Occurrences

Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kirātārjunīya
Kātyāyanasmṛti
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 8, 11, 7.0 eṣa ha vāva kṣatriyo 'vikṛṣṭo yam evaṃvido yājayanti //
Jaiminīyabrāhmaṇa
JB, 1, 320, 4.0 tad u hovāca śāṭyāyanir vikarṣanta ete dhuro ye vigāyanti //
JB, 1, 320, 12.0 tad u tad vikṛṣṭam u eva //
JB, 1, 335, 4.0 tad vikarṣateva geyam iti //
Kāṭhakasaṃhitā
KS, 21, 7, 19.0 maṇḍūkena vikarṣati //
KS, 21, 7, 24.0 avakayā ca vetasaśākhayā ca vikarṣati //
KS, 21, 7, 41.0 aṣṭābhir vikarṣati //
Taittirīyasaṃhitā
TS, 5, 4, 4, 21.0 vetasaśākhayā cāvakābhiś ca vikarṣati //
TS, 5, 4, 4, 25.0 maṇḍūkena vikarṣati //
TS, 5, 4, 4, 29.0 aṣṭābhir vikarṣati //
Vaitānasūtra
VaitS, 5, 2, 13.1 idaṃ va āpo himasya tvā upa dyām upa vetasam apām idam iti maṇḍūkāvakāvetasair dakṣiṇādi pratidiśaṃ vikṛṣyamāṇām //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 69.1 śunaṃ su phālā vikṛṣantu bhūmiṃ śunaṃ kīnāśā abhiyantu vāhaiḥ /
Āpastambaśrautasūtra
ĀpŚS, 17, 12, 7.0 avakā vetasaśākhāṃ maṇḍūkaṃ ca dīrghavaṃśe prabadhya samudrasya tvāvakayeti saptabhir aṣṭābhir vāgniṃ vikarṣati //
ĀpŚS, 17, 12, 8.0 vikarṣann evānugamayitvā maṇḍūkasya prāṇān sarvān saṃlobhyotkara udasyati //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 13, 8, 2, 8.1 athātmānam vikṛṣati /
Buddhacarita
BCar, 11, 61.1 svakarmadakṣaśca yadāntako jagad vayaḥsu sarveṣvavaśaṃ vikarṣati /
BCar, 13, 4.1 asau munirniścayavarma bibhratsattvāyudhaṃ buddhiśaraṃ vikṛṣya /
BCar, 13, 26.1 nanarta kaścidbhramayaṃstriśūlaṃ kaścid vipusphūrja gadāṃ vikarṣan /
Mahābhārata
MBh, 1, 114, 11.15 tam āpatantaṃ śārdūlaṃ vikṛṣya dhanur uttamam /
MBh, 1, 123, 38.1 tataḥ paraṃ tu naiṣādir aṅgulībhir vyakarṣata /
MBh, 1, 141, 21.1 punar bhīmo balād enaṃ vicakarṣa mahābalaḥ /
MBh, 1, 141, 22.1 anyonyaṃ tau samāsādya vicakarṣatur ojasā /
MBh, 1, 141, 23.9 utkarṣantau vikarṣantau prakarṣantau parasparam /
MBh, 1, 141, 23.12 anyonyaṃ tau samāliṅgya vikarṣantau parasparam /
MBh, 1, 142, 12.1 vikarṣantau mahāvegau garjamānau parasparam /
MBh, 1, 142, 14.1 tau te dadṛśur āsaktau vikarṣantau parasparam /
MBh, 1, 142, 15.1 tāvanyonyaṃ samāśliṣya vikarṣantau parasparam /
MBh, 1, 151, 13.15 mayā hatasya khādantu vikarṣantu ca bhūtale /
MBh, 1, 151, 18.2 visphurantaṃ mahāvegaṃ vicakarṣa balād balī /
MBh, 1, 151, 18.30 mattāviva mahānāgāvanyonyaṃ vicakarṣatuḥ /
MBh, 1, 151, 18.40 visphurantaṃ mahākāyaṃ vicakarṣa mahābalaḥ /
MBh, 1, 151, 18.41 vikṛṣyamāṇo bhīmena karṣaṃśca yudhi pāṇḍavam /
MBh, 1, 181, 9.2 karṇaṃ vaikartanaṃ dhīmān vikṛṣya balavad dhanuḥ /
MBh, 2, 5, 38.2 samprāptakālaṃ dātavyaṃ dadāsi na vikarṣasi //
MBh, 2, 60, 30.1 nṛśaṃsakarmaṃstvam anāryavṛtta mā māṃ vivastrāṃ kṛdhi mā vikārṣīḥ /
MBh, 2, 61, 82.2 duḥśāsanaḥ sabhāmadhye vicakarṣa tapasvinīm //
MBh, 3, 12, 60.2 vyaspandata yathāprāṇaṃ vicakarṣa ca pāṇḍavam //
MBh, 3, 13, 54.2 ekavastrā vikṛṣṭāsmi duḥkhitā kurusaṃsadi //
MBh, 3, 146, 40.1 latāvallīś ca vegena vikarṣan pāṇḍunandanaḥ /
MBh, 3, 163, 21.1 yugapat tat kirātaś ca vikṛṣya balavad dhanuḥ /
MBh, 3, 167, 10.2 hatasārathayas tatra vyakṛṣyanta turaṃgamaiḥ //
MBh, 3, 214, 30.2 dhanur vikṛṣya vyasṛjad bāṇāñśvete mahāgirau //
MBh, 3, 252, 21.1 na sambhramaṃ gantum ahaṃ hi śakṣye tvayā nṛśaṃsena vikṛṣyamāṇā /
MBh, 3, 263, 16.1 rākṣasaṃ śaṅkamānas tu vikṛṣya balavad dhanuḥ /
MBh, 3, 264, 35.2 vicakarṣa dhanuḥśreṣṭhaṃ vālim uddiśya lakṣyavat //
MBh, 4, 49, 10.1 tato vikarṇasya dhanur vikṛṣya jāmbūnadāgryopacitaṃ dṛḍhajyam /
MBh, 4, 49, 21.2 ākarṇapūrṇaṃ ca dhanur vikṛṣya vivyādha bāṇair atha sūtaputram //
MBh, 4, 52, 3.2 vikṛṣya cikṣepa bahūnnārācānmarmabhedinaḥ //
MBh, 4, 53, 34.1 agnicakropamaṃ ghoraṃ vikarṣan paramāyudham /
MBh, 4, 53, 58.2 vicakarṣa raṇe pārtho bāhubhyāṃ bharatarṣabha //
MBh, 4, 54, 15.1 tataḥ karṇo mahaccāpaṃ vikṛṣyābhyadhikaṃ ruṣā /
MBh, 4, 57, 19.2 vikarṣataśca gāṇḍīvaṃ na kiṃcid dṛśyate 'ntaram //
MBh, 5, 37, 33.2 vikṛṣṭarāgaṃ bahumāninaṃ cāpy etānna seveta narādhamān ṣaṭ //
MBh, 5, 74, 16.2 draṣṭā māṃ tvaṃ ca lokaśca vikarṣantaṃ varān varān //
MBh, 5, 156, 15.2 pūrvakarmabhir apyanye traidham etad vikṛṣyate //
MBh, 5, 183, 7.2 śareṇābhyahanad gāḍhaṃ vikṛṣya balavad dhanuḥ //
MBh, 6, 44, 29.2 vikarṣanto diśaḥ sarvāḥ samīyuḥ sarvaśabdagāḥ //
MBh, 6, 55, 54.1 vicakarṣa tato dorbhyāṃ dhanur jaladanisvanam /
MBh, 6, 55, 110.1 tato bhujābhyāṃ balavad vikṛṣya citraṃ dhanur gāṇḍivam aprameyam /
MBh, 6, 67, 39.2 vikarṣanto diśaḥ sarvāḥ saṃpetuḥ sarvaśabdagāḥ //
MBh, 6, 70, 1.3 vikṛṣya cāpaṃ samare bhārasādhanam uttamam //
MBh, 6, 75, 9.1 evam uktvā dhanur ghoraṃ vikṛṣyodbhrāmya cāsakṛt /
MBh, 6, 75, 12.1 dvābhyāṃ ca suvikṛṣṭābhyāṃ śarābhyām arimardanaḥ /
MBh, 6, 81, 5.2 tathaiva te saṃparivārya pārthaṃ vikṛṣya cāpāni mahāravāṇi /
MBh, 6, 89, 3.1 tālamātrāṇi cāpāni vikarṣanto mahābalāḥ /
MBh, 6, 102, 45.1 vicakarṣa tato dorbhyāṃ dhanur jaladanisvanam /
MBh, 6, 102, 59.2 asaṃbhramaṃ raṇe bhīṣmo vicakarṣa mahad dhanuḥ /
MBh, 6, 103, 61.1 nādadānaṃ saṃdadhānaṃ vikarṣantaṃ dhanur na ca /
MBh, 7, 40, 1.2 so 'bhigarjan dhanuṣpāṇir jyāṃ vikarṣan punaḥ punaḥ /
MBh, 7, 44, 16.1 tālamātrāṇi cāpāni vikarṣanto mahārathāḥ /
MBh, 7, 46, 6.2 tālamātrāṇi cāpāni vikarṣanto mahārathāḥ //
MBh, 7, 57, 75.2 vyakarṣaccāpi vidhivat saśaraṃ dhanur uttamam //
MBh, 7, 72, 10.2 tālamātrāṇi cāpāni vikarṣanto mahārathāḥ //
MBh, 7, 74, 43.2 vikarṣantaśca cāpāni visṛjantaśca sāyakān //
MBh, 7, 78, 21.3 vikṛṣyamāṇāṃstenaivaṃ dhanurmadhyagatāñ śarān /
MBh, 7, 83, 19.2 vikṛṣya kārmukaṃ ghoraṃ bhārasādhanam uttamam /
MBh, 7, 102, 64.1 vinadya siṃhanādaṃ ca jyāṃ vikarṣan punaḥ punaḥ /
MBh, 7, 102, 66.1 ārujan virujan pārtho jyāṃ vikarṣaṃśca pāṇinā /
MBh, 7, 102, 66.2 so 'vakarṣan vikarṣaṃśca senāgraṃ samaloḍayat //
MBh, 7, 108, 26.2 vikṛṣya ca mahātejā vyasṛjat sāyakānnava //
MBh, 7, 114, 22.2 vikarṣato muñcato vā nāntaraṃ dadṛśū raṇe //
MBh, 7, 117, 52.1 sa siṃha iva mātaṅgaṃ vikarṣan bhūridakṣiṇaḥ /
MBh, 7, 117, 58.1 vikarṣan sātvataśreṣṭhaṃ krīḍamāna ivāhave /
MBh, 7, 145, 2.1 saṃmṛjāno dhanuḥ śreṣṭhaṃ jyāṃ vikarṣan punaḥ punaḥ /
MBh, 7, 145, 10.1 vikṛṣya ca dhanuścitram ākarṇāt paravīrahā /
MBh, 7, 150, 79.2 vyakarṣata balāt karṇa indrāyudham ivocchritam //
MBh, 7, 162, 6.2 visphāritavikṛṣṭānāṃ kārmukāṇāṃ ca kūjatām //
MBh, 7, 171, 42.1 dvābhyāṃ ca suvikṛṣṭābhyāṃ kṣurābhyāṃ dhvajakārmuke /
MBh, 8, 17, 43.3 vikṛṣya balavac cāpaṃ tava putrāya so 'sṛjat //
MBh, 8, 24, 120.1 sa tad vikṛṣya bhagavān divyaṃ lokeśvaro dhanuḥ /
MBh, 8, 34, 38.1 vikṛṣya balavac cāpam ā karṇād atimārutiḥ /
MBh, 8, 42, 45.1 vikṛṣyamāṇaṃ dṛṣṭvaiva dhṛṣṭadyumnaṃ janeśvara /
MBh, 8, 43, 33.1 paśya pārtha dhanuḥ śreṣṭhaṃ vikarṣan sādhu śobhate /
MBh, 8, 49, 80.1 suyuktam āsthāya rathaṃ hi kāle dhanur vikarṣañ śarapūrṇamuṣṭiḥ /
MBh, 8, 65, 40.2 sa karṇam ākarṇavikṛṣṭasṛṣṭaiḥ śaraiḥ śarīrāntakarair jvaladbhiḥ /
MBh, 8, 67, 19.1 yuktvā mahāstreṇa pareṇa mantravid vikṛṣya gāṇḍīvam uvāca sasvanam /
MBh, 9, 12, 6.2 vikṛṣya kārmukaṃ ghoraṃ vegaghnaṃ bhārasādhanam //
MBh, 9, 13, 36.1 vikarṣan vai dhanuḥ śreṣṭhaṃ sarvabhārasahaṃ dṛḍham /
MBh, 9, 16, 20.1 tatastu madrādhipatiḥ prahṛṣṭo dhanur vikṛṣya vyasṛjat pṛṣatkān /
MBh, 9, 22, 50.1 anyonyam aśvapṛṣṭhebhyo vikarṣanto mahābalāḥ /
MBh, 9, 27, 8.2 tatra tatra kṛto mārgo vikarṣadbhir hatān bahūn //
MBh, 9, 27, 51.2 vikṛṣya balavaccāpaṃ krodhena prahasann iva //
MBh, 11, 4, 9.2 yamadūtair vikṛṣyaṃśca mṛtyuṃ kālena gacchati //
MBh, 11, 22, 3.2 tena tena vikarṣanti paśya kālasya paryayam //
MBh, 11, 23, 33.2 gomāyavo vikarṣanti pādau śiṣyaśatārcitau //
MBh, 11, 26, 23.1 yān suparṇāśca gṛdhrāśca vikarṣanti tatastataḥ /
MBh, 12, 136, 98.1 athavā pūrvavairaṃ tvaṃ smaran kālaṃ vikarṣasi /
MBh, 12, 202, 17.2 saṃkruddhāśca varāhaṃ taṃ vyakarṣanta samantataḥ //
MBh, 12, 287, 15.2 sa sarvabhāvānugatena cetasā nṛpāmiṣeṇeva jhaṣo vikṛṣyate //
MBh, 13, 1, 44.1 yathā vāyur jaladharān vikarṣati tatastataḥ /
MBh, 14, 76, 26.1 vicakarṣa dhanur divyaṃ tataḥ kauravanandanaḥ /
MBh, 14, 83, 17.1 savyasācī tu saṃkruddho vikṛṣya balavad dhanuḥ /
Rāmāyaṇa
Rām, Ay, 43, 3.1 grāmān vikṛṣṭasīmāṃs tān puṣpitāni vanāni ca /
Rām, Ay, 72, 15.2 vicakarṣa tadā kubjāṃ krośantīṃ pṛthivītale //
Rām, Ār, 6, 18.2 uvāca vacanaṃ dhīro vikṛṣya saśaraṃ dhanuḥ //
Rām, Ār, 27, 4.1 vikṛṣya balavaccāpaṃ nārācān raktabhojanān /
Rām, Ār, 32, 6.1 śakracāpanibhaṃ cāpaṃ vikṛṣya kanakāṅgadam /
Rām, Ār, 32, 7.2 na kārmukaṃ vikarṣantaṃ rāmaṃ paśyāmi saṃyuge //
Rām, Ār, 37, 11.2 vikṛṣya balavac cāpaṃ suparṇānilatulyagāḥ //
Rām, Ār, 42, 10.2 saṃdhāya sudṛḍhe cāpe vikṛṣya balavad balī //
Rām, Ār, 57, 24.1 vikṛṣya cāpaṃ paridhāya sāyakaṃ salīlabāṇena ca tāḍito mayā /
Rām, Ār, 65, 20.1 ākarṣantaṃ vikarṣantam anekān mṛgayūthapān /
Rām, Ki, 24, 35.2 pādair vikṛṣṭam adhvānam āgatāḥ kiṃ na budhyase //
Rām, Ki, 29, 41.1 nūnaṃ kāñcanapṛṣṭhasya vikṛṣṭasya mayā raṇe /
Rām, Su, 1, 67.1 vikarṣann ūrmijālāni bṛhanti lavaṇāmbhasi /
Rām, Su, 46, 27.2 vikṛṣyamāṇasya ca kārmukasya niśamya ghoṣaṃ punar utpapāta //
Rām, Su, 55, 5.2 hanūmānmeghajālāni vikarṣann iva gacchati //
Rām, Su, 56, 48.2 kāñcanena vikṛṣṭena gṛhopavanam uttamam //
Rām, Yu, 4, 60.1 pādapān avabhañjanto vikarṣantastathā latāḥ /
Rām, Yu, 49, 17.2 vikṛṣyairāvatād dantaṃ jaghānorasi vāsavam //
Rām, Yu, 59, 46.2 purastād atikāyasya vicakarṣa mahad dhanuḥ //
Rām, Yu, 59, 70.2 vicakarṣa ca vegena visasarja ca sāyakam //
Rām, Yu, 59, 76.2 ādade saṃdadhe cāpi vicakarṣotsasarja ca //
Rām, Yu, 78, 16.2 vikṛṣyamāṇau vīrābhyāṃ bhṛśaṃ jajvalatuḥ śriyā //
Rām, Yu, 78, 29.1 saṃdhāyāmitradalanaṃ vicakarṣa śarāsanam /
Rām, Yu, 78, 30.1 saṃdhāya dhanuṣi śreṣṭhe vikarṣann idam abravīt /
Rām, Yu, 78, 32.1 ityuktvā bāṇam ā karṇaṃ vikṛṣya tam ajihmagam /
Rām, Yu, 88, 41.3 babhañja samare kruddho balavad vicakarṣa ca //
Rām, Yu, 92, 28.1 yadā ca śastraṃ nārebhe na vyakarṣaccharāsanam /
Rām, Utt, 28, 44.1 tad vikṛṣya mahaccāpam indro rāvaṇamūrdhani /
Rām, Utt, 61, 34.1 ā karṇāt sa vikṛṣyātha tad dhanur dhanvināṃ varaḥ /
Saundarānanda
SaundĀ, 6, 34.2 cakāra roṣaṃ vicakāra mālyaṃ cakarta vaktraṃ vicakarṣa vastram //
Kirātārjunīya
Kir, 3, 7.1 śriyaṃ vikarṣaty apahanty aghāni śreyaḥ parisnauti tanoti kīrtim /
Kir, 13, 18.1 vicakarṣa ca saṃhiteṣur uccaiś caraṇāskandananāmitācalendraḥ /
Kir, 14, 31.1 udūḍhavakṣaḥsthagitaikadiṅmukho vikṛṣṭavisphāritacāpamaṇḍalaḥ /
Kir, 14, 53.2 sakṛd vikṛṣṭād atha kārmukān muneḥ śarāḥ śarīrād iti te 'bhimenire //
Kir, 16, 20.1 dhanuḥ prabandhadhvanitaṃ ruṣeva sakṛd vikṛṣṭā vitateva maurvī /
Kātyāyanasmṛti
KātySmṛ, 1, 765.2 kṣetraṃ ced vikṛṣet kaścid aśnuvīta sa tatphalam //
KātySmṛ, 1, 766.1 vikṛṣyamāṇe kṣetre ca kṣetrikaḥ punar āvrajet /
Matsyapurāṇa
MPur, 135, 35.1 vikṛṣṭacāpā daityendrāḥ sṛjanti śaradurdinam /
MPur, 138, 11.1 kārmukāṇāṃ vikṛṣṭānāṃ babhūvurdāruṇā ravāḥ /
MPur, 150, 41.2 sa ratho daṇḍamathitairvyāghrairardhair vikṛṣyate //
MPur, 152, 30.2 viṣṇurvikṛṣṭaiḥ śravaṇāvasānaṃ daityasya vivyādha vivṛttanetraḥ //
MPur, 153, 135.2 śṛgālagṛdhravāyasāḥ paraṃ pramodamādadhuḥ kvacidvikṛṣṭalocanaḥ śavasya rauti vāyasaḥ //
MPur, 153, 136.1 vikṛṣṭapīvarāntrakāḥ prayānti jambukāḥ kvacit kvacitsthito'tibhīṣaṇaḥ śvacañcucarvito bakaḥ /
MPur, 153, 137.1 kvacit turaṃgamaṇḍalī vikṛṣyate śvajātibhiḥ kvacitpiśācajātakaiḥ prapītaśoṇitāsavaiḥ /
MPur, 153, 138.2 parā priyā hyavāpa yadbhṛtoṣṇaśoṇitāsavaṃ vikṛṣya śavacarma tatprabaddhasāndrapallavam //
MPur, 153, 150.2 vikṛṣya karṇāntam akuṇṭhadīdhitiṃ mumoca vīkṣyāmbaramārgamunmukhaḥ //
Nāradasmṛti
NāSmṛ, 2, 11, 1.1 setukedāramaryādāvikṛṣṭākṛṣṭaniścayāḥ /
NāSmṛ, 2, 11, 20.2 kṣetraṃ ced vikṛṣet kaścid aśnuvīta sa tatphalam //
NāSmṛ, 2, 11, 21.1 vikṛṣyamāṇe kṣetre cet kṣetrikaḥ punar āvrajet /
Nāṭyaśāstra
NāṭŚ, 2, 8.1 vikṛṣṭaścaturaśraśca tryaśraścaiva tu maṇḍapaḥ /
NāṭŚ, 2, 13.2 vikṛṣṭaścaturasraśca tryasraścaiva prayoktṛbhiḥ //
NāṭŚ, 2, 14.2 jyeṣṭhaṃ vikṛṣṭaṃ vijñeyaṃ nāṭyavedaprayoktṛbhiḥ //
NāṭŚ, 6, 30.2 caturasro vikṛṣṭaśca raṅgastryaśraśca kīrtitaḥ //
Śatakatraya
ŚTr, 2, 55.2 yenācirāt tadadharāmiṣalolamartyamatsyān vikṛṣya vipacaty anurāgavahnau //
Bhāgavatapurāṇa
BhāgPur, 3, 3, 1.3 nipātya tuṅgād ripuyūthanāthaṃ hataṃ vyakarṣad vyasum ojasorvyām //
BhāgPur, 3, 21, 53.2 vikarṣan bṛhatīṃ senāṃ paryaṭasy aṃśumān iva //
BhāgPur, 4, 24, 65.1 sa eṣa lokānaticaṇḍavego vikarṣasi tvaṃ khalu kālayānaḥ /
Bhāratamañjarī
BhāMañj, 7, 780.2 avaruhya rathātkṛṣṇau drāgbhujābhyāṃ vikṛṣya tam //
BhāMañj, 13, 764.2 kaṇḍūrnivāryate kīṭakaṇṭakādirvikṛṣyate //
Gītagovinda
GītGov, 1, 49.2 mañjulavañjulakuñjagatam vicakarṣa kareṇa dukūle /
Haribhaktivilāsa
HBhVil, 5, 184.2 śaśvadddravīkṛtavikṛṣṭasamastajantusaṃtānasaṃtatim anantasukhāmburāśim //