Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Nibandhasaṃgraha
Ānandakanda
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 1, 7.0 aṣṭākapāla āgneyo 'ṣṭākṣarā vai gāyatrī gāyatram agneś chandas trikapālo vaiṣṇavas trir hīdaṃ viṣṇur vyakramata sainayos tatra kᄆptiḥ sā vibhaktiḥ //
AB, 1, 25, 9.0 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vi cakrame trīṇi padā vicakrama ity etāḥ //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
Atharvaprāyaścittāni
AVPr, 2, 2, 15.0 uru viṣṇo vikramasveti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 5, 2, 14.1 idaṃ viṣṇur vicakrame tredhā nidadhe padaṃ /
Atharvaveda (Paippalāda)
AVP, 1, 17, 1.2 sa no mṛḍāti tanva ṛjugo rujan ya ekam ojas tredhā vicakrame //
Atharvaveda (Śaunaka)
AVŚ, 1, 12, 1.2 sa no mṛḍāti tanva ṛjugo rujan ya ekam ojas tredhā vicakrame //
AVŚ, 7, 26, 1.2 yo askabhāyad uttaraṃ sadhasthaṃ vicakramāṇas tredhorugāyaḥ //
AVŚ, 8, 10, 8.1 sodakrāmat sāntarikṣe caturdhā vikrāntātiṣṭhat //
AVŚ, 12, 1, 10.1 yām aśvināv amimātāṃ viṣṇur yasyāṃ vicakrame /
AVŚ, 13, 2, 27.1 ekapād dvipado bhūyo vicakrame dvipāt tripādam abhyeti paścāt /
AVŚ, 13, 2, 27.2 dvipāddha ṣaṭpado bhūyo vicakrame ta ekapadas tanvaṃ samāsate //
AVŚ, 13, 3, 25.1 ekapād dvipado bhūyo vicakrame dvipāt tripādam abhyeti paścāt /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 9.0 atha viṣṇava āhutīrjuhoti viṣṇornu kam tad asya priyam pra tad viṣṇuḥ paro mātrayā vicakrame trirdevaḥ iti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 4.1 aparaṃ caturgṛhītaṃ gṛhītvā yūpāhutiṃ juhoti uru viṣṇo vikramasva uru kṣayāya naḥ kṛdhi /
BaudhŚS, 4, 3, 33.0 ekam iṣa viṣṇus tvānu vicakrame iti dvitīyam //
Bhāradvājaśrautasūtra
BhārŚS, 7, 1, 2.0 sruveṇa yūpāhutiṃ juhoty uru viṣṇo vikramasvety etayā //
BhārŚS, 7, 8, 15.0 unnambhaya pṛthivīm ity apo 'nupariṣicya idaṃ viṣṇur vicakrama iti saraśanena pāṇinā yūpam unmārṣṭi //
Jaiminīyabrāhmaṇa
JB, 1, 52, 1.0 tad u haike chādimuṣṭim eva nivapanto yanti gārhapatyād ā āhavanīyād idaṃ viṣṇur vicakrama ity etayarcā //
JB, 1, 52, 5.0 udapātraṃ vaivodakamaṇḍaluṃ vādāya gārhapatyād ā āhavanīyān ninayann iyād idaṃ viṣṇur vicakrama ity etayaivarcā //
JB, 1, 197, 4.0 tān prajāpatir ānuṣṭubho 'ntarā vikramyātiṣṭhat //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 5.3 hiraṇyavarṇā śucayaḥ pāvakā vicakramur hitvāvadyam āpaḥ śataṃ pavitrā vitatā hy āsāṃ tābhir mā devāḥ savitā punātv iti śaṃ na iti ca dvābhyām //
Kāṭhakasaṃhitā
KS, 8, 7, 4.0 trir vai virāḍ vyakramata gārhapatyam āhavanīyaṃ madhyādhidevanam //
KS, 8, 7, 5.0 virāja evainaṃ vikrāntam anuvikramayati //
KS, 8, 8, 34.0 trir virāḍ vyakramata //
KS, 9, 15, 36.0 te devā yajñam ādāya vyakrāman //
KS, 19, 11, 41.0 yāvad ayaṃ kumāro vikramate tāvan no datteti //
KS, 19, 11, 42.0 sa sakṛd evemāṃ vyakramata gāyatrīṃ chandaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 4.1 idaṃ viṣṇur vicakrame tredhā nidadhe padā /
MS, 1, 2, 9, 10.2 yo askabhāyad uttaraṃ sadhasthaṃ vicakramāṇas tredhorugāyaḥ //
MS, 1, 2, 13, 4.1 uru viṣṇo vikramasvoru kṣayāya nas kṛdhi /
MS, 1, 2, 14, 2.1 uru viṣṇo vikramasvoru kṣayāya nas kṛdhi /
MS, 1, 4, 2, 15.0 viṣṇuḥ pṛthivyāṃ vyakraṃsta gāyatreṇa chandasā //
MS, 1, 4, 2, 17.0 viṣṇur antarikṣe vyakraṃsta traiṣṭubhena chandasā //
MS, 1, 4, 2, 19.0 viṣṇur divi vyakraṃsta jāgatena chandasā //
MS, 1, 4, 7, 18.0 viṣṇuḥ pṛthivyāṃ vyakraṃsta gāyatreṇa chandaseti //
MS, 1, 6, 11, 25.0 trir vā idaṃ virāḍ vyakramata gārhapatyam āhavanīyaṃ sabhyam //
MS, 1, 8, 9, 58.0 idaṃ viṣṇur vicakramā iti padaṃ yopayati //
MS, 1, 8, 9, 59.0 viṣṇoḥ svid eva yajñasya vikrāntam akaḥ //
MS, 2, 2, 5, 15.0 viṣṇur evainā antarā vikramate //
MS, 2, 10, 5, 8.2 madhye divo nihitaḥ pṛśnir aśmā vicakrame rajasas pāty antau //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 6.1 paruṣam uktvedaṃ viṣṇur vicakrama iti //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 10.2 virāja eva vikrāntaṃ yajamāno 'nu vikramate /
TB, 1, 1, 10, 3.7 agnīn vāva sā tān vyakramata /
TB, 1, 2, 1, 23.6 vikramasva mahāṁ asi /
TB, 1, 2, 1, 27.9 pañcadhāgnīn vyakrāmat /
Taittirīyasaṃhitā
TS, 2, 2, 11, 5.6 te 'nyonyasmai jyaiṣṭhyāyātiṣṭhamānāś caturdhā vyakrāmann agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityaiḥ /
TS, 5, 3, 7, 39.0 yad vikarṇīm upadadhāti devānām eva vikrāntim anu vikramate //
TS, 6, 2, 2, 3.0 te 'nyo'nyasmai jyaiṣṭhyāyātiṣṭhamānāḥ pañcadhā vyakrāman //
TS, 6, 5, 9, 30.0 vikramya juhoti //
TS, 6, 5, 9, 31.0 vikramya hīndro vṛtram ahan samṛddhyai //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 13, 3.0 ato devādyair viṣṇor nu kaṃ tadasya priyaṃ pra tad viṣṇuḥ paromātrayā vicakrame trirdeva iti dvādaśāhutīr ājyena hutvā pāyasamājyasaṃyuktaṃ havirdevaṃ nivedya dvādaśanāmabhir ato devādyair viṣṇor nukādyair ājyamiśraṃ pāyasaṃ juhuyāt //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 1, 5.0 śeṣaṃ kṛtvāvasthāpyāhavanīyam uru viṣṇo vikramasvety āhavanīye sruveṇāhutiṃ juhoti //
VaikhŚS, 10, 9, 6.0 devasya tveti triguṇāṃ raśanām ādāyedaṃ viṣṇur vicakrama iti sapāṇyā raśanayā yūpaṃ trir unmārṣṭi //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 25.1 divi viṣṇur vyakraṃsta jāgatena chandasā tato nirbhakto yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
VSM, 2, 25.2 antarikṣe viṣṇur vyakraṃsta jāgatena chandasā tato nirbhakto yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
VSM, 2, 25.3 pṛthivyāṃ viṣṇur vyakraṃsta jāgatena chandasā tato nirbhakto yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
VSM, 5, 15.1 idaṃ viṣṇur vicakrame tredhā ni dadhe padam /
VSM, 5, 18.2 yo askabhāyad uttaraṃ sadhasthaṃ vicakramāṇas tredhorugāyaḥ //
VSM, 5, 38.1 uru viṣṇo vikramasvoru kṣayāya nas kṛdhi /
VSM, 5, 41.1 uru viṣṇo vikramasvoru kṣayāya nas kṛdhi /
VSM, 12, 5.1 viṣṇoḥ kramo 'si sapatnahā gāyatraṃ chanda āroha pṛthivīm anu vikramasva /
VSM, 12, 5.2 viṣṇoḥ kramo 'sy abhimātihā traiṣṭubhaṃ chanda ārohāntarikṣam anu vikramasva /
VSM, 12, 5.3 viṣṇoḥ kramo 'sy arātīyato hantā jāgataṃ chanda āroha divam anu vikramasva /
VSM, 12, 5.4 viṣṇoḥ kramo 'si śatrūyato hantānuṣṭubhaṃ chanda āroha diśo 'nu vikramasva //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 22.1 dakṣiṇata āhavanīyam upasthāya viṣṇuḥ pṛthivyāṃ vyakraṃsteti paryāyair yajamānas trīn krāmati /
VārŚS, 1, 1, 4, 22.2 viṣṇur dikṣu vyakraṃstānuṣṭubhena chandaseti caturtham //
VārŚS, 1, 6, 1, 5.0 uru viṣṇo vikramasveti vaiṣṇavyā hutvā yūpam acchaiti bilvapalāśakhadirarohitakodumbarāṇām ekam //
Āpastambaśrautasūtra
ĀpŚS, 7, 1, 7.0 uru viṣṇo vikramasveti sruveṇāhavanīye yūpāhutiṃ juhoti //
ĀpŚS, 16, 26, 3.2 atho indrāya pātave sunu somam ulūkhaleti sarvauṣadhasya pūrayitvāvahaty edaṃ viṣṇur vicakrama iti madhye 'gner upadadhāti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 3.3 viṣṇur idaṃ viṣṇur vicakrame tad asya priyam abhi pātho aśyām /
ĀśvŚS, 4, 8, 8.1 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vicakrame trīṇi padā vicakrama iti sviṣṭakṛdādi lupyate /
ĀśvŚS, 4, 8, 8.1 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vicakrame trīṇi padā vicakrama iti sviṣṭakṛdādi lupyate /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 4, 5, 1, 16.1 atho caturgṛhītam evājyaṃ gṛhītvā vaiṣṇavyarcā juhoty uru viṣṇo vikramasvoru kṣayāya nas kṛdhi ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāheti /
ŚBM, 6, 7, 2, 13.4 pṛthivīm anu vikramasveti pṛthivīm anu vikramate /
ŚBM, 6, 7, 2, 13.4 pṛthivīm anu vikramasveti pṛthivīm anu vikramate /
ŚBM, 6, 7, 2, 14.4 antarikṣam anu vikramasvety antarikṣam anu vikramate /
ŚBM, 6, 7, 2, 14.4 antarikṣam anu vikramasvety antarikṣam anu vikramate /
ŚBM, 6, 7, 2, 15.4 divam anu vikramasveti divam anu vikramate /
ŚBM, 6, 7, 2, 15.4 divam anu vikramasveti divam anu vikramate /
ŚBM, 6, 7, 2, 16.4 diśo 'nu vikramasveti sarvā diśo 'nu vīkṣate /
Ṛgveda
ṚV, 1, 22, 16.1 ato devā avantu no yato viṣṇur vicakrame /
ṚV, 1, 154, 1.2 yo askabhāyad uttaraṃ sadhasthaṃ vicakramāṇas tredhorugāyaḥ //
ṚV, 8, 12, 27.1 yadā te viṣṇur ojasā trīṇi padā vicakrame /
ṚV, 8, 52, 3.2 yasmai viṣṇus trīṇi padā vicakrama upa mitrasya dharmabhiḥ //
Ṛgvedakhilāni
ṚVKh, 3, 4, 3.2 yasmai viṣṇus trīṇi padā vicakrama upa mitrasya dharmabhiḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 8.1 vaiṣṇavīṃ varcam idaṃ viṣṇur vicakrame //
Arthaśāstra
ArthaŚ, 1, 6, 6.1 kopājjanamejayo brāhmaṇeṣu vikrāntaḥ tālajaṅghaśca bhṛguṣu //
ArthaŚ, 1, 17, 28.1 sattriṇām ekaścainaṃ mṛgayādyūtamadyastrībhiḥ pralobhayet pitari vikramya rājyaṃ gṛhāṇa iti //
Mahābhārata
MBh, 1, 2, 126.73 yatra rāmeṇa vikramya nihato rāvaṇo yudhi /
MBh, 1, 2, 233.13 kaliṅgaṃ dantavakraṃ ca raṇe vikramya jaghnivān /
MBh, 1, 68, 13.92 siṃhoraskaḥ siṃhabalaḥ siṃhavikrāntagāmyayam /
MBh, 1, 88, 14.2 ātiṣṭhasva rathaṃ rājan vikramasva vihāyasā /
MBh, 1, 89, 4.6 bhūridraviṇavikrāntān sarvalakṣaṇapūjitān //
MBh, 1, 89, 10.4 ṛcepur atha vikrānto devānām iva vāsavaḥ /
MBh, 1, 100, 19.7 bhaviṣyati suvikrāntaḥ kumāro dikṣu viśrutaḥ /
MBh, 1, 102, 19.1 pāṇḍur dhanuṣi vikrānto narebhyo 'bhyadhiko 'bhavat /
MBh, 1, 114, 6.2 vikrāntaḥ satyavāk caiva rājā pṛthvyāṃ bhaviṣyati /
MBh, 1, 128, 13.2 anāścaryam idaṃ brahman vikrānteṣu mahātmasu /
MBh, 1, 138, 1.2 tena vikramatā tūrṇam ūruvegasamīritam /
MBh, 1, 142, 12.2 paśyadhvaṃ yudhi vikrāntāvetau tau nararākṣasau /
MBh, 1, 143, 11.5 yathā yathā vikramate yathā ramati tiṣṭhati /
MBh, 1, 177, 22.1 ete vetsyanti vikrāntāstvadarthaṃ lakṣyam uttamam /
MBh, 1, 178, 15.1 tatastu te rājagaṇāḥ krameṇa kṛṣṇānimittaṃ nṛpa vikramantaḥ /
MBh, 1, 178, 16.1 te vikramantaḥ sphuratā dṛḍhena niṣkṛṣyamāṇā dhanuṣā narendrāḥ /
MBh, 1, 181, 4.3 tayostatrābhavad yuddhaṃ vikrāntaiḥ kṣatriyarṣabhaiḥ /
MBh, 1, 194, 13.2 yāvan na teṣāṃ gāndhāre tāvad evāśu vikrama //
MBh, 1, 194, 14.2 saha putrair mahāvīryaistāvad evāśu vikrama /
MBh, 1, 194, 15.2 rājyārthe pāṇḍaveyānāṃ tāvad evāśu vikrama //
MBh, 1, 213, 28.1 cārudeṣṇaśca vikrānto jhillī vipṛthur eva ca /
MBh, 2, 5, 37.2 dṛṣṭāpadānā vikrāntāstvayā satkṛtya mānitāḥ //
MBh, 2, 5, 52.2 tāṃśca vikramase jetuṃ jitvā ca parirakṣasi //
MBh, 2, 20, 26.2 vikramya vaśam ānīya kāmato yat samācaret //
MBh, 2, 24, 21.1 tataḥ paramavikrānto bāhlīkān kurunandanaḥ /
MBh, 2, 68, 41.1 hantāsmi tarasā yuddhe tvāṃ vikramya sabāndhavam /
MBh, 3, 11, 21.1 te hi sarve naravyāghrāḥ śūrā vikrāntayodhinaḥ /
MBh, 3, 37, 5.1 sumantrite suvikrānte sukṛte suvicārite /
MBh, 3, 40, 41.2 mumoca bhujavīryeṇa vikramya kurunandanaḥ /
MBh, 3, 61, 51.2 vikrāntaḥ satyavāgdhīro bhartā mama mahāyaśāḥ /
MBh, 3, 61, 53.1 vīra vikrānta dharmajña satyasaṃdha mahīpate /
MBh, 3, 84, 4.2 abhijānāmi vikrāntau tathā vyāsaḥ pratāpavān /
MBh, 3, 116, 23.2 tasyātha yudhi vikramya bhārgavaḥ paravīrahā //
MBh, 3, 120, 25.2 yotsyāma vikramya parāṃs tadā vai suyodhanas tyakṣyati jīvalokam //
MBh, 3, 146, 31.1 mattavāraṇavikrānto mattavāraṇavegavān /
MBh, 3, 152, 21.1 sa śakravad dānavadaityasaṃghān vikramya jitvā ca raṇe 'risaṃghān /
MBh, 3, 165, 20.2 vijetā yudhi vikramya pureva maghavān vaśī //
MBh, 3, 215, 15.2 sraṣṭāram api lokānāṃ yudhi vikramya nāśayet //
MBh, 3, 233, 18.2 mokṣayiṣyāmi vikramya svayam eva suyodhanam //
MBh, 3, 238, 16.1 ripūṇāṃ śirasi sthitvā tathā vikramya corasi /
MBh, 3, 240, 17.2 yotsyanti yudhi vikramya śatrubhis tava pārthiva /
MBh, 3, 259, 12.1 kharo dhanuṣi vikrānto brahmadviṭ piśitāśanaḥ /
MBh, 4, 37, 10.1 sa eṣa pārtho vikrāntaḥ savyasācī paraṃtapaḥ /
MBh, 4, 47, 8.1 tadaiva te hi vikrāntum īṣuḥ kauravanandanāḥ /
MBh, 4, 55, 11.2 tathāpi na vyathā kācinmama syād vikramiṣyataḥ //
MBh, 5, 33, 87.2 na vigrahaṃ rocayate balasthaiḥ kāle ca yo vikramate sa dhīraḥ //
MBh, 5, 48, 37.2 dhanaṃjayena vikramya kim anena tadā kṛtam //
MBh, 5, 49, 23.1 kṛṣṇadvitīyo vikramya tuṣṭyarthaṃ jātavedasaḥ /
MBh, 5, 56, 54.1 sa tvaṃ śūraśca vīraśca vikrāntaśca nararṣabha /
MBh, 5, 60, 8.2 deveṣu devaprāmāṇyaṃ naiva tad vikramiṣyati //
MBh, 5, 71, 5.2 vikramasva mahābāho jahi śatrūn ariṃdama //
MBh, 5, 78, 14.1 kāśirājaṃ ca vikrāntaṃ dhṛṣṭaketuṃ ca cedipam /
MBh, 5, 81, 31.1 cekitānaśca vikrānto dhṛṣṭaketuśca cedipaḥ /
MBh, 5, 128, 42.1 grahītukāmo vikramya sarvayatnena mādhavam /
MBh, 5, 149, 21.2 siṃhasaṃhanano vīraḥ siṃhavikrāntavikramaḥ //
MBh, 5, 150, 6.2 yuyudhānaśca vikrānto devair api durāsadaḥ //
MBh, 5, 162, 30.2 yotsyate samare rājan vikrānto rathasattamaḥ //
MBh, 5, 164, 27.1 eṣa vikrāntayodhī ca citrayodhī ca saṃgare /
MBh, 5, 164, 32.1 eṣa cāriṣu vikrāntaḥ karma satpuruṣocitam /
MBh, 5, 166, 3.1 na hyahaṃ nādya vikramya sthaviro 'pi śiśostava /
MBh, 5, 167, 3.2 saṃsmaran vai parikleśaṃ svapitur vikramiṣyati //
MBh, 5, 167, 5.2 yudhāmanyuśca vikrānto rathodāro nararṣabhaḥ //
MBh, 5, 168, 12.1 ajo bhojaśca vikrāntau pāṇḍaveṣu mahārathau /
MBh, 5, 168, 19.3 sa yotsyatīha vikramya samare tava sainikaiḥ //
MBh, 5, 168, 22.1 ayaṃ ca yudhi vikrānto mantavyo 'ṣṭaguṇo rathaḥ /
MBh, 5, 169, 4.1 sa yotsyati hi vikramya maghavān iva dānavaiḥ /
MBh, 6, BhaGī 1, 6.1 yudhāmanyuśca vikrānta uttamaujāśca vīryavān /
MBh, 6, 45, 40.2 vāraṇendrasya vikramya cichedātha mahākaram //
MBh, 6, 46, 34.1 sa tvaṃ puruṣaśārdūla vikramya jahi kauravān /
MBh, 6, 57, 4.1 tathā tam ātmajaṃ yuddhe vikramantam ariṃdamam /
MBh, 6, 66, 5.1 yuyutsavaste vikrāntā vijayāya mahābalāḥ /
MBh, 6, 73, 53.1 ta evaṃ samanujñātāḥ śūrā vikrāntayodhinaḥ /
MBh, 6, 79, 40.1 taṃ vijitya raṇe śūraṃ vikrāntaṃ khyātapauruṣam /
MBh, 6, 89, 13.2 kṣatradevaśca vikrāntaḥ kṣatradharmā tathaiva ca //
MBh, 6, 103, 27.2 mādrīputrau ca vikrāntau tridaśānām iveśvarau //
MBh, 6, 105, 19.2 abhimanyuśca vikrānto vāhinīṃ dahate mama //
MBh, 6, 113, 11.3 bhīṣme ca yudhi vikrānte pāṇḍave ca dhanaṃjaye //
MBh, 7, 1, 40.1 bhīṣmaḥ samaravikrāntaḥ pāṇḍaveyasya pārthiva /
MBh, 7, 10, 7.1 sunāmā nāma vikrāntaḥ samagrākṣauhiṇīpatiḥ /
MBh, 7, 10, 13.1 cedirājaṃ ca vikrāntaṃ rājasenāpatiṃ balī /
MBh, 7, 10, 14.2 samudrakukṣau vikramya pātayāmāsa mādhavaḥ //
MBh, 7, 21, 24.1 śūrāśca balavantaśca vikrāntāśca mahārathāḥ /
MBh, 7, 24, 24.1 sutasomaṃ tu vikrāntam āpatantaṃ śaraughiṇam /
MBh, 7, 34, 2.2 kuntibhojaśca vikrānto drupadaśca mahārathaḥ //
MBh, 7, 34, 4.1 yudhāmanyuśca vikrāntaḥ śikhaṇḍī cāparājitaḥ /
MBh, 7, 44, 2.1 sa śakra iva vikrāntaḥ śakrasūnoḥ suto balī /
MBh, 7, 50, 28.2 mattadviradavikrāntaṃ śālapotam ivodgatam //
MBh, 7, 56, 11.1 bhrātaraścāpi vikrāntā bahulāni balāni ca /
MBh, 7, 68, 57.3 dhanuścāsyāparaiśchittvā śaraiḥ pārtho vicakrame //
MBh, 7, 69, 2.2 śrutāyudhe ca vikrānte nihate savyasācinā //
MBh, 7, 69, 49.1 gāndhāre yudhi vikramya nirjitāḥ surasattamāḥ /
MBh, 7, 77, 20.2 apyasya yudhi vikramya chindyāṃ mūrdhānam āhave //
MBh, 7, 85, 5.1 droṇo 'pi yudhi vikrānto yuyudhānaṃ samāhitaḥ /
MBh, 7, 85, 52.1 vikrāntasya ca vīrasya yuddhe prārthayato yaśaḥ /
MBh, 7, 86, 47.2 vārayiṣyati vikramya veleva makarālayam //
MBh, 7, 88, 57.3 vikramya vāritā rājan vīreṇa kṛtavarmaṇā //
MBh, 7, 91, 13.3 rājaputrā maheṣvāsāḥ sarve vikrāntayodhinaḥ //
MBh, 7, 94, 5.1 asahyavikrāntam adīnasattvaṃ sarve gaṇā bhārata durviṣahyam /
MBh, 7, 96, 6.1 vṛṣabhaskandhavikrānto vṛṣabhākṣo nararṣabhaḥ /
MBh, 7, 101, 55.2 tathā hi yudhi vikrānto dahati kṣatriyarṣabhān //
MBh, 7, 106, 50.2 marmasvamaravikrāntaḥ sūtaputraṃ mahāraṇe //
MBh, 7, 133, 19.2 anuktvā vikramed yastu tad vai satpuruṣavratam //
MBh, 7, 148, 23.2 paśyāmi jayavikrāntaṃ kṣapayiṣyati no dhruvam //
MBh, 7, 148, 51.2 balavantaḥ sudurdharṣāḥ śūrā vikrāntacāriṇaḥ //
MBh, 7, 151, 3.1 tasya jñātir hi vikrānto brāhmaṇādo bako hataḥ /
MBh, 7, 152, 11.2 tavaivānumate vīra taṃ vikramya nibarhaya //
MBh, 7, 156, 21.2 cedirājaśca vikrāntaḥ pratyakṣaṃ nihatastava //
MBh, 7, 158, 35.2 citrāstratāṃ ca pārthasya vikramante sma kauravāḥ //
MBh, 7, 164, 102.1 nihato yudhi vikramya tato 'haṃ droṇam abruvam /
MBh, 7, 166, 53.2 nipateyuḥ sapatneṣu vikramatsvapi bhārata //
MBh, 7, 169, 27.1 nihatya tvāṃ yadā bhūmau sa vikrāmati vīryavān /
MBh, 8, 1, 41.2 dhanaṃjayena vikramya gamite yamasādanam //
MBh, 8, 4, 14.2 draupadeyena vikramya gamito yamasādanam //
MBh, 8, 4, 16.2 dhanaṃjayena vikramya gamito yamasādanam //
MBh, 8, 4, 21.2 saubhadreṇa hi vikramya gamito yamasādanam //
MBh, 8, 4, 25.2 dhanaṃjayena vikramya gamito yamasādanam //
MBh, 8, 4, 27.1 śalyaputras tu vikrāntaḥ sahadevena māriṣa /
MBh, 8, 4, 28.2 parākramantau vikrāntau nihatau vīryavattarau //
MBh, 8, 4, 30.2 bhīmasenena vikramya gamito yamasādanam //
MBh, 8, 4, 34.2 bhīmasenena vikramya gamito yamasādanam //
MBh, 8, 4, 36.2 śūrasenāś ca vikrāntāḥ sarve yudhi nipātitāḥ //
MBh, 8, 4, 44.2 ghaṭotkacena vikramya gamito yamasādanam //
MBh, 8, 4, 59.2 kuntayo yudhi vikrāntā mahāsattvā mahābalāḥ /
MBh, 8, 4, 65.2 duḥśāsanena vikramya gamito yamasādanam //
MBh, 8, 4, 67.2 bhāradvājena vikramya gamito yamasādanam //
MBh, 8, 4, 68.2 citramārgeṇa vikramya karṇena nihatau yudhi //
MBh, 8, 4, 69.2 kekayenaiva vikramya bhrātrā bhrātā nipātitaḥ //
MBh, 8, 4, 83.2 sūryadattaś ca vikrānto nihato droṇasāyakaiḥ //
MBh, 8, 4, 85.1 tathaiva yudhi vikrānto māgadhaḥ paravīrahā /
MBh, 8, 4, 86.2 bhāradvājena vikramya gamito yamasādanam //
MBh, 8, 4, 87.2 hatā droṇena vikramya yan māṃ tvaṃ paripṛcchasi //
MBh, 8, 28, 37.1 haṃsas tu mṛdukenaiva vikrāntum upacakrame /
MBh, 8, 40, 92.1 taṃ dṛṣṭvā yudhi vikrāntaṃ senāyāṃ tava bhārata /
MBh, 9, 3, 32.1 sarvān vikramya miṣato lokāṃścākramya mūrdhani /
MBh, 9, 15, 41.2 bibhedorasi vikramya sa rathopastha āviśat //
MBh, 9, 22, 30.1 balena tena vikramya vartamāne janakṣaye /
MBh, 9, 24, 22.1 dṛṣṭvā tu hatavikrāntaṃ svam anīkaṃ mahābalaḥ /
MBh, 9, 26, 33.1 pārtho 'pi yudhi vikramya kuntīputro dhanaṃjayaḥ /
MBh, 9, 30, 31.2 kva ca vikrāntatā yātā kva ca visphūrjitaṃ mahat //
MBh, 9, 35, 52.1 tatrāpyamitavikrāntaḥ spṛṣṭvā toyaṃ halāyudhaḥ /
MBh, 9, 53, 26.3 aśvatthāmā ca vikrānto bhagnasainyā diśo gatāḥ //
MBh, 9, 55, 33.2 bhrātaraste hatāḥ sarve śūrā vikrāntayodhinaḥ //
MBh, 9, 56, 59.2 atāḍayacchatrum amitrakarśano balena vikramya dhanaṃjayāgrajaḥ //
MBh, 9, 60, 56.2 ṛjuyuddhena vikrāntā hantuṃ yuṣmābhir āhave //
MBh, 9, 63, 33.2 dauḥśāsaniṃ ca vikrāntaṃ lakṣmaṇaṃ cātmajāvubhau //
MBh, 10, 3, 27.2 sūdayiṣyāmi vikramya maghavān iva dānavān //
MBh, 10, 3, 28.2 sūdayiṣyāmi vikramya kakṣaṃ dīpta ivānalaḥ /
MBh, 10, 4, 4.2 vikramya rathināṃ śreṣṭha pāñcālān sapadānugān //
MBh, 10, 4, 5.1 śaktastvam asi vikrāntuṃ viśramasva niśām imām /
MBh, 10, 11, 14.2 hriyate sānubandhasya yudhi vikramya jīvitam //
MBh, 10, 17, 3.1 tathā kṛtāstrā vikrāntāḥ sahasraśatayodhinaḥ /
MBh, 11, 26, 34.2 yudhāmanyuṃ ca vikrāntam uttamaujasam eva ca //
MBh, 12, 2, 25.2 pātayiṣyati vikramya śatrur gaccha narādhama //
MBh, 12, 49, 32.2 sahasrabāhur vikrāntaḥ prādād bhikṣām athāgnaye //
MBh, 12, 49, 45.2 vikramya nijaghānāśu putrān pautrāṃśca sarvaśaḥ //
MBh, 12, 57, 12.2 vikrāntaḥ satyavāk kṣānto nṛpo na calate pathaḥ //
MBh, 12, 99, 27.1 bhartur arthe tu yaḥ śūro vikramed vāhinīmukhe /
MBh, 12, 105, 47.3 prajñānatṛpto vikrāntastvadvidho nānuśocati //
MBh, 12, 138, 12.1 sumantritaṃ suvikrāntaṃ suyuddhaṃ supalāyitam /
MBh, 12, 138, 28.1 deśaṃ kālaṃ samāsādya vikrameta vicakṣaṇaḥ /
MBh, 12, 149, 51.2 vikramanto mriyante ca yauvanasthāstathāpare //
MBh, 12, 149, 96.1 sarve vikrāntavīryāśca asmin deśe sudāruṇāḥ /
MBh, 12, 213, 18.2 vikramya ghore tapasi brāhmaṇaḥ saṃśitavrataḥ /
MBh, 12, 220, 75.2 samareṣu ca vikrāntaṃ paryāptaṃ tannidarśanam //
MBh, 12, 334, 4.1 tvam apyamitavikrāntaḥ pāṇḍavānāṃ kulodvahaḥ /
MBh, 12, 335, 57.2 bhūyo 'pyamitavikrāntaṃ nidrāyogam upāgatam //
MBh, 13, 2, 16.2 dharmātmā cānṛśaṃsaśca vikrānto 'thāvikatthanaḥ //
MBh, 13, 12, 31.2 samutpannaṃ surūpāṇāṃ vikrāntānāṃ dvijottama //
MBh, 13, 61, 42.2 sa dātā sa ca vikrānto yo dadāti vasuṃdharām //
MBh, 13, 128, 52.2 gobrāhmaṇārthe vikrāntaḥ saṃgrāme nidhanaṃ gataḥ /
MBh, 14, 4, 6.2 sarve dhanuṣi vikrāntā brahmaṇyāḥ satyavādinaḥ //
MBh, 14, 4, 8.1 khanīnetrastu vikrānto jitvā rājyam akaṇṭakam /
MBh, 14, 59, 30.2 bhīmasenena vikramya paśyatāṃ pṛthivīkṣitām //
MBh, 15, 10, 15.1 deśāntarasthāśca narā vikrāntāḥ sarvakarmasu /
MBh, 16, 7, 9.1 keśinaṃ yastu kaṃsaṃ ca vikramya jagataḥ prabhuḥ /
MBh, 18, 2, 10.1 bhīmaṃ ca bhīmavikrāntaṃ prāṇebhyo 'pi priyaṃ mama /
MBh, 18, 5, 3.1 karṇaputrāś ca vikrāntā rājā caiva jayadrathaḥ /
Rāmāyaṇa
Rām, Bā, 16, 9.2 aprameyabalā vīrā vikrāntāḥ kāmarūpiṇaḥ //
Rām, Bā, 19, 4.1 ime śūrāś ca vikrāntā bhṛtyā me 'straviśāradāḥ /
Rām, Bā, 25, 14.1 tām āpatantīṃ vegena vikrāntām aśanīm iva /
Rām, Ay, 94, 25.2 dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ //
Rām, Ār, 18, 9.2 yena tvaṃ durvinītena vane vikramya nirjitā //
Rām, Ār, 26, 2.1 māṃ niyojaya vikrānta saṃnivartasva sāhasāt /
Rām, Ār, 27, 12.1 taṃ siṃham iva vikrāntaṃ siṃhavikrāntagāminam /
Rām, Ār, 28, 17.1 vikrāntā balavanto vā ye bhavanti nararṣabhāḥ /
Rām, Ār, 32, 13.1 amarṣī durjayo jetā vikrānto buddhimān balī /
Rām, Ār, 34, 13.2 ānayiṣyāmi vikramya sahāyas tatra me bhava //
Rām, Ār, 46, 4.2 dvaṃdvam āsāditaḥ krodhād raṇe vikramya nirjitaḥ //
Rām, Ki, 5, 10.1 bhavān dharmavinītaś ca vikrāntaḥ sarvavatsalaḥ /
Rām, Ki, 10, 17.1 sūdayitvā tu taṃ śatruṃ vikrāntaṃ dundubheḥ sutam /
Rām, Ki, 16, 23.1 tau bhīmabalavikrāntau suparṇasamaveginau /
Rām, Ki, 20, 4.1 raṇe dāruṇavikrānta pravīra plavatāṃ vara /
Rām, Ki, 22, 12.1 anurūpāṇi karmāṇi vikramya balavān raṇe /
Rām, Ki, 23, 4.1 sugrīva eva vikrānto vīra sāhasikapriya /
Rām, Ki, 28, 20.1 śaktimān asi vikrānto vānararkṣagaṇeśvara /
Rām, Ki, 34, 20.1 tāṃś ca pratīkṣamāṇo 'yaṃ vikrāntān sumahābalān /
Rām, Ki, 36, 16.2 dikṣu sarvāsu vikrāntān preṣayāmāsa vānarān //
Rām, Ki, 36, 17.1 te padaṃ viṣṇuvikrāntaṃ patatrijyotiradhvagāḥ /
Rām, Ki, 39, 14.1 suhṛddvitīyo vikrāntaḥ prājñaḥ kālaviśeṣavit /
Rām, Ki, 41, 49.1 bhavantaś cāpi vikrāntāḥ pramāṇaṃ sarvakarmasu /
Rām, Ki, 42, 4.1 diśaṃ hy udīcīṃ vikrāntāṃ himaśailāvataṃsakām /
Rām, Ki, 50, 14.2 vikramyaivāśaniṃ gṛhya jaghāneśaḥ puraṃdaraḥ //
Rām, Ki, 57, 24.1 tatraiva tvaritāḥ kṣipraṃ vikramadhvaṃ plavaṃgamāḥ /
Rām, Ki, 65, 33.1 tad vijṛmbhasva vikrāntaḥ plavatām uttamo hyasi /
Rām, Ki, 65, 35.2 vikramasva mahāvego viṣṇustrīn vikramān iva //
Rām, Ki, 66, 25.2 vikramya sahasā hastād amṛtaṃ tad ihānaye /
Rām, Su, 1, 126.1 sāhyaṃ kṛtaṃ te sumahad vikrāntasya hanūmataḥ /
Rām, Su, 1, 190.1 sa sāgaraṃ dānavapannagāyutaṃ balena vikramya mahormimālinam /
Rām, Su, 7, 5.2 āhṛtābhiśca vikramya rājakanyābhir āvṛtam //
Rām, Su, 14, 8.2 vane rāmeṇa vikramya mahendreṇeva śambaraḥ //
Rām, Su, 14, 17.1 vikrāntasyāryaśīlasya saṃyugeṣvanivartinaḥ /
Rām, Su, 22, 18.2 vikrāntaṃ rūpavantaṃ ca sureśam iva vāsavam //
Rām, Su, 28, 1.1 hanumān api vikrāntaḥ sarvaṃ śuśrāva tattvataḥ /
Rām, Su, 34, 6.1 vikrāntastvaṃ samarthastvaṃ prājñastvaṃ vānarottama /
Rām, Su, 55, 24.2 dṛṣṭā devīti vikrāntaḥ saṃkṣepeṇa nyavedayat //
Rām, Su, 56, 79.3 sugrīvo nāma vikrānto vānarendro mahābalaḥ //
Rām, Su, 56, 116.2 rāghavo raṇavikrānto mitratvaṃ samupāgataḥ //
Rām, Su, 66, 5.1 gate hi tvayi vikrānte punarāgamanāya vai /
Rām, Yu, 18, 20.3 yasya vikramamāṇasya śakrasyeva parākramaḥ //
Rām, Yu, 19, 24.1 amarṣī durjayo jetā vikrānto buddhimān balī /
Rām, Yu, 20, 23.1 vānarair arditāste tu vikrāntair laghuvikramaiḥ /
Rām, Yu, 21, 5.2 vikrāntā balavantaśca rāghaveṇa ca rakṣitāḥ //
Rām, Yu, 21, 28.2 vikrānto vegavān atra vasuputraḥ sudurdharaḥ //
Rām, Yu, 24, 10.1 vikrānto rakṣitā nityam ātmanaśca parasya ca /
Rām, Yu, 24, 29.1 vikramiṣyati rakṣaḥsu bhartā te sahalakṣmaṇaḥ /
Rām, Yu, 28, 17.1 vikrāntā balavantaśca saṃyugeṣvātatāyinaḥ /
Rām, Yu, 40, 15.1 imau tau sattvasampannau vikrāntau priyasaṃyugau /
Rām, Yu, 40, 62.1 āsphoṭyāsphoṭya vikrāntā vānarā nagayodhinaḥ /
Rām, Yu, 57, 64.1 yāvad vikramituṃ buddhiṃ cakruḥ plavagapuṃgavāḥ /
Rām, Yu, 75, 29.2 ubhāvapi suvikrāntau sarvaśastrāstrakovidau //
Rām, Yu, 84, 23.2 apakramya suvikrāntaḥ khaḍgena prāharat tadā //
Rām, Yu, 103, 8.1 yuddhe vikramataścaiva hitaṃ mantrayataśca me /
Rām, Yu, 110, 10.2 lakṣmaṇena saha bhrātrā vikrāntena dhanuṣmatā //
Rām, Utt, 23, 6.1 te tu sarve suvikrāntā daiteyā balaśālinaḥ /
Saundarānanda
SaundĀ, 2, 3.2 vikrānto nayavāṃścaiva dhīraḥ sumukha eva ca //
SaundĀ, 3, 22.1 sa vicakrame divi bhuvīva punarupaviveśa tasthivān /
Bodhicaryāvatāra
BoCA, 6, 17.1 kecitsvaśoṇitaṃ dṛṣṭvā vikramante viśeṣataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 347.1 golāṅgūlādivikrāntaviśīrṇakusumeṣu ca /
Harivaṃśa
HV, 3, 64.3 mahānābhaś ca vikrāntaḥ kālanābhas tathaiva ca //
HV, 6, 45.1 yodhair api ca vikrāntaiḥ prāptukāmair jayaṃ yudhi /
HV, 10, 54.3 vikrāntāḥ ṣaṣṭisāhasrā vidhinā kena vā dvija //
HV, 15, 35.2 babhūva yena vikramya pṛṣatasya pitāmahaḥ /
HV, 15, 52.2 taṃ haniṣyasi vikramya śambaraṃ maghavān iva //
HV, 23, 97.1 yavīnaraś ca vikrāntaḥ kṛmilāśvaś ca pañcamaḥ /
HV, 23, 111.2 surathasya tu vikrāntaḥ putro jajñe vidūrathaḥ //
Kirātārjunīya
Kir, 16, 2.1 madasrutiśyāmitagaṇḍalekhāḥ krāmanti vikrāntanarādhirūḍhāḥ /
Kāmasūtra
KāSū, 6, 1, 2.2 te tv ārakṣakapuruṣā dharmādhikaraṇasthā daivajñā vikrāntāḥ śūrāḥ samānavidyāḥ kalāgrāhiṇaḥ pīṭhamardaviṭavidūṣakamālākāragandhikaśauṇḍikarajakanāpitabhikṣukās te ca te ca kāryayogāt //
Kūrmapurāṇa
KūPur, 1, 16, 53.1 vicakrame pṛthivīmeṣa etāmathāntarikṣaṃ divamādidevaḥ /
Liṅgapurāṇa
LiPur, 1, 20, 63.1 padbhyāṃ talanipātena yasya vikramato'rṇave /
LiPur, 1, 66, 6.1 ityuktaḥ sa vicakrāma nagarādvacanāt pituḥ /
LiPur, 1, 66, 53.2 bhalandanasya vikrānto rājāsīd ajavāhanaḥ //
LiPur, 1, 96, 20.2 vāmanena balirbaddhastvayā vikramatā punaḥ //
LiPur, 1, 96, 51.2 cakraṃ vikramato yasya cakrapāṇe tava priyam //
Matsyapurāṇa
MPur, 20, 25.1 pañcālarājo vikrāntaḥ sarvaśāstraviśāradaḥ /
MPur, 42, 15.2 ātiṣṭhasva rathaṃ rājanvikramasva vihāyasā /
MPur, 44, 1.3 kārtavīryeṇa vikramya sūta prabrūhi tattvataḥ //
MPur, 44, 84.1 ajātaputrā vikrāntās trayaḥ paramakīrtayaḥ /
MPur, 46, 27.2 śamīkaputrāś catvāro vikrāntāḥ sumahābalāḥ /
MPur, 47, 49.1 indreṇaiva tu vikramya nihatastārakāmaye /
MPur, 49, 77.2 babhūva yena vikramya pṛthukasya pitā hataḥ //
MPur, 135, 33.2 pramathā api siṃhākṣāḥ siṃhavikrāntavikramāḥ /
MPur, 163, 16.1 sa garjitvā yathānyāyaṃ vikramya ca yathāsukham /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 72.0 vasantagrīṣmahaimāntikān aṣṭau māsān bhikṣur vicakramet //
Suśrutasaṃhitā
Su, Cik., 30, 6.2 yuvānaṃ siṃhavikrāntaṃ kāntaṃ śrutanigādinam /
Viṣṇupurāṇa
ViPur, 1, 9, 128.2 sa śūraḥ sa ca vikrānto yas tvayā devi vīkṣitaḥ //
ViPur, 1, 13, 61.2 hrīmān maitraḥ kṣamāśīlo vikrānto duṣṭaśāsanaḥ //
ViPur, 5, 16, 2.2 plutavikrāntacandrārkamārgo gopānupādravat //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 23.1 mṛgendra iva vikrānto niṣevyo himavān iva /
BhāgPur, 2, 6, 20.1 sṛtī vicakrame viśvam sāśanānaśane ubhe /
BhāgPur, 2, 7, 17.1 jyāyān guṇairavarajo 'pyaditeḥ sutānāṃ lokān vicakrama imān yadathādhiyajñaḥ /
BhāgPur, 3, 14, 10.3 dunoti dīnāṃ vikramya rambhām iva mataṃgajaḥ //
BhāgPur, 3, 18, 28.2 vikramyainaṃ mṛdhe hatvā lokān ādhehi śarmaṇi //
Bhāratamañjarī
BhāMañj, 1, 598.2 ḍimbakelīṣu vikrāntaṃ na sehe mārutātmajam //
BhāMañj, 1, 660.2 ājānubāhur vikrāntaḥ śyāmo rājīvalocanaḥ //
BhāMañj, 6, 194.2 irāvataśca vikrāntaṃ śatāyuḥ phalguṇātmajam //
BhāMañj, 6, 371.1 irāvānatha vikrānto viveśa kuruvāhinīm /
BhāMañj, 13, 311.1 priyaṃ vaded adainyaśca vikrāntaścāvikatthanaḥ /
BhāMañj, 13, 378.1 śrutvaitadvismito rājā praśaṃsanvīravikramān /
Hitopadeśa
Hitop, 3, 141.5 sumantritaṃ suvikrāntaṃ suyuddhaṃ supalāyitam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 21.2, 20.0 taṃ atra sarvalakṣaṇayuktaṃ jijñāsā ātmānaṃ kālajā majjadoṣānabhidhāya doṣaireva asāv vikrāntamudyoginaṃ sarvalakṣaṇayuktaṃ majjadoṣānabhidhāya kālajā doṣaireva vikrāntamudyoginaṃ sarvalakṣaṇayuktaṃ majjadoṣānabhidhāya ca kecid vātādilakṣaṇayuktam //
Ānandakanda
ĀK, 1, 23, 308.2 yāvanna cābdam ekaṃ tu vikrāntaṃ trapu tattu kāñcanam //
Sātvatatantra
SātT, 3, 19.2 dātṛtvaṃ satyasaṃdhatvaṃ vikrāntatvaṃ niyamyatā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 3.0 vikramya ca sthānam //
ŚāṅkhŚS, 4, 12, 2.0 divi viṣṇur vyakraṃsta jāgatena chandasā tam aham anu vyakraṃsi tato nirbhaktaḥ sa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity abhyuddhṛtya dakṣiṇaṃ pādaṃ hīnataraṃ savyam //
ŚāṅkhŚS, 4, 12, 2.0 divi viṣṇur vyakraṃsta jāgatena chandasā tam aham anu vyakraṃsi tato nirbhaktaḥ sa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity abhyuddhṛtya dakṣiṇaṃ pādaṃ hīnataraṃ savyam //
ŚāṅkhŚS, 4, 12, 3.0 antarikṣe viṣṇur vyakraṃsta traiṣṭubhena chandaseti dvitīyam //
ŚāṅkhŚS, 4, 12, 4.0 pṛthivyāṃ viṣṇur vyakraṃsta gāyatreṇa chandaseti tṛtīyam //
ŚāṅkhŚS, 4, 12, 5.0 dikṣu viṣṇur vyakraṃstānuṣṭubhena chandaseti tiryag vikrāmati //
ŚāṅkhŚS, 4, 12, 5.0 dikṣu viṣṇur vyakraṃstānuṣṭubhena chandaseti tiryag vikrāmati //