Occurrences

Kauśikasūtra
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Abhidharmakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Laṅkāvatārasūtra
Liṅgapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Yogasūtrabhāṣya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Kathāsaritsāgara
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Sūryaśatakaṭīkā
Tantrāloka
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 3, 2, 18.0 samūhya savyenādhiṣṭhāyārdhaṃ dakṣiṇena vikṣipati //
Taittirīyāraṇyaka
TĀ, 2, 2, 2.0 tad u ha vā ete brahmavādinaḥ pūrvābhimukhāḥ saṃdhyāyāṃ gāyatriyābhimantritā āpa ūrdhvaṃ vikṣipanti tā etā āpo vajrībhūtvā tāni rakṣāṃsi mandehāruṇe dvīpe prakṣipanti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 5.0 tato mandaṃ niḥśvasya dhautaṃ paridhāyānupamṛjya vāsaḥ prātaḥ sūryaś cetyādinācamyāpohiṣṭhādibhir ṛgbhis tisṛbhiḥ prokṣya gāyatryāpo 'bhimantryādityābhimukhaṃ vikṣipya pradakṣiṇaṃ karoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 19, 13.0 tat u hainaṃ yaṣṭyā vicikṣepa //
Arthaśāstra
ArthaŚ, 4, 7, 9.2 vikṣiptavastragātram ativāntaviriktaṃ madanayogahataṃ vidyāt //
Aṣṭasāhasrikā
ASāh, 7, 7.2 bhagavānāha tatkiṃ manyase subhūte katamena paryāyeṇa mahāpāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na bhagavan rūpaṃ mahatkaroti nālpīkaroti na rūpaṃ saṃkṣipati na vikṣipati /
ASāh, 7, 7.4 na bhagavan vijñānaṃ mahatkaroti nālpīkaroti na vijñānaṃ saṃkṣipati na vikṣipati /
ASāh, 7, 7.5 yāny api tāni tathāgatasya tathāgatabalāni tāny api na balīkaroti na durbalīkaroti na saṃkṣipati na vikṣipati /
ASāh, 7, 7.6 yāpi sā sarvajñatā tām api na mahatkaroti nālpīkaroti na saṃkṣipati na vikṣipati /
ASāh, 7, 10.28 te tatra vikṣiptāsteṣu mahānirayeṣūpapannāḥ samānāstatrāpi mahānirayānmahānirayaṃ saṃkramiṣyanti /
ASāh, 11, 1.5 tad api ca pratibhānaṃ jāyamānameva vikṣepsyate /
ASāh, 11, 1.9 vikṣiptacittāḥ paryavāpsyanti /
ASāh, 11, 1.19 vikṣiptacakṣuṣo likhiṣyanti /
ASāh, 12, 6.1 punaraparaṃ subhūte tathāgatā imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 6.1 punaraparaṃ subhūte tathāgatā imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 6.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti dharmatātaḥ subhūte tāni cittāni vikṣiptāni /
ASāh, 12, 6.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti dharmatātaḥ subhūte tāni cittāni vikṣiptāni /
ASāh, 12, 6.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti dharmatātaḥ subhūte tāni cittāni vikṣiptāni /
ASāh, 12, 6.4 evaṃ hi subhūte tathāgatā imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 6.4 evaṃ hi subhūte tathāgatā imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti //
Buddhacarita
BCar, 8, 37.1 imāśca vikṣiptaviṭaṅkabāhavaḥ prasaktapārāvatadīrghanisvanāḥ /
Carakasaṃhitā
Ca, Indr., 8, 26.1 śiro vikṣipate kṛcchrānmuñcayitvā prapāṇikau /
Ca, Cik., 3, 273.1 vikṣipyāmāśayoṣmāṇaṃ yasmādgatvā rasaṃ nṛṇām /
Lalitavistara
LalVis, 4, 4.93 dhyānapāramitā dharmālokamukhaṃ sarvajñānābhijñotpādāya vikṣiptacittasattvaparipācanatāyai saṃvartate /
LalVis, 7, 36.1 evamukte bhagavānāyuṣmantamānandametadavocat bhaviṣyanti khalu punarānanda anāgate 'dhvani kecidbhikṣavo 'bhāvitakāyā abhāvitacittā abhāvitaśīlā abhāvitaprajñā bālā apaṇḍitā ābhimānikā uddhatā unnatā asaṃvṛtā vikṣiptacittāḥ kāṅkṣāparīttā vicikitsābahulā aśraddhāḥ śramaṇamalāḥ śramaṇapratirūpakāḥ /
LalVis, 14, 35.2 adrākṣīdbodhisattvastaṃ bhikṣuṃ śāntaṃ dāntaṃ saṃyataṃ brahmacāriṇam avikṣiptacakṣuṣaṃ yugamātraprekṣiṇaṃ prāsādikenairyāpathena sampannaṃ prāsādikenābhikramapratikrameṇa sampannaṃ prāsādikenāvalokitavyavalokitena prāsādikena samiñjitaprasāritena prāsādikena saṃghāṭīpātracīvaradhāraṇena mārge sthitam /
Mahābhārata
MBh, 1, 23, 4.3 vāyuvikṣiptakusumaistathānyair api pādapaiḥ //
MBh, 1, 28, 8.2 vikṣipemāṃ rajovṛṣṭiṃ tavaitat karma māruta //
MBh, 1, 28, 15.1 te vikṣiptāstato devāḥ prajagmur garuḍārditāḥ /
MBh, 1, 138, 14.8 vikṣiptakarapādāṃśca dīrghocchvāsamahāravān /
MBh, 1, 140, 2.3 talaṃ talena saṃhatya bāhū vikṣipya cāsakṛt /
MBh, 1, 212, 1.424 paśya bāhubalaṃ bhadre śarān vikṣipato mama /
MBh, 2, 33, 6.2 vicikṣipur yathā śyenā nabhogatam ivāmiṣam //
MBh, 3, 12, 52.2 bāhuvikṣiptakiraṇaḥ svarbhānur iva bhāskaram //
MBh, 3, 18, 3.1 vikṣipan nādayaṃś cāpi dhanuḥśreṣṭhaṃ mahābalaḥ /
MBh, 3, 18, 5.1 nāsya vikṣipataś cāpaṃ saṃdadhānasya cāsakṛt /
MBh, 3, 32, 39.1 īśvaraṃ cāpi bhūtānāṃ dhātāraṃ mā vicikṣipaḥ /
MBh, 3, 186, 5.2 vāyubhūtā diśaḥ kṛtvā vikṣipyāpas tatas tataḥ //
MBh, 3, 253, 22.3 muhur muhur vyālavad ucchvasanto jyāṃ vikṣipantaśca mahādhanurbhyaḥ //
MBh, 3, 268, 29.2 bhagnonmathitavegāni yantrāṇi ca vicikṣipuḥ //
MBh, 4, 40, 25.1 tasya vikṣipyamāṇasya dhanuṣo 'bhūnmahāsvanaḥ /
MBh, 5, 159, 3.1 nāsaneṣv avatiṣṭhanta bāhūṃścaiva vicikṣipuḥ /
MBh, 6, 70, 3.1 tasya vikṣipataścāpaṃ śarān anyāṃśca muñcataḥ /
MBh, 6, 75, 39.1 tasya vikṣipataścāpaṃ śrutakīrter mahātmanaḥ /
MBh, 6, 79, 47.1 ekasthau tu raṇe śūrau dṛḍhe vikṣipya kārmuke /
MBh, 6, 105, 12.1 siṃhavad vinadann uccair dhanurjyāṃ vikṣipanmuhuḥ /
MBh, 7, 13, 66.1 tato vikṣipataḥ khaḍgaṃ saubhadrasya yaśasvinaḥ /
MBh, 7, 51, 40.1 evam uktvā vicikṣepa gāṇḍīvaṃ savyadakṣiṇam /
MBh, 7, 64, 50.1 yat tasya ghaṭamānasya kṣipraṃ vikṣipataḥ śarān /
MBh, 7, 72, 6.2 vicikṣepa pṛṣatkaughāṃstad adbhutam ivābhavat //
MBh, 7, 73, 6.2 kārmukākarṣavikṣiptaṃ nārācabahuvidyutam //
MBh, 7, 80, 35.1 aśobhata mahābāhur gāṇḍīvaṃ vikṣipan dhanuḥ /
MBh, 7, 85, 71.2 dhārtarāṣṭrabalaṃ tāta vikṣiptaṃ savyasācinā //
MBh, 7, 111, 30.1 sahastābharaṇābhyāṃ tu bhujābhyāṃ vikṣipan dhanuḥ /
MBh, 7, 121, 13.1 sa vikṣipyārjunastīkṣṇān saindhavapreṣitāñ śarān /
MBh, 7, 131, 27.1 vikṣiptam aṣṭacakreṇa vivṛtākṣeṇa kūjatā /
MBh, 7, 131, 42.1 vegena mahatā gacchad vikṣiptaṃ drauṇinā śaraiḥ /
MBh, 7, 149, 23.1 alaṃbalo 'pi vikṣipya samutkṣipya ca rākṣasam /
MBh, 7, 150, 18.1 tasya vikṣipataścāpaṃ rathe viṣṭabhya tiṣṭhataḥ /
MBh, 7, 150, 44.1 praviddham ativegena vikṣiptaṃ karṇasāyakaiḥ /
MBh, 7, 150, 69.2 tataḥ so 'streṇa śailendro vikṣipto vai vyanaśyata //
MBh, 8, 19, 51.1 nāgā hayān samāsādya vikṣipanto bahūn atha /
MBh, 8, 44, 6.2 dhunvānāḥ kārmukāṇy ājau vikṣipantaś ca sāyakān //
MBh, 8, 56, 19.1 tataḥ prahasyādhirathir vikṣipan dhanur uttamam /
MBh, 9, 17, 6.1 ājagāma tataḥ pārtho gāṇḍīvaṃ vikṣipan dhanuḥ /
MBh, 9, 18, 64.2 viśrutaṃ triṣu lokeṣu gāṇḍīvaṃ vikṣipan dhanuḥ //
MBh, 9, 25, 18.1 vikṣipan sumahaccāpaṃ kārtasvaravibhūṣitam /
MBh, 11, 18, 27.1 eṣa duḥśāsanaḥ śete vikṣipya vipulau bhujau /
MBh, 12, 174, 11.1 svakarmaphalavikṣiptaṃ vidhānaparirakṣitam /
MBh, 12, 324, 34.1 garutmān atha vikṣipya pakṣau mārutavegavān /
MBh, 13, 143, 33.1 vāyur bhūtvā vikṣipate ca viśvam agnir bhūtvā dahate viśvarūpaḥ /
MBh, 14, 72, 8.1 vikṣipan gāṇḍivaṃ rājan baddhagodhāṅgulitravān /
MBh, 14, 74, 4.2 gāṇḍīvaṃ vikṣipaṃstūrṇaṃ sahasā samupādravat //
Rāmāyaṇa
Rām, Bā, 42, 12.2 vidyudbhir iva vikṣiptair ākāśam abhavat tadā //
Rām, Ār, 58, 4.1 udbhramann iva vegena vikṣipan raghunandanaḥ /
Rām, Ār, 58, 29.2 nūnaṃ vikṣipyamāṇau tau bāhū pallavakomalau //
Rām, Ār, 64, 18.2 vikṣipya ca śarīraṃ svaṃ papāta dharaṇītale //
Rām, Su, 1, 30.2 utpatiṣyan vicikṣepa pakṣirāja ivoragam //
Rām, Su, 4, 10.1 rakṣāṃsi vakṣāṃsi ca vikṣipanti gātrāṇi kāntāsu ca vikṣipanti /
Rām, Su, 4, 10.1 rakṣāṃsi vakṣāṃsi ca vikṣipanti gātrāṇi kāntāsu ca vikṣipanti /
Rām, Su, 8, 13.2 vikṣiptau rākṣasendrasya bhujāvindradhvajopamau //
Rām, Su, 8, 16.2 vikṣiptau śayane śubhre pañcaśīrṣāvivoragau //
Rām, Su, 9, 16.1 pānabhājanavikṣiptaiḥ phalaiśca vividhair api /
Rām, Yu, 48, 49.1 sa nāgabhogācalaśṛṅgakalpau vikṣipya bāhū giriśṛṅgasārau /
Rām, Yu, 99, 25.2 sarvagātrāṇi vikṣipya kiṃ śeṣe rudhirāplutaḥ /
Abhidharmakośa
AbhidhKo, 1, 11.1 vikṣiptācittakasyāpi yo'nubandhaḥ śubhāśubhaḥ /
Amaruśataka
AmaruŚ, 1, 54.1 nītvoccairvikṣipantaḥ kṛtatuhinakaṇāsārasaṅgān parāgān kaundān ānanditālīn atitarasurabhīn bhūriśo diṅmukheṣu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 68.2 yugapat sarvato 'jasraṃ dehe vikṣipyate sadā //
AHS, Śār., 5, 56.2 śiro vikṣipate kṛcchrād yo 'ñcayitvā prapāṇikau //
AHS, Nidānasthāna, 11, 11.2 kṣatoṣmā vāyuvikṣiptaḥ saraktaṃ pittam īrayan //
AHS, Kalpasiddhisthāna, 5, 11.2 mṛdur vā mārutenordhvaṃ vikṣipto mukhanāsikāt //
AHS, Utt., 3, 6.1 tatraikanayanasrāvī śiro vikṣipate muhuḥ /
AHS, Utt., 7, 3.2 dantān khādan vaman phenaṃ hastau pādau ca vikṣipan //
AHS, Utt., 7, 11.1 parito vikṣipatyaṅgaṃ viṣamaṃ vinatāṅguliḥ /
Bodhicaryāvatāra
BoCA, 8, 1.2 vikṣiptacittastu naraḥ kleśadaṃṣṭrāntare sthitaḥ //
BoCA, 8, 37.2 buddhādyanusmṛtiṃ cāsya vikṣipanti na kecana //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 51.2 vīṇāvikṣiptacetasko vīṇā me dīyatām iti //
Daśakumāracarita
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 1, 68.1 tatkṣaṇopasaṃhṛtāliṅganavyatikaraś cāpahāravarmā cāpacakrakaṇapakarpaṇaprāsapaṭṭiśamusalatomarādipraharaṇajātam upayuñjānān balāvaliptān pratibalavīrān bahuprakārāyodhinaḥ parikṣipataḥ kṣitau vicikṣepa //
DKCar, 2, 4, 103.0 śrutvaitad baddhakalakale mahājane pituraṅge pradīptaśirasamāśīviṣaṃ vyakṣipam //
Divyāvadāna
Divyāv, 18, 100.1 nāgaiśca tasya svabhavanasamīpasthasya gandhamasahadbhiranyato vikṣiptam //
Divyāv, 18, 101.1 yatra ca vikṣiptaṃ tatrāpi samīpe nāgasyaiva bhavanam //
Kirātārjunīya
Kir, 9, 31.1 gandham uddhatarajaḥkaṇavāhī vikṣipan vikasatāṃ kumudānām /
Kir, 11, 25.2 sādhuvṛttān api kṣudrā vikṣipanty eva sampadaḥ //
Kir, 13, 26.1 paramāstraparigrahorutejaḥ sphuradulkākṛti vikṣipan vaneṣu /
Kir, 14, 50.1 diśaḥ samūhann iva vikṣipann iva prabhāṃ raver ākulayann ivānilam /
Kir, 17, 53.2 vicikṣipe śūlabhṛtā salīlaṃ sa patribhir dūram adūrapātaiḥ //
Laṅkāvatārasūtra
LAS, 1, 44.13 na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ /
Liṅgapurāṇa
LiPur, 2, 28, 78.1 svamevaṃ candradigbhāge suvarṇaṃ tatra vikṣipet /
Meghadūta
Megh, Uttarameghaḥ, 31.1 niḥśvāsenādharakisalayakleśinā vikṣipantīṃ śuddhasnānāt paruṣamalakaṃ nūnam āgaṇḍalambam /
Nāṭyaśāstra
NāṭŚ, 4, 76.2 vikṣiptākṣiptabāhubhyāṃ svastikau caraṇau yadā //
NāṭŚ, 4, 81.2 vikṣiptaṃ hastapādaṃ ca tasyaivākṣepaṇaṃ punaḥ //
NāṭŚ, 4, 101.2 vikṣiptaṃ hastapādaṃ tu samantādyatra daṇḍavat //
NāṭŚ, 4, 118.2 vikṣiptaṃ hastapādaṃ ca pṛṣṭhataḥ pārśvato 'pi vā //
Suśrutasaṃhitā
Su, Sū., 19, 8.1 suhṛdo vikṣipantyāśu kathābhir vraṇavedanāḥ /
Su, Sū., 46, 528.2 sa tu vyānena vikṣiptaḥ sarvān dhātūn pratarpayet //
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Cik., 38, 22.1 navāsthāpanavikṣiptamannamagniḥ pradhāvati /
Su, Utt., 39, 23.2 vikṣipyamāṇo 'ntaragnirbhavatyāśu bahiścaraḥ //
Su, Utt., 46, 12.2 gātrāṇi vikṣipan bhūmau jarāṃ yāvanna yāti tat //
Su, Utt., 61, 9.1 vikṣipan hastapādaṃ ca vijihmabhrūrvilocanaḥ /
Sūryasiddhānta
SūrSiddh, 1, 68.2 vikṣipyate svapātena svakrāntyantād anuṣṇaguḥ //
SūrSiddh, 1, 69.2 budhaśukrārkajāḥ pātair vikṣipyante caturguṇam //
SūrSiddh, 2, 6.2 vikṣipaty eṣa vikṣepaṃ candrādīnām apakramāt //
SūrSiddh, 2, 7.1 uttarābhimukhaṃ pāto vikṣipaty aparārdhagaḥ /
SūrSiddh, 2, 8.2 tacchīghrākarṣaṇāt tau tu vikṣipyete yathoktavat //
Viṣṇupurāṇa
ViPur, 1, 16, 3.2 bandhabaddho 'pi calati vikṣiptāṅgaiḥ samāhatā //
ViPur, 2, 9, 9.3 nālair vikṣipate 'bhreṣu dhūmāgnyanilamūrtiṣu //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 4.1 kṣiptaṃ mūḍhaṃ vikṣiptaṃ ekāgraṃ niruddham iti cittabhūmayaḥ //
YSBhā zu YS, 1, 1.1, 5.1 tatra vikṣipte cetasi vikṣepopasarjanībhūtaḥ samādhir na yogapakṣe vartate //
YSBhā zu YS, 1, 31.1, 1.7 ete vikṣepasahabhuvo vikṣiptacittasyaite bhavanti /
YSBhā zu YS, 1, 32.1, 1.2 yasya tu pratyarthaniyataṃ pratyayamātraṃ kṣaṇikaṃ ca cittaṃ tasya sarvam eva cittam ekāgraṃ nāsty eva vikṣiptam /
YSBhā zu YS, 1, 32.1, 1.6 sa sarvaḥ sadṛśapratyayapravāhī vā visadṛśapratyayapravāhī vā pratyarthaniyatatvād ekāgra eveti vikṣiptacittānupapattiḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 12, 3.1 samādhyāsādivikṣiptau vyavahāraḥ samādhaye /
Aṣṭāvakragīta, 18, 17.2 udāras tu na vikṣiptaḥ sādhyābhāvāt karoti kim //
Aṣṭāvakragīta, 18, 97.1 vikṣepe 'pi na vikṣiptaḥ samādhau na samādhimān /
Bhāgavatapurāṇa
BhāgPur, 4, 24, 22.2 padmakośarajo dikṣu vikṣipatpavanotsavam //
BhāgPur, 8, 8, 47.1 savrīḍasmitavikṣiptabhrūvilāsāvalokanaiḥ /
BhāgPur, 11, 6, 22.2 kīrtiś ca dikṣu vikṣiptā sarvalokamalāpahā //
BhāgPur, 11, 13, 12.1 rajastamobhyāṃ yad api vidvān vikṣiptadhīḥ punaḥ /
Bhāratamañjarī
BhāMañj, 7, 388.1 śastravṛṣṭiṃ tadutsṛṣṭāṃ śarairvikṣipya sātyakiḥ /
Devīkālottarāgama
DevīĀgama, 1, 39.1 nidrāyāṃ bodhayeccittaṃ vikṣiptaṃ śamayet punaḥ /
Kathāsaritsāgara
KSS, 3, 5, 72.2 pavanākṣiptavikṣiptais tasya senādhvajāṃśukaiḥ //
KSS, 5, 3, 206.1 balīn dikṣu ca vikṣipya sampāditatadarcanaḥ /
Narmamālā
KṣNarm, 2, 69.2 lalāṭasvedasalilaṃ pāṇinā vikṣipanmuhuḥ //
Rasaratnasamuccaya
RRS, 5, 94.2 mārutātapavikṣiptaṃ varjayennātra saṃśayaḥ //
Rasendracūḍāmaṇi
RCūM, 16, 40.2 payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam //
Rasārṇava
RArṇ, 6, 50.1 mārutātapavikṣiptaṃ varjayet surasundari /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 9.0 bhūyo'pi viśeṣyante pūrvāhṇe viprakīrṇāḥ ahnaḥ pūrvo bhāgastatra vikṣiptāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 9.0 vistīrṇaṃ pṛthulaṃ vyoma gaganam dīrghā āyatā daśa diśo daśāśāḥ sapadi tatkṣaṇaṃ vyastavelāmbhaso'bdhīn vikṣiptavelājalān samudrān kurvadbhiḥ //
Tantrāloka
TĀ, 18, 10.1 atanmayībhūtamiti vikṣiptaṃ karma saṃdadhat /
TĀ, 18, 10.2 kramāttādātmyametīti vikṣiptaṃ vidhimācaret //
TĀ, 21, 25.2 mūlādhārādudetya prasṛtasuvitatānantanāḍyadhvadaṇḍaṃ vīryeṇākramya nāsāgaganaparigataṃ vikṣipan vyāptumīṣṭe /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 41.1 tasyopari vicikṣepa bhrāmayitvā kamaṇḍalum /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 6.2 vikṣiptaphenapuñjaughairnṛtyantīva samaṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 29.1 vicikṣepa śaraṃ tatra yatra te bahavo mṛgāḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 3.2 vicikṣepa yadātmānaṃ pratyakṣau rudrakeśavau /