Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara

Aitareyabrāhmaṇa
AB, 3, 9, 4.0 taṃ vittaṃ grahair vyagṛhṇata yadvittaṃ grahair vyagṛhṇata tad grahāṇāṃ grahatvam //
AB, 3, 9, 4.0 taṃ vittaṃ grahair vyagṛhṇata yadvittaṃ grahair vyagṛhṇata tad grahāṇāṃ grahatvam //
AB, 3, 46, 8.0 tat tribhir akṣarair nyūnaṃ tasya stotra upasṛpya tredhātmānaṃ vigṛhṇīyāt pu ru ṣa iti //
AB, 7, 32, 4.0 etāny asya purastād upakᄆptāni bhavanty atha somaṃ rājānaṃ krīṇanti te rājña evāvṛtopavasathāt prativeśaiś caranty athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṃ carmādhiṣavaṇe phalake droṇakalaśaṃ daśāpavitram adrīn pūtabhṛtaṃ cādhavanīyaṃ ca sthālīm udañcanaṃ camasaṃ ca tad yad etad rājānam prātar abhiṣuṇvanti tad enāni dvedhā vigṛhṇīyād abhy anyāni sunuyān mādhyaṃdināyānyāni pariśiṃṣyāt //
Atharvaveda (Śaunaka)
AVŚ, 4, 15, 14.2 madhye hradasya plavasva vigṛhya caturaḥ padaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 19, 1.2 yad āha somaḥ pavata iti vopāvartadhvam iti vā vācaiva tad vāco vajraṃ vigṛhyate vācaḥ satyenātimucyate /
Kauśikasūtra
KauśS, 14, 2, 6.0 ṛtubhyas tveti vigrāham aṣṭau //
Kātyāyanaśrautasūtra
KātyŚS, 10, 3, 20.0 ā pātraprakṣālanāt kṛtvokthyaṃ vigṛhṇāti pūrvavad indrāya tveti sarvebhyaḥ //
KātyŚS, 20, 4, 29.0 tṛtīyasavana ukthyaṃ gṛhītvāgnimārutakāle traidhaṃ vigṛhṇāti //
Pañcaviṃśabrāhmaṇa
PB, 6, 6, 12.0 abhyatṛṇat pavitraṃ vigṛhṇanti hastakāryam eva tad yajñasya kriyata etad vā udgātṝṇāṃ hastakāryaṃ yat pavitrasya vigrahaṇam //
PB, 6, 6, 14.0 yo 'pi na vigṛhṇāti prāṇād enam antaryanti //
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 1.8 tāṃ devāsurā vyagṛhṇata /
TB, 2, 2, 8, 6.4 tasya yaśo vyagṛhṇata /
TB, 2, 3, 2, 1.10 pratilomaṃ vigrāham //
TB, 2, 3, 2, 2.6 anulomam avigrāham /
Taittirīyasaṃhitā
TS, 5, 4, 8, 10.0 yaṃ kāmayeta prāṇān asyānnādyaṃ vicchindyām iti vigrāhaṃ tasya juhuyāt //
TS, 6, 4, 5, 72.0 yat trir upāṃśuṃ hastena vigṛhṇāti tasmāt trayaḥ paśūnāṃ hastādānāḥ puruṣo hastī markaṭaḥ //
TS, 6, 4, 7, 22.0 atha mayā vigṛhṇīdhvam //
TS, 6, 5, 10, 8.0 yat trir upāṃśuṃ hastena vigṛhṇāti tasmād dvau trīn ajā janayaty athāvayo bhūyasīḥ //
Taittirīyāraṇyaka
TĀ, 5, 1, 6.3 taṃ stṛtaṃ devatās tredhā vyagṛhṇata /
Vārāhaśrautasūtra
VārŚS, 1, 5, 2, 49.1 yathākāmy aparayor homo 'gne gṛhapate pariṣadya juṣasva svāhety ekasruvaṃ vigṛhṇāti dakṣiṇāgnau cāgnaye puṣṭipataye svāheti prājāpatya uttare //
Āpastambaśrautasūtra
ĀpŚS, 16, 29, 1.7 yaḥ panthā vitato devayānaś chandobhir vigṛhīta eti /
Śatapathabrāhmaṇa
ŚBM, 4, 1, 3, 5.2 yathā vittiṃ vetsyamānā evaṃ sa yameko 'labhata sa ekadevatyo 'bhavad yaṃ dvau sa dvidevatyo yaṃ bahavaḥ sa bahudevatyas tadyadenam pātrairvyagṛhṇata tasmādgrahā nāma //
ŚBM, 6, 3, 3, 5.2 tāmanvīkṣata iyaṃ vai valmīkavapeyam u vā ime lokā etadvā enaṃ devā eṣu lokeṣu vigrāham aicchaṃs tathaivainamayam etad eṣu lokeṣu vigrāham icchati //
ŚBM, 6, 3, 3, 5.2 tāmanvīkṣata iyaṃ vai valmīkavapeyam u vā ime lokā etadvā enaṃ devā eṣu lokeṣu vigrāham aicchaṃs tathaivainamayam etad eṣu lokeṣu vigrāham icchati //
Arthaśāstra
ArthaŚ, 1, 15, 36.1 dvābhyāṃ mantrayamāṇo dvābhyāṃ saṃhatābhyām avagṛhyate vigṛhītābhyāṃ vināśyate //
ArthaŚ, 2, 9, 6.1 saṃhatā bhakṣayeyuḥ vigṛhītā vināśayeyuḥ //
Aṣṭasāhasrikā
ASāh, 3, 6.6 bhagavānetadavocat tatra kauśika ye mama dharmaṃ vigrahītavyaṃ maṃsyante vivaditavyaṃ maṃsyante virodhayitavyaṃ maṃsyante teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānām utpannotpannā vigrahā vivādā virodhāḥ punarevāntardhāsyanti na sthāsyanti /
Carakasaṃhitā
Ca, Sū., 30, 78.1 sadvṛttairna vigṛhṇīyād bhiṣagalpaśruterapi /
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Vim., 8, 18.1 ata ūrdhvamitareṇa saha vigṛhya saṃbhāṣāyāṃ jalpecchreyasā yogamātmanaḥ paśyan /
Ca, Vim., 8, 20.6 apyevaṃ śreyasā saha vigṛhya vaktavyamityāhureke natvevaṃ jyāyasā saha vigrahaṃ praśaṃsanti kuśalāḥ //
Ca, Vim., 8, 21.1 pratyavareṇa tu saha samānābhimatena vā vigṛhya jalpatā suhṛtpariṣadi kathayitavyam athavāpyudāsīnapariṣady avadhānaśravaṇajñānavijñānopadhāraṇavacanaprativacanaśaktisampannāyāṃ kathayatā cāvahitena parasya sādguṇyadoṣabalamavekṣitavyaṃ samavekṣya ca yatrainaṃ śreṣṭhaṃ manyeta nāsya tatra jalpaṃ yojayedanāviṣkṛtamayogaṃ kurvan yatra tvenamavaraṃ manyeta tatraivainamāśu nigṛhṇīyāt /
Ca, Vim., 8, 22.2 vigṛhya kathayed yuktyā yuktaṃ ca na nivārayet /
Ca, Vim., 8, 28.1 tatra vādo nāma sa yat pareṇa saha śāstrapūrvakaṃ vigṛhya kathayati /
Mahābhārata
MBh, 1, 85, 15.1 sa jāyamāno vigṛhītagātraḥ ṣaḍjñānaniṣṭhāyatano manuṣyaḥ /
MBh, 1, 134, 18.32 kiṃ draṣṭavyaṃ tadāsmābhir vigṛhya tarasā balāt /
MBh, 4, 60, 1.3 ucchritya ketuṃ vinadanmahātmā svayaṃ vigṛhyārjunam āsasāda //
MBh, 5, 62, 13.3 vigṛhya ca sudurbuddhī pṛthivyāṃ saṃnipetatuḥ //
MBh, 12, 69, 66.1 vigṛhyāsanam ityeva yātrāṃ samparigṛhya ca /
MBh, 12, 71, 5.1 saṃdadhīta na cānāryair vigṛhṇīyānna bandhubhiḥ /
MBh, 12, 137, 107.2 balinā vigṛhītasya kuto rājyaṃ kutaḥ sukham //
MBh, 15, 11, 7.2 vigṛhya śatrūn kaunteya yāyāt kṣitipatistadā /
Manusmṛti
ManuS, 7, 183.2 tadā yāyād vigṛhyaiva vyasane cotthite ripoḥ //
Nyāyasūtra
NyāSū, 4, 2, 51.0 tābhyāṃ vigṛhyakathanam //
Rāmāyaṇa
Rām, Bā, 29, 19.1 vigṛhya sumahac cāstram āgneyaṃ raghunandanaḥ /
Rām, Ār, 31, 7.1 ātmavadbhir vigṛhya tvaṃ devagandharvadānavaiḥ /
Rām, Ki, 53, 12.1 vigṛhyāsanam apy āhur durbalena balīyasaḥ /
Rām, Ki, 53, 12.2 ātmarakṣākaras tasmān na vigṛhṇīta durbalaḥ //
Rām, Yu, 7, 5.1 vinihatya ca yakṣaughān vikṣobhya ca vigṛhya ca /
Rām, Yu, 7, 7.2 vigṛhya vaśam ānītaḥ kumbhīnasyāḥ sukhāvahaḥ //
Rām, Yu, 26, 7.1 saṃdadhāno hi kālena vigṛhṇaṃścāribhiḥ saha /
Saundarānanda
SaundĀ, 2, 10.1 praṇatānanujagrāha vijagrāha kuladviṣaḥ /
SaundĀ, 17, 11.1 puraṃ vidhāyānuvidhāya daṇḍaṃ mitrāṇi saṃgṛhya ripūn vigṛhya /
Agnipurāṇa
AgniPur, 250, 8.1 dṛḍhaṃ vigṛhya vāmena niṣkarṣeddakṣiṇena tu /
Daśakumāracarita
DKCar, 2, 1, 64.1 abhayaṃ madupakaṇṭhavartino devadānavairapi vigṛhṇānasya iti //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 277.1 abhipatato 'pi nāgarikapuruṣānaśaṅkameva vigṛhya taskara iti tairabhihanyamāno 'pi nātikupitaḥ krīḍanniva madāvasannahastapatitena nistriṃśena dvitrāneva hatvāvaghūrṇamānatāmradṛṣṭirapatam //
DKCar, 2, 3, 19.1 sa ca rājā diṣṭadoṣājjyeṣṭhaputraiściraṃ vigṛhya punarasahiṣṇutayātimātraṃ ciraṃ prayudhya baddhaḥ //
DKCar, 2, 7, 89.0 gataṃ ca kīrṇakeśaṃ saṃhatakarṇanāsaṃ sarasastalaṃ hāstinaṃ nakralīlayā nīrātinilīnatayā taṃ tathā śayānaṃ kandharāyāṃ kanthayā vyagrahīṣam //
Divyāvadāna
Divyāv, 12, 381.1 te kalahajātā viharanti bhaṇḍanajātā vigṛhītā vivādamāpannāḥ //
Kirātārjunīya
Kir, 14, 24.1 yadā vigṛhṇāti hataṃ tadā yaśaḥ karoti maitrīm atha dūṣitā guṇāḥ /
Kāmasūtra
KāSū, 5, 5, 14.15 etayā vṛttyarthināṃ mahāmātrābhitaptānāṃ balād vigṛhītānāṃ vyavahāre durbalānāṃ svabhogenāsaṃtuṣṭānāṃ rājani prītikāmānāṃ rājyajaneṣu paṅktim icchatāṃ sajātair bādhyamānānāṃ sajātān bādhitukāmānāṃ sūcakānām anyeṣāṃ kāryavaśināṃ jāyā vyākhyātāḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 63.2 tena sārdhaṃ vigṛhṇāti tulāṃ tenādhirohati //
Kūrmapurāṇa
KūPur, 2, 16, 83.2 vigṛhya vādaṃ kudvārapraveśaṃ ca vivarjayet //
Liṅgapurāṇa
LiPur, 1, 85, 220.2 japecca pañcalakṣaṃ tu vigṛhītendriyaḥ śuciḥ //
Suśrutasaṃhitā
Su, Śār., 4, 69.1 medhāvī nipuṇamatirvigṛhya vaktā tejasvī samitiṣu durnivāravīryaḥ /
Viṣṇupurāṇa
ViPur, 1, 4, 29.1 uttiṣṭhatas tasya jalārdrakukṣer mahāvarāhasya mahīṃ vigṛhya /
Viṣṇusmṛti
ViSmṛ, 32, 10.1 na ca guruṇā saha vigṛhya kathāḥ kuryāt //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 15.1 yāyibhir anukūlasthair yānaṃ paurair vigṛhya cāsīnam /
Bhāgavatapurāṇa
BhāgPur, 3, 32, 24.2 na vigṛhṇāti vaiṣamyaṃ priyam apriyam ity uta //
BhāgPur, 4, 1, 27.2 viśvodbhavasthitilayeṣu vibhajyamānairmāyāguṇair anuyugaṃ vigṛhītadehāḥ /
Garuḍapurāṇa
GarPur, 1, 106, 26.2 hīnādvipro vigṛhṇaṃśca lipyate nārkavaddvijaḥ //
Hitopadeśa
Hitop, 2, 122.4 vāyasy āha katham etena balavatā sārdhe bhavān vigrahītuṃ samarthaḥ /
Hitop, 4, 28.6 yataḥ sādhuguṇayukto 'yaṃ hiraṇyagarbho na vigrāhyaḥ /
Hitop, 4, 40.1 etaiḥ sandhiṃ na kurvīta vigṛhṇīyāt tu kevalam /
Hitop, 4, 40.2 ete vigṛhyamāṇā hi kṣipraṃ yānti ripor vaśam //
Hitop, 4, 99.15 no ced vigṛhyatām /
Hitop, 4, 100.2 ekadā na vigṛhṇīyād bahūn rājābhighātinaḥ /
Kathāsaritsāgara
KSS, 3, 3, 156.2 vigṛhya ca kathaṃ jahyājjīvitādadhikāṃ sutām //