Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Pāraskaragṛhyasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Garuḍapurāṇa
Rājanighaṇṭu
Tantrāloka

Aitareyabrāhmaṇa
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 15.9 te teṣu brahmalokeṣu parāḥ parāvato vasanti /
Pāraskaragṛhyasūtra
PārGS, 3, 4, 7.1 ājyaṃ saṃskṛtyeha ratir ity ājyāhutī hutvāparā juhoti /
Ṛgveda
ṚV, 10, 58, 11.1 yat te parāḥ parāvato mano jagāma dūrakam /
Mahābhārata
MBh, 1, 213, 13.1 uṣitvā tatra kaunteyaḥ saṃvatsaraparāḥ kṣapāḥ /
Rāmāyaṇa
Rām, Su, 4, 16.2 bhartuḥ priyā dharmaparā niviṣṭā dadarśa dhīmān madanābhiviṣṭāḥ //
Garuḍapurāṇa
GarPur, 1, 24, 1.2 vakṣye gaṇādikāḥ pūjāḥ sarvadā svargadāḥ parāḥ /
Rājanighaṇṭu
RājNigh, Prabh, 102.2 kaṣāyāḥ pittalās tiktā vīryavṛddhikarāḥ parāḥ //
Tantrāloka
TĀ, 6, 96.1 pibanti ca surāḥ sarve daśapañca parāḥ kalāḥ /