Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Amaruśataka
Daśakumāracarita
Kirātārjunīya
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Śatakatraya
Aṣṭāvakragīta
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Narmamālā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracintāmaṇi
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Lalitavistara
LalVis, 6, 4.1 atha khalu māyādevī ābharaṇavigalitavasanā prahlāditakāyacittā prītiprāmodyaprasādapratilabdhā śayanavaratalādutthāya nārīgaṇaparivṛtā puraskṛtā prāsādavaraśikharādavatīrya yenāśokavanikā tenopajagāma /
LalVis, 10, 1.6 aṣṭau ca marutkanyāsahasrāṇi vigalitālaṃkārābharaṇālaṃkṛtāni ratnabhadraṃkareṇa gṛhītāni mārgaṃ śodhayantyo bodhisattvasya purato gacchanti sma /
Mahābhārata
MBh, 1, 17, 24.2 mahābalā vigalitameghavarcasaḥ sahasraśo gaganam abhiprapadya ha //
MBh, 1, 26, 47.2 vigalitam iva cāmbarāntare tapanamarīcivibhāsitaṃ babhau //
MBh, 4, 22, 28.2 mahāvanam iva chinnaṃ śiśye vigalitadrumam //
Rāmāyaṇa
Rām, Utt, 7, 50.1 tadāmbaraṃ vigalitahārakuṇḍalair niśācarair nīlabalāhakopamaiḥ /
Amaruśataka
AmaruŚ, 1, 36.1 gāḍhāliṅganavāmanīkṛtakucaprodbhinnaromodgamā sāndrasneharasātirekavigalatśrīmannitambāmbarā /
AmaruŚ, 1, 38.1 gate premābandhe praṇayabahumāne vigalite nivṛtte sadbhāve jana iva jane gacchati puraḥ /
AmaruŚ, 1, 73.2 asahanasakhīśrotraprāptipramādasasaṃbhramaṃ vigalitadṛśā śūnye gehe samucchvasitaṃ punaḥ //
AmaruŚ, 1, 104.1 kānte talpamupāgate vigalitā nīvī svayaṃ bandhanād vāso viślathamekhalāguṇadhṛtaṃ kiṃcinnitambe sthitam /
Daśakumāracarita
DKCar, 1, 1, 46.3 kaṃcana kālaṃ viracitadaivasamādhirvigalitādhistiṣṭhatu tāvat iti //
DKCar, 1, 2, 8.4 itaḥprabhṛti vigalitakalmaṣasyāsya puṇyakarmakaraṇe rucirudeṣyati /
DKCar, 2, 1, 44.1 tasyā me nabhasi nalinalubdhamugdhakalahaṃsānubaddhavaktrāyās tannivāraṇakṣobhavicchinnavigalitā hārayaṣṭiryadṛcchayā jātu haimavate mandodake magnonmagnasya maharṣermārkaṇḍeyasya mastake maṇikiraṇadviguṇitapalitamapatat //
Kirātārjunīya
Kir, 4, 37.2 vigalitajalabhāraśuklabhāsāṃ nicaya ivāmbumucāṃ nagādhirājaḥ //
Kir, 10, 54.1 sarabhasam avalambya nīlam anyā vigalitanīvi vilolam antarīyam /
Matsyapurāṇa
MPur, 170, 22.2 ceratustau vigalitau śakunāviva pīvarau //
Meghadūta
Megh, Uttarameghaḥ, 32.1 ādye baddhā virahadivase yā śikhā dāma hitvā śāpasyānte vigalitaśucā tāṃ mayodveṣṭanīyām /
Viṣṇupurāṇa
ViPur, 5, 20, 74.1 keśeṣvākṛṣya vigalatkirīṭam avanītale /
Śatakatraya
ŚTr, 3, 5.1 amīṣāṃ prāṇānāṃ tulitavisinīpatrapayasāṃ kṛte kiṃ nāsmābhir vigalitavivekair vyavasitam /
ŚTr, 3, 77.1 gātraṃ saṃkucitaṃ gatir vigalitā bhraṣṭā ca dantāvalirdṛṣṭir nakṣyati vardhate badhiratā vaktraṃ ca lālāyate /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 62.2 dehe vigalitāśasya kva rāgaḥ kva virāgatā //
Bhāratamañjarī
BhāMañj, 8, 72.1 smartāsi vigaladdarpo nirjitaḥ savyasācinā /
BhāMañj, 8, 161.2 rurodha gāḍhamāliṅgya vigalanmanyuviplavaḥ //
BhāMañj, 13, 58.2 dhiyā na cintaye kiṃcinmaunī vigalitāgrahaḥ //
Gītagovinda
GītGov, 1, 38.1 vigalitalajjitajagadavalokanataruṇakaruṇakṛtahāse virahinikṛntanakuntamukhākṛtiketakadanturitāśe /
GītGov, 2, 1.1 viharati vane rādhā sādhāraṇapraṇaye harau vigalitanijotkarṣāt īrṣyāvaśena gatā anyataḥ /
GītGov, 4, 25.2 nayananalinam iva vigalitanālam //
GītGov, 5, 23.1 vigalitavasanam parihṛtarasanam ghaṭaya jaghanam apidhānam /
GītGov, 6, 14.1 bhavati vilambini vigalitalajjā /
Kathāsaritsāgara
KSS, 1, 7, 75.2 devadatto viyogāgnivigalajjīvito 'bhavat //
KSS, 2, 4, 57.2 unmattaveṣo vigaladbāṣpo yaugandharāyaṇaḥ //
KSS, 3, 4, 78.2 kāmāgnineva saṃtaptaḥ svinno vigalati sma saḥ //
KSS, 3, 5, 68.2 vigaladgaṇḍasindūraśoṇadānajalāḥ pathi //
KSS, 4, 1, 6.2 dhārāvigalitaṃ sīdhu papau madam iva dviṣām //
Narmamālā
KṣNarm, 1, 82.1 lekhapattrāṇi vigalallocanaḥ parivācayan /
Rasahṛdayatantra
RHT, 1, 22.2 vigalitasarvakleśaṃ jñeyaṃ śāntaṃ svayaṃsaṃvedyam //
Rasaratnasamuccaya
RRS, 1, 50.2 vigalitasakalakleśaṃ jñeyaṃ śāntaṃ svasaṃvedyam //
Rasendracintāmaṇi
RCint, 8, 142.2 tādṛśi dṛṣadi na piṃṣyād vigaladrajasā tu yujyate yatra //
RCint, 8, 153.1 yadi karpūraprāptirbhavati tato vigalite taduṣṇatve /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 3.0 iti śrīvijñānabhairavakakṣyāstotranirdiṣṭasampradāyayuktyā nimīlanonmīlanasamādhinā yugapadvyāpakamadhyabhūmyavaṣṭambhād adhyāsitaitadubhayavisargāraṇivigalitasakalavikalpo 'kramasphāritakaraṇacakraḥ //
Tantrasāra
TantraS, 9, 8.0 vijñānākalasya te eva vigalatkalpe tatsaṃskārasacivā prabudhyamānā śuddhavidyā mantrasya //
TantraS, 10, 14.0 karaṇatopasarjanakartṛbhāvasphuṭatvāt pañca śuddhakartṛbhāvāt pañca vigalitavibhāgatayā vikāsonmukhatve pañca sarvāvacchedaśūnyaṃ śivatattvaṃ ṣaṭtriṃśam //
Tantrāloka
TĀ, 2, 50.1 idamanuttaradhāmavivecakaṃ vigalitaupayikaṃ kṛtamāhnikam //
TĀ, 3, 287.1 jagatsarvaṃ mattaḥ prabhavati vibhedena bahudhā tathāpyetadrūḍhaṃ mayi vigalite tvatra na paraḥ /
Āryāsaptaśatī
Āsapt, 2, 37.2 paṭavigalitaniṣkaluṣā svadate pīyūṣadhāreva //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 5.2 liṅgāt tuṅgād vigalitāṃ tāṃ kṛtvā sākṣiṇīṃ vidhiḥ //
Haribhaktivilāsa
HBhVil, 5, 196.1 visraṃsatkavarīkalāpavigalatphullaprasūnasravanmādhvīlampaṭacañcarīkaghaṭayā saṃsevitānāṃ muhuḥ /
Haṃsadūta
Haṃsadūta, 1, 28.1 tvam aṣṭābhir netrair vigaladamalapremasalilair muhuḥ siktastambhāṃ catura caturāsyastutibhuvam /
Mugdhāvabodhinī
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 102.1 vigalitaprāsādaṃ ca bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 2.4 oṃ majjanmātaṅgagaṇḍacyutamadamadirāmodamattālimālaṃ snānaiḥ siddhāṅganānāṃ kucayugavigalat kuṅkumāsaṅgapiṅgam /
Sātvatatantra
SātT, 2, 14.1 dhātrantike susanakādibhir īryamāṇe cetoguṇān vigalituṃ bhagavān sa haṃsaḥ /