Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Divyāvadāna
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Tantrākhyāyikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Acintyastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Bhāvaprakāśa
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 5, 4, 2.1 agne manyuṃ pratinudan pareṣāṃ tvaṃ no gopāḥ pari pāhi viśvataḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 1, 1.2 sa senāṃ mohayatu pareṣāṃ nirhastāṃś ca kṛṇavaj jātavedāḥ //
AVŚ, 3, 2, 1.2 sa cittāni mohayatu pareṣāṃ nirhastāṃś ca kṛṇavaj jātavedāḥ //
AVŚ, 3, 2, 6.1 asau yā senā marutaḥ pareṣām asmān aity abhy ojasā spardhamānā /
AVŚ, 5, 3, 2.1 agne manyuṃ pratinudan pareṣāṃ tvaṃ no gopāḥ pari pāhi viśvataḥ /
AVŚ, 5, 20, 3.2 śucā vidhya hṛdayaṃ pareṣāṃ hitvā grāmān pracyutā yantu śatravaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 14.1 kamaṇḍalūdakenābhiṣiktapāṇipādo yāvad ārdraṃ tāvadaśuciḥ pareṣām ātmānam eva pūtam karoti nānyat karma kurvīteti vijñāyate //
BaudhDhS, 1, 9, 6.2 śucīny ātmana etāni pareṣām aśucīni tu //
Gopathabrāhmaṇa
GB, 1, 3, 19, 12.0 yad ātmanaś ca pareṣāṃ ca nāmāni na gṛhṇāty evaṃ ha tasminnāsād ātmanaś caiva pareṣāṃ ca nāmāni na gṛhyante //
GB, 1, 3, 19, 12.0 yad ātmanaś ca pareṣāṃ ca nāmāni na gṛhṇāty evaṃ ha tasminnāsād ātmanaś caiva pareṣāṃ ca nāmāni na gṛhyante //
GB, 2, 2, 15, 6.0 tāñ japann uparyupari pareṣāṃ brahmāṇam avekṣeta //
Pañcaviṃśabrāhmaṇa
PB, 4, 5, 3.0 parair vai devā ādityaṃ svargaṃ lokam apārayan yad apārayaṃstat parāṇāṃ paratvaṃ //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
Taittirīyabrāhmaṇa
TB, 1, 2, 4, 3.7 tat parāṇāṃ paratvam /
Taittirīyasaṃhitā
TS, 2, 2, 2, 4.8 yam pareṣām pra sa mīyate /
Vaitānasūtra
VaitS, 3, 7, 7.3 janebhyo 'smākam astu kevala itaḥ kṛṇotu vīryam iti japan pareṣāṃ brahmāṇam avekṣeta //
Āpastambadharmasūtra
ĀpDhS, 2, 17, 5.0 guṇahānyāṃ tu pareṣāṃ samudetaḥ sodaryo 'pi bhojayitavyaḥ //
ĀpDhS, 2, 24, 4.0 evam avaro 'varaḥ pareṣām //
Āpastambagṛhyasūtra
ĀpGS, 23, 3.1 asaṃbhavepsuḥ pareṣāṃ sthūlāḍhārikājīvacūrṇāni kārayitvottarayā suptāyāḥ sambādha upavapet //
Ṛgveda
ṚV, 10, 128, 6.1 agne manyum pratinudan pareṣām adabdho gopāḥ pari pāhi nas tvam /
Ṛgvedakhilāni
ṚVKh, 3, 21, 1.1 asau yā senā marutaḥ pareṣām abhyaiti na ojasā spardhamānā /
Arthaśāstra
ArthaŚ, 1, 13, 21.1 guptaputradārān ākarakarmānteṣu vā vāsayet pareṣām āspadabhayāt //
ArthaŚ, 1, 13, 22.1 kruddhalubdhabhītamāninastu pareṣāṃ kṛtyāḥ //
ArthaŚ, 4, 5, 6.1 saṃvadanamantreṇa bhāryāvyañjanāḥ pareṣāṃ māṇavaiḥ saṃmodayeyuḥ //
Aṣṭasāhasrikā
ASāh, 3, 31.9 arthikānāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca saṃvibhāgaṃ kariṣyāmi mama ca pareṣāṃ ca kalyāṇasattvānāṃ buddhanetrīmahācakṣuravaikalyatā bhaviṣyatīti /
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 14.4 punaraparaṃ subhūte sa kulaputro vā kuladuhitā vā pāpamitrahastagato vā bhaviṣyati anabhiyukto vā bhaviṣyati skandhābhiniviṣṭo vā bhaviṣyati ātmotkarṣī pareṣāṃ paṃsako doṣāntaraprekṣī vā bhaviṣyati /
Carakasaṃhitā
Ca, Vim., 8, 155.2 bahuvidhaśubhaśabdasandhiyuktaṃ bahuvidhavādanisūdanaṃ pareṣām //
Mahābhārata
MBh, 1, 69, 10.4 pareṣām api jānāti svakarmasadṛśān guṇān /
MBh, 1, 74, 1.2 yaḥ pareṣāṃ naro nityam ativādāṃstitikṣati /
MBh, 1, 85, 23.1 adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ pareṣām /
MBh, 1, 137, 16.27 ātmānam upamāṃ kṛtvā pareṣāṃ vartate tu yaḥ /
MBh, 1, 192, 7.92 ghuṣyatāṃ rājasainyeṣu pareṣāṃ yo haniṣyati /
MBh, 2, 41, 7.1 saṃstavāya mano bhīṣma pareṣāṃ ramate sadā /
MBh, 2, 57, 1.2 pareṣām eva yaśasā ślāghase tvaṃ sadā channaḥ kutsayan dhārtarāṣṭrān /
MBh, 3, 33, 54.1 utthānayuktaḥ satataṃ pareṣām antaraiṣaṇe /
MBh, 3, 118, 22.1 teṣāṃ sa sarvaṃ caritaṃ pareṣāṃ vane ca vāsaṃ paramapratītaḥ /
MBh, 3, 119, 14.1 yo 'yaṃ pareṣāṃ pṛtanāṃ samṛddhāṃ nirāyudho dīrghabhujo nihanyāt /
MBh, 3, 234, 14.2 aśmavṛṣṭir ivābhāti pareṣām abhavad bhayam //
MBh, 3, 253, 26.2 yamau ca rājā ca mahādhanurdharās tato diśaḥ saṃmumuhuḥ pareṣām //
MBh, 4, 2, 5.4 raṅgopajīvinaḥ sārāḥ pareṣāṃ ca bhayāvahāḥ /
MBh, 4, 17, 24.2 sa vaśe vivaśo rājā pareṣām adya vartate //
MBh, 4, 42, 29.1 pareṣāṃ vivarajñāne manuṣyācariteṣu ca /
MBh, 4, 42, 30.1 paṇḍitān pṛṣṭhataḥ kṛtvā pareṣāṃ guṇavādinaḥ /
MBh, 5, 26, 8.2 yathātmanaḥ paśyati vṛttam eva tathā pareṣām api so 'bhyupaiti //
MBh, 5, 37, 43.1 na tathecchantyakalyāṇāḥ pareṣāṃ vedituṃ guṇān /
MBh, 5, 54, 15.1 kṛtaṃ hi tava putraiśca pareṣām avarodhanam /
MBh, 5, 54, 23.1 purā pareṣāṃ pṛthivī kṛtsnāsīd vaśavartinī /
MBh, 5, 54, 53.3 abhivyaktaḥ pareṣāṃ ca kṛtsno bhuvi parājayaḥ //
MBh, 5, 54, 57.2 pareṣāṃ tanmamācakṣva yadi vettha paraṃtapa //
MBh, 5, 54, 58.2 pareṣāṃ sapta ye rājan yodhāḥ paramakaṃ balam //
MBh, 5, 54, 62.2 nyūnāḥ pareṣāṃ saptaiva kasmānme syāt parājayaḥ //
MBh, 5, 54, 64.1 guṇahīnaṃ pareṣāṃ ca bahu paśyāmi bhārata /
MBh, 5, 61, 16.2 ahaṃ haniṣyāmi sadā pareṣāṃ sahasraśaścāyutaśaśca yodhān //
MBh, 5, 65, 3.2 ātmanaśca pareṣāṃ ca pāṇḍavānāṃ ca niścayam //
MBh, 5, 70, 26.2 dāsyam eke nigacchanti pareṣām arthahetunā //
MBh, 5, 80, 36.2 smartavyaḥ sarvakāleṣu pareṣāṃ saṃdhim icchatā //
MBh, 5, 123, 13.2 vairaṃ pareṣāṃ grīvāyāṃ pratimokṣyanti saṃyuge //
MBh, 5, 147, 34.2 kramāgataṃ rājyam idaṃ pareṣāṃ hartuṃ kathaṃ śakṣyasi durvinītaḥ //
MBh, 5, 160, 5.1 sa tvaṃ pareṣāṃ vīryeṇa manyase vīryam ātmanaḥ /
MBh, 5, 162, 15.1 rathasaṃkhyāṃ tu kārtsnyena pareṣām ātmanastathā /
MBh, 5, 162, 16.1 pitāmaho hi kuśalaḥ pareṣām ātmanastathā /
MBh, 5, 166, 12.1 bhūyaśca śrotum icchāmi pareṣāṃ rathasattamān /
MBh, 5, 172, 7.2 nārīṃ viditavijñānaḥ pareṣāṃ dharmam ādiśan /
MBh, 6, 15, 7.2 sahasraraśmipratimaḥ pareṣāṃ bhayam ādadhat /
MBh, 6, 15, 11.2 pareṣām uttamāṅgāni pracinvantaṃ śiteṣubhiḥ //
MBh, 6, 15, 59.1 nāhaṃ sveṣāṃ pareṣāṃ vā buddhyā saṃjaya cintayan /
MBh, 6, 16, 29.2 sveṣāṃ caiva pareṣāṃ ca dyutimantaḥ sahasraśaḥ //
MBh, 6, 18, 7.1 sveṣāṃ caiva pareṣāṃ ca samadṛśyanta bhārata /
MBh, 6, 19, 28.1 tvadīyānāṃ pareṣāṃ ca ratheṣu vividhān dhvajān /
MBh, 6, 42, 20.2 tāvakānāṃ pareṣāṃ ca nāsīt kaścit parāṅmukhaḥ //
MBh, 6, 42, 29.2 nātra sveṣāṃ pareṣāṃ vā viśeṣaḥ samajāyata //
MBh, 6, 48, 5.2 tāvakānāṃ pareṣāṃ ca vyatiṣaktarathadvipam //
MBh, 6, 52, 19.2 tāvakānāṃ pareṣāṃ ca nighnatām itaretaram //
MBh, 6, 53, 34.2 tāvakānāṃ pareṣāṃ ca samare vijigīṣatām //
MBh, 6, 55, 112.2 nikṛtya dehān viviśuḥ pareṣāṃ narendranāgendraturaṃgamāṇām //
MBh, 6, 58, 20.2 tāvakānāṃ pareṣāṃ ca prekṣakā rathino 'bhavan //
MBh, 6, 66, 14.2 tāvakānāṃ pareṣāṃ ca saṃyuge bharatottama /
MBh, 6, 66, 15.2 tāvakānāṃ pareṣāṃ ca yodhānāṃ bharatarṣabha //
MBh, 6, 74, 20.2 tāvakānāṃ ca balināṃ pareṣāṃ caiva bhārata //
MBh, 6, 83, 26.2 tāvakānāṃ pareṣāṃ ca nighnatām itaretaram //
MBh, 6, 89, 18.2 tāvakānāṃ pareṣāṃ ca saṃgrāmeṣvanivartinām //
MBh, 6, 104, 32.2 gajārohān gajebhyaśca pareṣāṃ vidadhad bhayam //
MBh, 6, 111, 34.2 tāvakānāṃ pareṣāṃ ca dṛṣṭvā śāṃtanavaṃ raṇe //
MBh, 6, 114, 6.2 yugāntāgnisamo bhīṣmaḥ pareṣāṃ samapadyata //
MBh, 7, 1, 19.2 tāvakānām anīkāni pareṣāṃ cāpi niryayuḥ //
MBh, 7, 1, 49.1 tat khaṇḍaṃ pūrayāmāsa pareṣām ādadhad bhayam /
MBh, 7, 6, 15.2 pareṣāṃ krauñca evāsīd vyūho rājanmahātmanām /
MBh, 7, 6, 20.2 pareṣām agratastasthau kālacakram ivodyatam //
MBh, 7, 6, 21.2 tāvakānāṃ mukhaṃ karṇaḥ pareṣāṃ ca dhanaṃjayaḥ //
MBh, 7, 13, 5.2 aśmavarṣam ivāvarṣat pareṣām āvahad bhayam //
MBh, 7, 20, 27.2 aśmavarṣam ivāvarṣat pareṣāṃ bhayam ādadhat //
MBh, 7, 31, 69.2 tāvakānāṃ pareṣāṃ ca tyaktvā prāṇān abhūd raṇaḥ //
MBh, 7, 36, 14.2 abhimanyoḥ pareṣāṃ ca nāsīt kaścit parāṅmukhaḥ //
MBh, 7, 50, 22.1 bhittvānīkaṃ maheṣvāsaḥ pareṣāṃ bahuśo yudhi /
MBh, 7, 50, 45.1 kaccit sa kadanaṃ kṛtvā pareṣāṃ pāṇḍunandana /
MBh, 7, 70, 34.1 tāvakānāṃ pareṣāṃ ca yudhyatāṃ bharatarṣabha /
MBh, 7, 128, 34.2 tāvakānāṃ pareṣāṃ ca sametānāṃ yuyutsayā //
MBh, 7, 132, 4.2 tvadīyānāṃ pareṣāṃ ca ghoraṃ vijayakāṅkṣiṇām //
MBh, 7, 159, 14.3 tava caiva pareṣāṃ ca gatāstrā vigateṣavaḥ //
MBh, 8, 4, 23.1 madrarājātmajaḥ śūraḥ pareṣāṃ bhayavardhanaḥ /
MBh, 8, 31, 26.2 nṛtyatīva mahāvyūhaḥ pareṣām ādadhad bhayam //
MBh, 8, 43, 61.2 balaṃ pareṣāṃ durdharṣaṃ tyaktvā prāṇān ariṃdama //
MBh, 8, 54, 27.2 abhīśuhastasya janārdanasya vigāhamānasya camūṃ pareṣām //
MBh, 9, 7, 35.2 māmakānāṃ pareṣāṃ ca kiṃ śiṣṭam abhavad balam //
MBh, 9, 7, 44.2 tāvakānāṃ pareṣāṃ ca nighnatām itaretaram //
MBh, 9, 9, 57.2 tāvakānāṃ pareṣāṃ ca mṛtyuṃ kṛtvā nivartanam //
MBh, 9, 11, 42.2 tāvakānāṃ pareṣāṃ ca nāsīt kaścit parāṅmukhaḥ //
MBh, 9, 15, 8.2 tāvakānāṃ pareṣāṃ ca saṃgrāmeṣvanivartinām //
MBh, 9, 15, 12.2 apūjayann anīkāni pareṣāṃ tāvakāni ca //
MBh, 9, 15, 37.2 tāvakānāṃ pareṣāṃ ca rājan durmantrite tava //
MBh, 9, 19, 7.1 saṃdrāvyamāṇaṃ tu balaṃ pareṣāṃ parītakalpaṃ vibabhau samantāt /
MBh, 9, 22, 4.1 tāvakānāṃ pareṣāṃ ca devāsuraraṇopamam /
MBh, 9, 22, 4.2 pareṣāṃ tava sainye ca nāsīt kaścit parāṅmukhaḥ //
MBh, 9, 22, 42.2 na hi sveṣāṃ pareṣāṃ vā viśeṣaḥ pratyadṛśyata //
MBh, 9, 22, 63.2 tāvakānāṃ pareṣāṃ ca parasparavadhaiṣiṇām //
MBh, 9, 26, 19.1 na hi me mokṣyate kaścit pareṣām iti cintaye /
MBh, 12, 83, 60.2 svasti cecchāmi bhavataḥ pareṣāṃ ca yathātmanaḥ //
MBh, 12, 86, 24.1 na parasya śravād eva pareṣāṃ daṇḍam arpayet /
MBh, 12, 88, 16.1 nocchindyād ātmano mūlaṃ pareṣāṃ vāpi tṛṣṇayā /
MBh, 12, 99, 23.1 havirdhānaṃ tu tasyāhuḥ pareṣāṃ vāhinīmukham /
MBh, 12, 99, 36.1 patnīśālā kṛtā yasya pareṣāṃ vāhinīmukham /
MBh, 12, 101, 10.2 tasmāt tadā yojayeta pareṣāṃ vyasaneṣu vā /
MBh, 12, 101, 13.2 pareṣām upasarpāṇāṃ pratiṣedhastathā bhavet //
MBh, 12, 101, 41.1 pareṣāṃ pratighātārthaṃ padātīnāṃ ca gūhanam /
MBh, 12, 110, 18.2 arthasya rakṣaṇārthāya pareṣāṃ dharmakāraṇāt /
MBh, 12, 110, 18.3 pareṣāṃ dharmam ākāṅkṣannīcaḥ syād dharmabhikṣukaḥ //
MBh, 12, 112, 72.2 pareṣām āspadaṃ nīto vastuṃ nārhāmyahaṃ tvayi //
MBh, 12, 120, 46.1 dhanaṃ bhojyaṃ putradāraṃ samṛddhiṃ sarvo lubdhaḥ prārthayate pareṣām /
MBh, 12, 123, 22.2 ityasmīti vadennityaṃ pareṣāṃ kīrtayan guṇān //
MBh, 12, 132, 13.1 ityasmīti vaded evaṃ pareṣāṃ kīrtayan guṇān /
MBh, 12, 137, 25.2 kāmaṃ viśvāsayed anyān pareṣāṃ tu na viśvaset //
MBh, 12, 137, 70.2 apakṛtya pareṣāṃ hi viśvāsād duḥkham aśnute //
MBh, 12, 138, 7.2 acchidraśchidradarśī ca pareṣāṃ vivarānugaḥ //
MBh, 12, 158, 9.1 pareṣāṃ yatra doṣaḥ syāt tad guhyaṃ saṃprakāśayet /
MBh, 12, 171, 21.2 kiṃ naiva jātu puruṣaḥ pareṣāṃ preṣyatām iyāt //
MBh, 12, 254, 10.1 nāhaṃ pareṣāṃ karmāṇi praśaṃsāmi śapāmi vā /
MBh, 12, 261, 30.2 pareṣām ananudhyāyaṃstaṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 275, 14.1 samāhito na spṛhayet pareṣāṃ nānāgataṃ nābhinandeta lābham /
MBh, 12, 276, 24.1 karmotkarṣaṃ na mārgeta pareṣāṃ parinindayā /
MBh, 12, 279, 23.1 pareṣāṃ yad asūyeta na tat kuryāt svayaṃ naraḥ /
MBh, 12, 288, 11.2 aduṣṭacetā mudito 'nasūyuḥ sa ādatte sukṛtaṃ vai pareṣām //
MBh, 12, 288, 29.2 svādhyāyanityo 'spṛhayan pareṣām ekāntaśīlyūrdhvagatir bhavet saḥ //
MBh, 13, 17, 24.1 brahmaṇām api yad brahma parāṇām api yat param /
MBh, 13, 18, 53.2 sāṃkhyaṃ yogaṃ yat parāṇāṃ paraṃ ca śarvājjātaṃ viddhi yat kīrtitaṃ me //
MBh, 13, 23, 13.2 adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ pareṣām /
MBh, 13, 24, 62.2 sūcakāśca pareṣāṃ ye te vai nirayagāminaḥ //
MBh, 13, 34, 22.2 apareṣāṃ pareṣāṃ ca parebhyaścaiva ye pare //
MBh, 13, 58, 35.1 apareṣāṃ pareṣāṃ ca parebhyaścaiva ye pare /
MBh, 13, 60, 17.2 ātmanaśca pareṣāṃ ca vṛttiṃ saṃrakṣa bhārata //
MBh, 13, 107, 122.1 parivādaṃ na ca brūyāt pareṣām ātmanastathā /
MBh, 15, 11, 1.2 maṇḍalāni ca budhyethāḥ pareṣām ātmanastathā /
MBh, 15, 23, 4.2 mā pareṣāṃ mukhaprekṣāḥ sthetyevaṃ tat kṛtaṃ mayā //
Manusmṛti
ManuS, 7, 139.1 nocchindyād ātmano mūlaṃ pareṣāṃ cātitṛṣṇayā /
ManuS, 11, 198.1 vrātyānāṃ yājanaṃ kṛtvā pareṣām antyakarma ca /
Pāśupatasūtra
PāśupSūtra, 3, 7.0 apahatapāpmā pareṣāṃ parivādāt //
Rāmāyaṇa
Rām, Ār, 8, 4.2 kuto 'bhilaṣaṇaṃ strīṇāṃ pareṣāṃ dharmanāśanam //
Rām, Ār, 39, 13.2 pareṣām aparādhena vinaṣṭāḥ saparicchadāḥ //
Rām, Yu, 4, 10.2 abhiplutyābhipaśyeyuḥ pareṣāṃ nihataṃ balam //
Rām, Yu, 9, 12.2 pareṣāṃ sahasāvajñā na kartavyā kathaṃcana //
Rām, Yu, 12, 15.1 ārto vā yadi vā dṛptaḥ pareṣāṃ śaraṇaṃ gataḥ /
Rām, Yu, 15, 27.2 pareṣām abhighātārtham atiṣṭhat sacivaiḥ saha //
Rām, Yu, 52, 4.2 ātmanaśca pareṣāṃ ca budhyate rākṣasarṣabha //
Rām, Yu, 73, 1.2 pareṣām ahitaṃ vākyam arthasādhakam abravīt //
Rām, Yu, 101, 35.1 na paraḥ pāpam ādatte pareṣāṃ pāpakarmaṇām /
Saundarānanda
SaundĀ, 14, 50.2 kṛtārthaḥ sa jñeyaḥ śamasukharasajñaḥ kṛtamatiḥ pareṣāṃ saṃsargaṃ pariharati yaḥ kaṇṭakamiva //
Bodhicaryāvatāra
BoCA, 8, 95.1 yadā mama pareṣāṃ ca tulyameva sukhaṃ priyam /
BoCA, 8, 96.1 yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyam /
Divyāvadāna
Divyāv, 2, 138.0 te dṛṣṭvā svāminoḥ kathayataḥ dṛṣṭam yuvābhyāmapareṣāṃ kāśikavastrāṇi dīyante pareṣāṃ phuṭṭakānīti //
Divyāv, 11, 97.1 yadyapyete mahātmānaḥ sarvasattvahitodayapravṛttā na pareṣāmārocayiṣyanti tathāpyeṣāṃ pradhānapuruṣā upasaṃkramiṣyanti //
Kirātārjunīya
Kir, 7, 28.2 sāphalyaṃ yayur amarāṅganopabhuktāḥ sā lakṣmīr upakurute yayā pareṣām //
Kir, 11, 81.2 lakṣmīṃ samutsukayitāsi bhṛśaṃ pareṣām uccārya vācam iti tena tirobabhūve //
Kir, 13, 17.2 racitas tisṛṇāṃ purāṃ vidhātuṃ vadham ātmeva bhayānakaḥ pareṣām //
Kir, 14, 52.1 gataiḥ pareṣām avibhāvanīyatāṃ nivārayadbhir vipadaṃ vidūragaiḥ /
Kir, 17, 21.1 sa sāyakān sādhvasaviplutānāṃ kṣipan pareṣām atisauṣṭhavena /
Kāvyālaṃkāra
KāvyAl, 3, 18.2 mārgadrumā mahāntaśca pareṣāmeva bhūtaye //
Kūrmapurāṇa
KūPur, 2, 7, 16.2 gatīnāṃ muktirevāhaṃ pareṣāṃ parameśvaraḥ //
KūPur, 2, 11, 24.1 yaḥ śabdabodhajananaḥ pareṣāṃ śṛṇvatāṃ sphuṭam /
KūPur, 2, 16, 35.2 ātmanaḥ pratikūlāni pareṣāṃ na samācaret //
KūPur, 2, 16, 41.1 varjayed vai rahasyāni pareṣāṃ gūhayed budhaḥ /
KūPur, 2, 33, 44.1 vrātyānāṃ yajanaṃ kṛtvā pareṣāmantyakarma ca /
Matsyapurāṇa
MPur, 28, 1.2 yaḥ pareṣāṃ naro nityamativādāṃstitikṣati /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 7, 2.0 pareṣām iti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 41, 6.0 vidyānāṃ dharmārthakāmakaivalyatatsādhanaparāṇām īśānaḥ vidyānāmiti ṣaṣṭhībahuvacanam //
Tantrākhyāyikā
TAkhy, 2, 270.2 pāṇipādair upetāś ca pareṣāṃ bhṛtyatāṃ gatāḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 19.2, 5.0 tathā paravijñaptiviśeṣādhipatyāt pareṣāṃ jīvitendriyavirodhinī kācidvikriyotpadyate yayā sabhāgasaṃtativicchedākhyaṃ maraṇaṃ bhavatīti veditavyam //
Viṣṇupurāṇa
ViPur, 1, 2, 10.1 paraḥ parāṇāṃ paramaḥ paramātmātmasaṃsthitaḥ /
ViPur, 1, 4, 4.1 nārāyaṇaḥ paro 'cintyaḥ pareṣām api sa prabhuḥ /
ViPur, 1, 9, 41.2 sarvabhūtaś ca yo devaḥ parāṇām api yaḥ paraḥ //
ViPur, 1, 11, 43.2 paraḥ parāṇāṃ puruṣo yasya tuṣṭo janārdanaḥ /
ViPur, 1, 15, 55.3 sa brahmapāraḥ parapārabhūtaḥ paraḥ parāṇām api pārapāraḥ //
ViPur, 6, 5, 85.2 paraḥ parāṇāṃ sakalā na yatra kleśādayaḥ santi parāvareśe //
Viṣṇusmṛti
ViSmṛ, 30, 40.1 yaś ca vidyayā yaśaḥ pareṣāṃ hanti //
ViSmṛ, 54, 25.1 ayājyayājanaṃ kṛtvā pareṣām antyakarma ca /
Yājñavalkyasmṛti
YāSmṛ, 3, 14.2 icchatāṃ tatkṣaṇācchuddhiḥ pareṣāṃ snānasaṃyamān //
YāSmṛ, 3, 65.2 ato yad ātmano 'pathyaṃ pareṣāṃ na tad ācaret //
Śatakatraya
ŚTr, 1, 26.1 prāṇāghātān nivṛttiḥ paradhanaharaṇe saṃyamaḥ satyavākyaṃ kāle śaktyā pradānaṃ yuvatijanakathāmūkabhāvaḥ pareṣām /
ŚTr, 1, 72.2 vibhāti kāyaḥ karuṇaparāṇāṃ paropakārair na tu candanena //
ŚTr, 3, 63.1 pareṣāṃ cetāṃsi pratidivasam ārādhya bahudhā prasādaṃ kiṃ netuṃ viśasi hṛdaya kleśakalitam /
Śikṣāsamuccaya
ŚiSam, 1, 13.1 yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyaṃ /
Acintyastava
Acintyastava, 1, 42.2 ātmanaś ca pareṣāṃ ca samatā tena te matā //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 14.2 pratyāhṛtaṃ bahu dhanaṃ ca mayā pareṣāṃ tejāspadaṃ maṇimayaṃ ca hṛtaṃ śirobhyaḥ //
BhāgPur, 3, 11, 17.3 pareṣāṃ gatim ācakṣva ye syuḥ kalpād bahir vidaḥ //
BhāgPur, 3, 15, 4.2 pareṣām apareṣāṃ tvaṃ bhūtānām asi bhāvavit //
BhāgPur, 3, 29, 4.1 kālasyeśvararūpasya pareṣāṃ ca parasya te /
BhāgPur, 4, 4, 12.1 doṣān pareṣāṃ hi guṇeṣu sādhavo gṛhṇanti kecin na bhavādṛśo dvija /
BhāgPur, 4, 10, 22.1 iti bruvaṃścitrarathaḥ svasārathiṃ yattaḥ pareṣāṃ pratiyogaśaṅkitaḥ /
Bhāratamañjarī
BhāMañj, 1, 34.2 dvibhaikṣyamuparodhāya pareṣāṃ tanna te kṣamam //
BhāMañj, 5, 558.1 śṛṇu senāniveśe 'sminpareṣāmātmanastathā /
BhāMañj, 7, 118.2 pāṇḍavānāṃ pareṣāṃ ca babhūveti mahādhvaniḥ //
BhāMañj, 13, 398.1 pālayetsvagaṇaṃ rājā pareṣāṃ bhedayedgaṇam /
BhāMañj, 13, 585.2 bhedanāya sadā kuryātpareṣāṃ paurasāntvanam //
Garuḍapurāṇa
GarPur, 1, 15, 10.1 apāraḥ paramārthaśca parāṇāṃ ca paraḥ prabhuḥ /
GarPur, 1, 106, 10.2 īkṣatāṃ tatkṣaṇācchuddhiḥ pareṣāṃ snānasaṃyamāt //
GarPur, 1, 113, 32.2 ato na śocāmi na vismayo me lalāṭalekhā na punaḥ prayāti yadasmadīyaṃ na tu tat pareṣām //
Hitopadeśa
Hitop, 2, 143.2 na parasyāparādhena pareṣāṃ daṇḍam ācaret /
Hitop, 3, 8.2 ātmanaś ca pareṣāṃ ca yaḥ samīkṣya balābalam /
Kathāsaritsāgara
KSS, 3, 5, 70.1 naivaiṣa rājā sahate pareṣāṃ prasṛtaṃ mahaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 24.2 paraḥ parāṇāṃ puruṣas tuṣṭo yasya janārdanaḥ /
KAM, 1, 147.2 tat sarvaṃ vilayaṃ yāti pareṣām upavāsanāt /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 1.0 indro vajrī hiraṇmayaḥ ityādīni vākyāni śakrādidevatāliṅgāni mantrārthavādaparāṇi tv eṣāṃ svarūpayāthārthyam iti yad bhavadbhir abhihitaṃ tat tathāstu svārthapratipādanaparāṇāṃ tu śrūyamāṇānāṃ karmarūpādiśabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 4.0 kiṃ tadvaidharmyamityāha tacca bhogyatvamiti avairāgyalakṣaṇo buddhidharmaḥ srakcandanavanitādirvā viṣaya evaṃ bahiṣṭho yaḥ pareṣāṃ rāgatveneṣṭaḥ tasyaitadeva vaidharmyaṃ yadbhogyatvam //
Rasendracintāmaṇi
RCint, 1, 8.2 yadyekaṃ sukaram udāharāmi teṣāṃ vyāhāraiḥ kimihaphalaṃ tataḥ pareṣām //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 32.0 tatastacchiṣyeṇa svasya visṛtyarthaṃ paraṃ parayāvyavacchedārthaṃ pareṣām upadeśārthaṃ cāyaṃ rasādhyāyo viracitaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 4.2 evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet //
Kokilasaṃdeśa
KokSam, 2, 68.2 śaṃsanti tvāṃ nanu parabhṛtaṃ śaiśave yadbhṛto 'nyaiḥ patrivrātābharaṇa bharaṇenādya sa tvaṃ pareṣām //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 53.1 tathāgatavihāraikasthānanivāsinaśca te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyanti tathāgatapāṇiparimārjitamūrdhānaśca te bhaviṣyanti ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya śraddadhiṣyanti vācayiṣyanti likhiṣyanti satkariṣyanti gurukariṣyanti pareṣāṃ ca saṃśrāvayiṣyanti //
SDhPS, 13, 8.1 anyāni pareṣāṃ ratikrīḍāsthānāni tāni nopasaṃkrāmati //
SDhPS, 13, 55.1 pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati na cānyān dharmabhāṇakān bhikṣūn parivadati na cāvarṇaṃ bhāṣate na cāvarṇaṃ niścārayati na cānyeṣāṃ śrāvakayānīyānāṃ bhikṣūṇāṃ nāma gṛhītvāvarṇaṃ bhāṣate na cāvarṇaṃ cārayati na ca teṣāmantike pratyarthikasaṃjñī bhavati //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
SDhPS, 18, 12.1 punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ pareṣāṃ ca saṃśrāvayamānas tair dvādaśabhiḥ śrotraguṇaśataiḥ samanvāgataḥ ye trisāhasramahāsāhasrāyāṃ lokadhātau vividhāḥ śabdā niścaranti yāvadavīcirmahānirayo yāvacca bhavāgraṃ sāntarbahis tadyathā /
SDhPS, 18, 62.1 ākāṅkṣamāṇaśca tāṃstān gandhān pareṣāmapi vyākaroti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 52.2 śivaviṣṇuparāṇāṃ hi narāṇāṃ kiṃ bhayaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 28, 111.1 hāhākāraparāṇāṃ tu ṛṣīṇāṃ rakṣaṇāya ca /
SkPur (Rkh), Revākhaṇḍa, 209, 142.2 upavāsaparāṇāṃ ca devāyatanavāsinām //