Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Ratnaṭīkā
Rasaratnākara
Tantrasāra
Sātvatatantra

Carakasaṃhitā
Ca, Nid., 7, 7.3 amarṣaḥ krodhaḥ saṃrambhaś cāsthāne śastraloṣṭakaśākāṣṭhamuṣṭibhir abhihananaṃ sveṣāṃ pareṣāṃ vā abhidravaṇaṃ pracchāyaśītodakānnābhilāṣaḥ saṃtāpaś cātivelaṃ tāmrahāritahāridrasaṃrabdhākṣatā pittopaśayaviparyāsād anupaśayatā ca iti pittonmadaliṅgāni bhavanti /
Mahābhārata
MBh, 13, 17, 81.2 utsaṅgaśca mahāṅgaśca mahāgarbhaḥ paro yuvā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 20.1 varṣāsu divyanādeye paraṃ toye varāvare /
AHS, Sū., 5, 39.1 snehānām uttamaṃ śītaṃ vayasaḥ sthāpanaṃ param /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 13.0 gurur ācāryaḥ sa dvividhaḥ parāparabhedāt //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 17.0 tasyādhiṣṭhātā bhagavān maheśvaraḥ paro gurus tathā caivaṃ varṇite nimittam apy atra nānuktaṃ bhavati //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 24.1 tac cāyuktam aiśvaryābhivyakteḥ pratiṣiddhatvād anātmakasya ca dharmasyābhivyaktyanupapatter anyathānātmakatvavirodhaḥ syād yadā guṇair yukta ityādi bhāṣyavirodhāc ca nāvasthitābhivyaktiḥ kiṃ tv aiśvaryasambandha eva parādhīnatvanivartakatvād avaśyatvam ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 69.1 vicārya kāraṇanirmālyaṃ niṣparigrahaṃ paraṃ kṛtaṃ gṛhītvā saṃyatātmanā kāraṇaṃ praṇamyānujñāṃ prārthayet tataḥ prasannamukhaṃ bhagavantaṃ svanirmālyaṃ nirmalīkaraṇāya prayacchantaṃ dhyātvā mahāprasāda ity abhisaṃdhāya bhaktyaiva śirasi dhārayet //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 71.2 dharmakṣetraṃ paraṃ hy etac chivāyatanaṃ bhuvi /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 81.1 prāṇāyāmaviśuddhātmā yasmāt paśyati tatparam /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 81.2 tasmāt kiṃcit paraṃ nāsti prāṇāyāmād iti śrutiḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 114.3 apramādāt parā siddhiḥ pramādān narakaṃ dhruvam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 154.0 yasmin sati padārthāḥ sādhakasyādhyakṣopalabdhiyogyā bhavanti sa prakāśaḥ dvividhaḥ parāparabhedāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 156.0 yena tu sthāpanāvasare sarvatattvāni saguṇadharmāṇy ānantyena dṛṣṭvā yojyāyojyabhāvena vivecayati sa para iti //
Rasaratnākara
RRĀ, Ras.kh., 2, 33.1 raso 'yam udayādityo jarāmṛtyuharaḥ paraḥ /
RRĀ, Ras.kh., 2, 34.1 madhvājyābhyāṃ lihet karṣam anu syāt krāmaṇaṃ param /
RRĀ, Ras.kh., 2, 47.2 bhūdhare dinam ekaṃ tu khyātaḥ siddharasaḥ paraḥ //
RRĀ, Ras.kh., 2, 64.1 chāgīmūtreṇa vā taṃ vai karṣaikaṃ krāmakaṃ param /
Tantrasāra
TantraS, Viṃśam āhnikam, 11.1 paramantratanmayībhāvāviṣṭasya nivṛttapaśuvāsanākalaṅkasya bhaktirasānuvedhavidrutasamastapāśajālasya yat adhivasati hṛdayaṃ tad eva paramam upādeyam iti asmadguravaḥ //
TantraS, Viṃśam āhnikam, 52.0 sarvaśāstrasampūrṇaṃ guruṃ vyākhyārtham abhyarthayeta so 'pi svaśiṣyāya paraśiṣyāyāpi vā samucitasaṃskārocitaṃ śāstraṃ vyācakṣīta adharaśāsanasthāyāpi karuṇāvaśāt īśvarecchāvaicitryodbhāvitaśaktipātasambhāvanābhāvitahṛdayo vyācakṣīta marmopadeśavarjam //
TantraS, Dvāviṃśam āhnikam, 25.2 no śāntaṃ nāpy uditaṃ śāntoditasūtikāraṇaṃ paraṃ kaulam //
TantraS, Dvāviṃśam āhnikam, 43.1 tajjñaḥ śāstre muktaḥ parakulavijñānabhājanaṃ garbhaḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 12.1 paramātmā paraṃ brahma pareśaḥ parameśvaraḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 12.2 parānandaḥ paraṃ dhāma paramānandadāyakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 110.1 narākṛtiḥ paraṃ brahma paripūrṇaḥ parodayaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 110.1 narākṛtiḥ paraṃ brahma paripūrṇaḥ parodayaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 195.1 paramārthaḥ paraṃvedyaḥ parajyotiḥ parāgatiḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 195.1 paramārthaḥ paraṃvedyaḥ parajyotiḥ parāgatiḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 195.1 paramārthaḥ paraṃvedyaḥ parajyotiḥ parāgatiḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 215.2 śraddhayā parayā bhaktyā śravaṇāt paṭhanāj japāt //