Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kātyāyanasmṛti
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa

Buddhacarita
BCar, 6, 66.2 bhujau samutkṣipya tataḥ sa vājibhṛd bhṛśaṃ vicukrośa papāta ca kṣitau //
BCar, 8, 71.2 mahāravindairiva vṛṣṭitāḍitairmukhaiḥ sabāṣpair vanitā vicukruśuḥ //
Mahābhārata
MBh, 1, 116, 16.2 hatāham iti vikruśya sahasopajagāma ha //
MBh, 1, 118, 26.1 klāntānīvārtanādena sarvāṇi ca vicukruśuḥ /
MBh, 1, 173, 15.1 evaṃ vikrośamānāyāstasyāḥ sa sunṛśaṃsakṛt /
MBh, 1, 201, 14.1 abhidhāvya tataḥ sarvāstau trāhīti vicukruśuḥ /
MBh, 1, 212, 9.2 vikrośan prādravat sarvo dvārakām abhitaḥ purīm //
MBh, 2, 60, 26.2 kṛṣṇaṃ ca jiṣṇuṃ ca hariṃ naraṃ ca trāṇāya vikrośa nayāmi hi tvām //
MBh, 3, 61, 111.2 kecic cintāparās tasthuḥ kecit tatra vicukruśuḥ //
MBh, 3, 116, 26.2 asakṛd rāma rāmeti vikrośantam anāthavat //
MBh, 3, 188, 84.2 vikrośamānaś cānyonyaṃ jano gāṃ paryaṭiṣyati //
MBh, 3, 189, 6.2 vikrośamānān subhṛśaṃ dasyūn neṣyati saṃkṣayam //
MBh, 3, 253, 23.2 padātīnāṃ madhyagataṃ ca dhaumyaṃ vikrośantaṃ bhīmam abhidraveti //
MBh, 5, 50, 52.2 vikruṣṭaṃ vidureṇādau tad etad bhayam āgatam //
MBh, 6, 44, 35.2 vikrośanti narā rājaṃstatra tatra sma bāndhavān //
MBh, 6, 55, 18.2 sthito 'haṃ samare mā bhair iti cānye vicukruśuḥ //
MBh, 6, 55, 103.2 viśuddhadaṃṣṭraṃ pragṛhītaśaṅkhaṃ vicukruśuḥ prekṣya kurupravīrāḥ //
MBh, 7, 31, 49.2 kuravaḥ karṇa karṇeti hā heti ca vicukruśuḥ //
MBh, 7, 76, 21.2 tāvakā dṛśya muktau tau vikrośanti sma sarvataḥ //
MBh, 7, 118, 35.2 vikrośatāṃ ca sainyānām avadhīt taṃ yatavratam //
MBh, 7, 141, 57.2 tato vicukruśuḥ sarve hā heti ca samantataḥ //
MBh, 7, 159, 28.1 tathā vikrośamānasya phalgunasya tatastataḥ /
MBh, 7, 167, 41.1 vikrośamāne hi mayi bhṛśam ācāryagṛddhini /
MBh, 9, 24, 6.2 vicukruśuḥ pitṝn anye sahāyān apare punaḥ //
MBh, 9, 28, 62.2 sarve vicukruśuḥ śrutvā putrāṇāṃ tava saṃkṣayam //
MBh, 9, 28, 64.1 tatra vikrośatīnāṃ ca rudatīnāṃ ca sarvaśaḥ /
MBh, 10, 8, 115.1 mātṝr anye pitṝn anye bhrātṝn anye vicukruśuḥ /
MBh, 11, 9, 19.1 tāsāṃ vikrośamānānām ārtānāṃ kurusaṃkṣaye /
MBh, 11, 16, 13.2 mahārhebhyo 'tha yānebhyo vikrośantyo nipetire //
MBh, 11, 16, 47.1 etā dīrgham ivocchvasya vikruśya ca vilapya ca /
MBh, 11, 17, 2.1 sā tu labdhvā punaḥ saṃjñāṃ vikruśya ca punaḥ punaḥ /
MBh, 12, 31, 33.2 vyasuḥ papāta medinyāṃ tato dhātrī vicukruśe //
MBh, 12, 149, 12.1 tato gṛdhravacaḥ śrutvā vikrośantastadā nṛpa /
MBh, 13, 105, 10.2 na me vikrośato rājan hartum arhasi kuñjaram //
MBh, 15, 45, 41.1 aho dhig iti rājā tu vikruśya bhṛśaduḥkhitaḥ /
MBh, 16, 6, 5.2 tāstvanāthāstadā nāthaṃ pārthaṃ dṛṣṭvā vicukruśuḥ //
MBh, 18, 2, 41.2 draupadī draupadeyāśca ityevaṃ te vicukruśuḥ //
Manusmṛti
ManuS, 7, 143.1 vikrośantyo yasya rāṣṭrāddhriyante dasyubhiḥ prajāḥ /
Rāmāyaṇa
Rām, Bā, 59, 18.2 vikrośamānas trāhīti viśvāmitraṃ tapodhanam //
Rām, Ay, 36, 7.2 ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ //
Rām, Ay, 40, 28.2 unnatā vāyuvegena vikrośantīva pādapāḥ //
Rām, Ay, 40, 30.1 evaṃ vikrośatāṃ teṣāṃ dvijātīnāṃ nivartane /
Rām, Ār, 50, 35.2 sītāyāṃ hriyamāṇāyāṃ vikrośantīva parvatāḥ //
Rām, Ār, 50, 40.1 vikrośantīṃ dṛḍhaṃ sītāṃ dṛṣṭvā duḥkhaṃ tathā gatām /
Rām, Ār, 52, 4.2 vikrośantīṃ tadā sītāṃ dadṛśur vānararṣabhāḥ //
Rām, Ār, 59, 27.2 hā priyeti vicukrośa bahuśo bāṣpagadgadaḥ //
Rām, Ki, 10, 18.1 vikrośamānasya tu me sugrīveti punaḥ punaḥ /
Rām, Ki, 24, 22.2 āropayata vikrośann aṅgadena sahaiva tu //
Rām, Ki, 24, 29.2 vanāni girayaḥ sarve vikrośantīva sarvataḥ //
Rām, Ki, 39, 44.1 tatra vikrośatāṃ nādo bhūtānāṃ sāgaraukasām /
Rām, Yu, 62, 16.2 tyaktābharaṇasaṃyogā hāhetyuccair vicukruśuḥ //
Rām, Yu, 64, 19.1 vicukruśustadā saṃkhye bhīmaṃ laṅkānivāsinaḥ /
Rām, Utt, 35, 43.1 rāhor vikrośamānasya prāg evālakṣitaḥ svaraḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 10.1 tato hā heti vikruśya samūrchāḥ kṣaṇam āsmahe /
Divyāvadāna
Divyāv, 12, 184.1 kālaṃ rājakumāraṃ dṛṣṭvā mahājanakāyo vikroṣṭumārabdhaḥ //
Divyāv, 13, 129.1 niṣkramyamāṇo vikroṣṭumārabdhaḥ //
Divyāv, 19, 45.1 sā gṛhapatipatnī kukṣiṇā mṛdyamānena vikroṣṭumārabdhā //
Divyāv, 19, 54.1 te vikroṣṭumārabdhāḥ //
Divyāv, 19, 55.1 sā tairvikrośadbhir nīlapītalohitāvadātairvastraiḥ śibikāmalaṃkṛtya śītavanaṃ śmaśānamabhinirhṛtā //
Kirātārjunīya
Kir, 15, 26.2 mārutāpūrṇatūṇīravikruṣṭahatasādini //
Kātyāyanasmṛti
KātySmṛ, 1, 729.1 vikrośamānāṃ yo bhaktāṃ dāsīṃ vikretum icchati /
Matsyapurāṇa
MPur, 163, 46.1 vikrośanti ca gambhīrā dhūmayanti jvalanti ca /
Nāradasmṛti
NāSmṛ, 2, 6, 14.1 avyāyac channavikrośan svāmine cānivedayan /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 31.0 yadāyaṃ puruṣo jāyamānaḥ purīṣapaṅkamagnavadano mūtradhārābhir abhiṣicyamāno dehe saṃvṛtadvārake yoniniḥsaraṇasaṃkaṭe 'tyarthaṃ pīḍyamāno 'sthimarmabandhanaiḥ praghṛṣyamāṇo vikrośan ninadaṃś ca jāyate //
Suśrutasaṃhitā
Su, Sū., 1, 4.1 bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca mānavānabhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārthamātmanaś ca prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma ihopadiśyamānam atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tadbhagavantam upapannāḥ smaḥ śiṣyatveneti //
Su, Utt., 62, 8.2 āsphoṭayatyaṭati gāyati nṛtyaśīlo vikrośati bhramati cāpyanilaprakopāt //
Viṣṇupurāṇa
ViPur, 3, 11, 7.2 dharmamapyasukhodarkaṃ lokavikruṣṭam eva ca //
Yājñavalkyasmṛti
YāSmṛ, 2, 300.2 prathamaṃ sāhasaṃ dadyād vikruṣṭe dviguṇaṃ tathā //
Bhāgavatapurāṇa
BhāgPur, 10, 2, 15.2 aho visraṃsito garbha iti paurā vicukruśuḥ //