Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Āyurvedadīpikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 39, 1.0 āhūya tūṣṇīṃśaṃsaṃ śaṃsati retas tat siktam vikaroti siktir vā agre 'tha vikṛtiḥ //
AB, 2, 39, 3.0 tira iva tūṣṇīṃśaṃsaṃ śaṃsati tira iva vai retāṃsi vikriyante //
AB, 2, 39, 4.0 ṣaṭpadaṃ tūṣṇīṃśaṃsaṃ śaṃsati ṣaḍvidho vai puruṣaḥ ṣaᄆaṅga ātmānam eva tat ṣaḍvidhaṃ ṣaᄆaṅgaṃ vikaroti //
AB, 2, 39, 5.0 tūṣṇīṃśaṃsaṃ śastvā purorucaṃ śaṃsati retas tad vikṛtam prajanayati vikṛtir vā agre 'tha jātiḥ //
AB, 5, 15, 4.0 nābhānediṣṭhenaiva reto 'siñcat tad vālakhilyābhir vyakarot sukīrtinā kākṣīvatena yoniṃ vyahāpayad urau yathā tava śarman mademeti tasmāj jyāyān san garbhaḥ kanīyāṃsaṃ santam yoniṃ na hinasti brahmaṇā hi sa kᄆpta evayāmarutaitavai karoti tenedaṃ sarvam etavai kṛtam eti yad idaṃ kiṃca //
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
Atharvaveda (Paippalāda)
AVP, 4, 11, 6.1 dyāvāpṛthivī hṛdayaṃ sasūvatur yenedaṃ tvaṣṭā vikṛṇoti dhīraḥ /
Atharvaveda (Śaunaka)
AVŚ, 9, 9, 16.2 teṣām iṣṭāni vihitāni dhāmaśa sthātre rejante vikṛtāni rūpaśaḥ //
AVŚ, 12, 1, 5.1 yasyāṃ pūrve pūrvajanā vicakrire yasyāṃ devā asurān abhyavartayan /
AVŚ, 12, 1, 43.1 yasyāḥ puro devakṛtāḥ kṣetre yasyā vikurvate /
AVŚ, 12, 3, 22.1 pṛthivīṃ tvā pṛthivyām āveśayāmi tanūḥ samānī vikṛtā ta eṣā /
AVŚ, 12, 3, 54.1 tanvaṃ svargo bahudhā vicakre yathā vida ātmann anyavarṇām /
Baudhāyanadharmasūtra
BaudhDhS, 1, 16, 15.1 saptamo 'vikṛtabījaḥ samabījaḥ sama ity eṣāṃ saṃjñāḥ krameṇa nipatanti //
BaudhDhS, 2, 2, 28.1 tṛṇakāṣṭham avikṛtaṃ vikreyam //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 9, 10.0 vikṛtarūpe vikṛtaśabde visphuṭe prāyaścittaṃ śaṃyuvākaṃ cānukhyāṃ ca juhoti //
BaudhGS, 4, 9, 10.0 vikṛtarūpe vikṛtaśabde visphuṭe prāyaścittaṃ śaṃyuvākaṃ cānukhyāṃ ca juhoti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 3.1 sa tredhātmānaṃ vyakurutādityaṃ tṛtīyaṃ vāyuṃ tṛtīyam /
Gopathabrāhmaṇa
GB, 1, 1, 26, 12.0 āpnoter ākarapakārau vikāryau //
GB, 1, 1, 26, 13.0 ādita oṃkāro vikriyate //
GB, 1, 2, 20, 9.0 sa tṛtīyam ātmānam āpyāyyaitad idaṃ viśvaṃ vikṛtam annādyam adhok //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 21, 6.2 karmaṇā hīdaṃ sarvaṃ vikriyate //
JUB, 1, 46, 2.1 sa ṣoḍaśadhātmānaṃ vyakuruta bhadraṃ ca samāptiś cābhūtiś ca sambhūtiś ca bhūtaṃ ca sarvaṃ ca rūpaṃ cāparimitaṃ ca śrīś ca yaśaś ca nāma cāgraṃ ca sajātāś ca payaś ca mahīyā ca rasaś ca //
JUB, 1, 48, 7.1 sa haivaṃ ṣoḍaśadhātmānaṃ vikṛtya sārdhaṃ samait /
JUB, 1, 58, 7.2 yathā hiraṇyam avikṛtaṃ lelāyad evam //
JUB, 1, 58, 8.4 ātmabhir evainad vikaravāmahā iti //
JUB, 1, 58, 9.1 tad ātmabhir eva vyakurvata /
JUB, 2, 2, 9.7 atha yad upadravati reta eva tena pravṛddhaṃ vikaroti /
JUB, 2, 2, 9.8 atha yan nidhanam upaiti reta eva tena vikṛtam prajanayati /
JUB, 4, 11, 5.3 ahaṃ devānām annaṃ vikaromyaham manuṣyāṇām //
JUB, 4, 11, 6.3 na devānām annaṃ vikriyeta na manuṣyāṇām //
Jaiminīyabrāhmaṇa
JB, 1, 267, 10.0 tasmāt pañcame māsi garbhā vikriyante //
JB, 1, 318, 7.0 tāṃ haitām eke paṅktiṃ vigāyanti nāvikṛtā garbhā jāyanta iti vadantaḥ sāṃjagmāno dāyivā kovā pavasvā sūryā iti //
JB, 2, 249, 10.0 tāv itarāv abrūtāṃ yad vāva tvam etasyāṃ paśyasi tad āvaṃ paśyāva iti so 'bravīt tayā vā etā eva vikaravāmahā iti //
JB, 2, 249, 11.0 te tayaiva vyakurvata //
Kauśikasūtra
KauśS, 3, 2, 21.0 vikṛte sampannam //
KauśS, 4, 1, 32.0 aparedyur vikṛte piśācato rujati //
KauśS, 5, 1, 4.0 kumbhamahatena pariveṣṭyādhāya śayane vikṛte saṃpātān atinayati //
KauśS, 13, 32, 2.1 tvaṣṭā rūpāṇi bahudhā vikurvañ janayan prajā bahudhā viśvarūpāḥ /
Kauṣītakibrāhmaṇa
KauṣB, 3, 12, 4.0 tvaṣṭā vai retaḥ siktaṃ vikaroti //
Kāṭhakasaṃhitā
KS, 13, 5, 37.0 so 'smai rūpāṇi vikaroti //
KS, 20, 9, 2.0 paśor eṣa yonir vikriyate //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 1, 3.1 yat te bhāmena vicakarānīśāno hṛdas pari /
MS, 1, 10, 9, 23.0 tvaṣṭā hi rūpāṇi vikaroti //
Pañcaviṃśabrāhmaṇa
PB, 9, 2, 3.0 brahma yad devā vyakurvata tato yad atyaricyata tad gaurīvitam abhavat //
Pāraskaragṛhyasūtra
PārGS, 1, 14, 5.0 kūrmapittaṃ copasthe kṛtvā sa yadi kāmayeta vīryavānt syād iti vikṛtyainamabhimantrayate suparṇo'sīti prāgviṣṇukramebhyaḥ //
PārGS, 2, 7, 17.0 vikṛtaṃ vāso nāchādayīta //
Taittirīyasaṃhitā
TS, 1, 5, 9, 10.1 retaḥ siktaṃ na tvaṣṭrāvikṛtam prajāyate //
TS, 1, 5, 9, 11.1 yāvaccho vai retasaḥ siktasya tvaṣṭā rūpāṇi vikaroti tāvaccho vai tat prajāyate //
TS, 1, 5, 9, 14.1 retasa eva siktasya bahuśo rūpāṇi vikaroti //
TS, 5, 2, 10, 2.1 yoniḥ khalu vā eṣā paśor vikriyate yat prācīnam aiṣṭakād yajuḥ kriyate //
TS, 6, 6, 6, 2.2 tvāṣṭro bhavati tvaṣṭā vai retasaḥ siktasya rūpāṇi vikaroti tam eva vṛṣāṇam patnīṣv apisṛjati so 'smai rūpāṇi vikaroti //
TS, 6, 6, 6, 2.2 tvāṣṭro bhavati tvaṣṭā vai retasaḥ siktasya rūpāṇi vikaroti tam eva vṛṣāṇam patnīṣv apisṛjati so 'smai rūpāṇi vikaroti //
Taittirīyāraṇyaka
TĀ, 5, 10, 1.3 tad agnir vyakarot /
Vaitānasūtra
VaitS, 5, 3, 8.1 somavāminaḥ prāk soma iti vikṛtena //
Vasiṣṭhadharmasūtra
VasDhS, 14, 41.1 vikṛtarūpāḥ sarpaśīrṣāś ca //
Vārāhaśrautasūtra
VārŚS, 1, 5, 1, 9.1 āhitān upolapair darbhair agnīn saminddhe yajamānaḥ yat tvā kruddhaḥ parovāpeti gārhapatyaṃ yat te manyuparoptasyeti dakṣiṇāgniṃ yat te bhāmena vicakāra /
Āpastambadharmasūtra
ĀpDhS, 1, 21, 2.0 tṛṇakāṣṭhair avikṛtaiḥ //
Āpastambagṛhyasūtra
ĀpGS, 7, 26.1 avikṛtam ātithyam //
Āpastambaśrautasūtra
ĀpŚS, 7, 27, 6.0 sūktavākapraiṣo vikriyate //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 3.2 yāṃstvetaddevā ādityā ityācakṣate sapta haiva te 'vikṛtaṃ hāṣṭamaṃ janayāṃcakāra mārtāṇḍaṃ saṃdegho haivāsa yāvānevordhvastāvāṃstiryaṅ puruṣasaṃmita ity u haika āhuḥ //
ŚBM, 3, 1, 3, 4.2 devā ādityā yadasmān anv ajanimā tadamuyeva bhūddhantemaṃ vikaravāmeti taṃ vicakrur yathāyam puruṣo vikṛtastasya yāni māṃsāni saṃkṛtya saṃnyāsus tato hastī samabhavat tasmādāhur na hastinam pratigṛhṇīyāt puruṣājāno hi hastīti yam u ha tadvicakruḥ sa vivasvānādityastasyemāḥ prajāḥ //
ŚBM, 3, 1, 3, 4.2 devā ādityā yadasmān anv ajanimā tadamuyeva bhūddhantemaṃ vikaravāmeti taṃ vicakrur yathāyam puruṣo vikṛtastasya yāni māṃsāni saṃkṛtya saṃnyāsus tato hastī samabhavat tasmādāhur na hastinam pratigṛhṇīyāt puruṣājāno hi hastīti yam u ha tadvicakruḥ sa vivasvānādityastasyemāḥ prajāḥ //
ŚBM, 3, 1, 3, 4.2 devā ādityā yadasmān anv ajanimā tadamuyeva bhūddhantemaṃ vikaravāmeti taṃ vicakrur yathāyam puruṣo vikṛtastasya yāni māṃsāni saṃkṛtya saṃnyāsus tato hastī samabhavat tasmādāhur na hastinam pratigṛhṇīyāt puruṣājāno hi hastīti yam u ha tadvicakruḥ sa vivasvānādityastasyemāḥ prajāḥ //
ŚBM, 3, 1, 3, 4.2 devā ādityā yadasmān anv ajanimā tadamuyeva bhūddhantemaṃ vikaravāmeti taṃ vicakrur yathāyam puruṣo vikṛtastasya yāni māṃsāni saṃkṛtya saṃnyāsus tato hastī samabhavat tasmādāhur na hastinam pratigṛhṇīyāt puruṣājāno hi hastīti yam u ha tadvicakruḥ sa vivasvānādityastasyemāḥ prajāḥ //
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 7, 2, 5.1 athainam ato vikṛtyā vikaroti /
ŚBM, 6, 7, 2, 5.2 idam evaitad retaḥ siktaṃ vikaroti /
ŚBM, 6, 7, 2, 5.3 tasmād yonau retaḥ siktaṃ vikriyate //
ŚBM, 6, 7, 2, 7.1 taṃ vā etam atra pakṣapucchavantaṃ vikaroti /
ŚBM, 6, 7, 2, 7.2 yādṛg vai yonau reto vikriyate tādṛg jāyate /
ŚBM, 6, 7, 2, 7.3 tad yad etam atra pakṣapucchavantaṃ vikaroti tasmād eṣo 'mutra pakṣapucchavān jāyate //
ŚBM, 6, 7, 2, 9.1 tam etayā vikṛtyeta ūrdhvam prāñcam pragṛhṇāti /
ŚBM, 6, 7, 3, 9.2 etad vā enam ado vikṛtyeta ūrdhvam prāñcam pragṛhṇāti /
ŚBM, 10, 6, 5, 3.1 sa tredhātmānaṃ vyakuruta ādityaṃ tṛtīyaṃ vāyuṃ tṛtīyam /
Ṛgveda
ṚV, 1, 164, 15.2 teṣām iṣṭāni vihitāni dhāmaśa sthātre rejante vikṛtāni rūpaśaḥ //
ṚV, 2, 38, 6.2 śaśvāṁ apo vikṛtaṃ hitvy āgād anu vrataṃ savitur daivyasya //
ṚV, 10, 68, 8.2 niṣ ṭaj jabhāra camasaṃ na vṛkṣād bṛhaspatir viraveṇā vikṛtya //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 2, 12.2 caturdhā vā idaṃ puruṣo vīryāya vikṛto jāyate /
Arthaśāstra
ArthaŚ, 2, 9, 3.1 aśvasadharmāṇo hi manuṣyā niyuktāḥ karmasu vikurvate //
Aṣṭasāhasrikā
ASāh, 1, 28.4 tatkasya hetoḥ akṛtā hi subhūte sarvajñatā avikṛtā anabhisaṃskṛtā /
ASāh, 1, 28.5 te 'pi sattvā akṛtā avikṛtā anabhisaṃskṛtāḥ yeṣāṃ sattvānāmarthāya ayaṃ saṃnāhasaṃnaddhaḥ //
Buddhacarita
BCar, 5, 47.2 yugapatpramadājanasya nidrā vihitāsīdvikṛtāśca gātraceṣṭāḥ //
BCar, 5, 59.2 viniśaśvasurulbaṇaṃ śayānā vikṛtāḥ kṣiptabhūjā jajṛmbhire ca //
BCar, 5, 61.2 aparā madaghūrṇiteva śiśye na babhāse vikṛtaṃ vapuḥ pupoṣa //
BCar, 5, 63.1 samavekṣya tathā tathā śayānā vikṛtāstā yuvatīradhīraceṣṭāḥ /
BCar, 5, 64.1 aśucirvikṛtaśca jīvaloke vanitānāmayamīdṛśaḥ svabhāvaḥ /
Carakasaṃhitā
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 17, 117.1 prākṛtastu balaṃ śleṣmā vikṛto mala ucyate /
Ca, Sū., 18, 48.2 vikṛtāḥ prakṛtisthā vā tān bubhutseta paṇḍitaḥ //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 5, 3.2 tadyathātrayo doṣā vātapittaśleṣmāṇaḥ prakopaṇavikṛtāḥ dūṣyāśca śarīradhātavas tvaṅmāṃsaśoṇitalasīkāś caturdhā doṣopaghātavikṛtā iti /
Ca, Nid., 5, 3.2 tadyathātrayo doṣā vātapittaśleṣmāṇaḥ prakopaṇavikṛtāḥ dūṣyāśca śarīradhātavas tvaṅmāṃsaśoṇitalasīkāś caturdhā doṣopaghātavikṛtā iti /
Ca, Nid., 8, 4.1 ta evaṃvidhānāṃ prāṇabhṛtāṃ kṣipramabhinirvartante tad yathā rajastamobhyām upahatacetasām udbhrāntaviṣamabahudoṣāṇāṃ samalavikṛtopahitānyaśucīnyabhyavahārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogamapi ca viṣamamācaratāmanyāśca śarīraceṣṭā viṣamāḥ samācaratāmatyupakṣayādvā doṣāḥ prakupitā rajastamobhyām upahatacetasām antarātmanaḥ śreṣṭhatamamāyatanaṃ hṛdayamupasṛtyopari tiṣṭhante tathendriyāyatanāni ca /
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 8, 63.1 atha hetvantaraṃ hetvantaraṃ nāma prakṛtahetau vācye yadvikṛtahetumāha //
Ca, Vim., 8, 71.1 kāryayonistu sā yā vikriyamāṇā kāryatvamāpadyate //
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Śār., 2, 28.1 kasmāt prajāṃ strī vikṛtāṃ prasūte hīnādhikāṅgīṃ vikalendriyāṃ vā /
Ca, Śār., 4, 38.3 mahāśanaṃ straiṇaṃ strīrahaskāmamaśuciṃ śucidveṣiṇaṃ bhīruṃ bhīṣayitāraṃ vikṛtavihārāhāraśīlaṃ paiśācaṃ vidyāt /
Ca, Śār., 8, 40.1 tāścaināṃ yathoktaguṇāḥ striyo'nuśiṣyuḥ anāgatāvīr mā pravāhiṣṭhāḥ yā hyanāgatāvīḥ pravāhate vyarthamevāsyāstat karma bhavati prajā cāsyā vikṛtā vikṛtimāpannā ca śvāsakāsaśoṣaplīhaprasaktā vā bhavati /
Ca, Indr., 1, 9.1 nīlaśyāvatāmraharitaśuklāśca varṇāḥ śarīrasya vaikārikā bhavanti yāṃścāparānupekṣamāṇo vidyāt prāgvikṛtān abhūtvotpannān /
Ca, Indr., 1, 15.2 eḍakakalagrastāvyaktagadgadakṣāmadīnānukīrṇās tvāturāṇāṃ svarā vaikārikā bhavanti yāṃścāparān upekṣamāṇo'pi vidyāt prāgvikṛtān abhūtvotpannān /
Ca, Indr., 4, 5.1 svasthebhyo vikṛtaṃ yasya jñānamindriyasaṃśrayam /
Ca, Indr., 7, 4.2 aṅgeṣu vikṛtā yasya chāyā pretastathaiva saḥ //
Ca, Indr., 7, 5.2 naṣṭā tanvī dvidhā chinnā vikṛtā viśirā ca yā //
Ca, Indr., 12, 49.2 vikriyante praticchāyāśchāyāśca vikṛtiṃ prati //
Mahābhārata
MBh, 1, 1, 146.1 yadā droṇe nihate droṇaputro nārāyaṇaṃ divyam astraṃ vikurvan /
MBh, 1, 1, 191.1 kālo vikurute bhāvān sarvāṃlloke śubhāśubhān /
MBh, 1, 3, 68.1 yuvāṃ varṇān vikurutho viśvarūpāṃs te 'dhikṣiyanti bhuvanāni viśvā /
MBh, 1, 19, 4.2 bhīṣaṇair vikṛtair anyair ghorair jalacaraistathā /
MBh, 1, 26, 41.2 kāñcanāni vicitrāṇi vaiḍūryavikṛtāni ca /
MBh, 1, 69, 7.1 yadā tu mukham ādarśe vikṛtaṃ so 'bhivīkṣate /
MBh, 1, 94, 24.1 divyam astraṃ vikurvāṇaṃ yathā devaṃ puraṃdaram /
MBh, 1, 123, 23.1 na cainam abhyajānaṃste tadā vikṛtadarśanam /
MBh, 1, 137, 16.22 sarvathā vikṛtaṃ tat tu yadi te nidhanaṃ gatāḥ /
MBh, 1, 140, 3.1 tam āpatantaṃ dṛṣṭvaiva tathā vikṛtadarśanam /
MBh, 1, 142, 23.2 purā vikurute māyāṃ bhujayoḥ sāram arpaya /
MBh, 1, 145, 19.2 duhitrā caiva sahitaṃ dadarśa vikṛtānanam //
MBh, 1, 188, 22.32 sthaviraṃ vikṛtākāraṃ śīryamāṇanakhatvacam /
MBh, 1, 202, 19.2 ubhau viniścayaṃ kṛtvā vikurvāte vadhaiṣiṇau //
MBh, 1, 217, 7.1 vikṛtair darśanair anye samutpetuḥ sahasraśaḥ /
MBh, 2, 39, 5.2 jarāsaṃdhena kauravya kṛṣṇena vikṛtaṃ kṛtam //
MBh, 3, 21, 35.1 evaṃ māyāṃ vikurvāṇo yodhayāmāsa māṃ ripuḥ /
MBh, 3, 23, 4.1 atha dānavasaṃghās te vikṛtānanamūrdhajāḥ /
MBh, 3, 29, 22.2 antaraṃ hyasya dṛṣṭvaiva loko vikurute dhruvam /
MBh, 3, 31, 33.2 anyathaiva prabhus tāni karoti vikaroti ca //
MBh, 3, 63, 12.1 sa dṛṣṭvā vismitas tasthāvātmānaṃ vikṛtaṃ nalaḥ /
MBh, 3, 63, 14.1 yatkṛte cāsi vikṛto duḥkhena mahatā nala /
MBh, 3, 72, 1.3 upaviṣṭo rathopasthe vikṛto hrasvabāhukaḥ //
MBh, 3, 111, 17.1 atharśyaśṛṅgaṃ vikṛtaṃ samīkṣya punaḥ punaḥ pīḍya ca kāyam asya /
MBh, 3, 136, 8.1 vikurvāṇo munīnāṃ tu caramāṇo mahīm imām /
MBh, 3, 148, 36.2 yugakṣayakṛtā dharmāḥ prārthanāni vikurvate //
MBh, 3, 154, 5.2 anyad rūpaṃ samāsthāya vikṛtaṃ bhairavaṃ mahat //
MBh, 3, 166, 18.2 vikṛtasvararūpāṇi bhṛśaṃ sarvāṇyacodayan //
MBh, 3, 261, 46.1 tāṃ tathā vikṛtāṃ dṛṣṭvā rāvaṇaḥ krodhamūrchitaḥ /
MBh, 3, 268, 32.2 niryayur vikṛtākārāḥ sahasraśatasaṃghaśaḥ //
MBh, 3, 274, 23.1 tāṃ māyāṃ vikṛtāṃ dṛṣṭvā daśagrīvasya rakṣasaḥ /
MBh, 3, 287, 26.2 bālabhāvād vikurvanti prāyaśaḥ pramadāḥ śubhe //
MBh, 4, 3, 19.7 vyasanaśatanimagnā vikriyante na sādhvyo muditahṛdayavṛttir vākyam etajjagāda //
MBh, 4, 5, 21.10 suvarṇavikṛtaṃ sāram indrāyudhanibhaṃ varam /
MBh, 4, 18, 13.2 veṇīvikṛtakeśāntaḥ so 'yam adya dhanaṃjayaḥ //
MBh, 4, 32, 22.2 divyam astraṃ vikurvāṇāstrigartān pratyamarṣaṇāḥ //
MBh, 4, 38, 8.1 suvarṇavikṛtaṃ divyaṃ ślakṣṇam āyatam avraṇam /
MBh, 4, 39, 1.2 suvarṇavikṛtānīmānyāyudhāni mahātmanām /
MBh, 4, 53, 28.3 visasarja śarāṃścitrān suvarṇavikṛtān bahūn //
MBh, 4, 53, 38.1 evaṃ tau svarṇavikṛtān vimuñcantau mahāśarān /
MBh, 5, 56, 20.1 draupadeyā maheṣvāsāḥ suvarṇavikṛtadhvajāḥ /
MBh, 5, 73, 17.2 kaśmalenābhipanno 'si tena te vikṛtaṃ manaḥ //
MBh, 5, 73, 20.1 tavaiṣā vikṛtā buddhir gavāṃ vāg iva mānuṣī /
MBh, 5, 98, 3.1 atra māyāsahasrāṇi vikurvāṇā mahaujasaḥ /
MBh, 5, 128, 15.1 purā vikurvate mūḍhāḥ pāpātmānaḥ samāgatāḥ /
MBh, 5, 132, 33.2 yastvādṛśo vikurvīta yaśasvī lokaviśrutaḥ /
MBh, 5, 140, 6.2 aindram astraṃ vikurvāṇam ubhe caivāgnimārute //
MBh, 5, 144, 16.2 anavekṣya kṛtaṃ pāpā vikurvantyanavasthitāḥ //
MBh, 5, 149, 30.1 yasya saṃgrāmamadhyeṣu divyam astraṃ vikurvataḥ /
MBh, 5, 164, 2.2 vikṛtāyudhabhūyiṣṭhā vāyuvegasamā jave //
MBh, 6, 73, 58.1 te 'bhiyātā maheṣvāsāḥ suvarṇavikṛtadhvajāḥ /
MBh, 6, 92, 50.1 suvarṇavikṛtaprāsān paṭṭiśān hemabhūṣitān /
MBh, 6, 102, 17.3 aparāvartinaḥ sarve suvarṇavikṛtadhvajāḥ //
MBh, 6, 112, 74.1 aparāvartinaḥ śūrāḥ suvarṇavikṛtadhvajāḥ /
MBh, 6, 112, 131.2 praṇedur bhakṣyam āsādya vikṛtāśca mṛgadvijāḥ //
MBh, 6, 116, 25.1 karmaṇā tena pārthasya śakrasyeva vikurvataḥ /
MBh, 7, 6, 35.1 bahūnīha vikurvāṇo divyānyastrāṇi saṃyuge /
MBh, 7, 8, 23.2 divyam astraṃ vikurvāṇaṃ senāṃ kṣiṇvantam avyayam //
MBh, 7, 13, 75.2 mumoca bhujavīryeṇa vaiḍūryavikṛtājirām //
MBh, 7, 32, 8.1 varaṃ dattvā mama prītaḥ paścād vikṛtavān asi /
MBh, 7, 33, 13.2 kṛtābhisamayāḥ sarve suvarṇavikṛtadhvajāḥ //
MBh, 7, 42, 2.2 vikurvāṇā bṛhanto 'śvāḥ śvasanopamaraṃhasaḥ //
MBh, 7, 44, 15.2 vayasyāḥ śalyaputrasya suvarṇavikṛtadhvajāḥ //
MBh, 7, 50, 39.2 bodhayantyadya taṃ nūnaṃ śvāpadā vikṛtaiḥ svaraiḥ //
MBh, 7, 61, 41.2 divyam astraṃ vikurvāṇān saṃhareyur ariṃdamāḥ //
MBh, 7, 61, 50.2 lobhānugatadurbuddheḥ krodhena vikṛtātmanaḥ //
MBh, 7, 68, 37.2 gajapṛṣṭhagatā mlecchā nānāvikṛtadarśanāḥ //
MBh, 7, 87, 65.2 ajayyā jaitram ūhustaṃ vikurvantaḥ sma saindhavāḥ //
MBh, 7, 91, 14.1 trigartānāṃ rathodārāḥ suvarṇavikṛtadhvajāḥ /
MBh, 7, 91, 27.1 cāpaṃ ca rukmavikṛtaṃ vidhunvan gajamūrdhani /
MBh, 7, 102, 65.1 tam ūhur javanā dāntā vikurvāṇā hayottamāḥ /
MBh, 7, 107, 34.1 suvarṇavikṛtān bāṇān pramuñcantāvariṃdamau /
MBh, 7, 112, 9.2 suvarṇavikṛtāṃścitrānmumocādhirathiḥ śarān //
MBh, 7, 113, 20.1 suvarṇavikṛtaiścāpi gadāmusalapaṭṭiśaiḥ /
MBh, 7, 114, 29.1 te vyomni ratnavikṛtā vyakāśanta sahasraśaḥ /
MBh, 7, 114, 40.2 suvarṇavikṛtān kruddhaḥ prāhiṇod vadhakāṅkṣayā //
MBh, 7, 116, 2.1 trigartānāṃ maheṣvāsāḥ suvarṇavikṛtadhvajāḥ /
MBh, 7, 149, 32.2 cakarta kāyāddhi śiro bhīmaṃ vikṛtadarśanam //
MBh, 7, 149, 34.2 rathe 'sya nikṣipya śiro vikṛtānanamūrdhajam /
MBh, 7, 150, 105.1 te bhagnā vikṛtāṅgāśca chinnapṛṣṭhāśca sāyakaiḥ /
MBh, 7, 164, 127.1 yaccāsya bāṇaṃ vikṛtaṃ dhanūṃṣi ca viśāṃ pate /
MBh, 7, 165, 100.1 tato droṇo brāhmam astraṃ vikurvāṇo nararṣabhaḥ /
MBh, 7, 165, 105.2 divyam astraṃ vikurvāṇo babhūvārka ivoditaḥ //
MBh, 8, 14, 31.2 suvarṇavikṛtān prāsāñ śaktīḥ kanakabhūṣitāḥ //
MBh, 8, 14, 47.2 baddhāḥ sādidhvajāgreṣu suvarṇavikṛtāḥ kaśāḥ //
MBh, 8, 17, 70.1 te śarā hemavikṛtāḥ saṃpatanto muhur muhuḥ /
MBh, 8, 33, 29.1 tad varma hemavikṛtaṃ rarāja nipatat tadā /
MBh, 8, 40, 28.1 te varma hemavikṛtaṃ bhittvā rājñaḥ śilāśitāḥ /
MBh, 8, 42, 9.1 te varma hemavikṛtaṃ bhittvā tasya mahātmanaḥ /
MBh, 8, 42, 46.1 te śarā hemavikṛtā gāṇḍīvapreṣitā bhṛśam /
MBh, 8, 43, 27.2 ārtanādān vikurvāṇā vidravanti diśo daśa //
MBh, 8, 51, 81.1 tasya pāpasya tad vākyaṃ suvarṇavikṛtāḥ śarāḥ /
MBh, 9, 3, 5.1 abhijñānaṃ narendrāṇāṃ vikṛtaṃ prekṣya saṃyuge /
MBh, 9, 16, 24.2 vāhāṃśca hatvā vyakaronmahātmā yodhakṣayaṃ dharmasutasya rājñaḥ //
MBh, 9, 16, 65.2 hāhākāraṃ vikurvāṇāḥ kuravo vipradudruvuḥ //
MBh, 9, 43, 24.2 vikṛtā vikṛtākārā vikṛtābharaṇadhvajāḥ //
MBh, 9, 43, 24.2 vikṛtā vikṛtākārā vikṛtābharaṇadhvajāḥ //
MBh, 9, 43, 24.2 vikṛtā vikṛtākārā vikṛtābharaṇadhvajāḥ //
MBh, 10, 8, 56.2 sa hato nyapatad bhūmau vimūḍho vikṛtānanaḥ //
MBh, 10, 17, 15.2 yair imaṃ vyakarot sarvaṃ bhūtagrāmaṃ caturvidham //
MBh, 12, 59, 101.2 tato 'sya vikṛto jajñe hrasvāṅgaḥ puruṣo bhuvi //
MBh, 12, 103, 3.1 daivaṃ pūrvaṃ vikurute mānuṣe kālacodite /
MBh, 12, 104, 47.2 adṛṣṭito vikurute dṛṣṭvā vā nābhibhāṣate //
MBh, 12, 136, 109.1 tataḥ prabhātasamaye vikṛtaḥ kṛṣṇapiṅgalaḥ /
MBh, 12, 136, 151.1 kālo hetuṃ vikurute svārthastam anuvartate /
MBh, 12, 136, 153.2 abhrāṇām iva rūpāṇi vikurvanti kṣaṇe kṣaṇe //
MBh, 12, 149, 96.2 yuṣmān pradharṣayiṣyanti vikṛtā māṃsabhojanāḥ //
MBh, 12, 150, 30.2 asamyag āyato bhūyaśceṣṭate vikṛto nṛṣu //
MBh, 12, 152, 18.2 yā yā vikriyate saṃsthā tataḥ sābhiprapadyate //
MBh, 12, 160, 46.3 vikurvan bahudhā varṇānnīlapāṇḍuralohitān //
MBh, 12, 187, 19.1 tvacā spṛśati ca sparśān buddhir vikriyate 'sakṛt /
MBh, 12, 192, 83.2 tato vikṛtaceṣṭau dvau puruṣau samupasthitau /
MBh, 12, 192, 87.2 dhārayāmi naravyāghra vikṛtasyeha goḥ phalam /
MBh, 12, 192, 87.3 dadataśca na gṛhṇāti vikṛto me mahīpate //
MBh, 12, 192, 88.1 vikṛta uvāca /
MBh, 12, 192, 90.3 vikṛtasyāsya rājarṣe nikhilena nararṣabha //
MBh, 12, 192, 92.2 vikṛtena ca me dattaṃ viśuddhenāntarātmanā //
MBh, 12, 192, 99.1 vikṛta uvāca /
MBh, 12, 192, 101.1 vikṛta uvāca /
MBh, 12, 192, 103.1 vikṛta uvāca /
MBh, 12, 217, 24.1 icchann ahaṃ vikuryāṃ hi rūpāṇi bahudhātmanaḥ /
MBh, 12, 222, 14.2 na ca nindāpraśaṃsābhyāṃ vikriyante kadācana //
MBh, 12, 224, 31.1 pratibuddho vikurute brahmākṣayyaṃ kṣapākṣaye /
MBh, 12, 224, 35.1 manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā /
MBh, 12, 224, 36.1 ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ /
MBh, 12, 224, 37.1 vāyor api vikurvāṇājjyotir bhūtaṃ tamonudam /
MBh, 12, 224, 38.1 jyotiṣo 'pi vikurvāṇād bhavantyāpo rasātmikāḥ /
MBh, 12, 224, 68.2 vikriyante svadharmasthā vedavādā yathāyugam //
MBh, 12, 230, 17.2 vikriyante svadharmasthāḥ sthāvarāṇi carāṇi ca //
MBh, 12, 239, 4.2 tadvanmahānti bhūtāni yavīyaḥsu vikurvate //
MBh, 12, 240, 3.2 yadā vikurute bhāvaṃ tadā bhavati sā manaḥ //
MBh, 12, 240, 4.1 indriyāṇāṃ pṛthagbhāvād buddhir vikriyate hyaṇu /
MBh, 12, 240, 5.2 jighratī bhavati ghrāṇaṃ buddhir vikriyate pṛthak //
MBh, 12, 241, 1.3 guṇān vikriyataḥ sarvān udāsīnavad īśvaraḥ //
MBh, 12, 247, 8.1 apratīghātatā caiva bhūtatvaṃ vikṛtāni ca /
MBh, 12, 252, 11.2 yā yā vikriyate saṃsthā tataḥ sāpi praṇaśyati //
MBh, 12, 273, 11.1 karāladaśanā bhīmā vikṛtā kṛṣṇapiṅgalā /
MBh, 12, 274, 33.1 kecid yūpān samutpāṭya babhramur vikṛtānanāḥ /
MBh, 12, 291, 41.2 vikurvāṇaḥ prakṛtimān abhimanyatyabuddhimān //
MBh, 12, 292, 29.2 evam eva vikurvāṇaḥ sargapralayakarmaṇī //
MBh, 12, 295, 13.2 tad etad guṇasargāya vikurvāṇaṃ punaḥ punaḥ //
MBh, 12, 296, 2.1 ajasraṃ tviha krīḍārthaṃ vikurvantī narādhipa /
MBh, 12, 296, 3.1 etad evaṃ vikurvāṇāṃ budhyamāno na budhyate /
MBh, 12, 301, 15.1 prakṛtir guṇān vikurute svacchandenātmakāmyayā /
MBh, 12, 301, 16.2 prakṛtistathā vikurute puruṣasya guṇān bahūn //
MBh, 12, 329, 38.1 atha maitrāvaruṇiḥ kumbhayonir agastyo maharṣīn vikriyamāṇāṃstānnahuṣeṇāpaśyat /
MBh, 12, 335, 73.2 tāṃ tāṃ kuryād vikurvāṇaḥ svayam ātmānam ātmanā //
MBh, 13, 6, 28.1 kṛtaṃ ca vikṛtaṃ kiṃcit kṛte karmaṇi sidhyati /
MBh, 13, 22, 2.2 aṣṭāvakro 'nvapṛcchat tāṃ rūpaṃ vikuruṣe katham /
MBh, 13, 39, 10.1 sampūjyamānāḥ puruṣair vikurvanti mano nṛṣu /
MBh, 13, 39, 10.2 apāstāśca tathā rājan vikurvanti manaḥ striyaḥ //
MBh, 13, 40, 28.2 tāṃstān vikurute bhāvān bahūn atha muhur muhuḥ //
MBh, 13, 40, 31.1 gauraṃ śyāmaṃ ca kṛṣṇaṃ ca varṇaṃ vikurute punaḥ /
MBh, 13, 40, 34.2 sukṛśo vāyubhagnāṅgaḥ śakunir vikṛtastathā //
MBh, 13, 95, 17.1 vṛṣādarbhiprayuktā tu kṛtyā vikṛtadarśanā /
MBh, 13, 95, 19.1 tataste yātudhānīṃ tāṃ dṛṣṭvā vikṛtadarśanām /
MBh, 14, 7, 8.2 evaṃ vikṛtarūpeṇa kathaṃ yājitum icchasi //
MBh, 14, 8, 7.2 vikṛtair vikṛtākāraiḥ krīḍadbhiḥ pṛthivīpate /
MBh, 14, 8, 7.2 vikṛtair vikṛtākāraiḥ krīḍadbhiḥ pṛthivīpate /
MBh, 14, 24, 8.2 prāṇena vikṛte śukre tato 'pānaḥ pravartate //
MBh, 14, 36, 14.2 amaitrī vikṛto bhāvo 'śraddhā mūḍhabhāvanā //
MBh, 14, 38, 12.2 vikurvate mahātmāno devāstridivagā iva //
MBh, 14, 38, 13.2 vikurvate prakṛtyā vai divaṃ prāptāstatastataḥ /
MBh, 14, 42, 59.2 ekadhā bahudhā caiva vikurvāṇastatastataḥ //
MBh, 14, 51, 4.2 vikurvāṇau kathāścitrāḥ prīyamāṇau viśāṃ pate //
MBh, 14, 51, 10.2 tvaṃ hi sarvaṃ vikuruṣe bhūtagrāmaṃ sanātanam //
MBh, 14, 60, 11.2 kaccinmukhaṃ na govinda tenājau vikṛtaṃ kṛtam //
MBh, 14, 60, 13.1 kaccinna vikṛto bālo droṇakarṇakṛpādibhiḥ /
MBh, 14, 60, 16.1 na tena vikṛtaṃ vaktraṃ kṛtaṃ saṃgrāmamūrdhani /
MBh, 14, 72, 24.1 kirātā vikṛtā rājan bahavo 'sidhanurdharāḥ /
MBh, 18, 3, 5.2 vikṛtāni śarīrāṇi yāni tatra samantataḥ /
Manusmṛti
ManuS, 1, 75.1 manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā /
ManuS, 1, 76.1 ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ /
ManuS, 1, 77.1 vāyor api vikurvāṇād virociṣṇu tamonudam /
ManuS, 1, 78.1 jyotiṣaś ca vikurvāṇād āpo rasaguṇāḥ smṛtāḥ /
ManuS, 9, 15.2 rakṣitā yatnato 'pīha bhartṛṣv etā vikurvate //
ManuS, 9, 285.2 duḥkhitā yatra dṛśyeran vikṛtāḥ pāpakāriṇaḥ //
ManuS, 9, 288.2 maryādābhedakaś caiva vikṛtaṃ prāpnuyād vadham //
ManuS, 11, 52.2 jaḍamūkāndhabadhirā vikṛtākṛtayas tathā //
Rāmāyaṇa
Rām, Bā, 1, 45.1 kabandhaṃ nāma rūpeṇa vikṛtaṃ ghoradarśanam /
Rām, Bā, 5, 15.1 prasādai ratnavikṛtaiḥ parvatair upaśobhitām /
Rām, Bā, 24, 11.1 puruṣādī mahāyakṣī virūpā vikṛtānanā /
Rām, Bā, 25, 9.1 tāṃ dṛṣṭvā rāghavaḥ kruddhāṃ vikṛtāṃ vikṛtānanām /
Rām, Bā, 25, 9.1 tāṃ dṛṣṭvā rāghavaḥ kruddhāṃ vikṛtāṃ vikṛtānanām /
Rām, Bā, 29, 10.2 tathā māyāṃ vikurvāṇau rākṣasāv abhyadhāvatām //
Rām, Bā, 58, 20.2 vikṛtāś ca virūpāś ca lokān anucarantv imān //
Rām, Ay, 30, 21.2 śuśrāva rāmaḥ śrutvā ca na vicakre 'sya mānasam //
Rām, Ay, 105, 13.2 pāduke hemavikṛte mama rājyāya te dadau //
Rām, Ay, 108, 5.2 dṛśyate vikṛtaṃ yena vikriyante tapasvinaḥ //
Rām, Ay, 108, 5.2 dṛśyate vikṛtaṃ yena vikriyante tapasvinaḥ //
Rām, Ār, 2, 5.2 bībhatsaṃ viṣamaṃ dīrghaṃ vikṛtaṃ ghoradarśanam //
Rām, Ār, 3, 8.2 rākṣasaṃ vikṛtākāraṃ virādhaṃ pāpacetasam //
Rām, Ār, 16, 22.1 vikṛtā ca virūpā ca na seyaṃ sadṛśī tava /
Rām, Ār, 19, 22.2 nipetuḥ śoṇitārdrāṅgā vikṛtā vigatāsavaḥ //
Rām, Ār, 54, 24.1 śīghram evaṃ hi rākṣasyo vikṛtā ghoradarśanāḥ /
Rām, Ār, 54, 25.1 vacanād eva tās tasya vikṛtā ghoradarśanāḥ /
Rām, Ār, 65, 19.1 ghorau bhujau vikurvāṇam ubhau yojanam āyatau /
Rām, Ki, 30, 24.1 nakhadaṃṣṭrāyudhā ghorāḥ sarve vikṛtadarśanāḥ /
Rām, Ki, 30, 24.2 sarve śārdūladarpāś ca sarve ca vikṛtānanāḥ //
Rām, Ki, 55, 15.2 kaikeyyā varadānena idaṃ hi vikṛtaṃ kṛtam //
Rām, Ki, 63, 5.1 sattvair mahadbhir vikṛtaiḥ krīḍadbhir vividhair jale /
Rām, Su, 1, 15.2 guhāviṣṭāni bhūtāni vinedur vikṛtaiḥ svaraiḥ //
Rām, Su, 1, 135.1 vikṛtaṃ ca virūpaṃ ca sarvasya ca bhayāvaham /
Rām, Su, 1, 174.1 sa dadarśa tatastasyā vikṛtaṃ sumahan mukham /
Rām, Su, 5, 27.2 vicaran hariśārdūlo rākṣasīr vikṛtekṣaṇāḥ /
Rām, Su, 7, 19.1 maṇisopānavikṛtāṃ hemajālavirājitām /
Rām, Su, 10, 4.1 virūparūpā vikṛtā vivarcaso mahānanā dīrghavirūpadarśanāḥ /
Rām, Su, 10, 19.1 rākṣasyo vividhākārā virūpā vikṛtāstathā /
Rām, Su, 14, 29.2 sā rākṣasībhir vikṛtekṣaṇābhiḥ saṃrakṣyate saṃprati vṛkṣamūle //
Rām, Su, 15, 8.2 karālāṃ bhugnavastrāṃ ca piṅgākṣīṃ vikṛtānanām //
Rām, Su, 15, 9.1 vikṛtāḥ piṅgalāḥ kālīḥ krodhanāḥ kalahapriyāḥ /
Rām, Su, 15, 16.1 karālā dhūmrakeśīśca rākṣasīr vikṛtānanāḥ /
Rām, Su, 22, 1.1 tataḥ sītām upāgamya rākṣasyo vikṛtānanāḥ /
Rām, Su, 28, 23.1 tato māṃ saṃparikṣipya sarvato vikṛtānanāḥ /
Rām, Su, 28, 25.2 rākṣasyo bhayavitrastā bhaveyur vikṛtānanāḥ //
Rām, Su, 30, 4.1 svapno mayāyaṃ vikṛto 'dya dṛṣṭaḥ śākhāmṛgaḥ śāstragaṇair niṣiddhaḥ /
Rām, Su, 40, 3.1 tato gatāyāṃ nidrāyāṃ rākṣasyo vikṛtānanāḥ /
Rām, Su, 40, 12.1 rāvaṇasya samīpe tu rākṣasyo vikṛtānanāḥ /
Rām, Su, 46, 56.2 rakṣobhir vikṛtākāraiḥ kṛṣyamāṇam itastataḥ //
Rām, Su, 56, 40.2 na ca māṃ sā tu bubudhe mama vā vikṛtaṃ kṛtam //
Rām, Su, 56, 70.1 yāte tasmin daśagrīve rākṣasyo vikṛtānanāḥ /
Rām, Su, 56, 92.2 pratibuddhā nirīkṣante rākṣasyo vikṛtānanāḥ //
Rām, Yu, 31, 36.1 sarve vikṛtalāṅgūlāḥ sarve daṃṣṭrānakhāyudhāḥ /
Rām, Yu, 31, 36.2 sarve vikṛtacitrāṅgāḥ sarve ca vikṛtānanāḥ //
Rām, Yu, 31, 36.2 sarve vikṛtacitrāṅgāḥ sarve ca vikṛtānanāḥ //
Rām, Yu, 45, 32.2 laṅkāyāṃ sarvabhūtāni vinedur vikṛtaiḥ svaraiḥ //
Rām, Yu, 48, 21.1 te tu taṃ vikṛtaṃ suptaṃ vikīrṇam iva parvatam /
Rām, Yu, 48, 49.2 vivṛtya vaktraṃ vaḍavāmukhābhaṃ niśācaro 'sau vikṛtaṃ jajṛmbhe //
Rām, Yu, 55, 101.1 rāmo 'yam iti vijñāya jahāsa vikṛtasvanam /
Rām, Yu, 55, 102.1 prahasya vikṛtaṃ bhīmaṃ sa meghasvanitopamam /
Rām, Yu, 73, 10.1 te rākṣasā vānareṣu vikṛtānanabāhavaḥ /
Rām, Yu, 78, 25.2 suvarṇavikṛtaṃ vīraḥ śarīrāntakaraṃ śaram //
Rām, Yu, 89, 10.1 na cāsya vikṛtaṃ vaktraṃ nāpi śyāmaṃ na niṣprabham /
Rām, Yu, 106, 7.2 rakṣitā rākṣasīsaṃghair vikṛtair ghoradarśanaiḥ //
Rām, Utt, 9, 27.1 tataḥ śūrpaṇakhā nāma saṃjajñe vikṛtānanā /
Rām, Utt, 22, 7.1 dṛṣṭvā tu te taṃ vikṛtaṃ rathaṃ mṛtyusamanvitam /
Rām, Utt, 48, 3.2 patnī śrīr iva saṃmohād virauti vikṛtasvarā //
Rām, Utt, 57, 30.1 tacchrutvā pārthivendrasya rakṣasā vikṛtaṃ ca tat /
Saundarānanda
SaundĀ, 6, 34.2 cakāra roṣaṃ vicakāra mālyaṃ cakarta vaktraṃ vicakarṣa vastram //
SaundĀ, 7, 48.1 pāṇau kapālamavadhārya vidhāya mauṇḍyaṃ mānaṃ nidhāya vikṛtaṃ paridhāya vāsaḥ /
SaundĀ, 15, 25.2 suśastraṃ ratnavikṛtaṃ mṛddhato gāṃ khananniva //
Śvetāśvataropaniṣad
ŚvetU, 5, 3.1 ekaikaṃ jālaṃ bahudhā vikurvann asmin kṣetre saṃharaty eṣa devaḥ /
Amarakośa
AKośa, 2, 322.2 glānaglāsnū āmayāvī vikṛto vyādhito 'paṭuḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 7.1 vikṛtāvikṛtā dehaṃ ghnanti te vartayanti ca /
AHS, Sū., 7, 5.2 hīnātiriktā vikṛtā chāyā dṛśyeta naiva vā //
AHS, Sū., 12, 37.1 atyāsannātidūrasthaṃ vipriyaṃ vikṛtādi ca /
AHS, Sū., 12, 62.1 tān lakṣayed avahito vikurvāṇān pratijvaram /
AHS, Sū., 29, 78.1 so 'lpenāpyapacāreṇa bhūyo vikurute yataḥ /
AHS, Śār., 1, 6.2 viyonivikṛtākārā jāyante vikṛtair malaiḥ //
AHS, Śār., 1, 6.2 viyonivikṛtākārā jāyante vikṛtair malaiḥ //
AHS, Śār., 5, 44.2 viśirā dviśirā jihmā vikṛtā yadi vānyathā //
AHS, Śār., 5, 58.1 uttāna eva svapiti yaḥ pādau vikaroti ca /
AHS, Nidānasthāna, 1, 24.1 rasāyanīḥ prapadyāśu doṣā dehe vikurvate //
AHS, Nidānasthāna, 2, 28.2 gītanartanahāsyādivikṛtehāpravartanam //
AHS, Nidānasthāna, 5, 30.2 udāno vikṛto doṣān sarvāsvapyūrdhvam asyati //
AHS, Nidānasthāna, 6, 29.1 pittaliṅgaṃ ca madyena vikṛtehāsvarāṅgatā /
AHS, Nidānasthāna, 12, 21.1 koṣṭhaṃ prāpya vikurvāṇāḥ śoṣamūrchābhramānvitam /
AHS, Nidānasthāna, 16, 21.2 gurubhārātiruditahāsyādyair vikṛto gadān //
AHS, Cikitsitasthāna, 1, 103.1 pakvo 'pi hi vikurvīta doṣaḥ koṣṭhe kṛtāspadaḥ /
AHS, Utt., 6, 2.2 vikṛtāsātmyasamalād viṣamād upayogataḥ //
AHS, Utt., 7, 12.1 capalaṃ paruṣaṃ rūpaṃ virūpaṃ vikṛtānanam /
AHS, Utt., 28, 32.2 āsrāvamārgān niḥśeṣaṃ naivaṃ vikurute punaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 7.4 sūkṣmātidūrāntikasthātibhāsvadbhairavāpriyavikṛtādidarśanam /
Bodhicaryāvatāra
BoCA, 6, 128.2 vikartuṃ naiva śaknoti dīrghadarśī mahājanaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 127.1 api kāsi kutaś cāsi kenāsi vikṛtā kṛtā /
BKŚS, 17, 6.1 āsīc ca mama taṃ dṛṣṭvā vikṛtaṃ naravānaram /
BKŚS, 20, 54.2 āghrātā mama sā nāsā tvatkṛte vikṛtā kṛtā //
BKŚS, 22, 25.2 vikṛtākṛtinānena sa pretena nirākṛtaḥ //
BKŚS, 22, 143.1 taṃ dṛṣṭvā vikṛtākāraṃ jitaśaṃkarakiṃkaram /
BKŚS, 22, 186.2 putraḥ kurubhako nāma svanāmavikṛtākṛtiḥ //
Divyāvadāna
Divyāv, 8, 206.0 nīlode mahāsamudre tārākṣo nāma rākṣasaḥ prativasati raktanetraḥ pradīptaśiroruho vikṛtacaraṇadaśananayanaḥ parvatāyatakukṣiḥ //
Kumārasaṃbhava
KumSaṃ, 1, 59.2 vikārahetau sati vikriyante yeṣāṃ na cetāṃsi ta eva dhīrāḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 74.1 avikṛtya mukhāṅgāni mukham evāravindatām /
Kāvyālaṃkāra
KāvyAl, 1, 40.2 vijahrustasya tāḥ śokaṃ krīḍāyāṃ vikṛtaṃ ca tat //
Kūrmapurāṇa
KūPur, 1, 4, 24.1 bhūtādistu vikurvāṇaḥ śabdamātraṃ sasarja ha /
KūPur, 1, 4, 25.1 ākāśastu vikurvāṇaḥ sparśamātraṃ sasarja ha /
KūPur, 1, 4, 26.1 vāyuścāpi vikurvāṇo rūpamātraṃ sasarja ha /
KūPur, 1, 4, 27.1 jyotiścāpi vikurvāṇaṃ rasamātraṃ sasarja ha /
KūPur, 1, 4, 28.1 āpaścāpi vikurvantyo gandhamātraṃ sasarjire /
KūPur, 1, 4, 54.1 yogeśvaraḥ śarīrāṇi karoti vikaroti ca /
KūPur, 1, 11, 224.2 pradhānādyaṃ jagat kṛtsnaṃ karoti vikaroti ca //
KūPur, 1, 14, 11.2 nagnaḥ kapālī vikṛto viśvātmā nopapadyate //
KūPur, 2, 15, 8.2 nāpasavyaṃ parīdadhyād vāso na vikṛtaṃ vaset //
KūPur, 2, 31, 74.1 āsthāya vikṛtaṃ veṣaṃ dīpyamānaṃ svatejasā /
KūPur, 2, 37, 39.1 dṛṣṭvā carantaṃ giriśaṃ nagnaṃ vikṛtalakṣaṇam /
KūPur, 2, 37, 82.2 viṣṇunā saha saṃyuktaḥ karoti vikaroti ca //
KūPur, 2, 37, 84.1 sa māyī māyayā sarvaṃ karoti vikaroti ca /
KūPur, 2, 37, 100.1 bhasmapāṇḍuradigdhāṅgo nagno vikṛtalakṣaṇaḥ /
KūPur, 2, 37, 107.1 namo digvāsase tubhyaṃ vikṛtāya pinākine /
Liṅgapurāṇa
LiPur, 1, 3, 16.2 vyaktasṛṣṭiṃ vikurute cātmanādhiṣṭhito mahān //
LiPur, 1, 4, 2.1 divā sṛṣṭiṃ vikurute rajanyāṃ pralayaṃ vibhuḥ /
LiPur, 1, 20, 60.2 lokaprabhuḥ svayaṃ sākṣādvikṛto muñjamekhalī //
LiPur, 1, 21, 70.1 namo vikṛtaveṣāya krūrāyāmarṣaṇāya ca /
LiPur, 1, 28, 30.2 virūpā vikṛtāścāpi na nindyā brahmavādinaḥ //
LiPur, 1, 29, 2.2 vikṛtaṃ rūpamāsthāya cordhvaretā digambaraḥ //
LiPur, 1, 29, 9.1 vikṛtaṃ rūpamāsthāya digvāsā viṣamekṣaṇaḥ /
LiPur, 1, 29, 12.1 vane taṃ puruṣaṃ dṛṣṭvā vikṛtaṃ nīlalohitam /
LiPur, 1, 29, 42.2 yuṣmābhir vikṛtākāraḥ sa eva parameśvaraḥ //
LiPur, 1, 29, 67.2 nāpekṣitaṃ mahābhāga jīvitaṃ vikṛtāḥ striyaḥ /
LiPur, 1, 31, 28.2 bhasmapāṃsūpadigdhāṅgo nagno vikṛtalakṣaṇaḥ //
LiPur, 1, 32, 11.2 tasmādagnisamā hyete bahavo vikṛtāgnayaḥ //
LiPur, 1, 34, 27.1 tasmānna nindyāḥ pūjyāśca vikṛtā malinā api /
LiPur, 1, 37, 36.2 vikṛtaṃ rūpamāsthāya purā dattavarastayoḥ //
LiPur, 1, 40, 21.1 prakāśate pratiṣṭhārthaṃ dharmasya vikṛtākṛtiḥ /
LiPur, 1, 65, 154.1 muṇḍo virūpo vikṛto daṇḍī kuṇḍī vikurvaṇaḥ /
LiPur, 1, 70, 11.2 mahān sṛṣṭiṃ vikurute codyamānaḥ sisṛkṣayā //
LiPur, 1, 70, 28.1 mahānsṛṣṭiṃ vikurute codyamānaḥ sisṛkṣayā /
LiPur, 1, 70, 31.1 bhūtādistu vikurvāṇaḥ śabdamātraṃ sasarja ha /
LiPur, 1, 70, 32.2 vāyuścāpi vikurvāṇo rūpamātraṃ sasarja ha //
LiPur, 1, 70, 34.1 jyotiścāpi vikurvāṇaṃ rasamātraṃ sasarja ha /
LiPur, 1, 70, 35.2 āpaścāpi vikurvatyo gandhamātraṃ sasarjire //
LiPur, 1, 70, 93.2 maheśvaraḥ śarīrāṇi karoti vikaroti ca //
LiPur, 1, 70, 94.2 maheśvaraḥ śarīrāṇi karoti vikaroti ca //
LiPur, 1, 88, 25.2 kriyate vā na sarvatra tathā vikriyate na ca //
LiPur, 1, 91, 9.2 svacchāyāṃ vikṛtāṃ paśyeccatuḥpañca sa jīvati //
LiPur, 1, 96, 1.3 śarabhākhyaṃ mahāghoraṃ vikṛtaṃ rūpamāsthitaḥ //
LiPur, 1, 96, 65.1 rudrasādhāraṇaṃ caiva cihnitaṃ vikṛtākṛti /
LiPur, 1, 98, 114.1 muṇḍo virūpo vikṛto daṇḍī dānto guṇottamaḥ /
LiPur, 1, 103, 14.2 ṣaḍbhiḥ sarvāntakaḥ śrīmān tathaiva vikṛtānanaḥ //
Matsyapurāṇa
MPur, 94, 8.1 dhūmrā dvibāhavaḥ sarve gadino vikṛtānanāḥ /
MPur, 125, 10.2 ito yojanamātrācca adhyardhavikṛtā api //
MPur, 135, 8.2 ime ca toyadābhāsā danujā vikṛtānanāḥ //
MPur, 135, 30.1 mārjāramṛgabhīmāsyān pārṣadānvikṛtānanān /
MPur, 137, 3.1 mṛtaprāyāstathā daityā daivatairvikṛtānanāḥ /
MPur, 142, 49.3 vikriyante svadharmaṃ tu vedavādādyathāyugam //
MPur, 150, 187.1 srutaraktahradairbhūmir vikṛtāvikṛtā babhau /
MPur, 164, 25.1 sa eva bhagavānsarvaṃ karoti vikaroti ca /
MPur, 173, 26.1 pattinastvapare daityā bhīṣaṇā vikṛtānanāḥ /
Nāṭyaśāstra
NāṭŚ, 6, 69.2 sa ca vikṛtaravasattvadarśanaśivolūkatrāsodvegaśūnyāgārāraṇyagamanasvajanavadhabandhadarśanaśrutikathādibhir vibhāvair utpadyate /
NāṭŚ, 6, 69.6 vikṛtaravasattvadarśanasaṃgrāmāraṇyaśūnyagṛhagamanāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 46, 20.0 utpādyā anugrāhyās tirobhāvyakālpyavikāryam aspadasya bodhyadhiṣṭheyatve cetyevam ādyaḥ sūtravidyādharmārthakāmair bhedair duḥkhāntaḥ vidyā //
PABh zu PāśupSūtra, 5, 46, 37.0 bhūtāni vikāryatvāt kāryatvena vyākhyātāni //
Suśrutasaṃhitā
Su, Sū., 5, 38.1 na cainaṃ tvaramāṇaḥ sāntardoṣaṃ ropayet sa hy alpenāpy apacāreṇābhyantaram utsaṅgaṃ kṛtvā bhūyo 'pi vikaroti //
Su, Sū., 22, 5.1 tatrāyataścaturasro vṛttastripuṭaka iti vraṇākṛtisamāsaḥ śeṣāstu vikṛtākṛtayo durupakramā bhavanti //
Su, Sū., 29, 8.2 nyūnādhikāṅgā udvignā vikṛtā raudrarūpiṇaḥ //
Su, Sū., 29, 13.2 upānaccarmahastā vā vikṛtavyādhipīḍitāḥ //
Su, Sū., 29, 14.1 vāmācārā rudantaś ca śvāsino vikṛtekṣaṇāḥ /
Su, Sū., 29, 58.2 muhurāghrāyate yastu śvāpadair vikṛtānanaiḥ //
Su, Sū., 30, 21.2 paśyatyekāṅgahīnāṃ vā vikṛtāṃ vānyasattvajām //
Su, Sū., 30, 22.2 piśācoraganāgānāṃ bhūtānāṃ vikṛtām api //
Su, Sū., 31, 13.1 uttānaḥ sarvadā śete pādau vikurute ca yaḥ /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 33, 26.2 netrābhyāṃ ca vikurvāṇamapasmāro vināśayet //
Su, Sū., 46, 403.2 kūrcikāvikṛtā bhakṣyā guravo nātipittalāḥ //
Su, Nid., 1, 29.2 apravṛttiḥ pravṛttirvā vikṛtā śukrage 'nile //
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Śār., 2, 35.3 tatra dṛṣṭibhāgamapratipannaṃ tejo jātyandhaṃ karoti tadeva raktānugataṃ raktākṣaṃ pittānugataṃ piṅgākṣaṃ śleṣmānugataṃ śuklākṣaṃ vātānugataṃ vikṛtākṣam iti //
Su, Śār., 2, 50.1 sarpavṛścikakūṣmāṇḍavikṛtākṛtayaś ca ye /
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Cik., 2, 8.1 bhṛśaṃ durdarśarūpeṣu vraṇeṣu vikṛteṣvapi /
Su, Cik., 17, 37.2 aṅkoṭabījakusumaṃ gatiṣu prayojyaṃ lākṣodakāhṛtamalāsu vikṛtya cūrṇam //
Su, Ka., 1, 45.2 bhavanti yamalāśchidrāstanvyo vā vikṛtāstathā //
Su, Ka., 2, 21.2 śarīrāvayavān saukṣmyāt praviśedvikaroti ca //
Su, Utt., 29, 9.2 viśākhasaṃjñaśca śiśoḥ śivo 'stu vikṛtānanaḥ //
Su, Utt., 47, 22.1 dveṣaḥ surānnavikṛteṣu ca teṣu teṣu taṃ pānavibhramamuśantyakhilena dhīrāḥ /
Su, Utt., 47, 29.1 pathyaṃ yavānnavikṛtāni ca jāṅgalāni śleṣmaghnamanyad api yacca niratyayaṃ syāt /
Su, Utt., 61, 12.1 yo brūyādvikṛtaṃ sattvaṃ kṛṣṇaṃ māmanudhāvati /
Su, Utt., 61, 13.2 yo brūyādvikṛtaṃ sattvaṃ pītaṃ māmanudhāvati //
Su, Utt., 61, 15.1 yo brūyādvikṛtaṃ sattvaṃ śuklaṃ māmanudhāvati /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 4, 2.0 tiryakpavanasya vāyor dehasthitasya yat prāṇāpānakarma tatprayatnakāryam śarīraparigṛhītavāyuviṣayatve sati vikṛtatvāt bhastrāparigṛhītavāyukarmavat //
Viṣṇupurāṇa
ViPur, 1, 2, 37.1 bhūtādis tu vikurvāṇaḥ śabdatanmātrakaṃ tataḥ /
ViPur, 1, 2, 38.2 ākāśas tu vikurvāṇaḥ sparśamātraṃ sasarja ha //
ViPur, 1, 2, 40.1 tato vāyur vikurvāṇo rūpamātraṃ sasarja ha /
ViPur, 1, 2, 41.2 jyotiś cāpi vikurvāṇaṃ rasamātraṃ sasarja ha //
ViPur, 1, 2, 43.1 vikurvāṇāni cāmbhāṃsi gandhamātraṃ sasarjire /
ViPur, 6, 7, 30.2 vikāryam ātmanaḥ śaktyā loham ākarṣako yathā //
Viṣṇusmṛti
ViSmṛ, 1, 6.2 vedyantarātmā mantrasphigvikṛtaḥ somaśoṇitaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 19.2 naiva kiṃcit kṛtaṃ tena lokadṛṣṭyā vikurvatā //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 30.1 sa bhūtasūkṣmendriyasannikarṣaṃ manomayaṃ devamayaṃ vikāryam /
BhāgPur, 2, 3, 24.2 na vikriyetātha yadā vikāro netre jalaṃ gātraruheṣu harṣaḥ //
BhāgPur, 2, 4, 7.3 ātmānaṃ krīḍayan krīḍan karoti vikaroti ca //
BhāgPur, 2, 5, 23.1 mahatastu vikurvāṇādrajaḥsattvopabṛṃhitāt /
BhāgPur, 2, 5, 24.1 so 'haṅkāra iti prokto vikurvan samabhūt tridhā /
BhāgPur, 2, 5, 25.1 tāmasādapi bhūtādervikurvāṇādabhūn nabhaḥ /
BhāgPur, 2, 5, 26.1 nabhaso 'tha vikurvāṇādabhūt sparśaguṇo 'nilaḥ /
BhāgPur, 2, 5, 27.1 vāyorapi vikurvāṇāt kālakarmasvabhāvataḥ /
BhāgPur, 2, 5, 28.1 tejasastu vikurvāṇādāsīdambho rasātmakam /
BhāgPur, 2, 5, 29.1 viśeṣastu vikurvāṇādambhaso gandhavān abhūt /
BhāgPur, 2, 5, 31.1 taijasāt tu vikurvāṇādindriyāṇi daśābhavan /
BhāgPur, 3, 5, 28.2 ātmānaṃ vyakarod ātmā viśvasyāsya sisṛkṣayā //
BhāgPur, 3, 5, 29.1 mahattattvād vikurvāṇād ahaṃtattvaṃ vyajāyata /
BhāgPur, 3, 5, 30.2 ahaṃtattvād vikurvāṇān mano vaikārikād abhūt /
BhāgPur, 3, 5, 32.2 nabhaso 'nusṛtaṃ sparśaṃ vikurvan nirmame 'nilam //
BhāgPur, 3, 5, 33.1 anilo 'pi vikurvāṇo nabhasorubalānvitaḥ /
BhāgPur, 3, 5, 34.1 anilenānvitaṃ jyotir vikurvat paravīkṣitam /
BhāgPur, 3, 5, 35.1 jyotiṣāmbho 'nusaṃsṛṣṭaṃ vikurvad brahmavīkṣitam /
BhāgPur, 3, 26, 23.1 mahattattvād vikurvāṇād bhagavadvīryasambhavāt /
BhāgPur, 3, 26, 27.1 vaikārikād vikurvāṇān manastattvam ajāyata /
BhāgPur, 3, 26, 29.1 taijasāt tu vikurvāṇād buddhitattvam abhūt sati /
BhāgPur, 3, 26, 32.1 tāmasāc ca vikurvāṇād bhagavadvīryacoditāt /
BhāgPur, 3, 26, 35.1 nabhasaḥ śabdatanmātrāt kālagatyā vikurvataḥ /
BhāgPur, 3, 26, 41.1 rūpamātrād vikurvāṇāt tejaso daivacoditāt /
BhāgPur, 3, 26, 44.1 rasamātrād vikurvāṇād ambhaso daivacoditāt /
BhāgPur, 4, 7, 42.2 purā kalpāpāye svakṛtam udarīkṛtya vikṛtaṃ tvam evādyas tasmin salila uragendrādhiśayane /
BhāgPur, 4, 20, 12.2 dṛṣṭāsu saṃpatsu vipatsu sūrayo na vikriyante mayi baddhasauhṛdāḥ //
BhāgPur, 10, 3, 15.1 yatheme 'vikṛtā bhāvāstathā te vikṛtaiḥ saha /
Bhāratamañjarī
BhāMañj, 1, 1293.1 aniruddhe 'pi saṃnaddhe vikṛte kṛtavarmaṇi /
BhāMañj, 13, 23.2 daṣṭaṃ rādheyamālokya dadarśa vikṛtākṛtim //
BhāMañj, 13, 286.1 hrasvaṃ dehaṃ tadudbhūtaṃ dadṛśurvikṛtaṃ naram /
BhāMañj, 13, 428.1 svarūpaṃ vikṛto dveṣṭi śūraṃ bhīrurbudhaṃ jaḍaḥ /
BhāMañj, 13, 809.2 virūpau vikṛtākārau nyāyaṃ papracchaturmudā //
Garuḍapurāṇa
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 75, 6.1 eke 'panahya vikṛtākulanīlabhāsaḥ pramlānarāgalulitāḥ kaluṣā virūpāḥ /
GarPur, 1, 111, 4.1 dogdhāraḥ kṣīrabhuñjānā vikṛtaṃ tanna bhuñjate /
GarPur, 1, 146, 24.2 rasāyanaṃ prapadyāśu doṣā dehe vikurvate //
GarPur, 1, 147, 54.2 āsannavikṛtāsyatvāt srotasāṃ rasavāhinām //
GarPur, 1, 155, 23.1 pittaliṅgatvamādyena vikṛtehā svarājñatā /
GarPur, 1, 161, 21.2 koṣṭhaṃ prāpya vikurvāṇāḥ śoṣamūrchābhramānvitam //
GarPur, 1, 161, 34.2 sa syādvikṛtagandho 'pi picchilaḥ pītalohitaḥ //
Hitopadeśa
Hitop, 2, 156.5 śṛṇu ayaṃ svāmī tavopari vikṛtabuddhī rahasy uktavān saṃjīvakam eva hatvā svaparivāraṃ tarpayāmi /
Kathāsaritsāgara
KSS, 2, 4, 51.1 babhūva tena vikṛtaḥ kubjo vṛddhaśca tatkṣaṇāt /
KSS, 2, 4, 72.2 so 'tha taṃ vikṛtaṃ dṛṣṭvā rājā smitamukho 'bhavat //
KSS, 2, 4, 173.2 nagnāṃ vikṛtaveṣāṃ ca javādudapatannabhaḥ //
KSS, 3, 3, 158.1 cārebhyaśca mayā jñātaṃ yathā vikurute na saḥ /
KSS, 3, 5, 53.2 vikurvate na bahavo rājānas te milanti ca //
KSS, 3, 6, 219.2 brahmadatto vikurvīta yadi hanyās tvam eva tam //
KSS, 4, 3, 33.1 tasyābhavacca vikṛtā vapuṣīvāśaye 'pyalam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 11.2, 17.0 hṛdayagṛhītavastūnām kṣayavṛddhivikārairvikṛtasya iti //
NiSaṃ zu Su, Śār., 3, 18.1, 18.0 vinirdeṣṭum gṛhītakṣīram iti sthūlamūlānām vyādhīnāṃ vikṛtahastam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 3.0 vikṛto ravo'ṭṭahāsādiḥ //
Rasamañjarī
RMañj, 10, 15.2 piśācoraganāgānāṃ vikṛtāmapi yo naraḥ //
Rasaratnasamuccaya
RRS, 2, 15.2 anyathā tv aguṇaṃ kṛtvā vikarotyeva niścitam //
Rasendracūḍāmaṇi
RCūM, 10, 15.2 anyathā tvaguṇaṃ kṛtvā vikarotyeva niścitam //
Rasārṇava
RArṇ, 4, 25.2 kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā /
Rājanighaṇṭu
RājNigh, Guḍ, 53.2 śītapittāsrahantrī ca vikṛtā vraṇanāśinī //
RājNigh, 13, 166.2 trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta //
RājNigh, Rogādivarga, 32.1 vyādhito vikṛto glāsnurglāno mandastathāturaḥ /
RājNigh, Rogādivarga, 34.2 viśvāsī ṛjur āstikaḥ sucarito dātā dayāluḥ śucir yaḥ syāt kāmam avañcakaḥ sa vikṛto mucyeta mṛtyorapi //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 23.1, 10.0 kiṃcana dravyaṃ guṇāntareṇa anyonyaguṇavikṛtatvāt rasavipākato yaḥ sa guṇāntaro gurvādiḥ tena //
Skandapurāṇa
SkPur, 6, 2.1 tadgṛhītvā śiro dīptaṃ rūpaṃ vikṛtamāsthitaḥ /
SkPur, 7, 2.1 taṃ dṛṣṭvā vikṛtaṃ brahmā kapālakarabhūṣaṇam /
SkPur, 7, 34.1 tato devaḥ saha gaṇai rūpaṃ vikṛtamāsthitaḥ /
SkPur, 11, 41.2 udārarūpo vikṛtābhirūpavānsamānarūpo na hi yasya kasyacit //
SkPur, 12, 4.2 vikṛtaṃ rūpamāsthāya hrasvo bāhuka eva ca //
SkPur, 12, 5.2 uvāca vikṛtāsyaśca devi tvāṃ varayāmyaham //
SkPur, 12, 10.2 tataḥ sa bhagavāndevastathaiva vikṛtaḥ prabhuḥ /
SkPur, 12, 11.1 sa taṃ vikṛtarūpeṇa jñātvā rudramathāvyayam /
SkPur, 25, 43.2 namo vo 'dṛśyarūpebhyo vikṛtebhyastathaiva ca //
Tantrasāra
TantraS, 8, 37.0 tatra māyātaḥ kalā jātā yā suptasthānīyam aṇuṃ kiṃcitkartṛtvena yunakti sā ca ucchūnateva saṃsārabījasya māyāṇvor ubhayoḥ saṃyogāt utpannāpi māyāṃ vikaroti na avikāryam aṇum iti māyākāryatvam asyāḥ //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 12, 3.0 karmaṇaśceti vikṛtasya vāyoḥ karmaṇaḥ //
ĀVDīp zu Ca, Sū., 26, 14, 1.0 samprati dravyam abhidhāya vikṛtānāṃ rasānām eva bhedam āha bhedaś caiṣām ityādi //
ĀVDīp zu Ca, Sū., 28, 5.5, 6.0 etacca prakṛtisthānāṃ karma vikṛtānāṃ tu nyūnātiriktadhātukaraṇam astyeveti boddhavyam //
ĀVDīp zu Ca, Vim., 1, 10.2, 9.0 nānātmakānāmiti nānārūpahetujanitānāṃ tena hetubhedabalādeva rasadoṣayor vikṛto viṣamo vā melako bhavatītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 19.0 athocyate viṣamamelake rasasya doṣasya ca na ta eva guṇā utkṛṣṭā apakṛṣṭā vā bhavanti kiṃtu guṇāntarameva bhavati hanta tarhi vikṛta evāyaṃ samavāyo visadṛśakāryakāraṇatvāt //
Rasārṇavakalpa
RAK, 1, 138.2 yāvanna baddham ekaṃ tu vikṛtaṃ tattu kāñcanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 21.2 vikṛtairānanair ghorair arbhujolbaṇamukhādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 39.1 saṃhartukāmastridivaṃ tvaśeṣaṃ pramuñcamāno vikṛtāṭṭahāsam /
SkPur (Rkh), Revākhaṇḍa, 26, 31.2 daṇḍapāśāsiśastrāṇi avikāre vikurvate /
SkPur (Rkh), Revākhaṇḍa, 42, 26.2 āsyaṃ tu vikṛtaṃ kṛtvā ruroda vikṛtaiḥ svaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 26.2 āsyaṃ tu vikṛtaṃ kṛtvā ruroda vikṛtaiḥ svaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 25.2 vyādhayo vikṛtākārāḥ kāsaśvāsajvarodbhavāḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 26.2 ye cānye vikṛtā doṣā dadruśca kāmalaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 186, 17.1 yā sā kṣutkṣāmakaṇṭhā vikṛtabhayakarī trāsinī duṣkṛtānāṃ muñcajjvālākalāpair daśanakasamasaiḥ khādati pretamāṃsam /
SkPur (Rkh), Revākhaṇḍa, 186, 18.1 yā sā nimnodarābhā vikṛtabhavabhayatrāsinī śūlahastā cāmuṇḍā muṇḍaghātā raṇaraṇitaraṇajhallarīnādaramyā /
Uḍḍāmareśvaratantra
UḍḍT, 2, 11.1 etad rūpaṃ bhavet tasya lūtāvikṛtalakṣaṇam /
UḍḍT, 9, 26.3 uoṃ hrīṃ śrīṃ dhrīṃ vikṛtānanā bāhye phaṭ svāhā /
UḍḍT, 12, 38.2 oṃ drīṃ namo ghoreśvari ghoramukhi cāmuṇḍe ūrdhvakeśi vikṛtānane drīṃ drīṃ huṃ phaṭ huṃ svāhā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 5, 10.0 triṣu ca prayājeṣv agniśabdo vikṛtaḥ //
ŚāṅkhŚS, 15, 15, 10.0 sarvān eke vikṛtān āmananti //