, 143.1 gṛhiṇī darpaṇaparā rājamārgāvalokinī /
KṣNarm, 2, 14.2 na labhyate paricayaḥ paradāropasarpaṇe //
KṣNarm, 2, 26.2 tathāpi sarvaḥ sarvajñaḥ paradoṣānudarśane //
KṣNarm, 2, 41.2 paralokasya hantāro gamane kṣemakāriṇaḥ //
KṣNarm, 2, 89.2 dambhastabdhaściraṃ tasthau svāṅgulīgaṇanāparaḥ //
KṣNarm, 3, 48.2 pratīkṣante pare śiṣyā yāgotsavasamutsukāḥ //
KṣNarm, 3, 58.1 yadi sadbhāvinī vaiśyā yadi kālaḥ kṛpāparaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 2.0 svasthavṛttavaiṣamyamupalakṣayati parābhidrohalakṣaṇaḥ varṣaśatam iti auṣadhasamūhair ityādi katamatsūtramidaṃ uttaratantrasyādau maṅgalārthaḥ sāmastyena //
NiSaṃ zu Su, Sū., 14, 16.1, 2.0 vyādhīnāṃ parasmāttrāsaḥ eva ca paścānmadyaviṣavat tadyathā rañjakanāmnā sambadhyate //
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
NiSaṃ zu Su, Sū., 1, 25.3, 2.0 indriyārtheṣvabhikāṅkṣā lobhaḥ parasvagrahaṇābhilāṣaḥ ādigrahaṇān mānamadadambhādayaḥ //
NiSaṃ zu Su, Śār., 3, 33.2, 3.0 srotāṃsi parasparāsaṃsṛṣṭam ca nānāvastvavalambinī teṣāṃ sthitaye jīvaraktam ekāṅgajā utkarṣaśabdo ityasyārtho pare śoṇitaṃ jāḍyadāhakampādayaḥ kadācid pūrvaṃ ṣoḍaśaṃ garbhasyetyādi //
NiSaṃ zu Su, Sū., 14, 10.2, 3.0 ṣaḍarśāṃsi nānākāmataśca dvādaśavarṣād yonisaṃkocadinaṃ śītoṣṇavīryabhedena nānākāmataśca śītoṣṇavīryabhedena yonisaṃkocadinaṃ śītoṣṇavīryabhedena niḥsṛtaṃ catasro'śmaryaḥ bhinnā param nordhvamadho na anantaraṃ iti iti //
NiSaṃ zu Su, Sū., 14, 10.2, 7.3 svaḥ sthūlo 'ṃśaḥ paraṃ sūkṣmastanmalaṃ yāti tanmalaḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 160.1 paro'paraḥ paraścaiṣa parimaṇḍala ityapi /
NighŚeṣa, 1, 160.1 paro'paraḥ paraścaiṣa parimaṇḍala ityapi /
NighŚeṣa, 1, 179.2 biḍālikā vṛkṣaparṇī mahāśvetā parā tu sā //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 17.1 adhiruhya parāṃ koṭiṃ kopo raudrātmatāṃ gataḥ /
NŚVi zu NāṭŚ, 6, 32.2, 74.0 vṛścikasyaiva tatparaṃ mithyājñānam //
NŚVi zu NāṭŚ, 6, 32.2, 151.0 svagatatvaparagatatvādi ca pūrvavad vikalpyam //
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
NŚVi zu NāṭŚ, 6, 32.2, 168.2 saṃvedanākhyavyaṅgyaparasaṃvittigocaraḥ /
NŚVi zu NāṭŚ, 6, 66.2, 26.0 krodhādi parakartṛkam //
NŚVi zu NāṭŚ, 6, 72.2, 5.0 trāsodvegau paragatau //
NŚVi zu NāṭŚ, 6, 72.2, 52.0 yatra tu rājā na kṛtakaṃ parānugrahāya krodhavismayādīndarśayati tatra vyabhicāritaiva teṣāṃ na sthāyitetyetadarthaḥ sūcikāmeva guruvaṃśāntaraprasiddhām āryāṃ paṭhati karacaraṇeti //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 1.1 praṇaumi parayā bhaktyā prakṛṣṭavibhutāṃ vibhum /
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 1.2 nāśotpādasthitipraṣṭaṃ parabrahma nirañjanam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 5.3 hiṃsāprāyāṃ parādhīnāṃ kṛṣiṃ yatnena varjayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 375.2 strīṇāṃ ca prekṣaṇālambhamupaghātaṃ parasya ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 556.2 kriyāparā api hi te sarvataḥ śūdratāṃ gatāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 568.0 iti paiṭhīnasivacanaṃ sajātīyeṣvevārvāṅniṣedhaparam //
Rasahṛdayatantra
RHT, 1, 16.1 ekāṃśena jaganti ca viṣṭabhyāvasthitaṃ paraṃ jyotiḥ /
RHT, 1, 27.2 śreyaḥ paraṃ kimanyat śarīramajarāmaraṃ vihāyaikam //
RHT, 3, 2.2 avadhīrya labdhavantaḥ parāmṛtaṃ cāmarā jātāḥ //
RHT, 4, 8.1 sūte'pi rasāyanināṃ yojyaṃ parikīrtitaṃ paraṃ satvam /
RHT, 4, 16.2 vāraistribhiriha satvaṃ bhavati rasendrabandhakāri param //
RHT, 5, 23.1 samagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam /
RHT, 19, 27.1 abhrasya rasāyanināṃ bhakṣyamiha kīrtitaṃ paraṃ satvam /
RHT, 19, 40.2 sūtasya guñjāmātrā māṣakamekaṃ parā mātrā //
Rasamañjarī
RMañj, 3, 75.1 kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī parā /
RMañj, 5, 17.1 kṣayonmādagadārtānāṃ śamanaṃ paramucyate /
RMañj, 5, 23.3 āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ param //
RMañj, 5, 35.0 tāmraṃ tiktāmlamadhuraṃ kaṣāyaṃ śītalaṃ param //
RMañj, 6, 27.1 puṣṭavīryapradātā ca kāntilāvaṇyadaḥ paraḥ /
RMañj, 6, 32.1 khādayetparayā bhaktyā lokeśaḥ sarvasiddhidaḥ /
RMañj, 6, 56.2 rasaḥ śītārināmāyaṃ śītajvaraharaḥ paraḥ //
RMañj, 6, 92.1 guñjācatuṣṭayaṃ cāsyā navajvaraharaḥ paraḥ /
RMañj, 6, 112.2 ebhiḥ prakāraistāpasya jāyate śamanaṃ param //
RMañj, 6, 211.2 guñjaiko vā dviguṃjo vā āmarogaharaḥ paraḥ //
RMañj, 6, 251.1 kuṣṭhanāśaḥ paraḥ khyāto bhairavānandayoginā /
RMañj, 6, 313.1 kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam /
RMañj, 8, 7.2 rasa eva marīcena andhānāṃ darśanaṃ param //
RMañj, 8, 13.2 vartmarogaṃ ca timiraṃ kācaśukraharaṃ param //
RMañj, 9, 32.1 anyad yogavaraṃ vakṣye vidveṣakaraṇaṃ param /
RMañj, 9, 46.2 ghṛtena saha pātavyaṃ vandhyāgarbhapradaṃ param //
RMañj, 10, 19.1 svarūpaṃ paranetreṣu puttikāṃ yo na paśyati /
RMañj, 10, 56.2 naraiḥ sevyā yathoktaṃ ca paraṃ kālasya bandhanam //
Rasaprakāśasudhākara
RPSudh, 1, 4.1 giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param /
RPSudh, 1, 10.2 divyauṣadhyo rasauṣadhyaḥ siddhauṣadhyastathā parāḥ //
RPSudh, 3, 35.0 sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ //
RPSudh, 3, 65.1 yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /
RPSudh, 3, 65.2 loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam //
RPSudh, 4, 5.2 taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param //
RPSudh, 4, 23.3 tacchuddhaṃ kaladhūtaṃ hi sarvakāryakaraṃ param //
RPSudh, 4, 55.2 pippalīmadhunā sārdhaṃ sarvadoṣaharaṃ param //
RPSudh, 4, 117.1 pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param /
RPSudh, 4, 117.2 kṣāreṇāmlena ca vinā dīptikṛtpācanaṃ param //
RPSudh, 5, 27.2 vīryastaṃbhavivṛddhikṛtparamidaṃ kṛcchrādirogāpaham //
RPSudh, 5, 35.1 saṃśuṣkaṃ bhakṣayedvidvān sarvarogaharaṃ param /
RPSudh, 5, 35.2 abhrasatvātparaṃ nāsti rasāyanamanuttamam //
RPSudh, 5, 36.2 tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param //
RPSudh, 5, 91.1 sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param /
RPSudh, 5, 119.2 satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu //
RPSudh, 6, 59.2 gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ //
RPSudh, 6, 65.3 vraṇahṛt kṣayarogaghnaṃ paṭarañjanakaṃ param //
RPSudh, 6, 86.1 tridoṣaśamano grāhī dhanurvātaharaḥ paraḥ /
RPSudh, 6, 90.2 rasabandhakaraṃ samyak śmaśrurañjanakaṃ param //
RPSudh, 6, 92.0 biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param //
RPSudh, 7, 7.2 bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam //
RPSudh, 11, 1.1 athātaḥ sampravakṣyāmi dhātūnāṃ kautukaṃ paraṃ /
Rasaratnasamuccaya
RRS, 1, 1.2 bhaktānāṃ prabhavaprasaṃhṛtijarārāgādirogāḥ kṣaṇācchāntiṃ yānti jagatpradhānabhiṣaje tasmai parasmai namaḥ //
RRS, 1, 45.1 ekāṃśena jagadyugapadavaṣṭabhyāvasthitaṃ paraṃ jyotiḥ /
RRS, 1, 49.2 keṣāṃcitpuṇyadṛśāmunmīlati cinmayaṃ paraṃ jyotiḥ //
RRS, 1, 54.2 śreyaḥ paraṃ kimanyaccharīramajarāmaraṃ vihāyaikam //
RRS, 2, 3.2 bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //
RRS, 2, 8.2 dehalohakaraṃ tacca sarvarogaharaṃ param //
RRS, 2, 42.2 guṇavajjāyate 'tyarthaṃ paraṃ pācanadīpanam //
RRS, 2, 44.2 tattadrogaharairyogaiḥ sarvarogaharaṃ param //
RRS, 2, 84.2 tāpyasattvaṃ viśuddhaṃ taddehalohakaraṃ param //
RRS, 2, 92.3 āyāti śuddhiṃ vimalo dhātavaśca yathā pare //
RRS, 2, 122.1 niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca /
RRS, 4, 74.0 kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param //
RRS, 5, 10.1 snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /
RRS, 5, 27.2 snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam //
RRS, 5, 46.2 ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
RRS, 5, 72.1 muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri /
RRS, 5, 78.2 cikuraṃ bhaṅguraṃ lohāt pogaraṃ tatparaṃ matam //
RRS, 5, 82.0 kharalohātparaṃ sarvamekaikasmācchatottaram //
RRS, 6, 9.3 iha loke sukhaṃ nāsti paraloke tathaiva ca //
RRS, 6, 60.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaparāṅmukhā rasaparāś cāḍhyā janaiścārthitāḥ /
RRS, 7, 13.2 vājivālāmbarānaddhatalā cālanikā parā /
RRS, 7, 22.2 tatropayogi yaccānyattatsarvaṃ paravidyayā //
RRS, 8, 8.2 peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ //
RRS, 8, 73.0 grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ //
RRS, 12, 16.1 gharmodgamo yāvadataḥ paraṃ ca takraudanaṃ pathyamiha prayojyam /
RRS, 12, 62.2 svāṅgaśītalatāṃ jñātvā samākarṣettataḥ param //
RRS, 12, 91.2 śārṅgaṣṭādikavargo 'yaṃ saṃnipātaharaḥ param //
RRS, 13, 15.2 lohārivargasaṃghṛṣṭaṃ raktapittaharaṃ param //
RRS, 13, 19.0 mastake ca ghṛtaṃ dadyādraktapittaharaṃ param //
RRS, 17, 21.3 śarkarābhāvitaṃ cānu pītvā kṛcchraharaṃ param //
RRS, 22, 16.1 pañcaguñjāmitaṃ sarvaṃ ratnaṃ bhāgottaraṃ param /
Rasaratnākara
RRĀ, R.kh., 1, 9.1 mohayedyaḥ parānbaddho jīvayecca mṛtaḥ parān /
RRĀ, R.kh., 1, 9.1 mohayedyaḥ parānbaddho jīvayecca mṛtaḥ parān /
RRĀ, R.kh., 1, 24.3 so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat //
RRĀ, R.kh., 9, 4.2 sarvarogaharam etat sarvakuṣṭhaharaṃ param //
RRĀ, R.kh., 9, 5.2 kāntādimuṇḍaparyantaṃ sarvarogaharaṃ param //
RRĀ, R.kh., 9, 67.2 tasmāt kāntaṃ sadā sevyaṃ jarāmṛtyuharaṃ param //
RRĀ, Ras.kh., 1, 6.1 kvathitaṃ tridinaṃ pītam amladoṣaharaṃ param /
RRĀ, Ras.kh., 2, 33.1 raso 'yam udayādityo jarāmṛtyuharaḥ paraḥ /
RRĀ, Ras.kh., 2, 34.1 madhvājyābhyāṃ lihet karṣam anu syāt krāmaṇaṃ param /
RRĀ, Ras.kh., 2, 47.2 bhūdhare dinam ekaṃ tu khyātaḥ siddharasaḥ paraḥ //
RRĀ, Ras.kh., 2, 64.1 chāgīmūtreṇa vā taṃ vai karṣaikaṃ krāmakaṃ param /
RRĀ, Ras.kh., 2, 68.1 madhunā bhakṣayet karṣam anu syāt krāmakaṃ param /
RRĀ, Ras.kh., 2, 80.2 bhāvitāṃ lehayetkṣaudraiḥ palaikāṃ krāmakaṃ param //
RRĀ, Ras.kh., 2, 97.2 tālakāsīsajambīrayuktaṃ mardyaṃ ca tatparam //
RRĀ, Ras.kh., 3, 7.1 jāyate guṭikā divyā mṛtasaṃjīvanī parā /
RRĀ, Ras.kh., 3, 8.1 hemnā suveṣṭitā samyagvayaḥstambhakarī parā /
RRĀ, Ras.kh., 3, 18.1 jāyate guṭikā divyā nāmnā vajreśvarī parā /
RRĀ, Ras.kh., 3, 48.1 krāmakaṃ hy anupānaṃ syāj jarāmṛtyuharaṃ param /
RRĀ, Ras.kh., 3, 104.2 krāmaṇārthaṃ piben nityaṃ śīghrasiddhikaraṃ param //
RRĀ, Ras.kh., 3, 175.1 jāyate guṭikā divyā kālavidhvaṃsikā parā /
RRĀ, Ras.kh., 3, 221.2 dehasya dārḍhyakaraṇe guṭikāprayogāḥ proktāḥ paraṃ śivakarāḥ satataṃ susiddhyai //
RRĀ, Ras.kh., 5, 1.1 udvartanaṃ palitahāri paraṃ narāṇāṃ śobhāvahaṃ sukhakaraṃ kacarañjanaṃ ca /
RRĀ, Ras.kh., 8, 139.2 trikoṇaguṭikāṃ siddhāṃ lakṣavedhakarāṃ parām //
RRĀ, Ras.kh., 8, 141.1 tatra kūrmopamaṃ liṅgaṃ sparśavedhakaraṃ param /
RRĀ, Ras.kh., 8, 154.1 acaleśaśca tatraiva sparśavedhakaraḥ paraḥ /
RRĀ, Ras.kh., 8, 185.4 evaṃ mantraparaiḥ suniścalatarair bhaktaiśca tatsādhakaiḥ śambhoḥ pūjanatatparaiḥ pratidinaṃ pūjāvidheḥ pālakaiḥ /
RRĀ, Ras.kh., 8, 185.5 kāryaṃ śrīgirisādhanaṃ japaparair āmnāyapāraṃgatair no cetkleśakaraṃ parākṛtamaho vyarthaṃ bhavenniścitam //
RRĀ, V.kh., 1, 2.1 sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /
RRĀ, V.kh., 1, 2.2 saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ //
RRĀ, V.kh., 1, 6.2 saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ //
RRĀ, V.kh., 1, 20.2 iha loke sukhaṃ nāsti paraloke tathaiva ca //
RRĀ, V.kh., 1, 76.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ /
RRĀ, V.kh., 2, 1.1 bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt /
RRĀ, V.kh., 2, 54.1 sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param /
RRĀ, V.kh., 3, 127.3 āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param //
RRĀ, V.kh., 4, 163.2 deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā //
RRĀ, V.kh., 6, 108.1 svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param /
RRĀ, V.kh., 8, 14.2 bhavetṣaṣṭipuṭaiḥ siddhaṃ vaṅgastambhakaraṃ param //
RRĀ, V.kh., 14, 29.2 dṛḍhā lohamayī kuryādanayā sadṛśī parā //
RRĀ, V.kh., 14, 66.2 pūrvavattāpyacūrṇena svarṇabījamidaṃ param //
RRĀ, V.kh., 17, 57.2 drutānāṃ taptacūrṇānāṃ sarveṣāṃ drāvaṇaṃ param //
RRĀ, V.kh., 17, 71.0 kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ param //
RRĀ, V.kh., 19, 78.3 amlavetasamityetajjāyate śobhanaṃ param //
RRĀ, V.kh., 19, 133.2 dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param //
RRĀ, V.kh., 19, 134.2 dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param //
RRĀ, V.kh., 20, 1.1 sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /
Rasendracintāmaṇi
RCint, 1, 8.2 yadyekaṃ sukaram udāharāmi teṣāṃ vyāhāraiḥ kimihaphalaṃ tataḥ pareṣām //
RCint, 1, 28.1 rasavidyā parā vidyā trailokye'pi ca durlabhā /
RCint, 3, 47.2 dviguṇe gandhake jīrṇe sarvakuṣṭhaharaḥ paraḥ //
RCint, 3, 193.2 sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā //
RCint, 3, 221.2 gomūtraṃ saindhavayutaṃ tasya saṃsrāvaṇaṃ param //
RCint, 7, 43.2 sarpākṣī ṭaṅkaṇaṃ vāpi ghṛtena viṣahṛtparam //
RCint, 7, 121.2 vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param //
RCint, 8, 216.1 dvilakṣayojanī dṛṣṭirjāyate pauṣṭikaḥ paraḥ /
RCint, 8, 227.2 vīryotkarṣaṃ paraṃ yāti sarvair ekaikaśo'pi vā //
RCint, 8, 231.1 jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param /
RCint, 8, 232.2 nirdiṣṭas trividhas tasya paro madhyo'varastathā //
RCint, 8, 241.2 vṛṣyātparamativṛṣyaṃ rasāyanaṃ cūrṇaratnamidam //
Rasendracūḍāmaṇi
RCūM, 3, 14.2 tatropayogi yaccānyattatsarvaṃ paravidyayā //
RCūM, 3, 19.2 vājivālāmbarānaddhatalā cālanikā parā //
RCūM, 4, 9.2 peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ //
RCūM, 4, 93.1 grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ /
RCūM, 5, 20.1 pūrvaghaṭyāṃ rasaṃ kṣiptvā nyubjāṃ dadyāt parāṃ ghaṭīm /
RCūM, 8, 20.1 vyāghrikādigaṇaḥ so'yaṃ rasabhasmakaraḥ paraḥ /
RCūM, 8, 37.1 ekamekaṃ phalaṃ yasyāḥ pare patre prajāyate /
RCūM, 8, 47.3 valīpalitavidhvaṃsi sarvavyādhiharaṃ param //
RCūM, 10, 3.2 bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //
RCūM, 10, 8.2 dehalohakaraṃ tattu sarvarogaharaṃ param //
RCūM, 10, 28.1 guṇavajjāyate'tyarthaṃ paraṃ pācanadīpanam /
RCūM, 10, 113.2 śreṣṭhau siddharasau syātāṃ dehalohakarau parau //
RCūM, 10, 138.2 tāpyasattvaṃ viśuddhaṃ tu dehalohakaraṃ param //
RCūM, 11, 51.2 nirbhārā śubhravarṇā ca snigdhā sāmlā parā matā /
RCūM, 13, 39.1 kṣayādisarvarogaghnaṃ kuṣṭhavyādhiharaṃ param /
RCūM, 14, 22.1 snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /
RCūM, 14, 57.2 bhavedrasāyane yogyaṃ dehalohakaraṃ param //
RCūM, 14, 69.2 ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
RCūM, 14, 79.1 muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri /
RCūM, 14, 86.0 kharalohāt paraṃ sarvamekaikasmācchatottaram //
RCūM, 14, 88.2 cumbakaṃ drāvakaṃ ceti teṣu śreṣṭhaṃ paraṃ param //
RCūM, 14, 88.2 cumbakaṃ drāvakaṃ ceti teṣu śreṣṭhaṃ paraṃ param //
RCūM, 14, 123.2 balyaṃ vṛṣyaṃ suputrīyaṃ maṅgalyaṃ dīpanaṃ param //
RCūM, 14, 223.2 tattailaṃ ghṛtavatstyānaṃ paraṃ grāhyaṃ yathāvidhi //
Rasendrasārasaṃgraha
RSS, 1, 109.2 tatpare'hani pathyasevanaṃ tatpare'hani rasendrasevanam //
RSS, 1, 109.2 tatpare'hani pathyasevanaṃ tatpare'hani rasendrasevanam //
RSS, 1, 258.2 kṣayonmādagaṇānāṃ ca kuṣṭhānāṃ nāśanaṃ param //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 1.2 āśleṣonmukhayāpi mānaparayā manvānayā kaitavaṃ tiryagvakritakaṃdharaṃ valitayā sāsūyam ālokitaḥ //
RasPr zu GītGov, 1, 1.2, 3.1 diśyānme 'rdhaśivātanuḥ sa bhagavānnityoditāṃ sampadaṃ śambhur viśvajayaśriyaḥ paravaśīkāraikasatkārmaṇam /
RasPr zu GītGov, 1, 1.2, 9.2 śrīkṣetrasiṃhaḥ pratipakṣanārāsiṃhaḥ parāhaṃkṛtimattasiṃhaḥ //
Rasādhyāya
RAdhy, 1, 60.1 kāryā cāsyordhvabhāge 'pi kuṇḍalī vihitā parā /
RAdhy, 1, 192.1 ādyo garbhaparaḥ piṇḍaḥ pariṇāmastṛtīyakaḥ /
RAdhy, 1, 196.2 ekaṃ madhye paraṃ bāhye kumbhe kāryo galadghaṭī //
RAdhy, 1, 481.2 paropakāraikarasaḥ kalāvān manāgajākau kila yasya bandhū //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 374.2, 9.0 paraṃ nirdhūmairjvaladbhiraṃgārais tathā ca kṛte sa ṣoṭaḥ pīto bhavati tataḥ śuddharūpyasya catuḥṣaṣṭigadyāṇān gālayitvā ṣoṭagadyāṇako madhye kṣipyate sarvottamaṃ hema bhavati yata eṣā gandhakadrutipīṭhī catuḥṣaṣṭipravedhikā vartate //
RAdhyṬ zu RAdhy, 478.2, 32.0 tatastacchiṣyeṇa svasya visṛtyarthaṃ paraṃ parayāvyavacchedārthaṃ pareṣām upadeśārthaṃ cāyaṃ rasādhyāyo viracitaḥ //
RAdhyṬ zu RAdhy, 478.2, 32.0 tatastacchiṣyeṇa svasya visṛtyarthaṃ paraṃ parayāvyavacchedārthaṃ pareṣām upadeśārthaṃ cāyaṃ rasādhyāyo viracitaḥ //
RAdhyṬ zu RAdhy, 478.2, 32.0 tatastacchiṣyeṇa svasya visṛtyarthaṃ paraṃ parayāvyavacchedārthaṃ pareṣām upadeśārthaṃ cāyaṃ rasādhyāyo viracitaḥ //
Rasārṇava
RArṇ, 1, 35.2 pārado gadito yaśca parārthaṃ sādhakottamaiḥ //
RArṇ, 1, 46.1 rasavidyā parā vidyā trailokye 'pi sudurlabhā /
RArṇ, 2, 24.1 śyāmā ca madhye kṣāmā ca tanvī bhaktiparā śive /
RArṇ, 2, 31.2 śṛṇu devi paraṃ guhyaṃ yatsurairapi durlabham /
RArṇ, 2, 38.1 yatra rājā nayaparo balavān dharmatatparaḥ /
RArṇ, 2, 62.3 aparā vajraśaktiśca kāntijñeyaṃ parāparam //
RArṇ, 2, 86.1 praṇavādinamo'ntastu tarpaṇānte japaḥ paraḥ /
RArṇ, 2, 125.1 paradravyair na kartavyaṃ paradārānna saṃspṛśet /
RArṇ, 2, 125.1 paradravyair na kartavyaṃ paradārānna saṃspṛśet /
RArṇ, 2, 125.2 parānnaṃ naiva bhuñjīta parāṃścaiva na viśvaset //
RArṇ, 2, 125.2 parānnaṃ naiva bhuñjīta parāṃścaiva na viśvaset //
RArṇ, 2, 132.2 ālasyādgurulobhācca parasya kathanena ca /
RArṇ, 4, 20.2 yantramekaṃ paraṃ marma yatrauṣadhyo mahābalam //
RArṇ, 11, 11.0 oṃ namo'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā //
RArṇ, 11, 46.0 param abhrakasattvasya jāraṇaṃ śṛṇu pārvati //
RArṇ, 12, 81.1 parasya harate kālaṃ kālikārahito rasaḥ /
RArṇ, 12, 166.1 kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param /
RArṇ, 12, 225.2 dhūmaṃ pariharettasya aṅgavyādhikaraṃ param //
RArṇ, 12, 237.1 dakṣiṇe ca taṭe tasyāḥ kadalīnagaraṃ param /
RArṇ, 12, 261.2 tasmāduttarato devi kampākhyaṃ nagaraṃ param //
RArṇ, 12, 290.2 yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param //
RArṇ, 12, 292.2 dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param //
RArṇ, 12, 336.1 dadāti saptamīṃ sāpi sāraṇāṃ guṭikā parā /
RArṇ, 12, 358.2 vijñeyaṃ niṣparīhāraṃ sākṣāddivyauṣadhaṃ param //
RArṇ, 15, 206.1 udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ /
RArṇ, 17, 11.2 rudhireṇa samāyuktaṃ rasasaṃkrāmaṇaṃ param //
RArṇ, 17, 14.0 arivargahatau vaṅganāgau dvau krāmaṇaṃ param //
RArṇ, 17, 15.2 tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param //
RArṇ, 18, 115.1 avaśyaṃ kramate sūtaḥ strīyoge krāmaṇaṃ param /
RArṇ, 18, 156.2 mardanaṃ navanītena rasasya krāmaṇaṃ param //
RArṇ, 18, 172.1 sādhusajjanasārajñā rasajīrṇakriyāparāḥ /
Rājamārtaṇḍa
RājMār zu YS, 3, 49.1, 5.0 eṣā ca asmin śāstre parasyāṃ vaśīkārasaṃjñāyāṃ prāptāyāṃ viśokā nāma siddhir ityucyate //
Rājanighaṇṭu
RājNigh, 2, 6.1 tac ca sādhāraṇaṃ dvedhānūpajāṅgalayoḥ param /
RājNigh, Guḍ, 12.1 dravyāṇāṃ gaṇayaśo niyogavaśato vīryaṃ pare procire prācīnair na ca tadvaśena nigameṣūktaś cikitsākramaḥ /
RājNigh, Guḍ, 55.2 vṛṣyā rasāyanī balyā divyauṣadhiparā smṛtā //
RājNigh, Guḍ, 68.2 ānāhajvaraśūlārtināśinī pācanī parā //
RājNigh, Guḍ, 95.2 cakṣuṣyā kāsadoṣaghnī vraṇakrimiharā parā //
RājNigh, Guḍ, 111.2 vātadoṣaharā rucyā palitastambhinī parā //
RājNigh, Guḍ, 122.2 mukhakaṇṭhotthadoṣaghnī śleṣmaśuddhikarī parā //
RājNigh, Guḍ, 128.2 dāhatṛṣṇāvamighnī ca rucikṛd dīpanī parā //
RājNigh, Parp., 32.2 rucimedhākarī śleṣmakrimikuṣṭhaharā parā //
RājNigh, Parp., 56.2 mūtrakṛcchrāśmarīśophadāhajvaraharā parā //
RājNigh, Parp., 114.2 aśvakātharikā tiktā vātaghnī dīpanī parā //
RājNigh, Parp., 132.2 śvetātimadhurā śītā stanyadā rucikṛt parā //
RājNigh, Parp., 136.1 dravantī madhurā śītā rasabandhakarī parā /
RājNigh, Pipp., 18.1 saiṃhalī kaṭur uṣṇā ca jantughnī dīpanī parā /
RājNigh, Pipp., 40.2 śūlādhmānakrimicchardimardanī dīpanī parā //
RājNigh, Pipp., 57.1 jīrakaḥ kaṭur uṣṇaś ca vātahṛd dīpanaḥ paraḥ /
RājNigh, Pipp., 57.2 gulmādhmānātisāraghno grahaṇīkrimihṛt paraḥ //
RājNigh, Pipp., 64.2 śleṣmādhmānaharā jīrṇā jantughnī dīpanī parā //
RājNigh, Pipp., 101.2 vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt param //
RājNigh, Pipp., 107.2 dāhaśoṣakaraṃ grāhi pittakopakaraṃ param //
RājNigh, Pipp., 128.2 kaphārśaḥśramagulmaghnam arocakaharaṃ param //
RājNigh, Pipp., 148.2 śītalaṃ guru cakṣuṣyam asrapittāpahaṃ param //
RājNigh, Pipp., 150.1 padmā yaṣṭiś ca bhāraṅgī vātāriḥ kāsajit param /
RājNigh, Pipp., 160.2 arśovraṇāśmarīśalyaśodhanī dīpanī parā //
RājNigh, Pipp., 162.1 anyā dantī kaṭūṣṇā ca recanī krimihā parā /
RājNigh, Pipp., 218.1 nirviṣāpaviṣā caiva viviṣā viṣahā parā /
RājNigh, Pipp., 244.1 sākuruṇḍaḥ kaṣāyaś ca rucikṛd dīpanaḥ paraḥ /
RājNigh, Śat., 8.1 ajagandhādityabhaktā viṣamuṣṭir dvidhā parā /
RājNigh, Śat., 16.1 miśreyā madhurā snigdhā kaṭuḥ kaphaharā parā /
RājNigh, Śat., 22.2 kaphavātapraśamano dāhakṛd dīpanaḥ paraḥ //
RājNigh, Śat., 78.2 vātāmayabalāsaghnī rucikṛd dīpanī parā //
RājNigh, Śat., 92.2 vraṇakaṇḍūviṣaghnaś ca saṃgrāhī vāntikṛt paraḥ //
RājNigh, Śat., 101.2 dāhatṛṣṇāviṣachardikledopaśamanī parā //
RājNigh, Śat., 121.1 śatāvaryau hime vṛṣye madhure pittajitpare /
RājNigh, Śat., 125.2 mūrchārtijvaradāhāṃś ca nāśayed rocanaṃ param //
RājNigh, Śat., 129.2 garbhāntaḥśalyaniṣkāsakāriṇī sāriṇī parā //
RājNigh, Śat., 175.2 nīlāmlī madhurā rucyā kaphavātaharā parā //
RājNigh, Śat., 192.2 vṛṣyaḥ kaphaharo balyo rucyaḥ saṃtarpaṇaḥ paraḥ //
RājNigh, Mūl., 29.2 jantuvātārtiśūlaghnaś cakṣuṣyo rocanaḥ paraḥ //
RājNigh, Mūl., 43.1 mākandī kaṭukā tiktā madhurā dīpanī parā /
RājNigh, Mūl., 76.2 pāṇiyālus tridoṣaghnaḥ saṃtarpaṇakaraḥ paraḥ //
RājNigh, Mūl., 90.2 dāhaśophaharo rucyaḥ saṃtarpaṇakaraḥ paraḥ //
RājNigh, Mūl., 114.2 pittaprakopaśamanī viṣavraṇaharā parā //
RājNigh, Mūl., 116.2 picchilā kaphadā pittadāhaśramaharā parā //
RājNigh, Mūl., 120.2 rasāyanakarī balyā tridoṣaśamanī parā //
RājNigh, Mūl., 155.2 pathyaṃ dāharucibhrāntiraktaśramaharaṃ param //
RājNigh, Mūl., 180.2 pittakṛt pīnasaharā dīpanī rucikṛt parā //
RājNigh, Śālm., 32.2 vraṇakaṇṭhāmayaghnaś ca rucikṛd dīpanaḥ paraḥ //
RājNigh, Śālm., 75.2 tatphalaṃ tailalepaghnam atyamlaṃ rucikṛt param //
RājNigh, Śālm., 96.2 vātaprakopaṇī rucyā kaṇṭhaśuddhikarī parā //
RājNigh, Śālm., 139.2 tatkālaśastraghātasya vraṇasaṃropaṇī parā //
RājNigh, Śālm., 152.2 vraṇadāhāmaśūlaghnaṃ raktadoṣaharaṃ param //
RājNigh, Prabh, 60.1 śirīṣaḥ kaṭukaḥ śīto viṣavātaharaḥ paraḥ /
RājNigh, Prabh, 96.2 kaphapittatṛṣādāhaśramabhrāntikaraḥ paraḥ //
RājNigh, Prabh, 102.2 kaṣāyāḥ pittalās tiktā vīryavṛddhikarāḥ parāḥ //
RājNigh, Prabh, 107.2 pittaprakopaṇo rucyo vijñeyo dīpanaḥ paraḥ /
RājNigh, Prabh, 109.2 pittaprakopaṇo rucyo vijñeyo dīpanaḥ paraḥ //
RājNigh, Prabh, 113.1 bhūrjaḥ kaṭukaṣāyoṣṇo bhūtarakṣākaraḥ paraḥ /
RājNigh, Prabh, 115.2 grāhako dāhajanano vātāmayaharaḥ paraḥ //
RājNigh, Prabh, 131.2 pittadāhapraśamanaṃ balyaṃ rucikaraṃ param //
RājNigh, Prabh, 137.1 varuṇaḥ kaṭur uṣṇaś ca raktadoṣaharaḥ paraḥ /
RājNigh, Kar., 71.2 rasāyanakaro balyo dehadārḍhyakaraḥ paraḥ //
RājNigh, Kar., 81.2 kuṣṭhavisphoṭakaṇḍūtiviṣavraṇaharā parā //
RājNigh, Kar., 120.2 kaphakāsaharā rucyā tvagdoṣaśamanī parā //
RājNigh, Kar., 161.2 piśācavāntibhūtaghnī ghrāṇasaṃtarpaṇī parā //
RājNigh, Kar., 175.2 sugandhi bhrāntisaṃtāpaśāntidaṃ tarpaṇaṃ param //
RājNigh, Kar., 185.1 padminī madhurā tiktā kaṣāyā śiśirā parā /
RājNigh, Kar., 187.1 padmabījaṃ kaṭu svādu pittachardiharaṃ param /
RājNigh, Kar., 189.2 mūtrakṛcchravikāraghnaṃ raktavāntiharaṃ param //
RājNigh, Kar., 195.2 dāhaśramavamibhrāntikrimijvaraharaṃ param //
RājNigh, Āmr, 33.2 śramadāhaviśoṣanāśanaṃ rucikṛd grāhi ca durjaraṃ param //
RājNigh, Āmr, 41.2 gurur mandāgnijananī durjarā madhurā parā //
RājNigh, Āmr, 49.2 ardhapakvas tṛṣāśoṣaśamano durjaraḥ paraḥ //
RājNigh, Āmr, 78.1 tindukas tu kaṣāyaḥ syāt saṃgrāhī vātakṛt paraḥ /
RājNigh, Āmr, 84.2 saraḥ svāduś ca gulmārśaḥśamano dīpanaḥ paraḥ //
RājNigh, Āmr, 101.2 mūtradoṣaharā rucyā vṛṣyā saṃtarpaṇī parā //
RājNigh, Āmr, 107.2 dāhādhmānabhramādīn apanayati parā tarpaṇī pakvaśuṣkā drākṣā sukṣīṇavīryān api madanakalākelidakṣān vidhatte //
RājNigh, Āmr, 120.2 dāhatṛṣṇāśramaśvāsavicchardiśamanī parā //
RājNigh, Āmr, 148.2 kaṇṭhaśodhanaparaṃ laghu hṛdyaṃ dīpanaṃ ca rucikṛj jaraṇaṃ ca //
RājNigh, Āmr, 190.2 kaphajvarātisāraghno rucikṛd dīpanaḥ paraḥ //
RājNigh, Āmr, 195.1 sallakī tiktamadhurā kaṣāyā grāhiṇī parā /
RājNigh, Āmr, 199.1 kārkaṭaṃ tu phalaṃ rucyaṃ kaṣāyaṃ dīpanaṃ param /
RājNigh, Āmr, 206.1 muṣkakaḥ kaṭuko 'mlaś ca rocanaḥ pācanaḥ paraḥ /
RājNigh, Āmr, 210.1 tejaḥphalaḥ kaṭus tīkṣṇaḥ sugandhir dīpanaḥ paraḥ /
RājNigh, Āmr, 210.2 vātaśleṣmārucighnaś ca bālarakṣākaraḥ paraḥ //
RājNigh, Āmr, 246.2 kaphakāsaharā rucyā dāhakṛd dīpanī parā //
RājNigh, Āmr, 250.2 gulmodarādhmānaharā rucikṛd dīpanī parā //
RājNigh, 12, 17.2 kaṇḍūvicarcikādadrukṛmihṛt kāntidaṃ param //
RājNigh, 12, 33.3 cīḍā kaṭūṣṇā kāsaghnī kaphajid dīpanī parā /
RājNigh, 12, 42.2 kaṇḍūtipāmākuṣṭhāmadoṣaghnaṃ bhāskaraṃ param //
RājNigh, 12, 50.1 sāpy ekā kharikā tataś ca tilakā jñeyā kulitthāparā piṇḍānyāpi ca nāyiketi ca parā yā pañcabhedābhidhā /
RājNigh, 12, 62.2 cirastho dāhadoṣaghnaḥ sa dhautaḥ śubhakṛt paraḥ //
RājNigh, 12, 79.1 kakkolaṃ kaṭu tiktoṣṇaṃ vaktrajāḍyaharaṃ param /
RājNigh, 12, 120.2 kuṣṭhakaṇḍūvraṇaghnaś ca bhūtavidrāvaṇaḥ paraḥ //
RājNigh, 12, 123.2 kuṣṭhakaṇḍūvraṇaghnaś ca varṇyaḥ saugandhyadaḥ paraḥ //
RājNigh, 12, 152.1 uśīraṃ śītalaṃ tiktaṃ dāhaśramaharaṃ param /
RājNigh, 13, 39.2 rasāyanakarāḥ sarve dehasiddhikarāḥ parāḥ //
RājNigh, 13, 52.2 kuṣṭhāsraviṣakaṇḍūtivīsarpaśamanaṃ param //
RājNigh, 13, 97.2 rasāñjanaṃ rase yogyaṃ stanyavṛddhikaraṃ param //
RājNigh, 13, 109.2 pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ //
RājNigh, 13, 127.2 śūlapraśamanī rucyā madhurā dīpanī parā //
RājNigh, 13, 147.2 ratnaprayogaprajñānāṃ rasāyanakaraṃ param //
RājNigh, 13, 169.1 puṣparāgo'mlaśītaśca vātajiddīpanaḥ paraḥ /
RājNigh, 13, 215.2 perojaṃ sukaṣāyaṃ syānmadhuraṃ dīpanaṃ param //
RājNigh, Pānīyādivarga, 3.1 pānīyaṃ madhuraṃ himaṃ ca rucidaṃ tṛṣṇāviśoṣāpahaṃ mohabhrāntimapākaroti kurute bhuktānnapaktiṃ parām /
RājNigh, Pānīyādivarga, 5.1 vyomodakaṃ tridoṣaghnaṃ madhuraṃ pathyadaṃ param /
RājNigh, Pānīyādivarga, 29.2 prajñābuddhipradaṃ pathyaṃ tāpajāḍyaharaṃ param //
RājNigh, Pānīyādivarga, 32.1 pittārtiraktārtisamīrahāri pathyaṃ paraṃ dīpanapāpahāri /
RājNigh, Pānīyādivarga, 36.2 kaṇḍūpittāsradaṃ prāyaḥ sātmye pathyakaraṃ param //
RājNigh, Pānīyādivarga, 44.2 pathyaṃ cāyurbalavīryapuṣṭidaṃ kāntikṛtparam //
RājNigh, Pānīyādivarga, 69.2 tatra gāṅgaṃ guṇāḍhyaṃ syāt adoṣaṃ pācanaṃ param //
RājNigh, Pānīyādivarga, 86.2 dāhaśramaharo rucyo rase saṃtarpaṇaḥ paraḥ //
RājNigh, Pānīyādivarga, 131.1 navaṃ madhu bhavet sthaulyaṃ nātiśleṣmakaraṃ param /
RājNigh, Pānīyādivarga, 145.2 balakṛddīpanī pathyā kāntikṛt tarpaṇī parā //
RājNigh, Pānīyādivarga, 146.2 pāṇḍukāmalagulmārśaḥpramehaśamanī parā //
RājNigh, Pānīyādivarga, 147.0 paiṣṭī kaṭūṣṇā tīkṣṇā syānmadhurā dīpanī parā //
RājNigh, Kṣīrādivarga, 14.1 āvikaṃ tu payaḥ snigdhaṃ kaphapittaharaṃ param /
RājNigh, Kṣīrādivarga, 16.2 dehasthairyakaraṃ balyaṃ gauravakāntikṛtparam //
RājNigh, Kṣīrādivarga, 17.1 balakṛd gardabhīkṣīraṃ vātaśvāsaharaṃ param /
RājNigh, Kṣīrādivarga, 39.1 śītaṃ snigdhaṃ gurur gaulyaṃ vṛṣyaṃ pittāpahaṃ param /
RājNigh, Kṣīrādivarga, 49.2 kāsaśvāsasupīnaseṣu viṣame śītajvare syāddhitaṃ raktodrekakaraṃ karoti satataṃ śukrasya vṛddhiṃ parām //
RājNigh, Kṣīrādivarga, 67.2 balyaṃ netrāmayaghnaṃ ca kaphaghnaṃ dīpanaṃ param //
RājNigh, Kṣīrādivarga, 78.2 durnāmagrahaṇīvikāraśamanaṃ mandānaloddīpanaṃ cakṣuṣyaṃ navagavyataḥ paramidaṃ hṛdyaṃ manohāri ca //
RājNigh, Kṣīrādivarga, 82.2 kaṣāyaṃ laghu viṣṭambhi tiktaṃ cāgnikaraṃ param //
RājNigh, Kṣīrādivarga, 93.2 nāsikāgadadurgandhaśirorogaharaṃ param //
RājNigh, Kṣīrādivarga, 95.2 jarāśaithilyaharaṇaṃ balasaṃtarpaṇaṃ param //
RājNigh, Kṣīrādivarga, 102.2 tiktaṃ kaṣāyaṃ śūlaghnaṃ hikkāśvāsaharaṃ param //
RājNigh, Kṣīrādivarga, 104.2 mahāvātāpahaṃ bhūtakamponmādaharaṃ param //
RājNigh, Śālyādivarga, 35.0 tṛṣṇāghno malakṛcchraghno hṛdyastu matidāḥ pare //
RājNigh, Śālyādivarga, 42.1 kaphapittaharāḥ snigdhāḥ kāsaśvāsaharāḥ parāḥ /
RājNigh, Śālyādivarga, 88.1 caṇo gaurastu madhuro balakṛd rocanaḥ paraḥ /
RājNigh, Māṃsādivarga, 6.2 pathyaṃ lāvakatittirādijanitaṃ vṛṣyaṃ laghu syāt paraṃ cakrakrauñcamayūratittirabhavaṃ deśatrayādīdṛśam //
RājNigh, Māṃsādivarga, 37.2 balyaṃ vṛṣyakaraṃ puṣṭikiṃcidvātakaraṃ param //
RājNigh, Māṃsādivarga, 52.2 kaṣāyaṃ madhuraṃ śītaṃ tridoṣaśamanaṃ param //
RājNigh, Manuṣyādivargaḥ, 21.2 kaiśoram ā pañcadaśād yauvanaṃ tu tataḥ param //
RājNigh, Siṃhādivarga, 67.0 āpahṛt dvimukhī caiva dhāmiṇītyādayaḥ pare //
RājNigh, Rogādivarga, 50.2 tad apyekāyattaṃ phaladam agadaṃkārakṛpayā tato loke loke na param upakartaivamamutaḥ //
RājNigh, Sattvādivarga, 16.1 sattvaṃ cittavikāśamāśu tanute datte prabodhaṃ paraṃ kāluṣyaṃ kurute rajastu manasaḥ prastauti cāvyākṛtim /
RājNigh, Sattvādivarga, 22.2 vṛddho'nyonyo vṛddhataraḥ paro vṛddhatamastviti //
RājNigh, Miśrakādivarga, 22.2 tryakṣapūjanaparaikagocaraṃ yakṣakardamam imaṃ pracakṣate //
RājNigh, Miśrakādivarga, 31.2 ekatra militaṃ jñeyaṃ divyaṃ pañcāmṛtaṃ param //
RājNigh, Ekārthādivarga, Caturarthāḥ, 5.1 mīnākhyāyāṃ mahārāṣṭryāṃ kākamācyāṃ tataḥ param /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 1.0 apare māheśvarāḥ parameśvaratādātmyavādino'pi piṇḍasthairye sarvābhimatā jīvanmuktiḥ setsyatītyāsthāya piṇḍasthairyopāyaṃ pāradādipadavedanīyaṃ rasameva saṃgirante rasasya pāradatvaṃ saṃsāraparapāraprāpaṇahetutvena //
SDS, Rāseśvaradarśana, 2.2 saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛta iti //
SDS, Rāseśvaradarśana, 3.2 pārado gadito yasmāt parārthaṃ sādhakottamaiḥ /
SDS, Rāseśvaradarśana, 24.2 lohavedhastvayā deva yaddattaṃ paramīśitaḥ /
SDS, Rāseśvaradarśana, 26.0 nanu saccidānandātmakaparatattvasphuraṇādeva muktisiddhau kim anena divyadehasampādanaprayāseneti cet tad etad avārttaṃ vārttaśarīrālābhe tadvārttāyā ayogāt //
SDS, Rāseśvaradarśana, 38.3 śreyaḥ paraṃ kimanyaccharīramajarāmaraṃ vihāyaikamiti //
SDS, Rāseśvaradarśana, 45.0 tasmādasmaduktayā rītyā divyaṃ dehaṃ sampādya yogābhyāsavaśāt paratattve dṛṣṭe puruṣārthaprāptirbhavati //
SDS, Rāseśvaradarśana, 51.1 tathāca rasasya parabrahmaṇā sāmyamiti pratipādakaḥ ślokaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 12.0 asyārthaḥ yatra karma pariṣyandalakṣaṇaṃ saṃyogaviyogakāraṇam samavetaśca guṇaḥ yatra śabdādayo gurvādayo vā buddhirvā parādayo vā samavetāḥ yacca kāraṇaṃ samavāyi taddravyamucyate //
SarvSund zu AHS, Sū., 15, 3.2, 10.0 bhavati jagati nau tataḥ parau yair najasahitair jaragaiś ca puṣpitāgrā //
SarvSund zu AHS, Utt., 39, 10.2, 14.0 brahmacārītyuktaṃ nivṛttastrīsaṅgaparam //
SarvSund zu AHS, Utt., 39, 57.2, 2.0 tasmād gokṣurakāt mātrāṃ prāsṛtikīṃ parāṃ yaḥ kṣīreṇa pibet pariṇate tasmin dugdhenaiva ca śālīn bhakṣayet sa puruṣaḥ palaśatadvayopayogāt śaktyādiguṇaḥ syāt //
SarvSund zu AHS, Utt., 39, 79.2, 1.0 jaladroṇe vraṇakṛtāṃ bhallātakānāṃ śatatrayādvipakvāt kvāthasyāḍhake 'vaśiṣṭe tilatailāḍhakaṃ tiktādibhiḥ pālikaiḥ kalkitaiḥ pakvaṃ niḥśeṣakuṣṭhaniṣūdanāya paraṃ śreṣṭham //
SarvSund zu AHS, Utt., 39, 80.2, 2.0 tathā param atiśayena medhyam āyuṣpradaṃ ca syāt //
Skandapurāṇa
SkPur, 1, 9.1 kathitaṃ bhāratākhyānaṃ purāṇaṃ ca paraṃ tvayā /
SkPur, 1, 10.1 sarvāgamaparārthajñaḥ satyadharmaparāyaṇaḥ /
SkPur, 1, 15.1 mumukṣayā paraṃ sthānaṃ yāte śukamahātmani /
SkPur, 1, 20.2 vavande parayā bhaktyā sākṣādiva pitāmaham //
SkPur, 1, 21.2 pariṣvajya paraṃ premṇā provāca vacanaṃ śubham //
SkPur, 3, 10.1 sa vyāsa pitaraṃ dṛṣṭvā svadīptyā parayā yutam /
SkPur, 4, 26.2 khinnā vivadamānāśca na ca paśyāma yatparam //
SkPur, 4, 28.1 kiṃ paraṃ sarvabhūtānāṃ balīyaścāpi sarvataḥ /
SkPur, 6, 14.2 sa kīrtyā parayā yukto viṣṇuloke mahīyate //
SkPur, 7, 28.3 guhyaṃ devātidevasya paraṃ priyamanuttamam //
SkPur, 8, 28.1 tadbhāvabhāvitāñ jñātvā sadbhāvena pareṇa ha /
SkPur, 11, 7.2 tīrthābhiṣekapūtātmā pare tapasi saṃsthitaḥ //
SkPur, 13, 24.2 patnī ca śambhoḥ puruṣasya dhāmno gītā purāṇe prakṛtiḥ parārthā /
SkPur, 13, 25.1 evaṃ yatastāṃ na viduḥ sureśā mohastatastānpara āviveśa /
SkPur, 13, 41.1 ajastvamamaro deva sraṣṭā hartā vibhuḥ paraḥ /
SkPur, 13, 49.1 devadevaḥ paraṃ dhāma īśaḥ paśupatiḥ patiḥ /
SkPur, 13, 135.2 udvāhaḥ sa paro vṛtto yaṃ devā na viduḥ kvacit //
SkPur, 15, 16.2 vasiṣṭhamṛṣiśārdūlaṃ tapyamānaṃ paraṃ tapaḥ //
SkPur, 15, 29.2 brahma caivākṣayaṃ deva śamaṃ caiva paraṃ vibho /
SkPur, 16, 3.2 pareṇa cetasā bhaktirabhavadgovṛṣadhvaje //
SkPur, 17, 27.1 bhakṣayitvā viśuddhyarthaṃ muktaśāpastataḥ param /
SkPur, 20, 20.2 prasādaṃ paramālambya varado bhava viśvakṛt //
SkPur, 21, 3.1 japatā tena tatraiva tatpareṇa tadāśiṣā /
SkPur, 21, 54.1 anuraktaṃ ca bhaktaṃ ca tvatparaṃ tvadapāśrayam /
SkPur, 22, 12.3 siddhikṣetraṃ paraṃ guhyaṃ bhaviṣyati na saṃśayaḥ //
SkPur, 25, 5.2 mā naḥ parāniveśāna yācanena vibhāvaya //
SkPur, 25, 6.3 sa tvaṃ pitāmaho 'smākaṃ na parānkartumarhasi //
SkPur, 25, 59.2 so 'pi gataḥ paralokavicārī nandisamo 'nucaro hi mama syāt //
Smaradīpikā
Smaradīpikā, 1, 9.1 svanārīrakṣaṇaṃ puṃsāṃ paranāryanurañjanam /
Smaradīpikā, 1, 18.1 strījito gāyanaś caiva nārīsattvaparaḥ sukhī /
Smaradīpikā, 1, 24.1 upakāraparo nityaṃ strīvaśī śleṣmalas tathā /
Spandakārikā
SpandaKār, 1, 17.2 nityaṃ syāt suprabuddhasya tadādyante parasya tu //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.1 parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.1 bhuṅkte paravaśo bhogaṃ tadbhāvātsaṃsaredataḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 4.0 iha parameśvaraḥ prakāśātmā mahādevaḥ śabdarāśiparamārthapūrṇāhantāparāmarśasāratvāt sadaivānandaghanasphurattātmakobhayavisargāraṇiparāśaktyātmakapūrṇasvātantryasvarūpas tata eva citsvābhāvyād acalasyāpi śrībhagavataḥ svātantryaśaktir avibhaktāpy aśeṣasargasaṃhārādiparamparāṃ darpaṇanagaravatsvabhittāv eva bhāviyuktyānadhikām apy adhikām iva darśayantī kiṃcic calattātmakadhātvarthānugamāt spanda ity abhihitā tena bhagavān sadāspandatattvasatattvo na tv aspandaḥ yad āhuḥ kecit aspandaṃ paraṃ tattvam iti //
SpandaKārNir zu SpandaKār, 1, 2.2, 30.3 teṣāmapi paro jīvaḥ sa eva parameśvaraḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 38.0 kiṃca yatra sthitam ityuktyopaśamapade yasmāc ca nirgatamiti prasarapade yato'sya na nirodhas tato nimīlanonmīlanasamādhidvaye'pi yoginā svasvabhāvasamāveśapareṇaiva bhavitavyam //
SpandaKārNir zu SpandaKār, 1, 4.2, 3.0 cakārās tulyayogitāparā anusaṃdhānaṃ dyotayanti //
SpandaKārNir zu SpandaKār, 1, 5.2, 14.2 napuṃsakamidaṃ nātha paraṃ brahma phalet kiyat /
SpandaKārNir zu SpandaKār, 1, 5.2, 16.4 jaḍāḥ prakāśa evāsti svātmanaḥ svaparātmabhiḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 8.2, 5.0 yat tūktam asmākamicchā na tatra pravartitum utsahate iti tatrāpyādyaṃ ślokārdham abhyupagamena paraṃ tūttaratayā yojyam //
SpandaKārNir zu SpandaKār, 1, 13.2, 13.0 yadi ca tvādṛśāṃ sā jñātumaśakyā tat tatpadasākṣātkārābhijñasadgurusaparyā kāryā na tu śūnyateti svamanīṣikayaiva vyavahṛtyātmā paraś cāgādhe mahāmohe nikṣeptavya ityalam //
SpandaKārNir zu SpandaKār, 1, 13.2, 33.0 yadyapi ca samāveśadaśā vyutthitena prāṇādisaṃskāravaśāt smaryate tathāpi na tāvadeva spandatattvamapi tu sarvānusyūtānavacchinnaprakāśānandasāraparapramātṛrūpam eva tat //
SpandaKārNir zu SpandaKār, 1, 17.2, 2.0 parasyāprabuddhasya punastāsāṃ daśānāṃ svocitasaṃvidrūpāṇāṃ pratyekam ādāv udbubhūṣāyām ante ca viśrāntyātmakāntarmukhatve na tu svocitārthāvabhāsāvasthitirūpe madhyapade //
SpandaKārNir zu SpandaKār, 1, 20.2, 4.0 tathā hi pūrvaṃ pratipāditā yeyaṃ spandatattvātmā parāśaktiḥ saiva viśvasyāntarbahiś ca vamanāt saṃsāravāmācāratvāc ca vāmeśvarīśaktiḥ tadutthāpitāni tu khecarīgocarīdikcarībhūcarīrūpāṇi catvāri devatācakrāṇi suprabuddhasya parabhūmisaṃcārīṇi aprabuddhānāṃ tu adharādharasaraṇiprerakāṇi //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 8.2 athavā paratattvasthaḥ sarvakālairna bādhyate //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 14.2 ta ātmopāsakāḥ sarve na gacchanti paraṃ padam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 4.3 sāvasthā manasā gamyā parā devī prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 7.0 iti sampradāyasthityā vamanagrāsasaktatadubhayavisargāraṇicitiśaktiparāmarśamukhena nityaṃ praṇayam anatikrāmato bhagavatprārthanāparasya yoganidrārūḍhasya sphuṭataram anācchāditarūpatayā madhye sauṣumnadhāmani sthito dhātā svapne 'pyabhīṣṭān evāṇavaśāktaśāmbhavasamāveśādīn anyān api samāveśābhyāsarasonmṛṣṭamatimukurasya jijñāsitān arthān avaśyaṃ prakaṭīkaroti nāsya yoginaḥ svapnasuṣuptayor vyāmoho bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 10.0 parameśvaro hi cidātmā yady antarmukhocitasevākrameṇārthyate tat tat saṃpādayata eva jāgrataḥ iti paratattve jāgarūkasya jāgarāvasthāsthasya ceti śleṣoktyā vyākhyeyam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 1.0 mnā sarvakeśānāmāspadaṃ tataśca dehe yā glāniḥ arthāddehābhimāninaḥ puṃso yo harṣakṣayo'sau viluṇṭhikā parasaṃviddraviṇāpahāreṇa pārimityadaurgatyapradā tasyāśca glāner ajñānataś cidānandaghanasvasvarūpāpratyabhijñānāt sṛtir udbhavo 'vasthitiśca //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 4.0 evaṃ ca dehāvasthitasyāpi sarvadā glānyabhāva eva parayogino vibhūtiḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 4.0 idānīṃ mitayogijanaprayatnasādhyāsvapi tāsu tāsu siddhiṣūnmeṣaṇapariśīlanamātroditāsu parayogino heyatvam eva mantavyam ityādiśati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 4.0 idānīmatronmeṣātmani svabhāve dehapramātṛtāṃ nimajjayati tadākārāmapi parapramātṛtāṃ labhata ityāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 20.0 muktimārganirodhinyastāḥ syur ghorāḥ parāparāḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 21.2 parāḥ prakathitās tajjñair aghorāḥ śivaśaktayaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 1.0 tasya paśoryaḥ pratyayānāṃ laukikaśāstrīyavikalpānāṃ tadadhivāsitānāṃ bhinnārthajñānānāṃ vikalpānām apyudbhavaḥ vināśāghrāta utpādaḥ sa parasyāmṛtarasasya cidghanasyānandaprasarasyāpāyo nimajjanam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 12.0 evaṃ ca yat pūrvam uktaṃ tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ ityādi na tena saha parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ ityasya vaiṣamyaṃ kiṃcit //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 13.0 nanu yadi pratyayodbhavo 'pyasya parāmṛtarasāpāyaḥ tatkatham uktaṃ śaktivargasya bhogyatāṃ gata ityāśaṅkāṃ pariharati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 2.0 asya paśoḥ svasya śivātmano rūpasyāvaraṇe bhittibhūtatvena prathamānasyāpi samyagaparāmarśane tannimittaṃ vyākhyātarūpāḥ śaktayaḥ satatam utthitāḥ yāvaddhi parāmṛtarasātmakasvasvarūpapratyabhijñānam asya na vṛttaṃ tāvad etāḥ svasvarūpāvaraṇāyodyacchantyeva //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 3.0 iti śrīvijñānabhaṭṭārakoktanītyā prāptyupāyaḥ parāśaktistadātmatayāsau kriyāśaktirjñāyate yoginā yadā vā vikalpakāvikalpakaprasare 'pi śivasvarūpasya svātmano 'ṃśabhūtam evāśeṣavedyam anenekṣyate tadāsyāsau parānandamayīṃ parāṃ siddhim upapādayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 3.0 iti śrīvijñānabhaṭṭārakoktanītyā prāptyupāyaḥ parāśaktistadātmatayāsau kriyāśaktirjñāyate yoginā yadā vā vikalpakāvikalpakaprasare 'pi śivasvarūpasya svātmano 'ṃśabhūtam evāśeṣavedyam anenekṣyate tadāsyāsau parānandamayīṃ parāṃ siddhim upapādayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 4.1 tathā vicitrārthāni nānācamatkāraprayojanāni padāni viśrāntayo yasyāṃ parasyāṃ vāci tāṃ vicitrāṇi ramyaracanānupraviṣṭāni arthapadāni vācyavācakāni yasyāṃ guruvāci tām //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 6.2 ye nāsvāditapūrviṇo mṛdudhiyaḥ śrīpratyabhijñāmṛtaṃ tenātrādhikṛtāḥ paraiḥ punar idaṃ pūrṇāśayaiś carvyatām //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 7.2 iyadviśvaṃ yasya prasarakaṇikāsau vijayate paraḥ saṃvitspando lasadasamasaukhyāyatanabhūḥ //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 19.0 kimidaṃ parasya sādhanam uta dūṣaṇamiti yadi tāvadevaṃ sādhanam atidūraṃ tiraskṛtaṃ cakṣuḥśrotreṇa gṛhyate aprāptatvāt āsannaviṣayavat iti tadasādhanam hetoḥ svayamaniścitatvāt pūrvābhyupagamavirodhād vā //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 15.0 pāvanānāṃ pāvakānāṃ param utkṛṣṭam //
Tantrasāra
TantraS, 1, 16.0 svabhyastajñānamūlatvāt parapuruṣārthasya tatsiddhaye idam ārabhyate //
TantraS, 3, 9.0 svarūpānāmarśane hi vastuto jaḍataiva syāt āmarśaś ca ayaṃ na sāketikaḥ api tu citsvabhāvatāmātranāntarīyakaḥ paranādagarbha uktaḥ sa ca yāvān viśvavyavasthāpakaḥ parameśvarasya śaktikalāpaḥ tāvantam āmṛśati //
TantraS, 4, 6.3 na vindanti paraṃ tattvaṃ sarvajñajñānavarjitāḥ iti //
TantraS, 4, 7.0 tasmāt śāṃbhavadṛḍhaśaktipātāviddhā eva sadāgamādikrameṇa vikalpaṃ saṃskṛtya paraṃ svarūpaṃ praviśanti //
TantraS, 4, 8.0 nanu itthaṃ paraṃ tattvaṃ vikalpyarūpaṃ syāt maivam vikalpasya dvaitādhivāsabhaṅgamātre caritārthatvāt paraṃ tattvaṃ tu sarvatra sarvarūpatayā svaprakāśam eva iti na tatra vikalpaḥ kasyaicit upakriyāyai khaṇḍanāyai vā //
TantraS, 4, 8.0 nanu itthaṃ paraṃ tattvaṃ vikalpyarūpaṃ syāt maivam vikalpasya dvaitādhivāsabhaṅgamātre caritārthatvāt paraṃ tattvaṃ tu sarvatra sarvarūpatayā svaprakāśam eva iti na tatra vikalpaḥ kasyaicit upakriyāyai khaṇḍanāyai vā //
TantraS, 4, 14.0 abhyāsaś ca pare tattve śivātmani svasvabhāve na sambhavaty eva //
TantraS, 4, 18.0 paratattve tu na kiṃcit apāsyam iti uktam //
TantraS, 4, 23.0 tathā ubhayātmakaparāmarśodayārthaṃ bāhyābhyantarādiprameyarūpabhinnabhāvānapekṣayaiva evaṃvidhaṃ tat paraṃ tattvaṃ svasvabhāvabhūtam iti antaḥ parāmarśanaṃ japaḥ //
TantraS, 4, 25.0 yathoktaṃ śrīnandiśikhāyām sarvasāmyaṃ paraṃ vratam iti //
TantraS, 4, 31.0 tisṛṣu tāvat viśvaṃ samāpyate yayā idaṃ śivādidharaṇyantam avikalpyasaṃvinmātrarūpatayā bibharti ca paśyati ca bhāsayati ca parameśvaraḥ sā asya śrīparaśaktiḥ //
TantraS, 4, 34.0 etat trividhaṃ yayā dhāraṇam ātmany eva kroḍīkāreṇa anusaṃdhānātmanā grasate sā asya bhagavatī śrīparaiva śrīmanmātṛsadbhāvakālakarṣiṇyādiśabdāntaraniruktā //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 23.0 evam uccāraviśrāntau yat paraṃ spandanaṃ galitāśeṣavedyaṃ yac ca unmiṣad vedyaṃ yac ca unmiṣitavedyaṃ tad eva liṅgatrayam iti vakṣyāmaḥ svāvasare //
TantraS, 5, 24.0 paraṃ cātra liṅgaṃ yoginīhṛdayam //
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 6, 3.1 tatra kriyāśaktau kālādhvā prācyabhāge uttare tu mūrtivaicitryarūpo deśādhvā tatra varṇamantrapadādhvanaḥ kālādhvani sthitiḥ parasūkṣmasthūlarūpatvāt //
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 7, 2.0 tad uktaṃ na prakriyāparaṃ jñānam iti //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 10, 8.0 pṛthivyādiśaktīnām atra avasthānena śaktitattve yāvat parasparśo vidyate sparśasya ca sapratighatvam iti tāvati yuktam aṇḍatvam //
TantraS, 10, 10.0 svatantraṃ tu paraṃ tattvaṃ tatrāpi yat aprameyaṃ tat kalātītam //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
TantraS, Trayodaśam āhnikam, 2.0 pīṭhaparvatāgram ityādis tu śāstre sthānoddeśa etatpara eva boddhavyaḥ //
TantraS, Trayodaśam āhnikam, 25.0 evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ //
TantraS, Viṃśam āhnikam, 11.1 paramantratanmayībhāvāviṣṭasya nivṛttapaśuvāsanākalaṅkasya bhaktirasānuvedhavidrutasamastapāśajālasya yat adhivasati hṛdayaṃ tad eva paramam upādeyam iti asmadguravaḥ //
TantraS, Viṃśam āhnikam, 52.0 sarvaśāstrasampūrṇaṃ guruṃ vyākhyārtham abhyarthayeta so 'pi svaśiṣyāya paraśiṣyāyāpi vā samucitasaṃskārocitaṃ śāstraṃ vyācakṣīta adharaśāsanasthāyāpi karuṇāvaśāt īśvarecchāvaicitryodbhāvitaśaktipātasambhāvanābhāvitahṛdayo vyācakṣīta marmopadeśavarjam //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, Dvāviṃśam āhnikam, 25.2 no śāntaṃ nāpy uditaṃ śāntoditasūtikāraṇaṃ paraṃ kaulam //
TantraS, Dvāviṃśam āhnikam, 43.1 tajjñaḥ śāstre muktaḥ parakulavijñānabhājanaṃ garbhaḥ /
Tantrāloka
TĀ, 1, 2.1 naumi citpratibhāṃ devīṃ parāṃ bhairavayoginīm /
TĀ, 1, 41.1 kṣīṇe tu paśusaṃskāre puṃsaḥ prāptaparasthiteḥ /
TĀ, 1, 52.1 jñeyasya hi paraṃ tattvaṃ yaḥ prakāśātmakaḥ śivaḥ /
TĀ, 1, 55.2 teṣāmapi paro jīvaḥ sa eva parameśvaraḥ //
TĀ, 1, 59.2 tasya devātidevasya parāpekṣā na vidyate //
TĀ, 1, 60.1 parasya tadapekṣatvātsvatantro 'yamataḥ sthitaḥ /
TĀ, 1, 64.2 vyomādiśabdavijñānātparo mokṣo na saṃśayaḥ //
TĀ, 1, 90.1 paraṃ śivaṃ tu vrajati bhairavākhyaṃ japādapi /
TĀ, 1, 139.2 samāpya paratāṃ sthaulyaprasaṃge carcayiṣyate //
TĀ, 1, 141.2 aṇūnāṃ tatparaṃ jñānaṃ tadanyadaparaṃ bahu //
TĀ, 1, 143.1 tatrāpi svaparadvāradvāritvāt sarvaśo 'ṃśaśaḥ /
TĀ, 1, 144.2 jñānameva tu tatsūkṣmaṃ paraṃ tvicchātmakaṃ matam //
TĀ, 1, 174.1 paratadrūpatā śambhorādyācchaktyavibhāginaḥ /
TĀ, 1, 203.2 kāṣṭhā saiva parā sūkṣmā sarvadikkāmṛtātmikā //
TĀ, 1, 212.2 prakāśe tanmukhenaiva saṃvit paraśivātmatā //
TĀ, 1, 213.1 evaṃ parecchāśaktyaṃśasadupāyamimaṃ viduḥ /
TĀ, 1, 218.1 tathā saṃkocasaṃbhāravilāyanaparasya tu /
TĀ, 1, 225.1 yena buddhimanobhūmāvapi bhāti paraṃ padam //
TĀ, 1, 233.1 samyagjñānaṃ ca muktyekakāraṇaṃ svaparasthitam /
TĀ, 1, 233.2 yato hi kalpanāmātraṃ svaparādivibhūtayaḥ //
TĀ, 1, 271.2 parā parāparā devī caramā tvaparātmikā //
TĀ, 1, 273.2 parasaṃbandharūpatvamabhisaṃbandhapañcake //
TĀ, 1, 274.1 yathoktaṃ ratnamālāyāṃ sarvaḥ parakalātmakaḥ /
TĀ, 1, 275.2 saṃbandhaḥ paratā cāsya pūrṇaikātmyaprathāmayī //
TĀ, 1, 278.2 vijñānabhidgatopāyaḥ paropāyastṛtīyakaḥ //
TĀ, 1, 288.2 mantrādyabhinnarūpatvaṃ paropāye vivicyate //
TĀ, 1, 291.2 uccāraḥ paratattvāntaḥpraveśapathalakṣaṇam //
TĀ, 1, 309.1 dīkṣābhedaḥ paro nyāso mantrasattāprayojanam /
TĀ, 1, 319.1 prayojanaṃ śeṣavṛtternityārcā sthaṇḍile parā /
TĀ, 2, 13.1 tenāvadhānaprāṇasya bhāvanādeḥ pare pathi /
TĀ, 2, 32.1 śrīmattriśirasi proktaṃ parajñānasvarūpakam /
TĀ, 2, 32.2 śaktyā garbhāntarvartinyā śaktigarbhaṃ paraṃ padam //
TĀ, 2, 36.2 nirvikalpaparāveśamātraśeṣatvamāgatāḥ //
TĀ, 2, 38.2 nānugrahātparaṃ kiṃciccheṣavṛttau prayojanam //
TĀ, 3, 1.1 atha paraupayikaṃ praṇigadyate padamanuttarameva maheśituḥ /
TĀ, 3, 1.2 prakāśamātraṃ yatproktaṃ bhairavīyaṃ paraṃ mahaḥ /
TĀ, 3, 20.1 dīpacakṣurvibodhānāṃ kāṭhinyābhāvataḥ param /
TĀ, 3, 31.2 vaktrākāśaṃ saśabdaṃ sadbhāti tatparavaktravat //
TĀ, 3, 36.3 parasthaḥ pratibimbatvāt svadehoddhūlanākaraḥ //
TĀ, 3, 54.1 svarūpānapahānena pararūpasadṛkṣatām /
TĀ, 3, 57.2 paratattvādi bodhe kiṃ pratibimbaṃ na bhaṇyate //
TĀ, 3, 66.2 tāṃ parāṃ pratibhāṃ devīṃ saṃgirante hyanuttarām //
TĀ, 3, 67.2 kaulikī sā parā śaktir aviyukto yayā prabhuḥ //
TĀ, 3, 69.2 tatsāraṃ tacca hṛdayaṃ sa visargaḥ paraḥ prabhuḥ //
TĀ, 3, 72.1 icchāśaktiraghorāṇāṃ śaktīnāṃ sā parā prabhuḥ /
TĀ, 3, 73.1 tadā ghorāḥ parā devyo jātāḥ śaivādhvadaiśikāḥ /
TĀ, 3, 81.1 icchāśakterataḥ prāhuścātūrūpyaṃ parāmṛtam /
TĀ, 3, 93.2 yo 'nuttaraḥ paraḥ spando yaścānandaḥ samucchalan //
TĀ, 3, 104.1 etadeva paraṃ prāhuḥ kriyāśakteḥ sphuṭaṃ vapuḥ /
TĀ, 3, 109.1 itthaṃ parāmṛtapadādārabhyāṣṭakamīdṛśam /
TĀ, 3, 123.1 yo 'yaṃ vahneḥ paraṃ tattvaṃ pramāturidameva tat /
TĀ, 3, 132.2 yattatparaṃ plutaṃ nāma somānandātparaṃ sthitam //
TĀ, 3, 132.2 yattatparaṃ plutaṃ nāma somānandātparaṃ sthitam //
TĀ, 3, 136.2 asyāntarvisisṛkṣāsau yā proktā kaulikī parā //
TĀ, 3, 140.1 visargaprāntadeśe tu parā kuṇḍalinīti ca /
TĀ, 3, 143.1 anuttaraṃ paraṃ dhāma tadevākulamucyate /
TĀ, 3, 166.1 amṛtaṃ ca paraṃ dhāma yoginastatpracakṣate /
TĀ, 3, 166.2 kṣobhādyantavirāmeṣu tadeva ca parāmṛtam //
TĀ, 3, 171.2 nirañjanaṃ paraṃ dhāma tattvaṃ tasya tu sāñjanam //
TĀ, 3, 192.2 tadeva tritayaṃ prāhurbhairavasya paraṃ mahaḥ //
TĀ, 3, 205.2 tadidaṃ viśvamantaḥsthaṃ śaktau sānuttare pare //
TĀ, 3, 208.1 ekameva paraṃ rūpaṃ bhairavasyāhamātmakam /
TĀ, 3, 214.2 cittapralayanāmāsau visargaḥ śāmbhavaḥ paraḥ //
TĀ, 3, 228.1 tasyāpi ca paraṃ vīryaṃ pañcabhūtakalātmakam /
TĀ, 3, 233.2 mālinī hi parā śaktirnirṇītā viśvarūpiṇī //
TĀ, 3, 234.1 eṣā vastuta ekaiva parā kālasya karṣiṇī /
TĀ, 3, 237.1 tāsāmapi tridhā rūpaṃ sthūlasūkṣmaparatvataḥ /
TĀ, 3, 248.1 tatparaṃ tritayaṃ tatra śivaḥ paracidātmakaḥ /
TĀ, 3, 248.1 tatparaṃ tritayaṃ tatra śivaḥ paracidātmakaḥ /
TĀ, 3, 249.1 anuttarā parecchā ca parāparatayā sthitā /
TĀ, 3, 249.1 anuttarā parecchā ca parāparatayā sthitā /
TĀ, 3, 253.2 śrīsāraśāstre cāpyuktaṃ madhya ekākṣarāṃ parām //
TĀ, 3, 276.1 yāvadante paraṃ tattvaṃ samastāvaraṇordhvagam /
TĀ, 3, 282.1 etāvataiva hyaiśvaryaṃ saṃvidaḥ khyāpitaṃ param /
TĀ, 3, 287.1 jagatsarvaṃ mattaḥ prabhavati vibhedena bahudhā tathāpyetadrūḍhaṃ mayi vigalite tvatra na paraḥ /
TĀ, 3, 290.2 parānugrahakāritvamatrasthasya sphuṭaṃ sthitam //
TĀ, 4, 29.2 paraprakṛtisāyujyaṃ yad vāpy ānandarūpatā //
TĀ, 4, 48.2 bhittiḥ paropajīvitvaṃ parā prajñātha tatkṛtiḥ //
TĀ, 4, 48.2 bhittiḥ paropajīvitvaṃ parā prajñātha tatkṛtiḥ //
TĀ, 4, 68.1 tāmasāḥ parahiṃsādi vaśyādi ca carantyalam /
TĀ, 4, 93.2 tatsadṛgjñānasaṃtāno dhyānamastamitā param //
TĀ, 4, 95.1 tadeṣā dhāraṇādhyānasamādhitritayī parām /
TĀ, 4, 119.1 saivāśuddhiḥ parākhyātā śuddhistaddhīvimardanam /
TĀ, 4, 139.1 tatrānandaśca sarvasya brahmacārī ca tatparaḥ /
TĀ, 4, 172.2 svācchandyamanapekṣaṃ yatsā parā parameśvarī //
TĀ, 4, 176.1 iti pañcavidhāmenāṃ kalanāṃ kurvatī parā /
TĀ, 4, 189.1 visargaṃ parabodhena samākṣipyaiva vartate /
TĀ, 4, 200.1 kule yogina udriktabhairavīyaparāsavāt /
TĀ, 4, 209.2 pūrṇatvasya parā kāṣṭhā setyatra na phalāntaram //
TĀ, 4, 216.2 parasvarūpaliṅgādi nāmagotrādikaṃ ca yat //
TĀ, 4, 268.1 mudrā chummeti teṣāṃ ca vidhānaṃ svaparasthitam /
TĀ, 4, 269.1 bhuñjīta pūjayeccakraṃ parasaṃtāninā nahi /
TĀ, 4, 270.1 akhaṇḍe 'pi pare tattve bhedenānena jāyate /
TĀ, 4, 273.1 paratattvapraveśe tu yameva nikaṭaṃ yadā /
TĀ, 5, 1.1 āṇavena vidhinā paradhāma prepsatāmatha nirūpyata etat //
TĀ, 5, 10.1 svarūpapratyaye rūḍhā jñānasyonmīlanātparā /
TĀ, 5, 18.2 ādyā tu prāṇanābhikhyāparoccārātmikā bhavet //
TĀ, 5, 45.1 prāṇodaye prameye tu parānandaṃ vibhāvayet /
TĀ, 5, 46.1 parānandagatastiṣṭhedapānaśaśiśobhitaḥ /
TĀ, 5, 61.1 parasminneti viśrāntiṃ sarvāpūraṇayogataḥ /
TĀ, 5, 63.1 cidvimarśaparāhaṃkṛt prathamollāsinī sphuret /
TĀ, 5, 68.2 paro visargaviśleṣastanmayaṃ viśvamucyate //
TĀ, 5, 78.2 saṃhārabījaviśrānto yogī paramayo bhavet //
TĀ, 5, 89.1 anubhūya pare dhāmni mātrāvṛttyā puraṃ viśet /
TĀ, 5, 98.1 sthūlaḥ sūkṣmaḥ paro hṛdyaḥ kaṇṭhyastālavya eva ca /
TĀ, 5, 99.1 jitarāvo mahāyogī saṃkrāmetparadehagaḥ /
TĀ, 5, 99.2 parāṃ ca vindati vyāptiṃ pratyahaṃ hyabhyaseta tam //
TĀ, 5, 100.2 atra bhāvanayā dehagatopāyaiḥ pare pathi //
TĀ, 5, 112.2 evaṃ pradarśitoccāraviśrāntihṛdayaṃ param //
TĀ, 5, 115.2 vyaktāvyaktamidaṃ liṅgaṃ mantravīryaṃ parāparam //
TĀ, 5, 117.3 avyaktādbalamādyaṃ parasya nānuttare tviyaṃ carcā //
TĀ, 5, 139.2 vyaktiniṣṭhā tato viddhi sattā sā kīrtitā parā //
TĀ, 5, 147.2 anuttaraṃ paraṃ dhāma praviśedacirāt sudhīḥ //
TĀ, 5, 158.1 laṅghanena paro yogī mandabuddhiḥ krameṇa tu /
TĀ, 6, 7.1 kramākramātmā kālaśca paraḥ saṃvidi vartate /
TĀ, 6, 7.2 kālī nāma parā śaktiḥ saiva devasya gīyate //
TĀ, 6, 10.2 neti neti vimarśena yogināṃ sā parā daśā //
TĀ, 6, 36.1 trikadvaye 'tra pratyekaṃ sthūlaṃ sūkṣmaṃ paraṃ vapuḥ /
TĀ, 6, 39.1 kriyāśaktiḥ samastānāṃ tattvānāṃ ca paraṃ vapuḥ /
TĀ, 6, 47.2 yatno jīvanamātrātmā tatparaśca dvidhā mataḥ //
TĀ, 6, 84.1 paraḥ suptaṃ kṣaye rātridinayosturyamadvayam /
TĀ, 6, 94.2 uktaṃ śrīkāmikāyāṃ ca nordhve 'dhaḥ prakṛtiḥ parā /
TĀ, 6, 96.1 pibanti ca surāḥ sarve daśapañca parāḥ kalāḥ /
TĀ, 6, 99.2 paraṃ prātipadaṃ cārdhamiti saṃdhiḥ sa kalpyate //
TĀ, 6, 175.2 māyordhve ye sitādhvasthāsteṣāṃ paraśive layaḥ //
TĀ, 6, 176.1 tatrāpyaupādhikādbhedāllaye bhedaṃ pare viduḥ /
TĀ, 6, 176.2 evaṃ tāttveśvare varge līne sṛṣṭau punaḥ pare //
TĀ, 6, 177.2 brāhmī nāma parasyaiva śaktistāṃ yatra pātayet //
TĀ, 6, 180.2 cinmātrameva devī ca sā parā parameśvarī //
TĀ, 6, 181.1 aṣṭātriṃśaṃ ca tattattvaṃ hṛdayaṃ tatparāparam /
TĀ, 6, 191.2 tasyānte tu parā devī yatra yukto na jāyate //
TĀ, 6, 216.2 yatnajo 'yatnajaḥ sūkṣmaḥ paraḥ sthūlaḥ sa kathyate //
TĀ, 6, 218.2 parā saikākṣarā devī yatra līnaṃ carācaram //
TĀ, 6, 224.1 uktaḥ paro 'yamudayo varṇānāṃ sūkṣma ucyate /
TĀ, 6, 231.1 sthūlopāyaḥ paropāyastveṣa mātrākṛto layaḥ /
TĀ, 6, 240.1 uktaḥ sūkṣmodayastraidhaṃ dvidhoktastu parodayaḥ /
TĀ, 7, 3.1 vidadhatparasaṃvittāvupāya iti varṇitam /
TĀ, 8, 10.2 anāśritaḥ śivastasmādvyāptā tadvyāpakaḥ paraḥ //
TĀ, 8, 11.2 na prakriyāparaṃ jñānamiti svacchandaśāsane //
TĀ, 8, 92.2 parāparau svarnirayāviti rauravavārtike //
TĀ, 8, 109.1 pitṛdevapathāvasyodagdakṣiṇagau svajātpare vīthyau /
TĀ, 8, 140.1 dvitīye tatpare siddhacāraṇā nijakarmajāḥ /
TĀ, 8, 162.1 sthūlairviśeṣairārabdhāḥ sapta lokāḥ pare punaḥ /
TĀ, 8, 190.1 aprameyaṃ tataḥ śuddhaṃ śivatattvaṃ paraṃ viduḥ /
TĀ, 8, 211.1 tāvatsaṃskārayogārthaṃ na paraṃ padamīhitum /
TĀ, 8, 219.2 ityaṣṭau tanavaḥ śaṃbhoryāḥ parāḥ parikīrtitāḥ //
TĀ, 8, 241.1 śrīkaṇṭha eva parayā mūrtyomāpatirucyate /
TĀ, 8, 243.2 svacchandāstāḥ parāścānyāḥ pare vyomni vyavasthitāḥ //
TĀ, 8, 243.2 svacchandāstāḥ parāścānyāḥ pare vyomni vyavasthitāḥ //
TĀ, 8, 244.2 umāpatipurasyordhvaṃ sthitaṃ mūrtyaṣṭakaṃ param //
TĀ, 8, 272.1 guṇānāṃ yatparaṃ sāmyaṃ tadavyaktaṃ guṇordhvataḥ /
TĀ, 8, 292.2 parācchivāduktarūpādanyattatpāśa ucyate //
TĀ, 8, 313.1 sthāne sāyujyagatāḥ sāmīpyagatāḥ pare salokasthāḥ /
TĀ, 8, 331.1 anyānantaprasādena vibudhā api taṃ param /
TĀ, 8, 347.1 te tenodastacitaḥ paratattvālocane 'bhiniviśante /
TĀ, 8, 366.2 jñānakriye parecchā tu śaktirutsaṅgagāminī //
TĀ, 8, 372.2 santānaśivau parakiraṇapārameśā iti smṛtā rudrāḥ //
TĀ, 8, 375.1 pratyekamasya nijanijaparivāre parārdhakoṭayo 'saṃkhyāḥ /
TĀ, 8, 386.2 nirodhikāmimāṃ bhittvā sādākhyaṃ bhuvanaṃ param //
TĀ, 8, 387.1 pararūpeṇa yatrāste pañcamantramahātanuḥ /
TĀ, 8, 395.1 tasyotsaṅge parā devī brahmāṇī mokṣamārgagā /
TĀ, 8, 400.1 śivatattvordhvataḥ śaktiḥ parā sā samanāhvayā /
TĀ, 8, 424.2 bindvardhendunirodhyaḥ parasauśivamindhikādipurasauṣumne //
TĀ, 8, 425.1 paranādo brahmabilaṃ sūkṣmādiyutordhvakuṇḍalī śaktiḥ /
TĀ, 8, 426.2 bindvāvaraṇaṃ parasauśivaṃ ca pañcendhikādibhuvanāni //
TĀ, 8, 434.2 yatra yadā parabhogān bubhukṣate tatra yojanaṃ kāryam //
TĀ, 9, 2.1 yānyuktāni purāṇyamūni vividhair bhedair yadeṣvanvitaṃ rūpaṃ bhāti paraṃ prakāśaniviḍaṃ devaḥ sa ekaḥ śivaḥ /
TĀ, 9, 2.2 tatsvātantryarasātpunaḥ śivapadādbhede vibhāte paraṃ yadrūpaṃ bahudhānugāmi tadidaṃ tattvaṃ vibhoḥ śāsane //
TĀ, 9, 8.1 vastutaḥ sarvabhāvānāṃ karteśānaḥ paraḥ śivaḥ /
TĀ, 11, 3.2 vyāvṛttaṃ paravargācca kaleti śivaśāsane //
TĀ, 11, 9.1 śāntātītā śive tattve kalātītaḥ paraḥ śivaḥ /
TĀ, 11, 22.1 saptatriṃśaṃ tu tatprāhustattvaṃ paraśivābhidham /
TĀ, 11, 42.2 itthaṃ tryātmādhvano bhedaḥ sthūlasūkṣmaparatvataḥ //
TĀ, 11, 47.2 abhinnameva svaṃ rūpaṃ niḥspandakṣobhite param //
TĀ, 11, 50.1 kṛtvā śaive pare proktāḥ ṣoḍaśārṇā visargataḥ /
TĀ, 11, 73.2 tathā hi paravākyeṣu śruteṣvāvriyate nijā //
TĀ, 11, 104.1 parehasaṃvidāmātraṃ paralokehalokate /
TĀ, 12, 11.2 kurvaṃstadraśmisadbhāvaṃ dadyāddhomakriyāparaḥ //
TĀ, 16, 13.1 vāme cāparayā sākaṃ navātmā dakṣagaṃ param /
TĀ, 16, 14.1 syātparāparayā sākaṃ dakṣe bhairavasatpare /
TĀ, 16, 15.1 syātpare parayā sākaṃ vāmāre saṃśca bhairavaḥ /
TĀ, 16, 18.2 paratvena ca sarvāsāṃ devatānāṃ prapūjayet //
TĀ, 16, 21.1 pūjayetparayā bhaktyā vittaśāṭhyavivarjitaḥ /
TĀ, 16, 36.2 tathāhyādau paraṃ rūpamekībhāvena saṃśrayet //
TĀ, 16, 38.2 paro bhūtvā svaśaktyātra jīvaṃ jīvena veṣṭayet //
TĀ, 16, 90.2 ahameva paraṃ tattvaṃ naca tadghaṭavat kvacit //
TĀ, 16, 99.1 aparaṃ parāparaṃ ca paraṃ ca vidhimicchayā /
TĀ, 16, 99.1 aparaṃ parāparaṃ ca paraṃ ca vidhimicchayā /
TĀ, 16, 107.2 taccaturviṃśatyādhikyātparo 'pyaṣṭaśate vidhiḥ //
TĀ, 16, 130.2 aṣṭaśaraṃ saṃkhyānaṃ khamunikṛtaṃ tatpare vidhau jñeyam //
TĀ, 16, 149.1 kramātkṣiptvā vidhidvaitaṃ parāparaparātmakam /
TĀ, 16, 182.2 utkramayya tatastvenaṃ paratattve niyojayet //
TĀ, 16, 209.2 māyīyaḥ śodhakastvanyaḥ śivātmā paravāṅmayaḥ //
TĀ, 16, 220.1 niṣkale śivatattve vai paro nyāsaḥ paroditaḥ /
TĀ, 16, 220.1 niṣkale śivatattve vai paro nyāsaḥ paroditaḥ /
TĀ, 16, 230.1 turyapadātpadaṣaṭke mānadvitayaṃ parāparaparākhyam /
TĀ, 16, 234.2 aṣṭāṅgulāni catvāri daśāṅgulamataḥ param //
TĀ, 16, 235.1 dvyaṅgule dve pade cānye ṣaḍaṅgulamataḥ param /
TĀ, 16, 275.2 tanmantra eva śabdaḥ sa paraṃ tatra ghaṭādivat //
TĀ, 17, 11.2 tāro varṇo 'tha saṃbuddhipadaṃ tvāmityataḥ param //
TĀ, 17, 19.2 paratvena tu yatpūjyaṃ tatsvatantracidātmakam //
TĀ, 17, 24.2 nutiḥ pūrṇatvam agnīndusaṃghaṭṭāpyāyatā param //
TĀ, 17, 39.1 mantrāṇāṃ pañcadaśakaṃ parāṃ vā yojayetkramāt /
TĀ, 17, 39.2 pivanyādyaṣṭakaṃ śastrādikaṃ ṣaṭkaṃ parā tathā //
TĀ, 17, 42.1 paraṃ parāparāmantramamukātmana ityatha /
TĀ, 17, 54.2 na pṛthak śodhayettattvanāthasaṃśravaṇātparam //
TĀ, 17, 91.1 evaṃ yuktaḥ pare tattve guruṇā śivamūrtinā /
TĀ, 17, 92.2 bhogān samastavyastatvabhedairante paraṃ padam //
TĀ, 17, 98.2 tuṭimātraṃ niṣkalaṃ tadadehaṃ tad ahaṃparam //
TĀ, 17, 105.2 parānandamahāvyāptir aśeṣamalavicyutiḥ //
TĀ, 19, 5.2 pūrvaṃ vā samayī naiva parāṃ dīkṣāmavāptavān //
TĀ, 19, 8.2 utkramayya tatastvenaṃ paratattve niyojayet //
TĀ, 19, 19.2 nirlakṣye vā pare dhāmni saṃyuktaḥ parameśvaraḥ //
TĀ, 19, 22.2 utkramyordhvanimeṣeṇa śiṣya itthaṃ paraṃ vrajet //
TĀ, 19, 26.1 mantrakriyābalātpūrṇāhutyetthaṃ yojayetpare /
TĀ, 19, 48.1 ityevaṃparam etannādīkṣitāgre paṭhediti /
TĀ, 21, 7.2 prāptasāmayikasyātha parāṃ dīkṣām avindataḥ //
TĀ, 21, 32.1 tasmindehe tu kāpy asya jāyate śāṅkarī parā /
TĀ, 21, 56.1 parayojanaparyantaṃ kuryāttattvaviśodhanam /
TĀ, 26, 9.1 yaḥ sarvathā parāpekṣāmujjhitvā tu sthito nijāt /
TĀ, 26, 65.2 yatsaṃvitparamāmṛtaṃ mṛtijarājanmāpahaṃ jṛmbhate tena tvāṃ haviṣā pareṇa parame saṃtarpaye 'harniśam //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 12.1 pūjayet parayatnena pañcavaktraṃ tameva hi /
ToḍalT, Dvitīyaḥ paṭalaḥ, 8.2 mahātalaṃ ca pātālaṃ rasātalamataḥ param //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 19.1 śrīkālikā bhadrakālī cāmuṇḍākālikā parā /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 72.2 ādau ṛṣyādikaṃ nyāsaṃ karaśuddhistataḥ param //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 73.2 tālatrayaṃ ca digbandhaḥ prāṇāyāmastataḥ param //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 75.1 jīvanyāsaṃ tataḥ kṛtvā pūjayet paradevatām /
ToḍalT, Caturthaḥ paṭalaḥ, 13.2 tasyopari paraṃ binduṃ śivarūpaṃ ca avyayam //
ToḍalT, Caturthaḥ paṭalaḥ, 15.1 bindumadhye paraṃ jyotirbudbudākāramaṇḍalam /
ToḍalT, Caturthaḥ paṭalaḥ, 42.1 aṅganyāsaṃ maheśāni prāṇāyāmaṃ tataḥ param /
ToḍalT, Pañcamaḥ paṭalaḥ, 11.2 kaṇṭhe tu garalaṃ devi yadi pūjāparo bhavet //
ToḍalT, Pañcamaḥ paṭalaḥ, 31.1 prāsādādīn mahāmantrān yadi dīkṣāparo bhavet /
ToḍalT, Pañcamaḥ paṭalaḥ, 34.2 tato japenmaheśāni mukhavādyaṃ tataḥ param //
ToḍalT, Pañcamaḥ paṭalaḥ, 35.1 etadanyanna kartavyaṃ śaktidīkṣāparo yadi /
ToḍalT, Pañcamaḥ paṭalaḥ, 39.1 ādau śivaṃ pūjayitvā śaktipūjā tataḥ param /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 20.1 drutasiddhipradā vidyā vahnijāyā parā manuḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 26.1 sahasrāre mahāpadme bindurūpaṃ paraṃ śivam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 47.1 nirākāraṃ paraṃ jyotirbinduṃ cāvyayasaṃjñakam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 50.1 satāraṃ ca tathā binduṃ māyā pañcākṣarī parā /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 56.1 tathaivāṣṭākṣarī vidyā tathā navākṣarī parā /
ToḍalT, Saptamaḥ paṭalaḥ, 30.1 sahasrāre mahāpadme viśvarūpaḥ paraḥ śivaḥ /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 12.1 avyayaṃ paramaṃ sūkṣmaṃ bindurūpaṃ paraṃ śivam /
ToḍalT, Navamaḥ paṭalaḥ, 36.2 vedādyaṃ śabdabījaṃ ca mahāmāyāṃ tataḥ param //
ToḍalT, Navamaḥ paṭalaḥ, 37.1 astrayugmaṃ vahnijāyā manuḥ saptākṣaraḥ paraḥ /
ToḍalT, Daśamaḥ paṭalaḥ, 1.3 yena rūpeṇa deveśa dehāsanaparo bhavet //
Vetālapañcaviṃśatikā
VetPV, Intro, 9.1 nānādānaparo nityaṃ nānādharmaparāyaṇaḥ /
VetPV, Intro, 11.2 eṣa rājñāṃ paro dharmaḥ paratreha ca śarmaṇe //
Vātūlanāthasūtras
VNSūtra, 1, 8.1 rasatritayāsvādanenānicchocchalitaṃ vigatabandhaṃ paraṃ brahma //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 1.0 atitatīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasyacit kvacit kadācit akasmād eva mahāsāhasavṛttyā ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā svarūpalābhaḥ samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati iti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 3.1, 1.0 śrīmanniṣkriyānandanāthānugrahasamaye śrīgandhamādanasiddhapādair akṛtakapustakapradarśanena yā parapade prāptir upadiṣṭā saiva vitatya nirūpyate //
VNSūtraV zu VNSūtra, 3.1, 5.0 itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate //
VNSūtraV zu VNSūtra, 4.1, 19.0 dvayavigalanena paratattvāvasthitiṃ yugmacarcāgamanikayā iha uktvā tadanu saṃghaṭṭakathāsākṣātkāro nirūpyate //
VNSūtraV zu VNSūtra, 6.1, 5.0 itthaṃ saṃsthitasya trikañcukasya parityāgāt saṃnyāsāt nirākhyapadāvasthitiḥ nirgatā ākhyā abhidhānaṃ yasya asau nirākhyaḥ avyapadeśyam anuttaraṃ vāguttīrṇaṃ paraṃ dhāma tasmin sarvottīrṇāniketanaparamākāśe 'vasthitiḥ sadaiva aparicyutasvabhāvaniṣṭhā bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
VNSūtraV zu VNSūtra, 7.1, 8.0 iti vākcatuṣṭayodayakrameṇa nirāvaraṇasvarodayaḥ sarvatra sarvakālaṃ sphurati iti nirūpya idānīṃ rasatritayābhoge sati paraṃ dhāmaiva niruttaraṃ cakāsti iti nigadyate //
VNSūtraV zu VNSūtra, 8.1, 2.0 mūlādhārapayodharādhāraprathitākṛtrimarasatritayābhoge sati anicchocchalitaṃ niṣkāmatayā prollasitaṃ vigatabandhaṃ virahitabhedaprathātmakasaṃsārāvagrahaṃ śāntacitrobhayavidhabrahmasvarūpasamuttīrṇaṃ kim api niruttaraprakṛṣṭatarāmarśasaṃvitsvabhāvaṃ paraṃ brahmaiva satatam anastamitasthityā vijṛmbhata ity arthaḥ //
VNSūtraV zu VNSūtra, 10.1, 2.0 tasya ullāsaḥ ahetukena kenāpi ativiśṛṅkhalataradhāmaniruttaranistaraṅgaparasvātantryavṛttyā ghasmarasaṃvitpravāhaḥ //
VNSūtraV zu VNSūtra, 11.1, 10.0 satatasiddhacaryākramaṃ nirūpya idānīṃ nirniketaparajñānaprakāśāvalambanena puṇyapāpanivṛttikathāṃ nirūpayanti //
VNSūtraV zu VNSūtra, 13.1, 4.0 anāhataś cāsvaramūlollasitaparanādavisphāras tantrīmadhyamāsvarasaṃketaka ākaṇṭhakūpāntād upacārataḥ kṛtapratiṣṭhaḥ //
VNSūtraV zu VNSūtra, 13.1, 19.0 atha ca mahāvismayaḥ svaparabhedavismaraṇāt jhaṭiti nirantaranirargalakhecaravṛttisamāveśaḥ //
Ānandakanda
ĀK, 1, 1, 2.1 praṇamya parayā bhaktyā bhairavī stutimātanot /
ĀK, 1, 2, 106.2 dhyāyettaṃ nirgataṃ devi khaḍgacarmadharaṃ param //
ĀK, 1, 2, 145.2 śoṇitāmbhodhimadhyastharaktāmbhojāsanāṃ parām //
ĀK, 1, 2, 160.2 paraṃ śivaṃ parātmānaṃ pūjayenmatimān kramāt //
ĀK, 1, 2, 210.1 paradravyāpahāraṃ ca pāpaṃ prāṇivadhārjitam /
ĀK, 1, 2, 232.1 dṛśyādṛśyasvarūpaṃ tvāṃ bhogamokṣapradaṃ param /
ĀK, 1, 3, 54.1 dvinetrapadmayugaladhāriṇaṃ dvibhujaṃ param /
ĀK, 1, 3, 76.1 rasāṃkuśāṃ dvādaśārṇām upadiśyān manuṃ param /
ĀK, 1, 3, 105.1 jīvato muktidaṃ śuddhaṃ śivaśaktyātmakaṃ param /
ĀK, 1, 3, 111.2 tvaṃ vyoma tvaṃ parākāśaḥ tvaṃ jīvastvaṃ parā gatiḥ //
ĀK, 1, 3, 111.2 tvaṃ vyoma tvaṃ parākāśaḥ tvaṃ jīvastvaṃ parā gatiḥ //
ĀK, 1, 4, 72.1 tasmātparaṃ rasendrasya mukhīkaraṇamācaret /
ĀK, 1, 4, 515.2 śṛṅgī ca lakṣmaṇā gṛdhrakarṇī ca krāmaṇaṃ param //
ĀK, 1, 4, 518.1 tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param /
ĀK, 1, 6, 20.2 pibet prabhāte tridinaṃ kṣāradoṣaharaṃ param //
ĀK, 1, 6, 32.1 ayamāroṭakaraso dehasiddhikaraḥ paraḥ /
ĀK, 1, 6, 41.2 kāntābhrasvarṇavajrāṇi rasasya krāmaṇaṃ param //
ĀK, 1, 6, 85.1 hemādi ṣaḍlohakṛtam añjanaṃ krāmaṇaṃ param /
ĀK, 1, 7, 34.1 rudratvaṃ daśamaṃ devi īśvaratvaṃ tataḥ param /
ĀK, 1, 7, 35.2 vajraudanaṃ pravakṣyāmi rasāyanahitaṃ param //
ĀK, 1, 7, 76.2 palaiḥ pañcadaśair eti sadāśivapadaṃ param //
ĀK, 1, 7, 112.1 udbhavodbhavaśabdaḥ syāccaturthyanto 'mṛtāt paraḥ /
ĀK, 1, 7, 125.1 amṛtīkaraṇamityuktaṃ sarvayogavahaṃ param /
ĀK, 1, 7, 159.2 rājahastātparaṃ grāhyaṃ khanitrena tadākarāt //
ĀK, 1, 7, 185.2 ṣaḍrasaḥ sarvarogaghnastridoṣaśamanaḥ paraḥ //
ĀK, 1, 8, 15.2 ghanakāntasvarṇavajrarasam asmātparaṃ na hi //
ĀK, 1, 9, 67.1 valladvādaśasaṃkhyātā parā vṛddhir bhavet priye /
ĀK, 1, 9, 73.2 caturguñjā parā vṛddhirbhavetṣoḍaśamāsataḥ //
ĀK, 1, 9, 81.1 palaṃ pibecca gokṣīraṃ caturguñjāparāvadhiḥ /
ĀK, 1, 10, 1.1 praṇamya parayā bhaktyā bhairavaṃ bhairavī śivam /
ĀK, 1, 12, 126.1 pratyakṣo bhavatīśāno dadāti hi varaṃ param /
ĀK, 1, 12, 154.2 lakṣavedhakarā siddhā trikoṇe ghuṭikā parā //
ĀK, 1, 12, 155.1 mallināthasya vāyavye natvā devahradaḥ paraḥ /
ĀK, 1, 12, 157.1 tasmādgavyūtiyugalātsmṛtā nīlavanī parā /
ĀK, 1, 12, 160.2 tasyānniḥsarati svarṇaṃ śuddhadevārhakaṃ param //
ĀK, 1, 12, 169.2 tatrācaleśvaro devaḥ sparśavedhakaraḥ paraḥ //
ĀK, 1, 12, 173.1 tasya saṃsparśamātreṇa lehaḥ syātkāñcanaṃ param /
ĀK, 1, 13, 12.1 caturvidhaṃ śoṇitaṃ te divyaṃ balakaraṃ param /
ĀK, 1, 13, 26.1 sumuhūrte sunakṣatre pūjayitvā paraṃ śivam /
ĀK, 1, 14, 29.1 mudgavrīhiyavā māṣā guñjāmātraṃ parāvadhiḥ /
ĀK, 1, 14, 36.2 bhrāntivismṛtiśūlāni vāntyatīsārakaṃ param //
ĀK, 1, 15, 155.2 ā ṣaṇmāsaṃ parastāstu grāhyā caikaikaśo'nvaham //
ĀK, 1, 15, 307.2 ḍolāyantre yuktiparo ghṛtabharjitamāṃsavat //
ĀK, 1, 15, 323.1 tad udbhūtaṃ paraṃ divyaṃ jarāmaraṇakṛntanam /
ĀK, 1, 15, 324.1 trivāraṃ bindavo dattāḥ parasmai paramātmane /
ĀK, 1, 15, 432.1 vākpāṭavaṃ vīryavṛddhiṃ kurute vijayā param /
ĀK, 1, 15, 454.2 balapuṣṭikarā siddhā rasāyanamidaṃ param //
ĀK, 1, 15, 475.2 ekīkṛtya pibedrātrau mahāvṛṣyakaraḥ paraḥ //
ĀK, 1, 15, 481.2 snānadhyānārcanaparo madhurāsvādalolupaḥ //
ĀK, 1, 15, 482.2 yatheṣṭālokanaparaḥ kāminīsaṅgalolupaḥ //
ĀK, 1, 15, 513.2 lakṣitā kukkuṭī jñeyā mahārogaharā parā //
ĀK, 1, 15, 544.2 upavāsī japarataḥ sāyaṃ sandhyārcanāparaḥ //
ĀK, 1, 16, 31.1 vṛddhatvaṃ harate balaṃ ca kurute mṛtyuṃ nirasyetparaṃ vyādhivrātam apākaroti kurute kāntiṃ nayatyārjavam /
ĀK, 1, 19, 3.2 brahmādayaśca sūryādyā mahābhūtādayaḥ pare //
ĀK, 1, 19, 80.1 madyaṃ pañcavidhaṃ proktaṃ sarvavyādhiharaṃ param /
ĀK, 1, 20, 13.1 śrutvā stutiṃ smitamukho bhairavaḥ parayā mudā /
ĀK, 1, 20, 36.2 parasmādakṣarāttasmādākāśaṃ samabhūttataḥ //
ĀK, 1, 20, 37.2 eteṣāṃ pañcabhūtānāmakṣaraṃ kāraṇaṃ param //
ĀK, 1, 20, 86.1 karṇāmayasamūhaghnaṃ mṛtyughnaṃ tatparaṃ bhavet /
ĀK, 1, 20, 150.2 dhārayennihitaṃ yogī hyeṣā vaiśvānarī parā //
ĀK, 1, 20, 172.2 ājñācakramiti khyātaṃ pare vyomni nirāmaye //
ĀK, 1, 20, 180.1 parāpekṣojjhitaṃ cittamindriyeṣu pravartate /
ĀK, 1, 20, 181.1 śabdaṃ sparśaṃ ca rūpaṃ ca rasaṃ gandhaṃ paraṃ tathā /
ĀK, 1, 20, 188.2 nirābhāse pare tattve yogayuktaḥ pralīyate //
ĀK, 1, 21, 43.1 aṣṭacchadeṣv aṣṭavargāny aśahādyaiḥ paraistribhiḥ /
ĀK, 1, 22, 27.2 dhārayeddakṣiṇe karṇe jagadvaśyakaraṃ param //
ĀK, 1, 23, 4.1 śrutvā devyāḥ stutiparaṃ sarvalokahitapradam /
ĀK, 1, 23, 4.2 śrutvā mandasmitaṃ devo jagādetthaṃ paraṃ vacaḥ //
ĀK, 1, 23, 62.2 pārado bhasmatāṃ yāti sarvarogaharaḥ paraḥ //
ĀK, 1, 23, 311.2 parasya harate kālaṃ kālikārahito rasaḥ //
ĀK, 1, 23, 441.1 dhūmaṃ pariharettasya aṅgavyādhikaraṃ param /
ĀK, 1, 23, 449.1 dakṣiṇe tu taṭe tasyā utpalīnagaraṃ param /
ĀK, 1, 23, 492.1 yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param /
ĀK, 1, 23, 494.2 dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param //
ĀK, 1, 23, 535.1 dadāti saptamī cāpi sāraṇā gulikā parā /
ĀK, 1, 23, 557.2 vijñeyaṃ niṣparihāraṃ sākṣāddivyauṣadhaṃ param //
ĀK, 1, 23, 635.1 koṭivedhī na sandeho vaktrasthaṃ khecaraṃ param /
ĀK, 1, 25, 7.1 peṣaṇātpiṣṭitāṃ yāti sā piṣṭīti matā paraiḥ /
ĀK, 1, 25, 92.2 grāsaḥ piṇḍaḥ parīṇāmastisraścākhyāḥ parāḥ punaḥ //
ĀK, 1, 26, 20.1 pūrve ghaṭe rasaṃ kṣiptvā nyubjāṃ dadyātparāṃ ghaṭīm /
ĀK, 2, 1, 212.1 śilājaṃ kaphavātaghnaṃ tīkṣṇoṣṇaṃ dīpanaṃ param /
ĀK, 2, 1, 241.2 śreṣṭhau siddharasau khyātau dehalohakarau parau //
ĀK, 2, 1, 266.1 pītaṃ kṛṣṇaṃ sitaṃ raktaṃ caturdheti pare jaguḥ /
ĀK, 2, 1, 267.1 vātaśleṣmapraśamanaṃ cakṣuṣyaṃ rañjakaṃ param /
ĀK, 2, 1, 275.1 kilāsaviṣakaṇḍūtivisarpaśamanaṃ param /
ĀK, 2, 1, 287.2 rasāyanaṃ rase yojyaṃ stanyavṛddhikaraṃ param //
ĀK, 2, 1, 302.2 śūlapraśamanī rucyā madhurā dīpanī parā //
ĀK, 2, 1, 328.2 āmaśūlāśmarīkṛcchraviṣadoṣaharaḥ paraḥ //
ĀK, 2, 1, 334.1 gulmodarārtiviṣṭambhaśūlapraśamanaṃ param /
ĀK, 2, 1, 349.2 kaphārśaḥsamagulmāmam arocakaharaṃ param //
ĀK, 2, 4, 14.1 bhavedrasāyanakaraṃ dehalohakaraṃ param /
ĀK, 2, 7, 54.2 bījapākaṃ pravakṣyāmi ghanasyaitatparaṃ hitam //
ĀK, 2, 8, 14.2 māṇikyaṃ ca mahāpuṇyaṃ mahābhāgyakaraṃ param //
ĀK, 2, 8, 38.2 etairyuktaṃ marakataṃ sarvapāpaharaṃ param //
ĀK, 2, 9, 14.2 parasya harate kālaṃ kālikārahito rasaḥ //
ĀK, 2, 10, 20.2 ānāhaśūlajūrtyartināśanī pācanī parā //
ĀK, 2, 10, 45.2 vaiśākhī raktasarvāṅgā śophaghnī viṣahā parā //
Āryāsaptaśatī
Āsapt, 1, 48.1 adhvani padagrahaparaṃ madayati hṛdayaṃ na vā na vā śravaṇam /
Āsapt, 2, 41.1 abudhā ajaṅgamā api kayāpi gatyā paraṃ padam avāptāḥ /
Āsapt, 2, 97.2 madhuliptakṣura rasanācchedāya paraṃ vijānāsi //
Āsapt, 2, 100.1 āyāsaḥ parahiṃsā vaitaṃsikasārameya tava sāraḥ /
Āsapt, 2, 164.1 kūpaprabhavāṇāṃ param ucitam apāṃ paṭṭabandhanaṃ manye /
Āsapt, 2, 173.1 kṛcchrānuvṛttayo 'pi hi paropakāraṃ tyajanti na mahāntaḥ /
Āsapt, 2, 187.1 kiṃ parajīvair dīvyasi vismayamadhurākṣi gaccha sakhi dūram /
Āsapt, 2, 237.1 jāgaritvā puruṣaṃ paraṃ vane sarvato mukhaṃ harasi /
Āsapt, 2, 262.1 tānavam etya chinnaḥ paropahitarāgamadanasaṃghaṭitaḥ /
Āsapt, 2, 299.1 dharmārambhe'py asatāṃ parahiṃsaiva prayojikā bhavati /
Āsapt, 2, 347.1 paramohanāya mukto niṣkaruṇe taruṇi tava kaṭākṣo 'yam /
Āsapt, 2, 353.2 mānaruditaprasādāḥ punar āsannaparasuratādau //
Āsapt, 2, 385.1 parapatinirdayakulaṭāśoṣita śaṭha neṣyatā na kopena /
Āsapt, 2, 394.1 parapaṭa iva rajakībhir malino bhuktvāpi nirdayaṃ tābhiḥ /
Āsapt, 2, 438.2 ikṣava iva parapuruṣā vividheṣu raseṣu vinidheyāḥ //
Āsapt, 2, 534.2 paravāṭīśatalampaṭa duṣṭavṛṣa smarasi geham api //
Āsapt, 2, 565.2 dvitither divasasya parā tithir iva sevyā niśi tvam asi //
Āsapt, 2, 639.1 sugṛhītamalinapakṣā laghavaḥ parabhedinaḥ paraṃ tīkṣṇāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 22.0 yathā ca gurvājñālābhānantaram etat tantrakaraṇaṃ tathā atha maitrīparaḥ puṇyam ityādau sphuṭameva //
ĀVDīp zu Ca, Sū., 1, 24.2, 6.0 svasthāturayoḥ paramutkṛṣṭamayanaṃ mārga iti svasthāturaparāyaṇam //
ĀVDīp zu Ca, Sū., 1, 29.2, 8.0 param iti duḥkhānākrāntam //
ĀVDīp zu Ca, Sū., 1, 31.2, 8.0 maitrīparo maitrīpradhānaḥ maitrī ca sarvaprāṇiṣvātmanīva buddhiḥ //
ĀVDīp zu Ca, Sū., 6, 6, 7.0 uktaṃ hi yogavāhī paraṃ vāyuḥ saṃyogādubhayārthakṛd ityādi //
ĀVDīp zu Ca, Sū., 12, 8.5, 12.0 prakṛtiḥ kāraṇaṃ śabdakāraṇatvaṃ ca vāyor nityam ākāśānupraveśāt uktaṃ hi khādīnyabhidhāya teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare iti //
ĀVDīp zu Ca, Sū., 12, 8.5, 12.0 prakṛtiḥ kāraṇaṃ śabdakāraṇatvaṃ ca vāyor nityam ākāśānupraveśāt uktaṃ hi khādīnyabhidhāya teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare iti //
ĀVDīp zu Ca, Sū., 12, 8.5, 13.0 tathā punaruktaṃ khādīnyabhidhāya viṣṭaṃ hy aparaṃ pareṇa iti //
ĀVDīp zu Ca, Sū., 26, 7.2, 2.0 rasenāhāraviniścayo rasāhāraviniścayaḥ kiṃvā ayaṃ rasaviniścayaḥ tathā paraṃ cāto vipākānām ityādirāhāraviniścayaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 1.0 samprati pūrvoktagurvādiguṇātiriktān paratvāparatvādīn daśa guṇān rasadharmatvenopadeṣṭavyān āha paretyādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 4.0 tatra deśo maruḥ paraḥ anūpo 'paraḥ kālo visargaḥ paraḥ ādānamaparaḥ vayastaruṇaṃ param aparam itaran mānaṃ ca śarīrasya yathā vakṣyamāṇaṃ śarīre paraṃ tato'nyadaparaṃ pākavīryarasāstu ye yasya yoginaste taṃ prati parāḥ ayaugikās tv aparāḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 4.0 tatra deśo maruḥ paraḥ anūpo 'paraḥ kālo visargaḥ paraḥ ādānamaparaḥ vayastaruṇaṃ param aparam itaran mānaṃ ca śarīrasya yathā vakṣyamāṇaṃ śarīre paraṃ tato'nyadaparaṃ pākavīryarasāstu ye yasya yoginaste taṃ prati parāḥ ayaugikās tv aparāḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 4.0 tatra deśo maruḥ paraḥ anūpo 'paraḥ kālo visargaḥ paraḥ ādānamaparaḥ vayastaruṇaṃ param aparam itaran mānaṃ ca śarīrasya yathā vakṣyamāṇaṃ śarīre paraṃ tato'nyadaparaṃ pākavīryarasāstu ye yasya yoginaste taṃ prati parāḥ ayaugikās tv aparāḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 4.0 tatra deśo maruḥ paraḥ anūpo 'paraḥ kālo visargaḥ paraḥ ādānamaparaḥ vayastaruṇaṃ param aparam itaran mānaṃ ca śarīrasya yathā vakṣyamāṇaṃ śarīre paraṃ tato'nyadaparaṃ pākavīryarasāstu ye yasya yoginaste taṃ prati parāḥ ayaugikās tv aparāḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 4.0 tatra deśo maruḥ paraḥ anūpo 'paraḥ kālo visargaḥ paraḥ ādānamaparaḥ vayastaruṇaṃ param aparam itaran mānaṃ ca śarīrasya yathā vakṣyamāṇaṃ śarīre paraṃ tato'nyadaparaṃ pākavīryarasāstu ye yasya yoginaste taṃ prati parāḥ ayaugikās tv aparāḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 34.0 na yathāvat pravartata iti vacanena śabdādiṣu ca gurvādiṣu ca parādīnāmaprādhānyaṃ sūcayati //
ĀVDīp zu Ca, Sū., 26, 58.2, 1.0 samprati vipākasyāpi rasarūpatvāllakṣaṇam āha paramityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 10.1 yeneti rasena vā vipākena vā prabhāvena vā gurvādiparādibhirvā guṇairyā kriyā tarpaṇahlādanaśamanādirūpā kriyate tasyāṃ kriyāyāṃ tad rasādi vīryam //
ĀVDīp zu Ca, Sū., 27, 12.2, 10.0 tataḥ pare iti śakunāhṛtādayaḥ uttarottaramalpaguṇā ityarthaḥ //
ĀVDīp zu Ca, Sū., 28, 2, 2.0 iyam apyarthaparā saṃjñā //
ĀVDīp zu Ca, Sū., 28, 3.2, 17.0 dhāturāhāro yeṣāṃ te dhātvāhārāḥ dhātavo rasādayo nityaṃ kṣīyamāṇā aśitādijanitadhātvāhārā eva santaḥ paraṃ svāsthyamanuvartante nānyathetyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 34.0 atra yadyapyojaḥ saptadhātusārarūpaṃ tena dhātugrahaṇenaiva labhyate tathāpi prāṇadhāraṇakartṛtvena pṛthak paṭhitaṃ ye tu śukrajanyamoja icchanti teṣāmaṣṭamo dhāturojaḥ syāditi pakṣe cātideśaṃ kṛtvā vakṣyati rasādīnāṃ śukrāntānāṃ yat paraṃ tejaḥ tat khalvojaḥ iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 2.0 na kevalamiti param //
ĀVDīp zu Ca, Sū., 28, 8, 2.0 satyapi doṣabhede 'trāśrayasyābhedād āśrayaprabhāveṇaivāśraddhādayo bhavanti paraṃ doṣabhede aśraddhādāv eva vātādiliṅgaṃ viśiṣṭaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 11.1, 1.0 aśraddhāyāṃ mukhapraviṣṭasyāhārasyābhyavaharaṇaṃ bhavatyeva paraṃ tv anicchā arucau tu mukhapraviṣṭaṃ nābhyavaharatīti bhedaḥ //
ĀVDīp zu Ca, Nid., 1, 4, 9.0 āgantavaścābhighātādijā rogā āgneyādiṣvevāntarbhavanti yatastatrāpi hi doṣaprakopo 'vyapadeśyo 'styeva kiṃvā apare iti apradhānāḥ paro hi śreṣṭha ucyate apradhānatve coktaivopapattiḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 8, 7.2, 8.0 svadoṣaparihāraparadoṣapramāṇārtham iti svakīyādhyayanadoṣaparihārārthaṃ parakīyādhyayanadoṣapramāṇārthaṃ parakīyādhyayanadoṣajñānārtham ityarthaḥ //
ĀVDīp zu Ca, Vim., 8, 7.2, 10.0 samyag buddhvārthatattvaṃ buddhvā cādhīyāno nirdoṣādhyayano bhavati samyagadhyayanajñānācca parasya sadoṣamadhyayanaṃ pratipadyate //
ĀVDīp zu Ca, Śār., 1, 15.2, 8.0 sarvā iti parapuruṣagatā api //
ĀVDīp zu Ca, Śār., 1, 21.2, 23.0 tataḥ paraṃ buddhiḥ pravartata iti ūhavicārānantaraṃ buddhir adhyavasāyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 24.2, 2.0 khādīnāṃ madhye ekaikenādhikena bhūtena yuktānīndriyāṇi pañca cakṣurādīni ekaikādhikapadena pañcāpi pāñcabhautikāni paraṃ cakṣuṣi tejo'dhikamityādyuktaṃ sūcayati //
ĀVDīp zu Ca, Śār., 1, 27.2, 1.0 sampratyuddeśakramānurodhādarthe 'bhidhātavye 'rthānāṃ prakṛtigrahaṇagṛhītapañcabhūtaguṇatayā parādhīnatvād aṣṭadhātuprakṛtigṛhītāni bhūtānyeva tāvadāha mahābhūtānītyādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 2.0 paramiti avyaktam //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 35.2, 6.0 paratvaṃ ca vikārāpekṣayā prakṛtīnām upapannameva //
ĀVDīp zu Ca, Śār., 1, 48.2, 3.0 etaccāsaṃgataṃ yataḥ phalaṃ bhokṣyāmīti kṛtvā bhāviphalapratyāśayā pravṛttiryuktā na tvanyasya bhogyatāṃ phalasya paśyan kaścit pravartate yo'pi sūpakārādiḥ parārthaṃ pravartate so 'parārthena svārthaṃ sādhayitukāma eveti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 49.2, 1.0 paramataṃ dūṣayitvā svamatamāha karaṇetyādi //
ĀVDīp zu Ca, Śār., 1, 64.2, 7.0 atra cāvyaktaṃ prakṛtireva paraṃ buddhyādayastu svakāraṇavikṛtirūpā api svakāryāpekṣayā prakṛtirūpā iha prakṛtitvenoktāḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 17.0 ahaṃkāraparā iti ahaṃkārānmamedam ityādimithyājñānaparāḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 17.0 ahaṃkāraparā iti ahaṃkārānmamedam ityādimithyājñānaparāḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 2.0 cetayitā para iti para ātmā cetayitā paraṃ na tu sākṣāt kriyāvān //
ĀVDīp zu Ca, Śār., 1, 76.2, 2.0 cetayitā para iti para ātmā cetayitā paraṃ na tu sākṣāt kriyāvān //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 77.2, 3.0 prāṇaistantrayate prāṇairyojayati ātmanaivāyaṃ dharmādharmasahāyenātmānaṃ sarvayoniṣu nayati na paraprerito yāti yato nānyaḥ puruṣo'sya prerako'sti īśvarābhāvāt kiṃvā satyapi īśvare tasyāpi karmaparādhīnatvāt //
ĀVDīp zu Ca, Śār., 1, 77.2, 3.0 prāṇaistantrayate prāṇairyojayati ātmanaivāyaṃ dharmādharmasahāyenātmānaṃ sarvayoniṣu nayati na paraprerito yāti yato nānyaḥ puruṣo'sya prerako'sti īśvarābhāvāt kiṃvā satyapi īśvare tasyāpi karmaparādhīnatvāt //
ĀVDīp zu Ca, Śār., 1, 79.2, 4.0 sarvāśrayasthā iti sarvaparaśarīragatāḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 5.0 paraśarīre cātmā svakarmopārjitendriyābhāvād vidyamāno'pi nopalabhate sukhaduḥkhe //
ĀVDīp zu Ca, Śār., 1, 97.2, 1.0 paro hetur iti mūlakāraṇam //
ĀVDīp zu Ca, Śār., 1, 141.2, 2.0 āveśaḥ parapurapraveśaḥ //
ĀVDīp zu Ca, Śār., 1, 141.2, 3.0 cetaso jñānamiti paracittajñānam //
ĀVDīp zu Ca, Śār., 1, 141.2, 10.0 kiṃvā āveśaścetasa iti paracetasaḥ praveśaḥ jñānamiti sarvam atītānāgatādijñānaṃ śeṣaṃ pūrvavat //
ĀVDīp zu Ca, Śār., 1, 146.2, 2.0 parā dhṛtiriti atiśayitaṃ manoniyamanam //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 13.6, 4.0 nātaḥ paramiti triṃśataḥ pareṇa prayogo na bhallātakasya //
ĀVDīp zu Ca, Cik., 2, 13.6, 4.0 nātaḥ paramiti triṃśataḥ pareṇa prayogo na bhallātakasya //
ĀVDīp zu Ca, Cik., 2, 13.6, 5.0 sahasraparo bhallātakaprayoga iti upayuktabhallātakasaṃpiṇḍanayā yadā sahasraṃ pūryate tadaivoparamaḥ kartavyaḥ sahasrādarvāgapi ca prayogaparityāgaḥ prakṛtyādyapekṣayā bhavatyeva //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 8.0 kāmasukhāni hi aihikānyeva paraṃ na putravad ubhayalokopakārakāṇi //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 7.2 garbho babhūvātha karānanasya bhayaṅkaraḥ krodhaparaḥ kṛtaghnaḥ //
ŚivaPur, Dharmasaṃhitā, 4, 20.1 rāṣṭraṃ parasya svabalena hṛtvā bhuṅkte'thavā svaṃ pitureva diṣṭam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 2.2 riktāriktobhayākārāpy anetadrūpiṇī parā //
ŚSūtraV zu ŚSūtra, 1, 6.1, 3.2 parapramātṛviśrāntiparyantaspandarūpayā //
ŚSūtraV zu ŚSūtra, 1, 6.1, 9.1 turyaṃ nāma paraṃ dhāma tadābhogaś camatkriyā /
ŚSūtraV zu ŚSūtra, 1, 6.1, 10.1 anusyūtiḥ parānandarūpā syād iti śiṣyate /
ŚSūtraV zu ŚSūtra, 1, 10.1, 11.0 kim asya paracittattvārohaviśrāntisūcikāḥ //
ŚSūtraV zu ŚSūtra, 1, 11.1, 3.0 niḥsāmānyaparānandānubhūtistimitendriye //
ŚSūtraV zu ŚSūtra, 1, 11.1, 4.0 pare svātmany atṛptyaiva yad āścaryaṃ sa vismayaḥ //
ŚSūtraV zu ŚSūtra, 1, 11.1, 5.0 sa eva khalu yogasya paratattvaikyarūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 1, 11.1, 6.0 bhūmikās tatkramārohaparaviśrāntisūcikāḥ //
ŚSūtraV zu ŚSūtra, 1, 12.1, 1.0 parabhairavatāṃ yuktyā samāpannasya śāśvatīm //
ŚSūtraV zu ŚSūtra, 1, 12.1, 9.0 ārādhanaparā tadvad icchā śaktis tu yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 12.1, 11.0 vyākhyātaś ca paraiḥ śaktitametipaṭhanāt punaḥ //
ŚSūtraV zu ŚSūtra, 1, 14.1, 1.0 śuddhaṃ tattvaṃ paraṃ vastu yat tat paraśivātmakam //
ŚSūtraV zu ŚSūtra, 1, 14.1, 1.0 śuddhaṃ tattvaṃ paraṃ vastu yat tat paraśivātmakam //
ŚSūtraV zu ŚSūtra, 1, 18.1, 8.0 viśvātmatāprathārūpāṃ parāṃ siddhiṃ tadāsya tu //
ŚSūtraV zu ŚSūtra, 1, 20.1, 11.0 parāhaṃtāparāmarśamayasyānubhavaḥ sphuṭam //
ŚSūtraV zu ŚSūtra, 1, 20.1, 15.0 mahāhrada iti proktā śaktir bhagavatī parā //
ŚSūtraV zu ŚSūtra, 2, 4.1, 6.0 avaṣṭabhnāty asau yogī parāṃ siddhiṃ tadāśnute //
ŚSūtraV zu ŚSūtra, 2, 6.1, 5.0 yad vā guruḥ parā śaktir īśvarānugrahātmikā //
ŚSūtraV zu ŚSūtra, 2, 8.1, 2.0 sthairyam asti paraṃ dehāpekṣayā na tu tattvataḥ //
ŚSūtraV zu ŚSūtra, 2, 8.1, 4.0 śarīraṃ sthūlasūkṣmādi cidagnau parayoginaḥ //
ŚSūtraV zu ŚSūtra, 2, 9.1, 1.0 jñānaṃ bandha iti proktaṃ yat prāk tat parayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 4.1, 2.0 mūlādisamanānte ca śarīre yoginaḥ pare //
ŚSūtraV zu ŚSūtra, 3, 6.1, 3.0 tattattattvopabhogātmā na tv asya paracitprathā //
ŚSūtraV zu ŚSūtra, 3, 6.1, 17.0 svaparastheṣu bhūteṣu jagaty asmin samānadhīḥ //
ŚSūtraV zu ŚSūtra, 3, 6.1, 18.0 śivo 'ham advitīyo 'haṃ samādhiḥ sa paraḥ smṛtaḥ //
ŚSūtraV zu ŚSūtra, 3, 6.1, 21.0 paratattvasamāveśo bhavaty eveti kathyate //
ŚSūtraV zu ŚSūtra, 3, 15.1, 1.0 sphurattātmā parā śaktir bījaṃ viśvasya kāraṇam //
ŚSūtraV zu ŚSūtra, 3, 15.1, 4.0 evaṃvidho mahāyogī paraśaktyavadhānavān //
ŚSūtraV zu ŚSūtra, 3, 20.1, 8.0 śakticakrānusaṃdhānaśālinaḥ parayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 21.1, 6.0 itthaṃ parapadāviṣṭabuddher vastusvabhāvataḥ //
ŚSūtraV zu ŚSūtra, 3, 26.1, 2.0 śaśvacchivātmakasvātmasaparyātatparātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 27.1, 2.0 apūrvāmodasubhagaṃ parāmṛtarasolvaṇam //
ŚSūtraV zu ŚSūtra, 3, 27.1, 6.0 bhūyobhūyaḥ pare bhāve bhāvanā bhāvyate hi yā //
ŚSūtraV zu ŚSūtra, 3, 30.1, 3.0 śivasya tatsamasyāpi tathāsya parayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 30.1, 6.0 na paraṃ sṛṣṭyavasthāyām amuṣya parayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 30.1, 6.0 na paraṃ sṛṣṭyavasthāyām amuṣya parayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 36.1, 5.0 syāt sargāntarakarmatvam amuṣya parayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 42.1, 7.0 tata eva paraḥ pūrṇaḥ samyak tanmayatāṃ gataḥ //
ŚSūtraV zu ŚSūtra, 3, 43.1, 7.0 yā sā śaktiḥ parā sūkṣmā vyāpinī nirmalā śivā //
ŚSūtraV zu ŚSūtra, 3, 43.1, 8.0 śakticakrasya jananī parānandāmṛtātmikā //
ŚSūtraV zu ŚSūtra, 3, 43.1, 11.0 iti vājasaneyāyām iyam eva citiḥ parā //
ŚSūtraV zu ŚSūtra, 3, 44.1, 13.0 śraddhayā parayopetās te me yuktatamā matāḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 2.0 parayogādhirūḍhasya bhavet paramayoginaḥ //
Śukasaptati
Śusa, 1, 3.8 svabhartṛśuśrūṣāparayā tatpatnyā kopābhiviṣṭo nirbhartsitaḥ satpakṣihāyam uktaśca nāhaṃ balākeva tvatkopasthānam /
Śusa, 1, 5.2 paramatithiṃ matvā jalpitaḥ /
Śusa, 1, 5.3 evamuktaḥ sa brāhmaṇo vinayaparaṃ vyādhaṃ papraccha /
Śusa, 1, 7.1 tasmādvaṇigdharmaṃ svakulodbhavaṃ smara pitrośca vinayaparo bhava /
Śusa, 1, 8.7 śuka uvāca yuktamidaṃ kartavyameva paraṃ duṣkaraṃ ninditaṃ ca kulastrīṇām /
Śusa, 1, 10.1 yadi te kautukaṃ subhru parārthaṃ gaccha sundari /
Śusa, 1, 11.9 tayoktam kulastrīṇāṃ naitadyujyate paraṃ yattavāgre pratipannaṃ tatkaromi /
Śusa, 2, 3.15 mayā niḥśaṅkayā tvayā tu saśaṅkayā paranarābhilāṣaḥ pūritaḥ /
Śusa, 2, 5.1 buddhirasti yadaiṣā te vraja subhru parāntikam /
Śusa, 4, 6.29 rājyaṃ bālanarendramantrirahitaṃ mitraṃ chalānveṣi ca bhāryāṃ yauvanagarvitāṃ pararatāṃ muñcanti ye paṇḍitāḥ //
Śusa, 5, 8.2 tasmānmayā jīvitumicchatā dvijaiḥ saha paradeśaṃ gantavyam /
Śusa, 5, 9.2 paraṃ svāmirahitānāṃ na kvāpi pūjā /
Śusa, 5, 16.2 rājānameva saṃśritya vidvānyāti paronnatim /
Śusa, 6, 5.2 iha loke hi dhanināṃ paro 'pi svajanāyate /
Śusa, 7, 8.1 abhibhūto 'pi vipadā karoti sujanaḥ parasya upakāram /
Śusa, 7, 11.2 paraṃ satyamidaṃ jātaṃ sindūraṃ dhanadaṃ yataḥ //
Śusa, 9, 4.18 yadāgrahaparo loke vilakṣo vikramārkavat //
Śusa, 10, 2.4 parapuruṣalampaṭe prasiddhe ratakarmaṇi //
Śusa, 11, 4.3 tadbhāryā rambhikābhidhā paranarapriyā /
Śusa, 11, 4.10 anuktamapyūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ //
Śusa, 11, 16.1 sa kimeva manyate paramahilāṃ yo viparītaṃ jalpatyevam /
Śusa, 15, 6.8 pitrā coktaṃ yadiyaṃ parapuruṣeṇa saha suptā dṛṣṭā ato mayā nūpuraṃ gṛhītam /
Śusa, 18, 1.2 gaccha devi na te deṣo gacchantyāḥ paraveśmani /
Śusa, 18, 2.9 haste badhnāti tannūnamapramāṇamataḥ param //
Śusa, 21, 11.1 nāśayitumeva nīcaḥ parakāryaṃ vetti na prasādhayitum /
Śusa, 23, 3.2 āgate parā yā labhyate tadeva bhaṇyate prema //
Śusa, 23, 27.1 nābhittvā paramarmāṇi nākṛtvā karma duṣkaram /
Śusa, 23, 30.1 sa ca tathā dhanamānaparibhavaṃ prāpitaḥ parapotamāruhya svagṛhamāgamat /
Śusa, 24, 2.4 tasya sajjanī nāma bhāryā atyantaṃ parapuruṣalampaṭā /
Śyainikaśāstra
Śyainikaśāstra, 2, 6.1 pararddhiṣvakṣamā cerṣyā sā sapatne praśasyate /
Śyainikaśāstra, 2, 10.3 tat prayatnena cāptaistu kārayet paramaṇḍale //
Śyainikaśāstra, 2, 11.1 sūcanaṃ paradoṣāṇāṃ paiśunyamiti gīyate /
Śyainikaśāstra, 3, 15.1 āśvīnānyā sajālānyā kālyānyā yāvaśī parā /
Śyainikaśāstra, 3, 15.2 sāpekṣānyā padaprekṣā tathā śvagaṇikā parā //
Śyainikaśāstra, 3, 74.1 yatrānekārthamasakṛt mṛgyante prāṇinaḥ parāḥ /
Śyainikaśāstra, 4, 21.1 tathānyā pakṣakalikā tathā turumutī parā /
Śāktavijñāna
ŚāktaVij, 1, 11.2 etal lakṣaṇam uddiṣṭam utthāpanam ataḥ param //
ŚāktaVij, 1, 23.1 dhunoti samalān pāśāt paraśaktisamutthitān /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 66.1 anupānaiśca saṃyuktaṃ tattadrogaharaṃ param /
ŚdhSaṃh, 2, 12, 54.1 bhakṣayettridinaṃ bhaktyā śītārirdurlabhaḥ paraḥ /
ŚdhSaṃh, 2, 12, 106.2 hemagarbhaḥ paro jñeyo rasaḥ poṭṭalikābhidhaḥ //
ŚdhSaṃh, 2, 12, 212.2 sarvodaraharaḥ prokto mūḍhavātaharaḥ paraḥ //
Abhinavacintāmaṇi
ACint, 1, 6.1 śabdārthāvagame bhajanti sakalā devā sadā mūkatāṃ manye kiṃtu viśanti pāram paraṃ duṣpāraśāstrāmbudheḥ /
ACint, 1, 51.2 caturguṇaparaś cordhvaṃ yāvat prasthādikaṃ jalam //
Bhāvaprakāśa
BhPr, 6, 2, 20.1 harītakī pañcarasālavaṇā tuvarā param /
BhPr, 6, 2, 40.2 raktapittapramehaghnaṃ paraṃ vṛṣyaṃ rasāyanam //
BhPr, 6, 2, 110.1 havuṣā vapuṣā visrā parāśvatthaphalā matā /
BhPr, 6, 2, 111.3 parāpyetadguṇā proktā rūpabhedo dvayor api //
BhPr, 6, 2, 151.0 jvare tu satataṃ pathyaṃ koṣṭhaśuddhikaraṃ param //
BhPr, 6, 2, 250.2 rucakaṃ rocanaṃ bhedi dīpanaṃ pācanaṃ param //
BhPr, 6, 2, 260.1 militaṃ tūktaguṇakṛd viśeṣād gulmahṛt param /
BhPr, 6, 2, 262.2 cukramatyamlamuṣṇaṃ ca dīpanaṃ pācanaṃ param //
BhPr, 6, Karpūrādivarga, 36.2 hayānāṃ kumudaḥ padmaḥ svastyārogyakarau parau //
BhPr, 6, Karpūrādivarga, 38.2 kaṣāyaḥ kaṭukaḥ pāke kaṭū rūkṣo laghuḥ paraḥ //
BhPr, 6, 8, 27.2 śothaṃ kṛmiṃ śūlamapākaroti prāhuḥ pare bṛṃhaṇam alpametam //
BhPr, 6, 8, 71.2 guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //
BhPr, 6, 8, 128.1 tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param /
BhPr, 7, 3, 4.2 evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet //
BhPr, 7, 3, 124.2 guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //
BhPr, 7, 3, 197.2 ṣaṇḍhatvanāśanaḥ śūraḥ khecaraḥ siddhidaḥ paraḥ //
BhPr, 7, 3, 254.2 yogavāhi paraṃ vātaśleṣmajitsannipātahṛt //
Dhanurveda
DhanV, 1, 4.2 jetāraḥ parasainyānāṃ tasyābhyāso vidhīyatām //
DhanV, 1, 222.2 vyūhayitvā parān śūrān sthāpayejjayalipsayā //
DhanV, 1, 225.2 tasmāddhairyaṃ prakartavyaṃ hantavyā paravāhinī //
DhanV, 1, 226.2 tasmāddhairyaṃ vidhātavyaṃ hantavyā paravāhinī //
Gheraṇḍasaṃhitā
GherS, 1, 5.1 nāsti māyāsamaḥ pāśo nāsti yogāt paraṃ balam /
GherS, 1, 5.2 na hi jñānāt paro bandhur nāhaṃkārāt paro ripuḥ //
GherS, 1, 5.2 na hi jñānāt paro bandhur nāhaṃkārāt paro ripuḥ //
GherS, 1, 17.1 vātasāraṃ paraṃ gopyaṃ dehanirmalakārakam /
GherS, 1, 19.1 vārisāraṃ paraṃ gopyaṃ dehanirmalakārakam /
GherS, 1, 20.1 vārisāraṃ parāṃ dhautiṃ sādhayed yaḥ prayatnataḥ /
GherS, 1, 22.1 eṣā dhautiḥ parā gopyā na prakāśyā kadācana /
GherS, 1, 23.3 eṣā dhautiḥ parā gopyā na prakāśyā kadācana //
GherS, 1, 29.1 dantamūlaṃ parā dhautir yogināṃ yogasādhane /
GherS, 3, 20.1 mahābandhaḥ paro bandho jarāmaraṇanāśanaḥ /
GherS, 3, 39.2 jīvena sahitāṃ śaktiṃ samutthāpya parāmbuje //
GherS, 3, 40.1 śaktimayaṃ svayaṃ bhūtvā paraṃ śivena saṃgamam /
GherS, 3, 42.1 yonimudrā parā gopyā devānām api durlabhā /
GherS, 3, 49.1 mūlādhāre ātmaśaktiḥ kuṇḍalī paradevatā /
GherS, 3, 61.2 taḍāgī sā parā mudrā jarāmṛtyuvināśinī //
GherS, 3, 77.1 yad bhinnāñjanapuñjasaṃnibham idaṃ dhūmrāvabhāsaṃ paraṃ tattvaṃ sattvamayaṃ yakārasahitaṃ yatreśvaro devatā /
GherS, 3, 80.1 yat sindhau varaśuddhavārisadṛśaṃ vyomaṃ paraṃ bhāsitaṃ tattvaṃ devasadāśivena sahitaṃ bījaṃ hakārānvitam /
GherS, 3, 87.1 kākīmudrā parā mudrā sarvatantreṣu gopitā /
GherS, 3, 89.2 mātaṃginī parā mudrā jarāmṛtyuvināśinī //
GherS, 3, 91.2 tasmāt sarvaprayatnena sādhayen mudrikāṃ parām //
GherS, 3, 96.1 ṛjave śāntacittāya gurubhaktiparāya ca /
GherS, 5, 90.1 svabhāve 'sya gater nyūne param āyuḥ pravardhate /
GherS, 6, 1.4 sūkṣmaṃ bindumayaṃ brahma kuṇḍalī paradevatā //
GherS, 7, 1.2 samādhiśca paraṃ tattvaṃ bahubhāgyena labhyate /
GherS, 7, 20.1 ātmā ghaṭasthacaitanyam advaitaṃ śāśvataṃ param /
GherS, 7, 22.1 layāmṛtaṃ paraṃ tattvaṃ śivoktaṃ vividhāni ca /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 14.1 tat sarvaṃ kathayāsmākaṃ paraṃ kautūhalaṃ hi naḥ /
GokPurS, 2, 52.2 sevante parayā bhaktyā devadevaṃ mahābalam //
GokPurS, 2, 87.1 gāyatraṃ ca tathā brāhmaṃ brahmakuṇḍam ataḥ param /
GokPurS, 2, 88.1 araṇyam agnitīrthaṃ ca vaināyakam ataḥ param /
GokPurS, 2, 89.2 durgākuṇḍaṃ nāgatīrthaṃ koṭitīrtham ataḥ param //
GokPurS, 2, 90.2 aśokapañcakaṃ caiva gaṅgādhāram ataḥ param //
GokPurS, 2, 95.2 gāyatraṃ koṭitīrthaṃ ca brahmakuṇḍam ataḥ param //
GokPurS, 3, 45.1 svācārasya parityāgaḥ paradharmaparigrahaḥ /
GokPurS, 4, 3.1 rudrakuṇḍaṃ nāgatīrthaṃ vasordhāram ataḥ param /
GokPurS, 4, 6.1 gaurīhradaṃ ca kaumāraṃ kālīhradam ataḥ param /
GokPurS, 5, 40.3 so 'pi yāti paraṃ sthānaṃ punarāvṛttivarjitam //
GokPurS, 5, 45.2 tan naśyati na sandehaḥ prāpnuyāc ca paraṃ padam //
GokPurS, 6, 12.2 śivam eva paraṃ dhyāyann āste vītabhayo muniḥ //
GokPurS, 8, 5.2 pareṇāṃśena dhṛtavān strīrūpāṃ mohinīṃ tanum //
GokPurS, 8, 30.2 sarvapāpavinirmuktāḥ prāpnuvanti parāṃ gatim //
GokPurS, 8, 54.1 tīrthaṃ tad etan nṛpate sarvapāpaharaṃ param /
GokPurS, 8, 82.3 siddhim icchāmi bhagavan parāṃ siddhiṃ pradehi me //
GokPurS, 9, 10.2 adhobhāgaḥ sthito bhūmau cakropari tathā paraḥ //
GokPurS, 10, 49.3 adṛṣṭvā svasya pautraṃ tu kṛṣṇaś cintāparo 'bhavat //
GokPurS, 10, 90.3 adhigamya paraṃ brahma brahmabhūtāś cariṣyatha //
GokPurS, 11, 2.1 brahmakṣatraviśaḥ śūdrān yājayan paravañcakaḥ /
GokPurS, 11, 42.1 kapaś ca romaśaś caiva parāṃ siddhim upāgatau /
Gorakṣaśataka
GorŚ, 1, 21.1 yat samādhau paraṃ jyotir anantaṃ viśvatomukham /
GorŚ, 1, 83.2 yasyā mātrāsu tiṣṭhanti tat paraṃ jyotir om iti //
GorŚ, 1, 84.2 trayo devāḥ sthitā yatra tat paraṃ jyotir om iti //
GorŚ, 1, 85.2 tridhā śaktiḥ sthitā yatra tat paraṃ jyotir om iti //
GorŚ, 1, 86.2 tisro mātrāḥ sthitā yatra tat paraṃ jyotir om iti //
GorŚ, 1, 87.2 manasā tat smaren nityaṃ tat paraṃ jyotir om iti //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.3 prāhuḥ pare bṛṃhaṇamalpametat /
Haribhaktivilāsa
HBhVil, 1, 32.2 śābde pare ca niṣṇātaṃ brahmaṇy upaśamāśrayam //
HBhVil, 1, 48.1 bhāvitātmā ca sarvajñaḥ śāstrajñaḥ satkriyāparaḥ /
HBhVil, 1, 56.1 gṛhītaviṣṇudīkṣāko viṣṇupūjāparo naraḥ /
HBhVil, 1, 66.2 anyāyopārjitadhanāḥ paradāraratāś ca ye //
HBhVil, 1, 109.3 vedācchāstraṃ paraṃ nāsti na devaḥ keśavāt paraḥ //
HBhVil, 1, 109.3 vedācchāstraṃ paraṃ nāsti na devaḥ keśavāt paraḥ //
HBhVil, 1, 122.3 sarvaiśvaryaṃ japan prāpya yāti viṣṇoḥ paraṃ padam //
HBhVil, 1, 139.2 aṣṭākṣaro mahāmantraḥ sarvapāpaharaḥ paraḥ /
HBhVil, 1, 141.1 eṣa eva paro mokṣa eṣa svarga udāhṛtaḥ /
HBhVil, 1, 144.2 he putraśiṣyāḥ śṛṇuta na mantro 'ṣṭākṣarāt paraḥ //
HBhVil, 1, 159.1 kṛṣṇa eva paraṃ brahma saccidānandavigrahaḥ /
HBhVil, 1, 161.14 sakalaṃ paraṃ brahmaiva tat /
HBhVil, 1, 173.1 svāśabdena ca kṣetrajño heti citprakṛtiḥ parā /
HBhVil, 1, 181.1 tasmāt kṛṣṇa eva paro devas taṃ dhyāyet taṃ raset taṃ yajed iti oṃ tat sad iti //
HBhVil, 1, 228.1 etadanyeṣu mantreṣu doṣāḥ santi pare ca ye /
HBhVil, 2, 82.1 tasminn āvāhya kalase paraṃ tejo yathāvidhi /
HBhVil, 2, 140.1 vaiṣṇavānāṃ parā bhaktir ācāryāṇāṃ viśeṣataḥ /
HBhVil, 2, 192.2 nārāyaṇaṃ paraṃ devaṃ yaḥ paśyati vidhānataḥ //
HBhVil, 2, 252.1 pañcakālaparaś caiva pañcarātrārthavit tathā /
HBhVil, 2, 254.2 tathaiva sarvadānānāṃ vidyādānaṃ paraṃ smṛtam //
HBhVil, 2, 256.1 vidyādānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati /
HBhVil, 3, 5.2 varṇāśramācāravatā puruṣeṇa paraḥ pumān /
HBhVil, 3, 39.2 iyam eva parā hānir upasargo 'yam eva ca /
HBhVil, 3, 49.3 yāni teṣām aśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param //
HBhVil, 3, 50.2 prāyaścittaṃ tu tasyaikaṃ harisaṃsmaraṇaṃ param //
HBhVil, 3, 53.3 sa vai vimucyate sadyo yasya viṣṇuparaṃ manaḥ //
HBhVil, 3, 71.3 bhaktyā tu parayā nūnaṃ yadaiva smarate harim //
HBhVil, 3, 73.3 tat sarvagaṃ brahma paraṃ purāṇaṃ te yānti vaiṣṇavapadaṃ dhruvam avyayaṃ ca //
HBhVil, 3, 74.3 te vidhvastākhilāghaughā yanti viṣṇoḥ paraṃ padam //
HBhVil, 3, 76.2 nirāśīr nirmamo yas tu viṣṇor dhyānaparo bhavet /
HBhVil, 3, 82.3 janmalābhaḥ paraḥ puṃsām ante nārāyaṇasmṛtiḥ //
HBhVil, 3, 113.2 gopīnāṃ nayanotpalārcitatanuṃ gogopasaṅghāvṛtaṃ govindaṃ kalaveṇuvādanaparaṃ divyāṅgabhūṣaṃ bhaje //
HBhVil, 3, 114.1 śrīgautamīyatantrādau taddhyānaṃ prathitaṃ param /
HBhVil, 3, 140.1 tataḥ paraṃ brahmavadho mahāpātakapañcakam /
HBhVil, 3, 313.2 upāsya vidhivat sandhyāṃ prāptāḥ pūrve parāṃ gatim //
HBhVil, 3, 354.2 puṇyena gāṅgena jalena kāle deśe'pi yaḥ snānaparo 'pi bhūpa /
HBhVil, 4, 196.2 vimānavaram āruhya yāti viṣṇoḥ paraṃ padam //
HBhVil, 4, 205.2 navāṅgulaṃ madhyamaṃ syād aṣṭāṅgulam ataḥ param //
HBhVil, 4, 220.3 sa parasya priyo bhavati sa puṇyavān /
HBhVil, 4, 251.2 dhṛtordhvapuṇḍraḥ kutacakradhārī viṣṇuṃ paraṃ dhyāyati yo mahātmā /
HBhVil, 4, 311.3 vidhivat parayā bhaktyā sadyojātena pūjayet //
HBhVil, 4, 346.2 yasya deve parā bhaktiḥ yathā deve tathā gurau /
HBhVil, 4, 352.3 gurur eva paraṃ brahma tasmāt sampūjayet sadā //
HBhVil, 4, 355.3 tasmād dharmāt paro dharmaḥ pavitraṃ naiva vidyate //
HBhVil, 5, 116.2 namaḥ parāyeti pūrvam ātmane nama ity anu //
HBhVil, 5, 132.5 paraṃ ca sarvaṃ purvaṃ likhitam eva /
HBhVil, 5, 189.2 mandroccatārapaṭagānaparair viloladorvallarīlalitalāsyavidhānadakṣaiḥ //
HBhVil, 5, 200.8 vittārthinīṃ viriñcitrinayanaśatamanyupūrvikāṃ stotraparām //
HBhVil, 5, 201.3 taddakṣiṇato muninikaraṃ dṛḍhadharmavāñcham ānāyaparam /
HBhVil, 5, 234.1 tato japan kāmabījaṃ tristhānasthaṃ paraṃ mahaḥ /
HBhVil, 5, 246.1 yaś caivaṃ parayā bhaktyā sakṛt kuryān mahāmate /
HBhVil, 5, 262.3 caturmūrtiḥ paraṃ proktaṃ ekaiko bhidyate tridhā /
HBhVil, 5, 312.2 mukhyābhāve tv amukhyā hi pūjyā ity ucyate paraiḥ //
HBhVil, 5, 450.2 dvijaiḥ strībhiś ca śūdraiś ca pūjyo bhagavataḥ paraiḥ //
HBhVil, 5, 453.2 avaiṣṇavaparaṃ tat tad vijñeyaṃ tattvadarśibhiḥ //
Haṃsadūta
Haṃsadūta, 1, 43.1 cirān mṛgyantīnāṃ paśuparamaṇīnāmapi kulair alabdhaṃ kālindīpulinavipine līnamabhitaḥ /
Haṃsadūta, 1, 78.1 mayā vācyaḥ kiṃ vā tvamiha nijadoṣāt param asau yayau mandā vṛndāvanakumudabandho vidhuratām /
Haṃsadūta, 1, 98.1 abhūt ko 'pi premā mayi murāriripor yaḥ sakhi purā parāṃ karmāpekṣāmapi tadavalambānna gaṇayet /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 39.2 muktāsanaṃ vadanty eke prāhur guptāsanaṃ pare //
HYP, Tṛtīya upadeshaḥ, 51.1 mūrdhnaḥ ṣoḍaśapattrapadmagalitaṃ prāṇād avāptaṃ haṭhād ūrdhvāsyo rasanāṃ niyamya vivare śaktiṃ parāṃ cintayan /
HYP, Tṛtīya upadeshaḥ, 125.2 rudrāṇī vā parā mudrā bhadrāṃ siddhiṃ prayacchati //
HYP, Tṛtīya upadeshaḥ, 130.1 tasya vākyaparo bhūtvā mudrābhyāse samāhitaḥ /
HYP, Caturthopadeśaḥ, 2.2 mṛtyughnaṃ ca sukhopāyaṃ brahmānandakaraṃ param //
HYP, Caturthopadeśaḥ, 3.2 amaratvaṃ layas tattvaṃ śūnyāśūnyaṃ paraṃ padam //
HYP, Caturthopadeśaḥ, 41.2 jyotīrūpam aśeṣabījam akhilaṃ dedīpyamānaṃ paraṃ tattvaṃ tatpadam eti vastu paramaṃ vācyaṃ kim atrādhikam //
HYP, Caturthopadeśaḥ, 101.2 niḥśabdaṃ tatparaṃ brahma paramātmeti gīyate //
HYP, Caturthopadeśaḥ, 109.2 nātmānaṃ na paraṃ vetti yogī yuktaḥ samādhinā //
Janmamaraṇavicāra
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
JanMVic, 1, 108.2 paradravyāṇy abhidhyāyaṃs tathāniṣṭāni cintayan /
JanMVic, 1, 110.1 adattādānanirataḥ paradāropasevakaḥ /
JanMVic, 1, 151.1 tatra svayaṃbhuvo dvedhā ke 'py anugrahatatparāḥ /
JanMVic, 1, 152.3 tatparasya tu sāyujyam ity ājñā pārameśvarī //
JanMVic, 1, 156.3 samyagyuktaḥ pare tattve na bhūyo janmabhāg bhavet //
JanMVic, 1, 157.1 yasmāt pūrvaṃ pare nyasto yenātmā brahmaṇi svayam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 98.2 śivaṃ śītaśivaṃ śuddhaṃ sindhujaṃ lavaṇaṃ param //
KaiNigh, 2, 113.1 pāṃśujaṃ pāṃśulavaṇaṃ pāṃśukaṃ vasukaṃ param /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 409.0 udañcau parau kharau karoti //
Kokilasaṃdeśa
KokSam, 1, 17.1 pīṭheṣvaṣṭādaśasu mahitaṃ kāmapīṭhaṃ bhajethāḥ pārekampaṃ svayamiha parā devatā saṃnidhatte /
KokSam, 2, 1.2 pāthorāśestanumiva parāṃ manyamāno viśālāṃ yāmadhyāste sa khalu nigamāmbhojabhṛṅgo rathāṅgī //
KokSam, 2, 68.2 śaṃsanti tvāṃ nanu parabhṛtaṃ śaiśave yadbhṛto 'nyaiḥ patrivrātābharaṇa bharaṇenādya sa tvaṃ pareṣām //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 1.0 yaḥ pūrvaviśiṣṭo harajas tasmādanyaḥ karuṇāparo dayāvān kaḥ na ko 'pi yato rujaṃ śarīravyathāṃ harati //
MuA zu RHT, 1, 3.2, 29.0 karuṇāparatvaṃ satāṃ svabhāva iti //
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 1, 18.2, 3.0 kena vinā śarīreṇa śarīramantareṇa siddhirastu paraṃ tannāma kenāpi na gṛhyate śarīranāmagrahaṇamiti tātparyārthaḥ //
MuA zu RHT, 1, 24.2, 6.0 ata ubhayoḥ paraprakāśaḥ //
MuA zu RHT, 1, 27.2, 2.0 ekam ajarāmaraṃ jarāmaraṇavarjitaṃ śarīraṃ vihāya tyaktvā anyat paramutkṛṣṭaṃ śreyaḥ kalyāṇasvarūpaṃ kiṃ na kim apītyarthaḥ //
MuA zu RHT, 1, 30.2, 4.3 ā ṣoḍaśācca kiśoro yauvanaṃ ca tataḥ param //
MuA zu RHT, 1, 30.2, 7.0 punaḥ ṣoḍaśavarṣebhyaḥ paraḥ viṣayarasāsvādalampaṭo bhavati viṣayāḥ śabdasparśarūparasagandhā rasāḥ śṛṅgārahāsyakaruṇaraudravīrabhayānakabībhatsādbhutaśāntāḥ //
MuA zu RHT, 1, 30.2, 10.0 tadā vṛddho'kṣamaḥ paraṃ manuṣyaḥ muktiṃ kaivalyaṃ katham āpnuyāt na kathamapītyartho vayasyupaplavabhāvāt //
MuA zu RHT, 2, 8.2, 13.0 ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ jalamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijalayorvyatyāsaḥ jalam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe jalam anyapātrādho vahniḥ //
MuA zu RHT, 3, 2.2, 5.0 kiṃ kurvantaḥ parāmṛtaṃ labdhavantaḥ santa amarā jātā maraṇarahitā jīvanmuktā jātā ityarthaḥ //
MuA zu RHT, 3, 2.2, 6.0 paraṃ ca tadamṛtaṃ ceti samāsaḥ mokṣam ityarthaḥ //
MuA zu RHT, 4, 8.2, 2.1 rasāyanināṃ rasāyanaṃ jarāvyādhividhvaṃsibheṣajaṃ vidyate yeṣāṃ yeṣu vā te rasāyaninaḥ teṣāṃ paraṃ pradhānaṃ satvamabhrasatvaṃ parikīrtitaṃ saṃkathitaṃ yathā granthāntare /
MuA zu RHT, 8, 11.2, 8.0 kutaḥ cāraṇajāraṇamātrāt punaḥ puṭitadhātūnāṃ cāraṇaṃ ca jāraṇaṃ jīrṇaṃkaraṇaṃ ca tanmātrāt vā cāraṇasya dravyasya jāraṇaṃ tanmātrāt ubhayoḥ pakṣayoreka evārthaḥ paramuktiviśeṣaḥ //
MuA zu RHT, 16, 1.2, 1.1 mano manīṣāyatam āyatātmanā samācaretkarma paropakārī /
MuA zu RHT, 16, 1.2, 1.2 arcīva śobhāṃ labhate parātparāṃ parāpavādādapi saṃnivṛttaḥ //
MuA zu RHT, 17, 1.2, 1.2 tathā parocitāḥ pūtā bhavantyamarajā giraḥ //
MuA zu RHT, 19, 27.2, 2.0 abhrakasatvamiha kṣetrīkaraṇe rasāyanināṃ jarāvyādhivināśecchūnāṃ param utkṛṣṭaṃ bhakṣyaṃ aśanayogyaṃ kīrtitam //
MuA zu RHT, 19, 41.2, 3.1 parā anyā mātrā anyajīrṇasūtasya mātrā māṣamekaṃ māṣako yathā /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 81.1 pūrvaṃ nāḍī tu vegotthā tataḥ paradine yadi /
Nāḍīparīkṣā, 1, 90.1 nāḍyādiprakaraḥ prayāti vikṛtiṃ śāntiṃ parāṃ sūkṣmatāṃ kāntir yāti viparyayaṃ ca yadi vā hitvā svamārgānilam /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 5.1 śarīrakañcukitaḥ śivo jīvo niṣkañcukaḥ paraśivaḥ //
Paraśurāmakalpasūtra, 1, 28.1 ātmalābhān na paraṃ vidyate //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 23.1 tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam ucyate /
ParDhSmṛti, 1, 61.2 nirjitya parasainyāni kṣitiṃ dharmeṇa pālayet //
ParDhSmṛti, 3, 33.2 eṣa me maṇḍalaṃ bhittvā paraṃ sthānaṃ prayāsyati //
ParDhSmṛti, 4, 23.1 tadvat parastriyāḥ putrau dvau smṛtau kuṇḍagolakau /
ParDhSmṛti, 4, 28.1 pitṛvyaputraḥ sāpatnaḥ paranārīsutas tathā /
ParDhSmṛti, 10, 29.2 brāhmaṇī tu yadā gacchet parapuṃsā samanvitā //
ParDhSmṛti, 10, 31.1 sā tu naṣṭā pare loke mānuṣeṣu viśeṣataḥ /
ParDhSmṛti, 10, 34.2 brāhmaṇī tu yadā gacchet parapuṃsā vivarjitā //
ParDhSmṛti, 11, 45.2 parapākanivṛttasya parapākaratasya ca //
ParDhSmṛti, 11, 45.2 parapākanivṛttasya parapākaratasya ca //
ParDhSmṛti, 11, 48.1 parapākanivṛtto 'sau munibhiḥ parikīrtitaḥ /
ParDhSmṛti, 11, 48.2 pañcayajñān svayaṃ kṛtvā parānnenopajīvati //
ParDhSmṛti, 11, 49.1 satataṃ prātar utthāya parapākaratas tu saḥ /
ParDhSmṛti, 11, 56.1 daśasāhasram abhyastā gāyatrī śodhanaṃ paraṃ //
Rasakāmadhenu
RKDh, 1, 2, 24.1 nāmānyetāni vanopalaparāṇyeva anyathā gomayopalamityādi nāmāni /
RKDh, 1, 2, 25.4 saṃplāvitaḥ paraṃ mānaṃ bhāvanāyāḥ prakīrtitam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 78.2, 7.0 yad uktam eva kharalohaṃ tadyadi lohādbhaṅguraṃ lohamayaghanaghātena bhaṅguraṃ bhavati paraṃtu pogaraṃ pogaraviśiṣṭaṃ dṛśyeta tarhi tat kharaloham api paramuttamaṃ matam //
Rasasaṃketakalikā
RSK, 2, 24.2 sthaulyodare kaphaṃ śūlamūrdhvādhaḥśodhanaṃ param //
RSK, 4, 113.2 tridinaṃ madhunā yonerlepaṃ śuddhikaraṃ param //
Rasārṇavakalpa
RAK, 1, 141.1 parasya harate kālaṃ kālikārahito rasaḥ /
RAK, 1, 190.2 raktacitrakasaṃyuktaṃ dehasiddhikaraṃ param //
RAK, 1, 193.1 kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param /
RAK, 1, 288.2 rasāyanaṃ paraṃ guhyaṃ gopanīyaṃ prayatnataḥ //
RAK, 1, 359.2 taddevi triphalāyuktaṃ divyadṛṣṭikaraṃ param //
RAK, 1, 364.2 vajrīkṣīreṇa saṃyuktaṃ vaṅgaṃ stambhakaraṃ param //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 191.1 tatra kecit sattvāḥ paraghoṣaśravānugamanam ākāṅkṣamāṇā ātmaparinirvāṇahetoś caturāryasatyānubodhāya tathāgataśāsane 'bhiyujyante //
SDhPS, 5, 22.1 ahamimaṃ ca lokaṃ paraṃ ca lokaṃ samyak prajñayā yathābhūtaṃ prajānāmi sarvajñaḥ sarvadarśī //
SDhPS, 5, 26.1 atha tathāgato 'pi teṣāṃ sattvānām indriyavīryaparāparavaimātratāṃ jñātvā tāṃstān dharmaparyāyānupasaṃharati tāṃ tāṃ dharmakathāṃ kathayati bahvīṃ vicitrāṃ harṣaṇīyāṃ paritoṣaṇīyāṃ prāmodyakaraṇīyāṃ hitasukhasaṃvartanakaraṇīyām //
SDhPS, 5, 123.1 tena ca samayena pañcābhijñā ṛṣayo bhaveyur divyacakṣurdivyaśrotraparacittajñānapūrvanivāsānusmṛtijñānarddhivimokṣakriyākuśalāḥ /
SDhPS, 6, 59.1 tataśca bhūyaḥ pareṇa paratareṇa punar viṃśatīnāṃ buddhakoṭīnāmantike evaṃrūpameva satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 77.1 tataśca bhūyaḥ pareṇa paratareṇa viṃśaterbuddhakoṭīśatasahasrāṇāmevaṃrūpameva satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 7, 1.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asaṃkhyeyaiḥ kalpair asaṃkhyeyatarair vipulairaprameyair acintyair aparimitair apramāṇaistataḥ pareṇa paratareṇa yadāsīt /
SDhPS, 10, 53.1 tathāgatavihāraikasthānanivāsinaśca te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyanti tathāgatapāṇiparimārjitamūrdhānaśca te bhaviṣyanti ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya śraddadhiṣyanti vācayiṣyanti likhiṣyanti satkariṣyanti gurukariṣyanti pareṣāṃ ca saṃśrāvayiṣyanti //
SDhPS, 10, 66.1 atha pareṇa samayena sa puruṣa ārdrapāṃsum udakasaṃmiśraṃ kardamapaṅkabhūtam udakabindubhiḥ sravadbhirnirvāhyamānaṃ paśyet tāṃśca puruṣānudapānakhānakān kardamapaṅkadigdhāṅgān atha khalu punarbhaiṣajyarāja sa puruṣastatpūrvanimittaṃ dṛṣṭvā niṣkāṅkṣo bhavennirvicikitsaḥ /
SDhPS, 12, 15.1 tataḥ pareṇa paratareṇa bodhisattvacaryāṃ paripūrya sarvasattvapriyadarśano nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 13, 8.1 anyāni pareṣāṃ ratikrīḍāsthānāni tāni nopasaṃkrāmati //
SDhPS, 13, 55.1 pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati na cānyān dharmabhāṇakān bhikṣūn parivadati na cāvarṇaṃ bhāṣate na cāvarṇaṃ niścārayati na cānyeṣāṃ śrāvakayānīyānāṃ bhikṣūṇāṃ nāma gṛhītvāvarṇaṃ bhāṣate na cāvarṇaṃ cārayati na ca teṣāmantike pratyarthikasaṃjñī bhavati //
SDhPS, 15, 29.2 yāṃ ca kulaputrāstathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣate ātmopadarśanena vā paropadarśanena vātmārambaṇena vā parārambaṇena vā yatkiṃcittathāgato vyāharati sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ //
SDhPS, 15, 29.2 yāṃ ca kulaputrāstathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣate ātmopadarśanena vā paropadarśanena vātmārambaṇena vā parārambaṇena vā yatkiṃcittathāgato vyāharati sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
SDhPS, 18, 12.1 punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ pareṣāṃ ca saṃśrāvayamānas tair dvādaśabhiḥ śrotraguṇaśataiḥ samanvāgataḥ ye trisāhasramahāsāhasrāyāṃ lokadhātau vividhāḥ śabdā niścaranti yāvadavīcirmahānirayo yāvacca bhavāgraṃ sāntarbahis tadyathā /
SDhPS, 18, 62.1 ākāṅkṣamāṇaśca tāṃstān gandhān pareṣāmapi vyākaroti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 34.1 ūrdhvabāhunirālambā ādityabhramaṇāḥ pare /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 34.2 sāyaṃprātarbhujaścānye ekāhārāstathā pare //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 38.1 dṛṣṭvā munivaraṃ śāntaṃ dhyāyamānaṃ paraṃ padam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 4.2 etadācakṣva bhagavanparaṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 5.2 etacchrutvā tu me tāta paraṃ kautūhalaṃ hṛdi /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 1.3 vismayaṃ paramāpannā ṛṣisaṃghā mayā saha //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 18.1 vārāhaṃ yanmayā dṛṣṭaṃ vaiṣṇavaṃ cāṣṭamaṃ param /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 17.1 trikūṭī tena vikhyātā pitṝṇāṃ trāyaṇī parā /
SkPur (Rkh), Revākhaṇḍa, 8, 3.1 dhyāyamānastataḥ kāle apaśyaṃ pakṣiṇaṃ param /
SkPur (Rkh), Revākhaṇḍa, 8, 46.2 sāhaṃ liṅgārcanaparā narmadā nāma nāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 54.1 tasmāddharmaparair vipraiḥ kṣatraśūdraviśādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 5.1 mahatkatheyaṃ vaiśiṣṭī kalpādasmātparaṃ tu yā /
SkPur (Rkh), Revākhaṇḍa, 10, 53.2 ā dehapatanāt kecid upāsantaḥ paraṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 62.2 te divyarūpāstu kulaprasūtāḥ śataṃ samā dharmaparā bhavanti //
SkPur (Rkh), Revākhaṇḍa, 10, 72.2 siddhiṃ parāṃ te hi jalaplutāṅgāḥ prāptāstu lokānmarutāṃ na cānye //
SkPur (Rkh), Revākhaṇḍa, 10, 73.2 gatiṃ parāṃ yānti mahānubhāvā rudrasya vākyaṃ hi yathā pramāṇam //
SkPur (Rkh), Revākhaṇḍa, 11, 8.2 avāptirjāyate puṃsāṃ śraddhayā parayā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 11, 40.2 paraṃ brahma japadbhiśca vārtitavyaṃ muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 52.2 śivaviṣṇuparāṇāṃ hi narāṇāṃ kiṃ bhayaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 11, 55.2 dhehi pañcātmakaṃ tattvaṃ yaja pañcānanaṃ param //
SkPur (Rkh), Revākhaṇḍa, 11, 62.2 bhaja revāṃ śivaṃ prāpya sukhasādhyaṃ paraṃ padam //
SkPur (Rkh), Revākhaṇḍa, 11, 64.2 snānadānaparo yastu nityaṃ dharmamanuvrataḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 26.2 prāṇāyāmaparā bhūtvā māṃ viśadhvaṃ samāhitāḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 8.2 bhūrādyabrahmalokāntaṃ bhittvāṇḍaṃ parataḥ param //
SkPur (Rkh), Revākhaṇḍa, 14, 13.2 tam ekarūpaṃ tam anekarūpam arūpam ādyaṃ param avyayākhyam //
SkPur (Rkh), Revākhaṇḍa, 16, 14.1 nātaḥ paraṃ kiṃcidihāsti loke parāparo 'yaṃ prabhurātmavādī /
SkPur (Rkh), Revākhaṇḍa, 16, 19.1 sraṣṭāsi sṛṣṭiśca vibho tvameva viśvasya vedyaṃ ca paraṃ nidhānam /
SkPur (Rkh), Revākhaṇḍa, 16, 19.2 āhurdvijā vedavido vareṇyaṃ parātparastvaṃ parataḥ paro 'si //
SkPur (Rkh), Revākhaṇḍa, 17, 27.1 nirvāṇaṃ paramāpannā śānteva śikhinaḥ śikhā /
SkPur (Rkh), Revākhaṇḍa, 20, 18.1 tatra madhye parāṃ śayyāṃ paśyāmi nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 20, 29.2 tvaṃ naimiṣaṃ kurukṣetraṃ tvaṃ ca viṣṇupadaṃ param //
SkPur (Rkh), Revākhaṇḍa, 20, 33.1 tvaṃ panthāḥ sarvalokānāṃ tvaṃ ca mokṣaḥ parā gatiḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 10.1 siddhikṣetraṃ paraṃ tāta parvato hyamaraṃkaṭaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 71.3 krīḍitvā narmadātoye parayā ca mudā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 26, 2.2 jāleśvarāt paraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 26, 38.2 parāṃ dhṛtiṃ samāyānti tatprabho kartumarhasi //
SkPur (Rkh), Revākhaṇḍa, 26, 79.2 rājyena cātmanā vāpi hyevaṃ kaḥ pūjayetparaḥ //
SkPur (Rkh), Revākhaṇḍa, 27, 7.2 dānaṃ dattaṃ tvayoktaṃ yadbhartṛkarmaparaṃ hi tat /
SkPur (Rkh), Revākhaṇḍa, 28, 38.2 pradīptaṃ sarvato dikṣu dahyate tripuraṃ param //
SkPur (Rkh), Revākhaṇḍa, 28, 53.1 medhavarṇā parā nārī calatkanakamekhalā /
SkPur (Rkh), Revākhaṇḍa, 28, 76.1 muktvā caiva maheśānaṃ paramārtiharaṃ param /
SkPur (Rkh), Revākhaṇḍa, 28, 111.1 hāhākāraparāṇāṃ tu ṛṣīṇāṃ rakṣaṇāya ca /
SkPur (Rkh), Revākhaṇḍa, 28, 120.1 paraṃ sadāśivaṃ śāntaṃ sūkṣmaṃ jyotiratīndriyam /
SkPur (Rkh), Revākhaṇḍa, 28, 138.2 brahmakuṇḍamiti khyātaṃ haṃsatīrthaṃ tathā param //
SkPur (Rkh), Revākhaṇḍa, 29, 15.2 tuṣṭastu parayā bhaktyā tamuvāca hasanniva //
SkPur (Rkh), Revākhaṇḍa, 29, 25.1 daśa pūrve pare tāta mātṛtaḥ pitṛtastathā /
SkPur (Rkh), Revākhaṇḍa, 33, 3.2 kathayasva mahābhāga paraṃ kautūhalaṃ mama //
SkPur (Rkh), Revākhaṇḍa, 33, 16.1 evamuktastadā vahniḥ parāṃ pīḍām upāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 24.1 kim etad āścaryaparamiti bhobho dvijottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 11.1 ye bhaktyā parayā deva yojanānāṃ śate sthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 22.1 gantukāmaḥ paraṃ mārgaṃ laṅkāyāṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 36, 12.1 bhaktyā tu parayā rājanyāvadābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 37, 1.3 yena devāstrayastriṃśat snātvā siddhiṃ parāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 2.3 nirjitāstatra tīrthe ca snātvā siddhiṃ parāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 3.2 śrotumicchāmyahaṃ sarvaparaṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 38, 8.2 vasanti parayā bhaktyā caturāśramabhāvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 16.1 etacchrutvā paraṃ vākyaṃ devadevena bhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 38, 26.2 kaṇṭhatrāṇaṃ paraṃ kṛtvā dhārayan karṇakuṇḍale //
SkPur (Rkh), Revākhaṇḍa, 39, 6.1 japahomaparo bhaktyā kṣaṇaṃ dhyātvā ca tiṣṭhati /
SkPur (Rkh), Revākhaṇḍa, 39, 35.1 upavāsaparo yastu tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 41, 11.1 sa ca rūpaṃ paraṃ prāpya mātāpitroranujñayā /
SkPur (Rkh), Revākhaṇḍa, 42, 7.2 cacāra ca tapaḥ so 'pi paralokasukhepsayā //
SkPur (Rkh), Revākhaṇḍa, 44, 23.1 pūjayetparayā bhaktyā śūlapāṇiṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 45, 2.2 idaṃ tīrthaṃ mahāpuṇyaṃ sarvadevamayaṃ param /
SkPur (Rkh), Revākhaṇḍa, 45, 8.2 paraṃ sa niścayaṃ kṛtvā so 'ndhako nirgato gṛhāt //
SkPur (Rkh), Revākhaṇḍa, 49, 19.2 sarvatīrtheṣu tattīrthaṃ sarvadevamayaṃ param //
SkPur (Rkh), Revākhaṇḍa, 49, 24.1 paradāraratāḥ kecitkecidvṛttivihiṃsakāḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 39.1 te gacchanti paraṃ lokaṃ yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 7.1 mitradhruk piśunaḥ somavikrayī paranindakaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 25.2 annadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 50, 30.3 yo dadyātparayā bhaktyābhigamya tanayāṃ nijām //
SkPur (Rkh), Revākhaṇḍa, 53, 25.1 kecin nidrāparāḥ kecidūrdhvakarṇāḥ sthitāḥ pare /
SkPur (Rkh), Revākhaṇḍa, 53, 25.1 kecin nidrāparāḥ kecidūrdhvakarṇāḥ sthitāḥ pare /
SkPur (Rkh), Revākhaṇḍa, 54, 50.2 ekāṅguṣṭha sthitāḥ kecid ūrdhvabāhusthitāḥ pare //
SkPur (Rkh), Revākhaṇḍa, 55, 17.1 parasparaṃ vadantyevaṃ puṇyatīrthamidaṃ param /
SkPur (Rkh), Revākhaṇḍa, 56, 88.2 śabaryuktaṃ purastasyāḥ savistaraparaṃ vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 17.2 paranyāsāpahārī ca paranikṣepalopakaḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 17.2 paranyāsāpahārī ca paranikṣepalopakaḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 19.1 parabhāryā bhrātṛbhāryā gauḥ snuṣā kanyakā tathā /
SkPur (Rkh), Revākhaṇḍa, 58, 19.2 abhigāmī paradveṣī tathā dharmapradūṣakaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 37.2 pratyakṣā sā parā mūrtir brāhmaṇānāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 60, 38.2 paṭhanti ye stotramidaṃ narendra śṛṇvanti bhaktyā parayā praśāntāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 73.2 upoṣya parayā bhaktyā devasyāgre narādhipa //
SkPur (Rkh), Revākhaṇḍa, 61, 1.2 tato gacchet paraṃ puṇyaṃ narmadādakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 61, 2.2 prārabdhaṃ parayā bhaktyā devaṃ prati maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 61, 10.1 dātavyaṃ parayā bhaktyā svarge vāsamabhīpsatā /
SkPur (Rkh), Revākhaṇḍa, 63, 2.2 ārādhya parayā bhaktyā siddhiḥ prāptā narādhipa //
SkPur (Rkh), Revākhaṇḍa, 66, 5.3 upoṣya parayā bhaktyā pūjayenmātṛgocaram //
SkPur (Rkh), Revākhaṇḍa, 66, 9.2 mātṛtīrthātparaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 67, 7.3 svakāryaṃ ca sadā cintyaṃ parakāryaṃ visarjayet //
SkPur (Rkh), Revākhaṇḍa, 67, 52.1 devo 'pi nāradaṃ dṛṣṭvā paraṃ harṣamupāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 61.3 parādhīnena saukhyaṃ tu strījite ca viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 68, 3.1 upoṣya parayā bhaktyā rātrau kurvīta jāgaram /
SkPur (Rkh), Revākhaṇḍa, 68, 5.2 śrautasmārtakriyāyuktān paradāraparāṅmukhān //
SkPur (Rkh), Revākhaṇḍa, 69, 2.1 toṣitaḥ parayā bhaktyā śaṅkaraḥ śaśiśekharaḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 20.1 āśrameṣu gatā bālā rātrau cintāparā sthitā /
SkPur (Rkh), Revākhaṇḍa, 72, 39.2 sthāpayasva paraṃ liṅgam ājñayā mama pannaga /
SkPur (Rkh), Revākhaṇḍa, 72, 43.2 te yānti ca pare loke sarvapāpavivarjitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 45.1 svadāranirataiḥ ślakṣṇaiḥ paradāravivarjitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 51.1 ye paśyanti paraṃ bhaktyā maṇināgeśvaraṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 73, 3.3 dhyāyate parayā bhaktyā devadevaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 73, 11.2 dāpayet parayā bhaktyā dvije svādhyāyatatpare //
SkPur (Rkh), Revākhaṇḍa, 73, 13.2 piṇḍenaikena rājendra pretā yānti parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 76, 3.1 toṣitā parayā bhaktyā narmadottarake taṭe /
SkPur (Rkh), Revākhaṇḍa, 76, 14.1 upoṣya parayā bhaktyā vratam etat samācaret /
SkPur (Rkh), Revākhaṇḍa, 76, 21.1 pretā yāntu pare loke tīrthasyāsya prabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 17.2 upoṣya parayā bhaktyā rātrau kurvīta jāgaram //
SkPur (Rkh), Revākhaṇḍa, 78, 20.3 teṣāṃ caiva prabhāvena pretā yāntu parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 80, 5.3 muktvā na kāmaye kāmaṃ tava pādāmbujātparam //
SkPur (Rkh), Revākhaṇḍa, 80, 7.1 tathetyuktvā mahādevaḥ parayā kṛpayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 81, 2.2 ārādhya girijānāthaṃ tataḥ siddhiṃ parāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 81, 6.1 sarveṣāmeva dānānāmannadānaṃ paraṃ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 82, 11.1 nīyate sa pare loke yāvad indrāścaturdaśa /
SkPur (Rkh), Revākhaṇḍa, 83, 61.2 taṃ māṃsabhakṣaṇaṃ dṛṣṭvā pare pakṣiṇa āgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 71.3 āgneyyāṃ somanāthasya hanūmanteśvaraḥ paraḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 95.1 arcayet parayā bhaktyā hanūmanteśvaraṃ śivam /
SkPur (Rkh), Revākhaṇḍa, 84, 48.2 jyotiṣmatīpurīsaṃsthaṃ ye drakṣyanti haraṃ param //
SkPur (Rkh), Revākhaṇḍa, 85, 4.3 pṛṣṭo 'smi durlabhaṃ tīrthaṃ guhyādguhyataraṃ param //
SkPur (Rkh), Revākhaṇḍa, 85, 28.2 trilocanasutaḥ kaṇvaḥ sa pāparddhiparo 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 85, 36.1 arcitaḥ parayā bhaktyā somanātho yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 85, 58.1 arcitaḥ parayā bhaktyā somanātho mahībhṛtā /
SkPur (Rkh), Revākhaṇḍa, 85, 68.1 jitakrodhānātmavataḥ paranindāvivarjitān /
SkPur (Rkh), Revākhaṇḍa, 85, 96.2 tataḥ siddhiṃ parāṃ prāpya prabhāse tu tṛtīyakam //
SkPur (Rkh), Revākhaṇḍa, 85, 98.2 mucyate sarvapāpebhyas tīrthaṃ kṛtvā paraṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 86, 5.2 cacāra parayā bhaktyā dhyānamugraṃ hutāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 88, 2.2 snāpayetparayā bhaktyā kapilākṣīrasarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 90, 79.1 snāpayet parayā bhaktyā kṣaudrakṣīreṇa sarpiṣā /
SkPur (Rkh), Revākhaṇḍa, 90, 85.1 svadāranirataiḥ śāntaiḥ paradāravivarjakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 115.2 prāṇatyāgāt paraṃ lokaṃ vaiṣṇavaṃ nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 91, 7.1 sthāpitaḥ parayā bhaktyā taṃ gacchedātmasiddhaye /
SkPur (Rkh), Revākhaṇḍa, 92, 2.3 etatsarvaṃ mamākhyāhi paraṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 92, 10.2 upoṣya parayā bhaktyā sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 95, 9.2 snāpayet parayā bhaktyā kṣīreṇa madhunā saha //
SkPur (Rkh), Revākhaṇḍa, 96, 1.2 tato gacchettu rājendra tīrthaṃ koṭīśvaraṃ param /
SkPur (Rkh), Revākhaṇḍa, 97, 12.2 tatra tena parā dṛṣṭā bālā caiva manoharā //
SkPur (Rkh), Revākhaṇḍa, 97, 13.2 māṃ nayasva paraṃ pāraṃ kāsi tvaṃ mṛgalocane //
SkPur (Rkh), Revākhaṇḍa, 97, 29.2 paratīraṃ gato devi vasurājāriśāsanaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 30.1 tāni yānāni sarvāṇi gṛhītāni pare taṭe /
SkPur (Rkh), Revākhaṇḍa, 97, 66.2 nāsti satyaparo dharmo nānṛtātpātakaṃ param //
SkPur (Rkh), Revākhaṇḍa, 97, 66.2 nāsti satyaparo dharmo nānṛtātpātakaṃ param //
SkPur (Rkh), Revākhaṇḍa, 97, 104.2 jaya bhairavadehanilīnapare jaya andhakaraktaviśoṣakare //
SkPur (Rkh), Revākhaṇḍa, 97, 148.2 arcayetparayā bhaktyā dvīpeśvaram anuttamam //
SkPur (Rkh), Revākhaṇḍa, 97, 166.2 mandiraṃ parayā bhaktyā parameśamathāpi vā //
SkPur (Rkh), Revākhaṇḍa, 97, 176.1 pūjayetparayā bhaktyā sāmagaṃ vā viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 184.1 yaḥ paṭhetparayā bhaktyā śṛṇuyāttadgato nṛpa /
SkPur (Rkh), Revākhaṇḍa, 98, 12.2 prabhāṃ pālaya bho bhāno saṃtoṣeṇa pareṇa hi //
SkPur (Rkh), Revākhaṇḍa, 98, 22.1 atha yaḥ parayā bhaktyā snānaṃ devasya kārayet /
SkPur (Rkh), Revākhaṇḍa, 98, 22.2 sa prāpnoti paraṃ lokaṃ yāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 98, 27.1 tadgrāmodyānabhedotthaṃ paradāraniṣevaṇam /
SkPur (Rkh), Revākhaṇḍa, 98, 29.2 svabhāryātyajane yacca parabhāryāsamīhanāt //
SkPur (Rkh), Revākhaṇḍa, 98, 35.2 gopradānaṃ mahāpuṇyaṃ sarvapāpakṣayaṃ param /
SkPur (Rkh), Revākhaṇḍa, 101, 4.2 sthāpitaḥ parayā bhaktyā śaṅkaraḥ pāpanāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 1.2 tato gacchenmahīpāla eraṇḍīsaṅgamaṃ param /
SkPur (Rkh), Revākhaṇḍa, 103, 3.2 śṛṇu devi paraṃ guhyaṃ nākhyātaṃ kasyacinmayā /
SkPur (Rkh), Revākhaṇḍa, 103, 58.1 anasūyā nirīkṣyaitaddevānāṃ darśanaṃ param /
SkPur (Rkh), Revākhaṇḍa, 103, 61.2 etadvai kāraṇaṃ sarvaṃ rahasyaṃ kathitaṃ param //
SkPur (Rkh), Revākhaṇḍa, 103, 97.1 bhuñjan paragṛhe mūḍho dadedabdakṛtaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 103, 109.2 anasūyākṛtaṃ pārtha sarvapāpakṣayaṃ param //
SkPur (Rkh), Revākhaṇḍa, 103, 142.2 brahmahatyāśvamedhābhyāṃ na paraṃ pāpapuṇyayoḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 143.1 putrotpattivipattibhyāṃ na paraṃ sukhaduḥkhayoḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 161.2 iha loke pare caiva pāpasyāpyevameva ca //
SkPur (Rkh), Revākhaṇḍa, 103, 175.2 paṭhate parayā bhaktyā bhrūṇahatyā praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 108, 1.3 vikhyātaṃ triṣu lokeṣu sarvapāpaharaṃ param //
SkPur (Rkh), Revākhaṇḍa, 111, 6.1 evaṃ jñātvā mahādeva parayā dayayā vibho /
SkPur (Rkh), Revākhaṇḍa, 111, 40.2 iha loke pare caiva tatsarvaṃ jāyate 'kṣayam //
SkPur (Rkh), Revākhaṇḍa, 113, 1.3 ṛṣikoṭirgatā tatra parāṃ siddhimupāgatā //
SkPur (Rkh), Revākhaṇḍa, 115, 1.2 tato gacchenmahārāja tīrtham aṅgārakaṃ param /
SkPur (Rkh), Revākhaṇḍa, 115, 3.1 tatastuṣṭo mahādevaḥ parayā kṛpayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 118, 9.2 vacanaṃ tadvidhairuktaṃ viṣādamagamatparam //
SkPur (Rkh), Revākhaṇḍa, 118, 12.2 paraṃ hi sukhamutsṛjya karśayanvai kalevaram //
SkPur (Rkh), Revākhaṇḍa, 120, 8.1 snātvā nityaṃ dhṛtiparo narmadājalamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 18.1 tasmāt tvaṃ parayā bhaktyā sarvabhūtahite rataḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 1.3 yatra siddhiṃ parāṃ prāptaḥ somarājaḥ surottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 2.2 kathaṃ siddhiṃ parāṃ prāptaḥ somanātho jagatpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 4.1 dharmasyārhasya kāmasya mokṣasya ca paraṃ vidhim /
SkPur (Rkh), Revākhaṇḍa, 122, 8.2 yena samyakkṛtenaiva sarve yānti parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 126, 1.2 tato gacchettu rājendra paraṃ tīrthamayonijam /
SkPur (Rkh), Revākhaṇḍa, 127, 4.2 sa yāti tena mānena śivaloke parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 129, 1.3 anyeṣāṃ caiva tīrthānāṃ parātparataraṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 131, 27.2 mahādevo jagaddhātā hyuvāca parayā girā //
SkPur (Rkh), Revākhaṇḍa, 131, 32.2 kadrūśāpabhayaṃ nāsti hyeṣa me vistaraḥ paraḥ //
SkPur (Rkh), Revākhaṇḍa, 132, 4.1 upavāsaparo bhūtvā dvādaśyāṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 133, 1.2 tato gacchenmahīpāla paraṃ tīrthacatuṣṭayam /
SkPur (Rkh), Revākhaṇḍa, 133, 29.1 svadattā paradattā vā pālanīyā vasuṃdharā /
SkPur (Rkh), Revākhaṇḍa, 133, 31.1 svadattā paradattā vā yatnādrakṣyā yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 138, 10.2 paradārābhigamanān mucyate pātakān naraḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 63.1 svadattā paradattā vā pālanīyā vasuṃdharā /
SkPur (Rkh), Revākhaṇḍa, 142, 64.1 svadattāṃ paradattāṃ vā yo hareta vasuṃdharām /
SkPur (Rkh), Revākhaṇḍa, 146, 46.1 iha loke pare caiva yadīcchecchreya ātmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 15.1 kāsāreṇa tathāgneyyāṃ sthāpayet karakaṃ param /
SkPur (Rkh), Revākhaṇḍa, 149, 5.2 pūjayetparayā bhaktyā tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 154, 6.2 vājapeyātparaṃ puṇyaṃ sa labhenmānavo bhuvi //
SkPur (Rkh), Revākhaṇḍa, 155, 24.2 tadahaṃ śrotumicchāmi paraṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 155, 28.2 etanme vada viprendra paraṃ kautūhalaṃ mama //
SkPur (Rkh), Revākhaṇḍa, 155, 48.2 nirmitaṃ parayā bhaktyā lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 155, 66.2 śuklatīrthe mṛtānāṃ tu narmadāyāṃ paraṃ padam //
SkPur (Rkh), Revākhaṇḍa, 155, 70.1 dṛṣṭā bhītau parāmārtigatau tatra mahāpathi /
SkPur (Rkh), Revākhaṇḍa, 155, 75.1 agnipuṃjanibhākārā viśālā śālmalī parā /
SkPur (Rkh), Revākhaṇḍa, 155, 93.1 jāyate 'śucigandho 'tra parabhāgyopajīvakaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 101.1 parapīḍākarā nityaṃ ye naro 'ntyajagāminaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 103.1 śālmalīṃ te 'vagūhanti paradāraratā hi ye /
SkPur (Rkh), Revākhaṇḍa, 155, 103.2 parasya yoṣitaṃ hṛtvā brahmasvamapahṛtya ca //
SkPur (Rkh), Revākhaṇḍa, 155, 105.1 sa pāpātmā pare loke gṛdhrocchiṣṭena jīvati /
SkPur (Rkh), Revākhaṇḍa, 157, 5.2 naivoddhartā jagannāthaṃ vinā nārāyaṇaṃ paraḥ //
SkPur (Rkh), Revākhaṇḍa, 157, 10.2 nārī narāṇāṃ parayā tu bhaktyā dṛṣṭvā tu revāṃ narasattamasya //
SkPur (Rkh), Revākhaṇḍa, 158, 1.2 tato gacchetparaṃ tīrthaṃ saṅgameśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 159, 26.1 mārjāro 'gniṃ padā spṛṣṭvā rogavānparamāṃsabhuk /
SkPur (Rkh), Revākhaṇḍa, 159, 28.1 sa eva dṛśyate rājanprakāśāt paramarmaṇām /
SkPur (Rkh), Revākhaṇḍa, 159, 70.2 sukṣetrasetubhedī ca paradārapradharṣakaḥ //
SkPur (Rkh), Revākhaṇḍa, 165, 1.3 tīrthaṃ paraṃ mahārāja siddhaiḥ kṛtamiti prabho //
SkPur (Rkh), Revākhaṇḍa, 165, 7.1 japantaśca paraṃ brahma yogasiddhā mahāvratāḥ /
SkPur (Rkh), Revākhaṇḍa, 166, 7.2 pūjayet parayā bhaktyā śraddhāpūtena cetasā //
SkPur (Rkh), Revākhaṇḍa, 168, 19.2 paraṃ nirvedamāpannaścacāra sumahattapaḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 1.2 tato gacchetparaṃ tīrthaṃ puṇyaṃ pāpapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 169, 36.2 līno māheśvare sthāne nārāyaṇapade pare //
SkPur (Rkh), Revākhaṇḍa, 170, 18.1 cauracaryāṃ vratacchannaḥ paradravyāpaharakaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 6.1 avasthāṃ tasya te dṛṣṭvā viṣādam agamanparam /
SkPur (Rkh), Revākhaṇḍa, 171, 18.2 adattadānā jāyante parabhāgyopajīvinaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 22.1 vidyāvinītā na paropatāpinaḥ svadāratuṣṭāḥ paradāravarjitāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 22.1 vidyāvinītā na paropatāpinaḥ svadāratuṣṭāḥ paradāravarjitāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 52.2 paravyathāṃ na jānīṣe vyacarantī yadṛcchayā /
SkPur (Rkh), Revākhaṇḍa, 171, 53.1 ātmaduḥkhāt paraṃ duḥkhaṃ na jānāsi kulādhame /
SkPur (Rkh), Revākhaṇḍa, 171, 54.1 paraṃ viṣādamāpannā kṣaṇaṃ dhyātvābravīd vacaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 71.2 pūjayet parayā bhaktyā rātrau jāgaraṇe śivam //
SkPur (Rkh), Revākhaṇḍa, 173, 2.2 yatra śuddhiṃ parāṃ prāpto devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 173, 11.2 vikhyātaṃ triṣu loke brahmahatyāharaṃ param //
SkPur (Rkh), Revākhaṇḍa, 175, 11.2 paraṃ nirvāṇamāpannaḥ pūjayanrudramavyayam //
SkPur (Rkh), Revākhaṇḍa, 175, 16.1 rūpamaiśvaryamatulaṃ saubhāgyaṃ saṃtatiṃ parām /
SkPur (Rkh), Revākhaṇḍa, 177, 6.1 sarveṣāmeva snānānāṃ bhasmasnānaṃ paraṃ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 177, 10.3 kimuktaṃ śrotum icchāmi paraṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 178, 18.2 svagotrāṃ paragotrāṃ vā ye bhuñjanti dvijādhamāḥ //
SkPur (Rkh), Revākhaṇḍa, 179, 5.2 pūjayet paramīśānaṃ sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 179, 8.2 pūjayet paramīśānaṃ sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 180, 1.2 tato gacchenmahīpāla daśāśvamedhikaṃ param /
SkPur (Rkh), Revākhaṇḍa, 180, 26.2 ityuktvā tu dvijo gatvā daśāśvamedhikaṃ param //
SkPur (Rkh), Revākhaṇḍa, 180, 53.2 ārādhayitvā deveśaṃ paraṃ nirvāṇamāgatīḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 80.2 kathitaṃ parayā bhaktyā sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 181, 3.3 tapastaptvā suvipulaṃ parāṃ siddhim upāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 51.1 paradāraparasvarataṃ paraparibhavaduḥkhaśokasaṃtaptam /
SkPur (Rkh), Revākhaṇḍa, 181, 51.1 paradāraparasvarataṃ paraparibhavaduḥkhaśokasaṃtaptam /
SkPur (Rkh), Revākhaṇḍa, 181, 51.1 paradāraparasvarataṃ paraparibhavaduḥkhaśokasaṃtaptam /
SkPur (Rkh), Revākhaṇḍa, 181, 51.2 paravadanavīkṣaṇaparaṃ parameśvara māṃ paritrāhi //
SkPur (Rkh), Revākhaṇḍa, 181, 51.2 paravadanavīkṣaṇaparaṃ parameśvara māṃ paritrāhi //
SkPur (Rkh), Revākhaṇḍa, 182, 30.2 bhṛguśca parameṣṭhī sa viṣādam agamat param /
SkPur (Rkh), Revākhaṇḍa, 186, 13.2 jālaṃdhare ca yā siddhiḥ kaulīne uḍḍiśe pare //
SkPur (Rkh), Revākhaṇḍa, 186, 23.2 parā śaktiḥ parā buddhiḥ pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 186, 23.2 parā śaktiḥ parā buddhiḥ pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 186, 24.1 brahmaṇaḥ sargasamaye sṛjyaśaktiḥ parā tu yā /
SkPur (Rkh), Revākhaṇḍa, 190, 2.1 yatra siddhiṃ parāṃ prāptaḥ somo rājā surottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 191, 10.1 parā siddhiranuprāptā dvādaśādityasaṃjñitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 23.2 rūpaṃ vayaḥ samālokya madanoddīpanaṃ param /
SkPur (Rkh), Revākhaṇḍa, 192, 34.1 sarvabhūtahitaṃ brahma vāsudevamayaṃ param /
SkPur (Rkh), Revākhaṇḍa, 192, 39.1 tato vijñāya vijñāya paraṃ brahma svarūpataḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 65.1 yo 'sau paraśca paramaḥ puruṣaḥ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 15.2 sasādhvasā bhaktiparāḥ paraṃ vismayamāgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 15.2 sasādhvasā bhaktiparāḥ paraṃ vismayamāgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 18.1 draṣṭāsi rūpasya parasya vettā śrotā ca śabdasya hare tvamekaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 41.1 namaḥ parasmai śrīśāya vāsudevāya vedhase /
SkPur (Rkh), Revākhaṇḍa, 193, 55.1 tāḥ paraṃ vismayaṃ jagmuḥ sarvāstridaśayoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 69.2 yanmataṃ puruṣaḥ kṛtvā paraṃ nirvāṇamṛcchati //
SkPur (Rkh), Revākhaṇḍa, 193, 70.2 sadasatsarvamīśo 'sau mahādevaḥ paraṃ padam //
SkPur (Rkh), Revākhaṇḍa, 194, 1.3 devarājastathā devāḥ paraṃ vismayamāgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 4.2 vaiśvarūpaṃ paraṃ rūpaṃ vismitācintayat tadā //
SkPur (Rkh), Revākhaṇḍa, 194, 6.2 iti cintāparāṃ kanyāṃ satī jñātvā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 194, 9.2 sāgarāntaṃ samāsādya lakṣmīḥ parapuraṃjaya /
SkPur (Rkh), Revākhaṇḍa, 194, 22.1 rūpaṃ paraṃ yathoktaṃ vai viśvarūpam adarśayat /
SkPur (Rkh), Revākhaṇḍa, 194, 24.1 mūlaṃ hi sarvadharmāṇāṃ brahmacaryaṃ paraṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 28.3 tadarcitvā parān kāmān āpsyasi tvaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 30.3 nārāyaṇa parabrahma nārāyaṇaparāyaṇa //
SkPur (Rkh), Revākhaṇḍa, 194, 36.1 ya etat pūjayiṣyanti maṇḍalasthaṃ paraṃ mama /
SkPur (Rkh), Revākhaṇḍa, 194, 75.3 viṣṇoḥ pādāmbujotthaśca sammohakaraṇaḥ paraḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 4.1 kurukṣetraṃ bhuvi paramantarikṣe tripuṣkaram /
SkPur (Rkh), Revākhaṇḍa, 195, 4.2 puruṣottamaṃ divi paraṃ devatīrthaṃ parātparam //
SkPur (Rkh), Revākhaṇḍa, 195, 30.2 yastu vai parayā bhaktyā śrīpateḥ pādapaṅkajam //
SkPur (Rkh), Revākhaṇḍa, 198, 49.2 na daurbhāgyāt paraṃ loke duḥkhādduḥkhataraṃ kila //
SkPur (Rkh), Revākhaṇḍa, 198, 93.1 idameva paraṃ vipra sarveṣāṃ tu bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 198, 116.2 upavāsaparaḥ śuddhaḥ śivaṃ sampūjayennaraḥ /
SkPur (Rkh), Revākhaṇḍa, 199, 13.3 parāṃ siddhimanuprāptau tapaḥ kṛtvā suduścaram //
SkPur (Rkh), Revākhaṇḍa, 209, 4.3 śrotum icchāmi viprendra paraṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 209, 62.1 paraṃ tīraṃ gamiṣyāva utkarṣastvāvayoḥ samaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 63.2 tau gatvā tu paraṃ bhāṇḍaṃ vikrīya puratastadā //
SkPur (Rkh), Revākhaṇḍa, 209, 89.2 svabhartṛvañcanaparā yā strī garbhapraghātinī //
SkPur (Rkh), Revākhaṇḍa, 209, 142.2 upavāsaparāṇāṃ ca devāyatanavāsinām //
SkPur (Rkh), Revākhaṇḍa, 209, 170.1 ataḥ paraṃ kiṃ tu kuryāṃ paraṃ tīrthānukīrtanam /
SkPur (Rkh), Revākhaṇḍa, 210, 4.1 ihaloke balairyuktaḥ pare mokṣamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 211, 20.2 parayā kṛpayā devaḥ prasannas tān uvāca ha //
SkPur (Rkh), Revākhaṇḍa, 212, 2.1 bhikṣurūpaṃ paraṃ kṛtvā devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 217, 2.1 upavāsaparo bhūtvā niyatendriyamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 217, 3.1 tatra tīrthe tu yo bhaktyā prāṇatyāgaparo bhavet /
SkPur (Rkh), Revākhaṇḍa, 218, 9.2 toṣayanparayā bhaktyā pitarau paramārthavat //
SkPur (Rkh), Revākhaṇḍa, 218, 15.1 śataṃ śatasahasrāṇām ayutaṃ niyutaṃ param /
SkPur (Rkh), Revākhaṇḍa, 219, 1.2 narmadādakṣiṇe kūle tīrthaṃ koṭīśvaraṃ param /
SkPur (Rkh), Revākhaṇḍa, 219, 2.2 koṭitīrthe parāṃ siddhiṃ samprāptā bhuvi durlabhām //
SkPur (Rkh), Revākhaṇḍa, 220, 7.1 etamekaṃ paraṃ praśnaṃ sarvapraśnavidāṃ vara /
SkPur (Rkh), Revākhaṇḍa, 220, 13.2 jñātvā saṃcintya manasā revāṃ liṅgodbhavāṃ parām //
SkPur (Rkh), Revākhaṇḍa, 221, 24.2 pūjayitvā paraṃ sthānaṃ prāptavānkhagasattamaḥ //
SkPur (Rkh), Revākhaṇḍa, 222, 12.1 upavāsaparaḥ pārtha tathaiva harivāsare /
SkPur (Rkh), Revākhaṇḍa, 224, 1.2 tataḥ krośāntare pārtha tīrthaṃ koṭīśvaraṃ param /
SkPur (Rkh), Revākhaṇḍa, 224, 5.1 koṭītīrthe parāṃ siddhiṃ samprāptāḥ sarvatoṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 225, 10.2 tataḥ katipayāhobhis tasyā jñātvā haṭhaṃ param /
SkPur (Rkh), Revākhaṇḍa, 225, 12.3 nānāpāpāgnitaptāyā dehi śuddhiṃ parāṃ mama //
SkPur (Rkh), Revākhaṇḍa, 226, 8.2 rājasaṃsargadoṣādvai mālinyaṃ paramātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 18.2 amalo 'pi viśeṣeṇa vaimalyaṃ prāpsyase param //
SkPur (Rkh), Revākhaṇḍa, 227, 17.2 paropakaraṇaṃ kāyādasārātsāram uddharet //
SkPur (Rkh), Revākhaṇḍa, 227, 19.2 nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 22.2 na sa siddhim avāpnoti na sukhaṃ na parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 227, 27.2 varjanaṃ ca parānnasya pratigrahavivarjanam //
SkPur (Rkh), Revākhaṇḍa, 227, 36.1 parīvādaṃ parānnaṃ ca nīcasaṅgaṃ vivarjayet /
SkPur (Rkh), Revākhaṇḍa, 228, 1.2 parārthaṃ tīrthayātrāyāṃ gacchataḥ kasya kiṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 228, 2.2 parārthaṃ gacchatastanme vadataḥ śṛṇu pārthiva /
SkPur (Rkh), Revākhaṇḍa, 228, 11.1 gatvā parārthaṃ tīrthādau ṣoḍaśāṃśaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 228, 17.2 kartavyaṃ jñātivargasya parārthe dharmasādhanam //
SkPur (Rkh), Revākhaṇḍa, 229, 22.2 pūjitaṃ parayā bhaktyā śāstrametatphalapradam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 20.1 brahmāvartaṃ paraṃ tīrthaṃ sūryāvartamataḥ param /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 61.2 caṇḍādityaṃ paraṃ tīrthaṃ caṇḍikātīrthamuttamam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 63.2 vyāseśvaraṃ paraṃ tīrthaṃ tatra siddheśvaraṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 231, 31.1 etatpavitramatulaṃ hyetat pāpaharaṃ param /
SkPur (Rkh), Revākhaṇḍa, 232, 3.1 etatpavitramatulaṃ hyetatpāpaharaṃ param /
SkPur (Rkh), Revākhaṇḍa, 232, 6.2 ajarāmamarāṃ devīṃ daityadhvaṃsakarīṃ parām //
SkPur (Rkh), Revākhaṇḍa, 232, 16.1 idaṃ brahmā hariridamidaṃ sākṣātparo haraḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 40.1 iha loke pare caiva nātra kāryā vicāraṇā /
SkPur (Rkh), Revākhaṇḍa, 232, 41.1 pūjayetparayā bhaktyā vācakaṃ śāstrameva ca /
Sātvatatantra
SātT, 1, 2.1 kailāsaśikharāsīnaṃ śivaṃ śivakaraṃ param /
SātT, 1, 35.2 ataḥ puruṣanāmānam avāpa puruṣaḥ paraḥ //
SātT, 2, 2.1 lokān nivṛttiparatāṃ pracikīrṣur ādau bhūtvā catuḥsanatayā bhagavān vimuktyai /
SātT, 2, 2.2 provāca yogam amalaṃ viśadāśayebhyo bhogān viraktiparatāṃ svayam ācacāra //
SātT, 2, 13.2 dharmaṃ tataḥ paramayogijanāvacaryāṃ naiṣkarmyalakṣaṇaparāṃ svayam ācacāra //
SātT, 3, 4.1 na varṇayanti nipuṇā jñānino bhagavatparāḥ /
SātT, 3, 26.2 nirvikalpasya satyasya parabrahmasvarūpiṇaḥ //
SātT, 3, 40.1 ekam eva paraṃ tattvam avatāri sanātanam /
SātT, 3, 42.2 śrīkṛṣṇākhyaṃ paraṃ dhāma paramānandam uttamam //
SātT, 3, 47.2 anantaśaktiṃ sarveṣāṃ puruṣaṃ prakṛteḥ param //
SātT, 3, 54.2 bhajanti hy apavargeśaṃ pareśaṃ tadakāmyayā //
SātT, 4, 4.2 sādhu pṛṣṭaṃ tvayā sādho paraṃ guhyatamaṃ yataḥ /
SātT, 4, 28.2 bāhupādādibhir viṣṇor vandanaṃ parayā mudā //
SātT, 4, 31.2 etadbhaktiparo vipra cāturvargyaṃ na manyate //
SātT, 4, 44.2 kathayasva mahādeva śraddhāsevāparāya me //
SātT, 4, 69.2 na hiṃsanti tadā muktā nirguṇā bhagavatparāḥ //
SātT, 4, 70.2 vāsudevaparā dehageha indriyavṛttayaḥ //
SātT, 4, 72.2 traivargikaparālāpasnehasaṅgavivarjitāḥ //
SātT, 4, 73.2 hariprītiparā ete bhaktā lokapraṇāmakāḥ //
SātT, 4, 75.2 sevāparo dveṣahīno janeṣu sa ca sattamaḥ //
SātT, 4, 85.2 tatprasaṅgādyanuṣṭhānaṃ tatprīteḥ kāraṇaṃ param //
SātT, 4, 87.1 harilīlāśrutopacārapareṣu satataṃ tvayā /
SātT, 5, 11.1 parārthehāṃ guroḥ sevāṃ dviṣaṅniyamasaṃjñitam /
SātT, 5, 37.1 śiśnodaraparāḥ kṣudrā dīnā malinacetasaḥ /
SātT, 5, 39.2 dhyānayogakriyāḥ sarvāḥ sa saṃhatya dayāparaḥ //
SātT, 5, 45.1 tasmāt kalau paro dharmo harikīrteḥ sukīrtanam /
SātT, 5, 51.2 kalau nāmaparā eva satataṃ dvijasattama //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 12.1 paramātmā paraṃ brahma pareśaḥ parameśvaraḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 12.2 parānandaḥ paraṃ dhāma paramānandadāyakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 31.2 dhīmān dharmaparo bhogī bhagavān bhayanāśanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 110.1 narākṛtiḥ paraṃ brahma paripūrṇaḥ parodayaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 110.1 narākṛtiḥ paraṃ brahma paripūrṇaḥ parodayaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 195.1 paramārthaḥ paraṃvedyaḥ parajyotiḥ parāgatiḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 195.1 paramārthaḥ paraṃvedyaḥ parajyotiḥ parāgatiḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 195.1 paramārthaḥ paraṃvedyaḥ parajyotiḥ parāgatiḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 215.2 śraddhayā parayā bhaktyā śravaṇāt paṭhanāj japāt //
SātT, 7, 7.2 nāmaiva paramaṃ jāpyaṃ nāmaiva prārthanaṃ param //
SātT, 7, 21.1 eṣa nāma paraś cāśu jāyate dvijasattama /
SātT, 7, 25.2 hitvā nāmaparo vipra viṣṇulokaṃ sa gacchati //
SātT, 9, 17.2 jānanti tattvena vidus tataḥ parāḥ kāmaiḥ samākṛṣṭadhiyo vicakṣaṇāḥ //
SātT, 9, 20.2 mamākṣigocaraṃ rūpam akarot sa dayāparaḥ //
SātT, 9, 45.1 pravṛttaśāstraṃ śṛṇuyād yac chrutvā tatparo bhavet /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 4.1 rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasnehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārāś caturviṃśatiguṇāḥ //
Tarkasaṃgraha, 1, 6.1 param aparaṃ ceti dvividhaṃ sāmānyam //
Tarkasaṃgraha, 1, 28.1 parāparavyavahārāsādhāraṇakāraṇe paratvāparatve /
Tarkasaṃgraha, 1, 37.5 saparakārakaṃ jñānaṃ savikalpakaṃ yathā ḍittho'yam brahmaṇo 'yaṃ śyāmo'yam iti //
Tarkasaṃgraha, 1, 40.1 anumānaṃ dvividhaṃ svārthaṃ parārthaṃ ca /
Tarkasaṃgraha, 1, 40.8 yat tu svayaṃ dhūmād agnim anumāya parapratipattyarthaṃ pañcāvayavavākyaṃ prayukte tat parārthānumānam /
Tarkasaṃgraha, 1, 40.8 yat tu svayaṃ dhūmād agnim anumāya parapratipattyarthaṃ pañcāvayavavākyaṃ prayukte tat parārthānumānam /
Tarkasaṃgraha, 1, 40.13 anena pratipāditālliṅgāt paro'py agniṃ pratipadyate //
Tarkasaṃgraha, 1, 72.3 tad dvividhaṃ parāparabhedāt /
Tarkasaṃgraha, 1, 72.4 paraṃ sattā /
Uḍḍāmareśvaratantra
UḍḍT, 1, 47.2 vidveṣaṇaṃ paraṃ teṣāṃ suhṛdbhir bāndhavaiḥ saha //
UḍḍT, 2, 47.2 athānyat sampravakṣyāmi vaśyādikaraṇaṃ param //
UḍḍT, 5, 1.2 parapuruṣā vaśaṃ yānti yathāvat kathayāmi te //
UḍḍT, 9, 3.4 putramaya vaśīkaraṇakārakaputraputraṃ kaṃsaṃ kātarāpi vaśaṃ paraṃ mahilājanasyaikaśo 'py asya dīyate sā patiṃ parityajya paśyatāṃ lokānāṃ nagnā bhūtvā bhramati /
UḍḍT, 9, 15.2 puṣyarkṣayoge vihitaṃ dampatyor mohanaṃ param //
UḍḍT, 9, 33.11 paraṃ tu varjanīyam ihānyayā saha śayanaṃ sā ca maithunapriyā bhavati anyathā naśyati //
UḍḍT, 11, 7.2 nābhilepanam ity uktaṃ vīryastambhakaraṃ param //
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
UḍḍT, 14, 12.1 oṃ hrīṃkāri hūṃkāri kapāli samāvedhaṃ bandhuṃ napuṃsakaṃ mahāśaye abhayaṃkari amarākhyaṃ kuru kuru jvaraṃ hana hana ākrośāt kolāhalaṃ parāṃ śaktyākarṣiṇīṃ sarvaśaktiprasaṅginīṃ śāntike huṃ phaṭ svāhā /
Yogaratnākara
YRā, Dh., 19.2 hikkānāhaharaṃ paraṃ kaphaharaṃ nṛṇāṃ hitaṃ sarvadā tattadrogaharānupānasahitaṃ sarvāmayadhvaṃsanam //
YRā, Dh., 42.1 nepālaṃ samarudrabījam asuras tulyas tayos tālakas tasyārdhārdhaśilāṃ vidhāya vidhinā ślakṣṇāṃ parāṃ kajjalīm /
YRā, Dh., 49.2 rūkṣaṃ guru ca cakṣuṣyaṃ kaphapittaharaṃ param //
YRā, Dh., 66.2 mṛtaṃ vāritaraṃ grāhyaṃ sarvakāryakaraṃ param //
YRā, Dh., 84.2 punarnavā ca gokṣīrair balavṛddhikaraṃ param //
YRā, Dh., 143.2 raupyahemābhrakaṃ caiva dhātuvṛddhikaraṃ param //
YRā, Dh., 149.1 gokṣīrakṣīrakandābhyāṃ balavṛddhikaraṃ param /
YRā, Dh., 152.1 sarvakṣārayutaṃ cābhramagnivṛddhikaraṃ param /
YRā, Dh., 153.1 vijayārasasaṃyuktaṃ śukrastambhakaraṃ param /
YRā, Dh., 153.2 lavaṅgamadhusaṃyuktaṃ dhātuvṛddhikaraṃ param //
YRā, Dh., 271.2 agnimāndyabaddhakoṣṭhahṛdvyathānāśanaṃ param //
YRā, Dh., 277.1 tāmbūlena samaṃ bhakṣyo dhātuvṛddhikaraḥ paraḥ /
YRā, Dh., 281.1 sauvarcalena dīpyena cāgnimāndyaharaḥ paraḥ /
YRā, Dh., 355.2 yogavāhi paraṃ śleṣmavātahṛtsaṃnipātajit //
YRā, Dh., 401.2 viśeṣāt puṃstvajananaṃ vayasaḥstambhanaṃ param //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 14, 23.0 paraṃ madhyamayā //
ŚāṅkhŚS, 16, 6, 5.0 pṛcchāmi tvā param antaṃ pṛthivyā iti yajamānaṃ pṛcchati //
ŚāṅkhŚS, 16, 9, 11.0 viśvajit tena ha para āhṇāra īje vaidehaḥ //
ŚāṅkhŚS, 16, 9, 13.1 āhṇārasya parasya ado 'śvaṃ medhyam abadhnata /