Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 10, 7.1 pratigṛhya ca taṃ vipraṃ sa rājā vigatajvaraḥ /
Rām, Bā, 32, 23.1 spṛṣṭamātre tataḥ pāṇau vikubjā vigatajvarāḥ /
Rām, Bā, 42, 20.2 kṛtābhiṣeko gaṅgāyāṃ babhūva vigataklamaḥ //
Rām, Bā, 43, 18.3 naṣṭaśokaḥ samṛddhārtho babhūva vigatajvaraḥ //
Rām, Bā, 66, 20.1 pratyāśvaste jane tasmin rājā vigatasādhvasaḥ /
Rām, Bā, 67, 3.1 baddhāñjalipuṭāḥ sarve dūtā vigatasādhvasāḥ /
Rām, Ay, 34, 1.2 samīkṣya saha bhāryābhī rājā vigatacetanaḥ //
Rām, Ay, 46, 14.1 tatas tu vigate bāṣpe sūtaṃ spṛṣṭodakaṃ śucim /
Rām, Ay, 68, 15.2 vahamānau dadarśorvyāṃ putrau vigatacetasau //
Rām, Ār, 7, 4.1 udayantaṃ dinakaraṃ dṛṣṭvā vigatakalmaṣāḥ /
Rām, Ār, 15, 6.2 kṛtāgrayaṇakāḥ kāle santo vigatakalmaṣāḥ //
Rām, Ār, 19, 22.2 nipetuḥ śoṇitārdrāṅgā vikṛtā vigatāsavaḥ //
Rām, Ār, 55, 12.2 tato lakṣmaṇam āyāntaṃ dadarśa vigataprabham //
Rām, Ki, 5, 8.2 bhayaṃ sa rāghavād ghoraṃ prajahau vigatajvaraḥ //
Rām, Ki, 10, 21.2 tadā nirvāsayāmāsa vālī vigatasādhvasaḥ //
Rām, Ki, 12, 10.1 adya me vigataḥ śokaḥ prītir adya parā mama /
Rām, Ki, 18, 55.1 tad bhavān daṇḍasaṃyogād asmād vigatakalmaṣaḥ /
Rām, Ki, 28, 4.2 viharantam ahorātraṃ kṛtārthaṃ vigatajvalam //
Rām, Ki, 45, 8.3 mitraiś ca sahitas tatra vasāmi vigatajvaraḥ //
Rām, Ki, 48, 20.1 avaruhya tato bhūmiṃ śrāntā vigatacetasaḥ /
Rām, Su, 1, 74.2 prekṣyākāśe kapivaraṃ sahasā vigataklamam //
Rām, Su, 5, 5.1 gajāsthitair mahāmātraiḥ śūraiśca vigataśramaiḥ /
Rām, Su, 34, 19.1 kaccinna vigatasneho vivāsānmayi rāghavaḥ /
Rām, Su, 46, 37.1 tato 'tha buddhvā sa tadāstrabandhaṃ prabhoḥ prabhāvād vigatālpavegaḥ /
Rām, Su, 56, 34.2 so 'haṃ vigatavegastu diśo daśa vilokayan /
Rām, Yu, 8, 15.1 svairaṃ kurvantu kāryāṇi bhavanto vigatajvarāḥ /
Rām, Yu, 20, 16.2 cārān pratyayikāñ śūrān bhaktān vigatasādhvasān //
Rām, Yu, 24, 13.1 śokaste vigataḥ sarvaḥ kalyāṇaṃ tvām upasthitam /
Rām, Yu, 79, 16.2 saumitrir muditastatra kṣaṇena vigatajvaraḥ //
Rām, Yu, 113, 5.1 śrutvā tu māṃ kuśalinam arogaṃ vigatajvaram /
Rām, Utt, 29, 37.1 atha raṇavigatajvaraḥ prabhur vijayam avāpya niśācarādhipaḥ /
Rām, Utt, 38, 5.2 sukhaṃ pāre samudrasya yudhyema vigatajvarāḥ //
Rām, Utt, 39, 11.2 smartavyaḥ parayā prītyā gaccha tvaṃ vigatajvaraḥ //
Rām, Utt, 40, 8.2 vaher lokasya saṃyānaṃ gacchasva vigatajvaraḥ //
Rām, Utt, 42, 11.1 kathayasva ca viśrabdho nirbhayo vigatajvaraḥ /
Rām, Utt, 48, 12.1 idam arghyaṃ pratīccha tvaṃ viśrabdhā vigatajvarā /
Rām, Utt, 53, 9.1 yaśca tvām abhiyuñjīta yuddhāya vigatajvaraḥ /
Rām, Utt, 57, 14.2 vijvaro vigatāmarṣo hataṃ rakṣo 'bhyavaikṣata //
Rām, Utt, 58, 8.2 akurvaṃśca tato rakṣāṃ tayor vigatakalmaṣāḥ //
Rām, Utt, 80, 14.1 samāśvasihi bhadraṃ te nirbhayo vigatajvaraḥ /
Rām, Utt, 84, 12.2 mūrchayitvā sumadhuraṃ gāyetāṃ vigatajvarau //
Rām, Utt, 94, 15.2 sanāthā viṣṇunā devā bhavantu vigatajvarāḥ //