Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kātyāyanasmṛti
Nāradasmṛti
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 12, 4, 2.1 prajayā sa vikrīṇīte paśubhiś copadasyati /
Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 27.1 pitṝn vā eṣa vikrīṇīte yas tilān vikrīṇīte /
BaudhDhS, 2, 2, 27.1 pitṝn vā eṣa vikrīṇīte yas tilān vikrīṇīte /
BaudhDhS, 2, 2, 27.2 prāṇān vā eṣa vikrīṇīte yas taṇḍulān vikrīṇīte /
BaudhDhS, 2, 2, 27.2 prāṇān vā eṣa vikrīṇīte yas taṇḍulān vikrīṇīte /
BaudhDhS, 2, 2, 27.3 sukṛtāṃśān vā eṣa vikrīṇīte yaḥ paṇamāno duhitaraṃ dadāti //
BaudhDhS, 2, 2, 28.1 tṛṇakāṣṭham avikṛtaṃ vikreyam //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 23.0 anyatas tu dhanam krīṇīyān na vikrīṇīta //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 2, 6.2 vasneva vikrīṇāvahā iṣam ūrjaṃ śatakrato //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 8, 1.0 rasān vikrīya kṛcchraṃ caran ghṛtavatīdvitīyam //
SVidhB, 1, 8, 2.0 ubhayatodantān vikrīya kṛcchraṃ caran ko adya yuṅkta ity etat //
Taittirīyasaṃhitā
TS, 1, 8, 4, 4.2 vasneva vikrīṇāvahā iṣam ūrjaṃ śatakrato //
TS, 6, 1, 7, 70.0 vācā vā eṣa vikrīṇīte yaḥ somakrayaṇyā //
TS, 6, 1, 7, 72.0 vācaiva vikrīya punar ātman vācaṃ dhatte //
TS, 6, 1, 10, 31.0 ko hi tejasā vikreṣyata iti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 23.1 yo 'gnīn apavidhyed guruṃ ca yaḥ pratidaghnuyān nāstiko nāstikavṛttiḥ somaṃ ca vikrīṇīyād ity upapātakāni //
VasDhS, 2, 31.1 kāmaṃ vā svayaṃ kṛṣyotpādya tilān vikrīṇīran //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 49.2 vasneva vikrīṇāvahā iṣam ūrjaṃ śatakrato //
Āpastambadharmasūtra
ĀpDhS, 1, 20, 13.0 tilataṇḍulāṃs tv eva dhānyasya viśeṣeṇa na vikrīṇīyāt //
Ṛgveda
ṚV, 4, 24, 9.1 bhūyasā vasnam acarat kanīyo 'vikrīto akāniṣam punar yan /
Arthaśāstra
ArthaŚ, 2, 16, 8.1 bahumukhaṃ vā rājapaṇyaṃ vaidehakāḥ kṛtārghaṃ vikrīṇīran //
ArthaŚ, 2, 16, 15.1 ahnaścāṣṭame bhāge paṇyādhyakṣasyārpayeyuḥ idaṃ vikrītam idaṃ śeṣam iti //
ArthaŚ, 4, 2, 13.1 tulāmānābhyām atiriktābhyāṃ krītvā hīnābhyāṃ vikrīṇānasya ta eva dviguṇā daṇḍāḥ //
ArthaŚ, 4, 2, 19.1 vaidehakānāṃ vā sambhūya paṇyam avarundhatām anargheṇa vikrīṇatāṃ vā sahasraṃ daṇḍaḥ //
ArthaŚ, 4, 2, 31.1 sambhūyakraye caiṣām avikrīte nānyaṃ sambhūyakrayaṃ dadyāt //
ArthaŚ, 4, 2, 33.1 paṇyabāhulyāt paṇyādhyakṣaḥ sarvapaṇyānyekamukhāni vikrīṇīta //
ArthaŚ, 4, 2, 34.1 teṣvavikrīteṣu nānye vikrīṇīran //
ArthaŚ, 4, 2, 34.1 teṣvavikrīteṣu nānye vikrīṇīran //
ArthaŚ, 4, 2, 35.1 tāni divasavetanena vikrīṇīrann anugraheṇa prajānām //
ArthaŚ, 4, 10, 11.1 mahāpaśum ekaṃ dāsaṃ dāsīṃ vāpaharataḥ pretabhāṇḍaṃ vā vikrīṇānasya dvipādavadhaḥ ṣaṭchato vā daṇḍaḥ //
Avadānaśataka
AvŚat, 4, 3.7 tena kārṣāpaṇadvayena vikrīya bhagavato gandhaṃ dadyām iti /
AvŚat, 7, 3.2 tīrthikopāsakena ca dṛṣṭaḥ pṛṣṭaś ca kim idaṃ padmaṃ vikrīṇīṣe sa kathayati āmeti /
AvŚat, 22, 1.2 ācaritam etan madhyadeśe yadārāmikāḥ padmāny ādāya vīthīṃ gatvā vikrīṇate /
Mahābhārata
MBh, 1, 58, 18.1 na ca vikrīṇate brahma brāhmaṇāḥ sma tadā nṛpa /
MBh, 1, 58, 20.2 na kūṭamānair vaṇijaḥ paṇyaṃ vikrīṇate tadā //
MBh, 3, 146, 33.1 navāvatāraṃ rūpasya vikrīṇann iva pāṇḍavaḥ /
MBh, 3, 186, 46.1 bhūyiṣṭhaṃ kūṭamānaiś ca paṇyaṃ vikrīṇate janāḥ /
MBh, 3, 198, 10.2 mārgamāhiṣamāṃsāni vikrīṇantaṃ tapasvinam /
MBh, 3, 198, 31.2 na svayaṃ hanmi viprarṣe vikrīṇāmi sadā tvaham //
MBh, 4, 12, 6.2 atisṛṣṭāni matsyena vikrīṇāti yudhiṣṭhire //
MBh, 4, 12, 7.2 vikrīṇānaśca sarvebhyaḥ pāṇḍavebhyaḥ prayacchati //
MBh, 12, 79, 3.2 kāni paṇyāni vikrīṇan svargalokānna hīyate /
MBh, 12, 79, 6.2 dhenur yajñaśca somaśca na vikreyāḥ kathaṃcana //
MBh, 12, 80, 13.2 taṃ ca vikretum icchanti na vṛthā vṛttir iṣyate /
MBh, 12, 253, 45.2 vikrīṇantaṃ ca paṇyāni tulādhāraṃ dadarśa saḥ //
MBh, 12, 254, 2.1 vikrīṇānaḥ sarvarasān sarvagandhāṃśca vāṇija /
MBh, 12, 254, 41.1 tāni jīvāni vikrīya kā mṛteṣu vicāraṇā /
MBh, 13, 44, 45.2 na hyeva bhāryā kretavyā na vikreyā kathaṃcana //
MBh, 13, 44, 46.1 ye ca krīṇanti dāsīvad ye ca vikrīṇate janāḥ /
MBh, 13, 45, 16.2 vikrītāsu ca ye putrā bhavanti pitur eva te //
MBh, 13, 45, 19.1 yo manuṣyaḥ svakaṃ putraṃ vikrīya dhanam icchati /
MBh, 13, 45, 24.1 anyo 'pyatha na vikreyo manuṣyaḥ kiṃ punaḥ prajāḥ /
MBh, 13, 67, 28.2 tāni vikrīya yajate brāhmaṇo hyabhayaṃkaraḥ //
MBh, 13, 73, 1.2 jānan yo gām apahared vikrīyād vārthakāraṇāt /
MBh, 13, 95, 65.3 vikrīṇātu tathā somaṃ bisastainyaṃ karoti yaḥ //
MBh, 13, 104, 12.1 tasmāt somo 'pyavikreyaḥ puruṣeṇa vipaścitā /
MBh, 13, 104, 13.1 ye cainaṃ krīṇate rājan ye ca vikrīṇate janāḥ /
MBh, 13, 104, 14.1 somaṃ tu rajasā dhvastaṃ vikrīyād buddhipūrvakam /
MBh, 13, 128, 55.1 tilān gandhān rasāṃścaiva na vikrīṇīta vai kvacit /
Manusmṛti
ManuS, 8, 197.1 vikrīṇīte parasya svaṃ yo 'svāmī svāmyasaṃmataḥ /
ManuS, 8, 222.1 krītvā vikrīya vā kiṃcid yasyehānuśayo bhavet /
ManuS, 10, 90.2 vikrīṇīta tilāñśūdrān dharmārtham acirasthitān //
Rāmāyaṇa
Rām, Bā, 60, 13.1 gavāṃ śatasahasreṇa vikrīṇīṣe sutaṃ yadi /
Rām, Bā, 60, 15.2 nāhaṃ jyeṣṭhaṃ naraśreṣṭha vikrīṇīyāṃ kathaṃcana //
Rām, Bā, 60, 20.2 vikrītaṃ madhyamaṃ manye rājan putraṃ nayasva mām //
Rām, Ay, 103, 28.1 vikrītam āhitaṃ krītaṃ yat pitrā jīvatā mama /
Amaruśataka
AmaruŚ, 1, 7.2 kāntaḥ keliruciryuvā sahṛdayastādṛkpatiḥ kātare kiṃ no barkarakarkaraiḥ priyaśatairākramya vikrīyate //
Bodhicaryāvatāra
BoCA, 8, 75.1 yadarthamiva vikrīta ātmā kāmavimohitaiḥ /
BoCA, 8, 76.1 vikrītasvātmabhāvānāṃ sadā preṣaṇakāriṇām /
BoCA, 8, 170.2 tvaṃ vikrīto mayānyeṣu bahukhedam acintayan //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 226.1 sahasraguṇamūlyāni tāni vikrīya tad dhanam /
BKŚS, 18, 146.1 gṛhaṃ vikrīya niḥsāram anāthā jananī tava /
BKŚS, 18, 453.2 chāgān vikretum āyānti kirātāḥ parito diśaḥ //
BKŚS, 18, 586.1 krīṇato maṇihemādi vikrīṇānāṃś ca vāṇijān /
BKŚS, 18, 602.1 yāvanmātreṇa vikrītaṃ draviṇena tad ambayā /
BKŚS, 27, 106.2 tad bhavān māṃ sahasreṇa vikrīṇītāṃ mahātmasu //
Daśakumāracarita
DKCar, 2, 6, 263.1 sa dhūrtaḥ vikreṣye iti tena nūpureṇa tamanantakīrtim upāsasāda //
DKCar, 2, 8, 183.0 asāvācaṣṭa tatra vyāghratvaco dṛtīśca vikrīyādyaivāgataḥ kiṃ na jānāmi //
Divyāvadāna
Divyāv, 1, 207.0 urabhrān praghātya praghātya māṃsaṃ vikrīya jīvikāṃ kalpayāmi //
Divyāv, 1, 515.0 taistāṃ vikrīya tasmin stūpe khaṇḍasphuṭitapratisaṃskāraḥ kṛtaḥ //
Divyāv, 2, 192.0 taccūrṇakasyārthaṃ kārṣāpaṇasahasreṇa vikrītaṃ vartate //
Divyāv, 2, 249.0 api vikrītam //
Divyāv, 2, 251.0 prabhūtamāsādayiṣyatha pūrṇasyāntikād vikrīya //
Divyāv, 2, 256.0 tatpaṇyaṃ vikrītam //
Divyāv, 2, 258.0 prabhūtamāsādayiṣyanti pūrṇasyāntike vikrīya //
Divyāv, 19, 504.1 bhavanto na kenacit madviṣayanivāsinā kāṣṭhaṃ vikretavyam //
Divyāv, 19, 505.1 yo vikrīṇīte tena madviṣaye na vastavyamiti //
Harivaṃśa
HV, 9, 97.2 śeṣasya bharaṇārthāya vyakrīṇād gośatena vai //
HV, 9, 98.1 taṃ tu baddhaṃ gale dṛṣṭvā vikrīyantaṃ nṛpātmajaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 529.2 rājñas tataḥ sa vikhyāto vikreya iti dhāraṇā /
KātySmṛ, 1, 614.2 adattatyaktavikrītaṃ kṛtvā svaṃ labhate dhanam //
KātySmṛ, 1, 690.2 vikretur eva so 'nartho vikrīyāsaṃprayacchataḥ //
KātySmṛ, 1, 691.2 vikrītaṃ ca tad anyatra vikretā nāparādhnuyāt //
KātySmṛ, 1, 692.1 mattonmattena vikrītaṃ hīnamūlyaṃ bhayena vā /
KātySmṛ, 1, 704.2 karārthaṃ karadakṣetraṃ vikrīṇīyuḥ sabhāsadaḥ //
KātySmṛ, 1, 729.1 vikrośamānāṃ yo bhaktāṃ dāsīṃ vikretum icchati /
Nāradasmṛti
NāSmṛ, 1, 1, 17.2 vikrīyāsaṃpradānaṃ ca krītvānuśaya eva ca //
NāSmṛ, 2, 1, 60.1 brāhmaṇasya tu vikreyaṃ śuṣkaṃ dāru tṛṇāni ca /
NāSmṛ, 2, 1, 62.2 yady avaśyaṃ tu vikreyās tilā dhānyena tatsāmāḥ //
NāSmṛ, 2, 1, 63.1 avikreyāṇi vikrīṇan brāhmaṇaḥ pracyutaḥ pathaḥ /
NāSmṛ, 2, 5, 30.2 athopagamayed enaṃ sa vikrītād anantaraḥ //
NāSmṛ, 2, 5, 35.1 vikrīṇīte ya ātmānaṃ svatantraḥ san narādhamaḥ /
NāSmṛ, 2, 5, 36.1 caurāpahṛtavikrītā ye ca dāsīkṛtā balāt /
NāSmṛ, 2, 7, 1.2 vikrīyate 'samakṣaṃ yad vijñeyo 'svāmivikrayaḥ //
NāSmṛ, 2, 7, 2.1 dravyam asvāmivikrītaṃ prāpya svāmī samāpnuyāt /
NāSmṛ, 2, 8, 1.1 vikrīya paṇyaṃ mūlyena kretur yan na pradīyate /
NāSmṛ, 2, 8, 1.2 vikrīyāsaṃpradānaṃ tad vivādapadam ucyate //
NāSmṛ, 2, 8, 4.1 vikrīya paṇyaṃ mūlyena kretur yo na prayacchati /
NāSmṛ, 2, 8, 6.2 vikretur eva so 'nartho vikrīyāsamprayacchataḥ //
NāSmṛ, 2, 8, 8.1 tathānyahaste vikrīya yo 'nyasmai samprayacchati /
NāSmṛ, 2, 8, 9.2 vikrīṇānas tad anyatra vikretā nāparādhnuyāt //
NāSmṛ, 2, 9, 7.2 sadoṣam api vikrītaṃ vikretur na bhavet punaḥ //
NāSmṛ, 2, 13, 42.1 svān bhāgān yadi dadyus te vikrīṇīrann athāpi vā /
Tantrākhyāyikā
TAkhy, 2, 31.1 nākasmācchāṇḍilī mātā vikrīṇāti tilais tilān /
TAkhy, 2, 93.1 nākasmācchāṇḍilī mātā vikrīṇāti tilais tilān /
Vaikhānasadharmasūtra
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Viṣṇupurāṇa
ViPur, 2, 6, 23.2 rudhirāndhe patantyete somaṃ vikrīṇate ca ye //
Viṣṇusmṛti
ViSmṛ, 5, 126.1 pratyekaṃ vikrīṇatāṃ ca //
ViSmṛ, 5, 130.1 rājaniṣiddhaṃ vikrīṇatas tadapahāraḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 63.2 vinā dhāraṇakād vāpi vikrīṇīta sasākṣikam //
YāSmṛ, 2, 131.1 krītaś ca tābhyāṃ vikrītaḥ kṛtrimaḥ syāt svayaṃkṛtaḥ /
YāSmṛ, 2, 168.1 svaṃ labhetānyavikrītaṃ kretur doṣo 'prakāśite /
YāSmṛ, 2, 182.1 balāddāsīkṛtaś caurair vikrītaś cāpi mucyate /
YāSmṛ, 2, 246.2 ajātau jātikaraṇe vikreyāṣṭaguṇo damaḥ //
YāSmṛ, 2, 250.2 vikrīṇatāṃ vā vihito daṇḍa uttamasāhasaḥ //
YāSmṛ, 2, 255.1 vikrītam api vikreyaṃ pūrvakretaryagṛhṇati /
YāSmṛ, 2, 255.1 vikrītam api vikreyaṃ pūrvakretaryagṛhṇati /
YāSmṛ, 2, 257.1 anyahaste ca vikrīya duṣṭaṃ vāduṣṭavad yadi /
YāSmṛ, 2, 257.2 vikrīṇīte damas tatra mūlyāt tu dviguṇo bhavet //
YāSmṛ, 2, 261.2 vyāsiddhaṃ rājayogyaṃ ca vikrītaṃ rājagāmi tat //
YāSmṛ, 3, 39.1 vaiśyavṛttyāpi jīvan no vikrīṇīta kadācana /
Bhāgavatapurāṇa
BhāgPur, 11, 8, 35.2 taṃ vikrīyātmanaivāhaṃ rame 'nena yathā ramā //
Bhāratamañjarī
BhāMañj, 7, 5.2 vikrītāḥ paradeśeṣu snigdhaṃ bandhumivāpadi //
BhāMañj, 8, 91.1 vikrīyante sadā yatra dārāḥ putrāśca mānavaiḥ /
BhāMañj, 13, 44.1 dhyātvāsmābhiḥ kulācāraṃ vikrītā tridive gatiḥ /
BhāMañj, 13, 1495.1 vikrīya māṃ vimucyantāṃ yuṣmābhiḥ salilaukasaḥ /
Garuḍapurāṇa
GarPur, 1, 106, 25.1 piṇyākamūlagandhāṃśca vaiśyavṛtto na vikrayet /
GarPur, 1, 106, 26.1 lavaṇādi na vikrīyāttathā cāpadgato dvijaḥ /
GarPur, 1, 107, 8.2 tilājyaṃ na vikrīṇīta sūnāyajñamaghānvitaḥ //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 7.3 pariṇītvā vikrīya rākṣasaśabdaḥ //
Hitopadeśa
Hitop, 3, 29.2 sa ca punar me svāmī māṃ vikretuṃ devebhyo brāhmaṇebhyo vā dātum īśvaraḥ /
Hitop, 4, 22.6 tataḥ sakturakṣārthaṃ haste daṇḍam ekam ādāyācintayad adyāhaṃ saktuśarāvaṃ vikrīya daśa kapardakān prāpsyāmi tadātraiva taiḥ kapardakair ghaṭaśarāvādikam upakrīyānekadhā vṛddhais taddhanaiḥ punaḥ punaḥ pūrgavastrādim upakrīya vikrīya lakṣasaṅkhyāni dhanāni kṛtvā vivāhacatuṣṭayaṃ kariṣyāmi /
Hitop, 4, 22.6 tataḥ sakturakṣārthaṃ haste daṇḍam ekam ādāyācintayad adyāhaṃ saktuśarāvaṃ vikrīya daśa kapardakān prāpsyāmi tadātraiva taiḥ kapardakair ghaṭaśarāvādikam upakrīyānekadhā vṛddhais taddhanaiḥ punaḥ punaḥ pūrgavastrādim upakrīya vikrīya lakṣasaṅkhyāni dhanāni kṛtvā vivāhacatuṣṭayaṃ kariṣyāmi /
Kathāsaritsāgara
KSS, 1, 6, 46.2 mayā taddāru vikrītaṃ paṇānāṃ bahubhiḥ śataiḥ //
KSS, 2, 1, 84.1 vikrīṇānaśca tattatra rājanāmāṅkamāpaṇe /
KSS, 2, 4, 150.1 āpaṇe ratnam ekaṃ ca gatvā vikrītavāṃstataḥ /
KSS, 3, 6, 166.1 vikrīṇānasya tasyātra mūlakaṃ rājasevakāḥ /
KSS, 3, 6, 168.2 vikrīṇīṣe sadetyeṣa pṛṣṭo 'smābhir na jalpati //
KSS, 5, 1, 177.2 tato 'laṃkāraṇād ekaṃ vikretuṃ kaṭakaṃ yayau //
KSS, 5, 2, 183.2 vikrīṇāno mahāmāṃsaṃ gṛhyatām iti ghoṣayan //
Narmamālā
KṣNarm, 1, 88.2 vikrītanijasarvasvāḥ prayātā madvirodhinaḥ //
KṣNarm, 1, 91.1 vikrītaśeṣaṃ yatkiṃcidvidyate suramaṇḍale /
KṣNarm, 1, 93.1 kālena ghaṇṭāṃ vikrīya tadaṃśena kṛtā ghaṭī /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 3.0 yadi dhānyāntararahitasya tilavikrayamantareṇa jīvanaṃ vā dharmo vā na sidhyet tadā tilā dhānyāntarair vinimātavyāḥ ityabhipretya vikreyā dhānyatatsamāḥ ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 5.3 yadyavaśyaṃ tu vikreyāstilā dhānyena tatsamāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 18.3 vikrīṇīta tilān śuddhān dharmārthamacirasthitān //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 23.2 kāmaṃ vā svayaṃ kṛṣyotpādya tilān vikrīṇīran //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 33.2 brāhmaṇasya tu vikreyaṃ śuṣkadārutṛṇādi ca //
Rasendracintāmaṇi
RCint, 3, 175.2 tata ānīya nagare vikrīṇīta vicakṣaṇaḥ //
Rasārṇava
RArṇ, 12, 78.1 yāvanna baddhamekaṃ tu vikrītaṃ tattu kāñcanam /
RArṇ, 17, 157.3 uddhṛtya punarudghāṭya vikreyaṃ tat sureśvari //
Ānandakanda
ĀK, 2, 9, 12.2 yāvanna cābdamekaṃ tu vikrītaṃ tattu kāñcanam //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 2.0 cikitsaiva paṇyaṃ vikretavyamiti cikitsāpaṇyam //
Śukasaptati
Śusa, 6, 6.1 so 'pi ca tṛṇakāṣṭhādikamānīya purīmadhye vikrīṇāti /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 66.1 vikrīṇan madhyamāṃsāni hy abhakṣasya ca bhakṣaṇam /
ParDhSmṛti, 2, 7.1 tilā rasā na vikreyā vikreyā dhānyatatsamāḥ /
ParDhSmṛti, 2, 7.1 tilā rasā na vikreyā vikreyā dhānyatatsamāḥ /
ParDhSmṛti, 9, 36.2 gavāśaneṣu vikrīṇaṃs tataḥ prāpnoti govadham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 22.1 avikreyān vikrayan vai vikaṭākṣo bhavennaraḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 18.1 paiśunyā rasavikreyāḥ sarvakālavinākṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 63.2 tau gatvā tu paraṃ bhāṇḍaṃ vikrīya puratastadā //
SkPur (Rkh), Revākhaṇḍa, 214, 6.2 vikrīṇāti balākāro dṛṣṭvā cokto hareṇa tu //