Occurrences

Atharvaveda (Śaunaka)
Gautamadharmasūtra
Āpastambadharmasūtra
Ṛgveda
Mahābhārata
Saundarānanda
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Acintyastava
Bhāgavatapurāṇa
Kṛṣṇāmṛtamahārṇava
Nibandhasaṃgraha
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 3, 3, 4.1 śyeno havyaṃ nayatv ā parasmād anyakṣetre aparuddhaṃ carantam /
Gautamadharmasūtra
GautDhS, 2, 9, 12.1 parasmāt tasya //
Āpastambadharmasūtra
ĀpDhS, 2, 20, 4.0 evam ahar ahar ā parasmāt tiṣyāt //
Ṛgveda
ṚV, 7, 6, 7.2 ā samudrād avarād ā parasmād āgnir dade diva ā pṛthivyāḥ //
Mahābhārata
MBh, 1, 147, 17.2 yācamānāḥ parād annaṃ paridhāvemahi śvavat //
MBh, 1, 200, 9.11 parāt parataraṃ prāpto dharmāt samabhijagmivān /
MBh, 12, 313, 33.1 na bibheti paro yasmānna bibheti parācca yaḥ /
Saundarānanda
SaundĀ, 17, 72.1 tasmācca vyasanaparādanarthapaṅkādutkṛṣya kramaśithilaḥ karīva paṅkāt /
Kirātārjunīya
Kir, 17, 60.1 sa khaṇḍanaṃ prāpya parād amarṣavān bhujadvitīyo 'pi vijetum icchayā /
Kūrmapurāṇa
KūPur, 1, 26, 13.1 parāt parataraṃ yānti nārāyaṇaparāyaṇāḥ /
KūPur, 2, 29, 23.2 sa tasmādīśvaro devaḥ parasmād yo 'dhitiṣṭhati //
Liṅgapurāṇa
LiPur, 1, 8, 106.2 atīndriyam anābhāsaṃ paraṃ tattvaṃ parātparam //
Viṣṇupurāṇa
ViPur, 1, 9, 42.1 paraḥ parasmāt puruṣāt paramātmasvarūpadhṛk /
ViPur, 3, 11, 1.3 lokādasmātparasmācca yamātiṣṭhan na hīyate //
ViPur, 4, 1, 62.2 krodhācca rudraḥ sthitihetubhūto yasmācca madhye puruṣaḥ parasmāt //
ViPur, 5, 7, 60.2 parasmāt paramo yastvaṃ tasya stoṣyāmi kiṃ nvaham //
Acintyastava
Acintyastava, 1, 9.1 svasmān na jāyate bhāvaḥ parasmān nobhayād api /
Acintyastava, 1, 10.2 svabhāvābhāvasiddhyaiva parasmād apy asaṃbhavaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 1, 39.2 remāta uddāya mṛdhe svarikthaṃ parāt suparṇāv iva vajrivaktrāt //
BhāgPur, 8, 6, 10.2 tvamādiranto jagato 'sya madhyaṃ ghaṭasya mṛtsneva paraḥ parasmāt //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 30.2 tataḥ saṃkarṣaṇaṃ devaṃ vāsudevaṃ parāt param //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 16.1, 2.0 vyādhīnāṃ parasmāttrāsaḥ eva ca paścānmadyaviṣavat tadyathā rañjakanāmnā sambadhyate //
Tantrāloka
TĀ, 8, 292.2 parācchivāduktarūpādanyattatpāśa ucyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 129, 1.3 anyeṣāṃ caiva tīrthānāṃ parātparataraṃ mahat //