Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 13, 1, 42.2 sahasrākṣarā bhuvanasya paṅktis tasyāḥ samudrā adhi vikṣaranti //
AVŚ, 13, 3, 2.1 yasmād vātā ṛtuthā pavante yasmāt samudrā adhi vikṣaranti /
Chāndogyopaniṣad
ChU, 3, 1, 4.1 tad vyakṣarat /
ChU, 3, 2, 3.1 tad vyakṣarat /
ChU, 3, 3, 3.1 tad vyakṣarat /
ChU, 3, 4, 3.1 tad vyakṣarat /
ChU, 3, 5, 3.1 tad vyakṣarat /
Maitrāyaṇīsaṃhitā
MS, 2, 3, 9, 32.0 atha yad vikṣārayati evam iva hy eṣa vikṣarati //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
Mahābhārata
MBh, 6, 69, 26.1 sa viddho vikṣaran raktaṃ śatrusaṃvāraṇaṃ mahat /
MBh, 7, 19, 41.1 vikṣaradbhir nadadbhiśca nipatadbhiśca vāraṇaiḥ /
MBh, 7, 117, 27.1 nirbhidantau hi gātrāṇi vikṣarantau ca śoṇitam /
MBh, 7, 152, 46.1 tau vikṣarantau rudhiraṃ samāsādyetaretaram /
MBh, 8, 47, 7.1 sa vikṣaran rudhiraṃ sarvagātrai rathānīkaṃ sūtasūnor viveśa /
MBh, 8, 61, 2.2 sa vikṣaran nāga iva prabhinno gadām asmai tumule prāhiṇod vai //
MBh, 14, 74, 10.1 vikṣarantaṃ yathā meghaṃ paravāraṇavāraṇam /
Rāmāyaṇa
Rām, Ār, 17, 24.1 sā vikṣarantī rudhiraṃ bahudhā ghoradarśanā /
Matsyapurāṇa
MPur, 173, 17.1 kharastu vikṣarandarpānnetrābhyāṃ roṣajaṃ jalam /