Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 43, 3.1 grāmān vikṛṣṭasīmāṃs tān puṣpitāni vanāni ca /
Rām, Ay, 72, 15.2 vicakarṣa tadā kubjāṃ krośantīṃ pṛthivītale //
Rām, Ār, 6, 18.2 uvāca vacanaṃ dhīro vikṛṣya saśaraṃ dhanuḥ //
Rām, Ār, 27, 4.1 vikṛṣya balavaccāpaṃ nārācān raktabhojanān /
Rām, Ār, 32, 6.1 śakracāpanibhaṃ cāpaṃ vikṛṣya kanakāṅgadam /
Rām, Ār, 32, 7.2 na kārmukaṃ vikarṣantaṃ rāmaṃ paśyāmi saṃyuge //
Rām, Ār, 37, 11.2 vikṛṣya balavac cāpaṃ suparṇānilatulyagāḥ //
Rām, Ār, 42, 10.2 saṃdhāya sudṛḍhe cāpe vikṛṣya balavad balī //
Rām, Ār, 57, 24.1 vikṛṣya cāpaṃ paridhāya sāyakaṃ salīlabāṇena ca tāḍito mayā /
Rām, Ār, 65, 20.1 ākarṣantaṃ vikarṣantam anekān mṛgayūthapān /
Rām, Ki, 24, 35.2 pādair vikṛṣṭam adhvānam āgatāḥ kiṃ na budhyase //
Rām, Ki, 29, 41.1 nūnaṃ kāñcanapṛṣṭhasya vikṛṣṭasya mayā raṇe /
Rām, Su, 1, 67.1 vikarṣann ūrmijālāni bṛhanti lavaṇāmbhasi /
Rām, Su, 46, 27.2 vikṛṣyamāṇasya ca kārmukasya niśamya ghoṣaṃ punar utpapāta //
Rām, Su, 55, 5.2 hanūmānmeghajālāni vikarṣann iva gacchati //
Rām, Su, 56, 48.2 kāñcanena vikṛṣṭena gṛhopavanam uttamam //
Rām, Yu, 4, 60.1 pādapān avabhañjanto vikarṣantastathā latāḥ /
Rām, Yu, 49, 17.2 vikṛṣyairāvatād dantaṃ jaghānorasi vāsavam //
Rām, Yu, 59, 46.2 purastād atikāyasya vicakarṣa mahad dhanuḥ //
Rām, Yu, 59, 70.2 vicakarṣa ca vegena visasarja ca sāyakam //
Rām, Yu, 59, 76.2 ādade saṃdadhe cāpi vicakarṣotsasarja ca //
Rām, Yu, 78, 16.2 vikṛṣyamāṇau vīrābhyāṃ bhṛśaṃ jajvalatuḥ śriyā //
Rām, Yu, 78, 29.1 saṃdhāyāmitradalanaṃ vicakarṣa śarāsanam /
Rām, Yu, 78, 30.1 saṃdhāya dhanuṣi śreṣṭhe vikarṣann idam abravīt /
Rām, Yu, 78, 32.1 ityuktvā bāṇam ā karṇaṃ vikṛṣya tam ajihmagam /
Rām, Yu, 88, 41.3 babhañja samare kruddho balavad vicakarṣa ca //
Rām, Yu, 92, 28.1 yadā ca śastraṃ nārebhe na vyakarṣaccharāsanam /
Rām, Utt, 28, 44.1 tad vikṛṣya mahaccāpam indro rāvaṇamūrdhani /
Rām, Utt, 61, 34.1 ā karṇāt sa vikṛṣyātha tad dhanur dhanvināṃ varaḥ /