Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 5, 67.1 atha so 'vatatāra harmyapṛṣṭhādyuvatīstāḥ śayitā vigarhamāṇaḥ /
BCar, 8, 43.1 vigarhituṃ nārhasi devi kanthakaṃ na cāpi roṣaṃ mayi kartumarhasi /
BCar, 9, 75.2 vṛthāpi khedo hi varaṃ śubhātmanaḥ sukhaṃ na tattve 'pi vigarhitātmanaḥ //
Carakasaṃhitā
Ca, Sū., 5, 41.1 paraṃ tvataḥ pravakṣyāmi dhūmo yeṣāṃ vigarhitaḥ /
Ca, Sū., 5, 107.1 vyāpatticihnaṃ bhaiṣajyaṃ dhūmo yeṣāṃ vigarhitaḥ /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Indr., 7, 6.1 etāścānyāśca yāḥ kāścit praticchāyā vigarhitāḥ /
Ca, Indr., 12, 32.1 ityautpātikamākhyātaṃ pathi vaidyavigarhitam /
Mahābhārata
MBh, 1, 92, 5.3 tyāgaḥ kāmavatīnāṃ hi strīṇāṃ sadbhir vigarhitaḥ //
MBh, 1, 109, 15.1 pramāṇadṛṣṭadharmeṇa katham asmān vigarhase /
MBh, 1, 109, 17.3 upāyair iṣubhistīkṣṇaiḥ kasmān mṛga vigarhase /
MBh, 1, 109, 18.2 nāhaṃ ghnantaṃ mṛgān rājan vigarhe ātmakāraṇāt /
MBh, 1, 109, 21.1 nṛśaṃsaṃ karma sumahat sarvalokavigarhitam /
MBh, 1, 146, 13.5 abhāve cānayoḥ putre svatantrā strī vigarhyate /
MBh, 2, 19, 37.2 vigarhamāṇaḥ kauravya veṣagrahaṇakāraṇāt //
MBh, 2, 41, 19.2 bhīṣma tasyāḥ sadā vācaḥ śrūyante 'rthavigarhitāḥ //
MBh, 3, 9, 7.1 vigraho hi mahāprājña svajanena vigarhitaḥ /
MBh, 3, 35, 1.3 na tvā vigarhe pratikūlam etan mamānayāddhi vyasanaṃ va āgāt //
MBh, 3, 131, 5.2 matsakāśaṃ jīvitārthī tasya tyāgo vigarhitaḥ //
MBh, 4, 17, 10.1 bhrātaraṃ ca vigarhasva jyeṣṭhaṃ durdyūtadevinam /
MBh, 5, 9, 26.3 kartuṃ cāhaṃ na śakṣyāmi karma sadbhir vigarhitam //
MBh, 5, 70, 46.2 sa naḥ svadharmo 'dharmo vā vṛttir anyā vigarhitā //
MBh, 5, 127, 18.2 vigarhamāṇā gāndhārī samarthaṃ vākyam abravīt //
MBh, 5, 128, 14.1 dharmād apetam arthācca karma sādhuvigarhitam /
MBh, 5, 128, 35.1 aśakyam ayaśasyaṃ ca sadbhiścāpi vigarhitam /
MBh, 5, 131, 14.3 dharmasyānṛṇyam āpnoti na cātmānaṃ vigarhate //
MBh, 5, 133, 7.1 sadbhir vigarhitaṃ mārgaṃ tyaja mūrkhaniṣevitam /
MBh, 7, 118, 15.1 vrātyāḥ saṃśliṣṭakarmāṇaḥ prakṛtyaiva vigarhitāḥ /
MBh, 7, 118, 25.2 yad ahaṃ bāhum achaitsaṃ na sa dharmo vigarhitaḥ //
MBh, 7, 127, 12.2 ācāryaṃ mā vigarhasva śaktyā yudhyatyasau dvijaḥ /
MBh, 7, 166, 56.1 mitrabrahmagurudveṣī jālmakaḥ suvigarhitaḥ /
MBh, 7, 168, 23.2 hato droṇo mayā yat tat kiṃ māṃ pārtha vigarhase //
MBh, 7, 168, 31.2 jānan dharmārthatattvajñaḥ kim arjuna vigarhase //
MBh, 8, 66, 43.1 amṛṣyamāṇo vyasanāni tāni hastau vidhunvan sa vigarhamāṇaḥ /
MBh, 9, 4, 30.1 gṛhe yat kṣatriyasyāpi nidhanaṃ tad vigarhitam /
MBh, 10, 2, 12.2 utthānaṃ te vigarhanti prājñānāṃ tanna rocate //
MBh, 10, 5, 15.1 asaṃbhāvitarūpaṃ hi tvayi karma vigarhitam /
MBh, 10, 5, 24.2 tān evaṃ bhinnamaryādān kiṃ bhavānna vigarhati //
MBh, 11, 14, 13.1 sadbhir vigarhitaṃ ghoram anāryajanasevitam /
MBh, 12, 89, 24.2 saṃśayaṃ labhate kiṃcit tena rājā vigarhyate //
MBh, 12, 184, 15.1 avajñānam ahaṃkāro dambhaścaiva vigarhitaḥ /
MBh, 12, 192, 86.2 parīkṣyatāṃ yathā syāva nāvām iha vigarhitau //
MBh, 12, 254, 38.1 hatvā sattvāni khādanti tān kathaṃ na vigarhase /
MBh, 12, 283, 5.1 apūrviṇā na kartavyaṃ karma loke vigarhitam /
MBh, 13, 48, 9.2 bāhyaṃ varṇaṃ janayati cāturvarṇyavigarhitam //
MBh, 13, 48, 16.2 parasparasya vartanto janayanti vigarhitān //
MBh, 14, 92, 10.2 kathaṃ bhavantaṃ vidyāma yo no yajñaṃ vigarhase //
Manusmṛti
ManuS, 2, 39.2 sāvitrīpatitā vrātyā bhavanty āryavigarhitāḥ //
ManuS, 3, 46.2 caturbhir itaraiḥ sārdham ahobhiḥ sadvigarhitaiḥ //
ManuS, 3, 167.1 etān vigarhitācārān apāṅkteyān dvijādhamān /
ManuS, 4, 72.1 na vigarhya kathāṃ kuryād bahir mālyaṃ na dhārayet /
ManuS, 4, 72.2 gavāṃ ca yānaṃ pṛṣṭhena sarvathaiva vigarhitam //
ManuS, 9, 65.1 ayaṃ dvijair hi vidvadbhiḥ paśudharmo vigarhitaḥ /
ManuS, 9, 67.2 niyojayaty apatyārthaṃ taṃ vigarhanti sādhavaḥ //
ManuS, 9, 71.1 vidhivat pratigṛhyāpi tyajet kanyāṃ vigarhitām /
ManuS, 10, 6.2 sadṛśān eva tān āhur mātṛdoṣavigarhitān //
ManuS, 10, 29.2 parasparasya dāreṣu janayanti vigarhitān //
ManuS, 10, 84.1 kṛṣiṃ sādhviti manyante sā vṛttiḥ sadvigarhitā /
ManuS, 11, 52.1 evaṃ karmaviśeṣeṇa jāyante sadvigarhitāḥ /
ManuS, 11, 233.1 ajñānād yadi vā jñānāt kṛtvā karma vigarhitam /
ManuS, 11, 254.1 pratigṛhyāpratigrāhyaṃ bhuktvā cānnaṃ vigarhitam /
Rāmāyaṇa
Rām, Bā, 61, 15.1 niḥsādhvasam idaṃ proktaṃ dharmād api vigarhitam /
Rām, Ay, 21, 9.2 sa bhavatyā na kartavyo manasāpi vigarhitaḥ //
Rām, Ay, 60, 19.1 narāś ca nāryaś ca sametya saṃghaśo vigarhamāṇā bharatasya mātaram /
Rām, Ay, 93, 35.2 dhig jīvitaṃ nṛśaṃsasya mama lokavigarhitam //
Rām, Ay, 97, 17.2 na cāpi jananīṃ bālyāt tvaṃ vigarhitum arhasi //
Rām, Ay, 98, 54.2 abhipattā kṛtaṃ karma loke dhīravigarhitam //
Rām, Ār, 56, 19.1 vigarhamāṇo 'nujam ārtarūpaṃ kṣudhā śramāc caiva pipāsayā ca /
Rām, Ār, 57, 11.1 vigarhitaṃ ca nīcaṃ ca katham āryo 'bhidhāsyati /
Rām, Ār, 67, 4.2 etad eva nṛśaṃsaṃ te rūpam astu vigarhitam //
Rām, Ār, 67, 27.2 svakṛtena mayā prāptaṃ rūpaṃ lokavigarhitam //
Rām, Ki, 18, 4.2 avijñāya kathaṃ bālyān mām ihādya vigarhase //
Rām, Ki, 18, 12.1 tvaṃ tu saṃkliṣṭadharmā ca karmaṇā ca vigarhitaḥ /
Rām, Ki, 18, 17.2 na hi māṃ kevalaṃ roṣāt tvaṃ vigarhitum arhasi //
Rām, Ki, 20, 12.1 niḥśreyasaparā mohāt tvayā cāhaṃ vigarhitā /
Rām, Su, 19, 4.2 akāryaṃ na mayā kāryam ekapatnyā vigarhitam /
Rām, Su, 24, 9.2 rāvaṇaṃ kiṃ punar ahaṃ kāmayeyaṃ vigarhitam //
Rām, Su, 51, 2.1 samyag uktaṃ hi bhavatā dūtavadhyā vigarhitā /
Rām, Yu, 23, 3.2 vijagarhe 'tha kaikeyīṃ krośantī kurarī yathā //
Rām, Yu, 54, 25.2 dravamāṇāstato vākyam ūcuḥ śūravigarhitam //
Rām, Yu, 82, 9.2 akāryam apahāsyaṃ ca sarvalokavigarhitam //
Rām, Utt, 68, 16.1 ko bhavān devasaṃkāśa āhāraśca vigarhitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 48.1 nidānam idam etasya kaulīnasya vigarhitam /
BKŚS, 18, 238.1 sve svasmin sati cānante lipsānyasmin vigarhitā /
Daśakumāracarita
DKCar, 2, 8, 102.0 api ca māmanarheṣu karmasu niyuṅkte madāsanamanyair avaṣṭabhyamānam anujānāti madvairiṣu viśrambhaṃ darśayati maduktasyottaraṃ na dadāti matsamānadoṣān vigarhati marmaṇi mām upahasati svamatamapi mayā varṇyamānaṃ pratikṣipati mahārhāṇi vastūni matprahitāni nābhinandati nayajñānāṃ skhalitāni matsamakṣaṃ mūrkhair udghoṣayati satyam āha cāṇakyaḥ cittajñānānuvartino 'narthā api priyāḥ syuḥ //
Divyāvadāna
Divyāv, 8, 419.0 daśākuśalāḥ karmapathā vigarhitavyāḥ daśa kuśalāḥ karmapathāḥ saṃvarṇayitavyāḥ //
Divyāv, 8, 440.0 niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati daśa kuśalān karmapathān saṃvarṇayati subahvapi pralobhyamāno na śakyate skhalayitum //
Divyāv, 8, 472.0 niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati daśa kuśalān karmapathān saṃvarṇayati subahvapi pralobhyamāno na śakyate skhalayitum //
Kātyāyanasmṛti
KātySmṛ, 1, 768.1 huṅkāraḥ kāsanaṃ caiva loke yac ca vigarhitam /
KātySmṛ, 1, 824.2 gautamānām aniṣṭaṃ yat prāṇyucchedād vigarhitam //
Kūrmapurāṇa
KūPur, 2, 17, 2.1 ṣaṇmāsān yo dvijo bhuṅkte śūdrasyānnaṃ vigarhitam /
KūPur, 2, 21, 31.2 vedavikrayiṇo hyete śrāddhādiṣu vigarhitāḥ //
Matsyapurāṇa
MPur, 49, 19.2 amogharetāstvaṃ cāpi dharmaṃ caivaṃ vigarhitam //
Viṣṇusmṛti
ViSmṛ, 16, 3.1 pratilomāsvāryavigarhitāḥ //
ViSmṛ, 27, 27.2 sāvitrīpatitā vrātyā bhavantyāryavigarhitāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 26.1 na yasya loke svajanaḥ paro vā nātyādṛto nota kaścid vigarhyaḥ /
BhāgPur, 3, 18, 7.2 karāladaṃṣṭro 'śaninisvano 'bravīd gatahriyāṃ kiṃ tv asatāṃ vigarhitam //
BhāgPur, 4, 2, 32.2 vigarhya yāta pāṣaṇḍaṃ daivaṃ vo yatra bhūtarāṭ //
BhāgPur, 4, 15, 25.2 hrīmantaḥ paramodārāḥ pauruṣaṃ vā vigarhitam //
BhāgPur, 11, 8, 32.1 aho mayātmā paritāpito vṛthā sāṃketyavṛttyātivigarhyavārttayā /
BhāgPur, 11, 18, 18.1 bhikṣāṃ caturṣu varṇeṣu vigarhyān varjayaṃś caret /
BhāgPur, 11, 20, 25.1 yadi kuryāt pramādena yogī karma vigarhitam /
Garuḍapurāṇa
GarPur, 1, 96, 4.1 śūdrājjātastu cāṇḍālaḥ sarvavarṇavigarhitaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 6.1 kṛṣiṃ sādhviti manyante sā vṛttiḥ sadvigarhitā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 33.3 caturbhiritare sārdhamahobhiḥ sadvigarhitaiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 37.0 rajodarśanamārabhya catvāryatrāhāni sadvigarhitāni //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 206.2 sāvitrīpatitā vrātyā bhavantyāryavigarhitāḥ //
Tantrāloka
TĀ, 1, 240.1 tatpurastānniṣetsyāmo yuktyāgamavigarhitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 131, 19.2 na manyante hitaṃ kāryaṃ kṛtaṃ mātrā vigarhitam //