Occurrences

Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 1, 1, 25, 21.0 yā sārdhacaturthī mātrā sarvadevatyā vyaktībhūtā khaṃ vicarati śuddhasphaṭikasannibhā varṇena //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 14, 7.2 putro mātarā vicarann upāvasy obhe pṛṇāsi rodasī //
MS, 2, 13, 10, 4.2 sūryapatnī vicarataḥ prajānatī ketumatī ajare bhūriretasau //
MS, 2, 13, 10, 9.2 samānajanmā kratur asty ekaḥ sarvaḥ sarvā vicaratu prajānan //
Vasiṣṭhadharmasūtra
VasDhS, 1, 13.1 yāvad vā kṛṣṇamṛgo vicarati tāvad brahmavarcasam ity anye //
VasDhS, 10, 16.1 na grāmyapaśūnāṃ saṃdarśane vicaret //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 107.2 putro mātarā vicarann upāvasi pṛṇakṣi rodasī ubhe //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 13, 5.7 yan me mātā pralulubhe vicaranty apativratā /
Ṛgveda
ṚV, 1, 51, 1.2 yasya dyāvo na vicaranti mānuṣā bhuje maṃhiṣṭham abhi vipram arcata //
ṚV, 6, 49, 3.2 mithasturā vicarantī pāvake manma śrutaṃ nakṣata ṛcyamāne //
ṚV, 8, 55, 4.1 sudevā stha kāṇvāyanā vayo vayo vicarantaḥ /
ṚV, 9, 68, 4.1 sa mātarā vicaran vājayann apaḥ pra medhiraḥ svadhayā pinvate padam /
ṚV, 10, 30, 9.2 madacyutam auśānaṃ nabhojām pari tritantuṃ vicarantam utsam //
ṚV, 10, 92, 12.2 sūryāmāsā vicarantā divikṣitā dhiyā śamīnahuṣī asya bodhatam //
ṚV, 10, 140, 2.2 putro mātarā vicarann upāvasi pṛṇakṣi rodasī ubhe //
Ṛgvedakhilāni
ṚVKh, 3, 7, 4.1 sudevāḥ stha kaṇvāyanā vayo vayo vicarantaḥ /
Arthaśāstra
ArthaŚ, 14, 2, 29.2 aṅgārarāśau vicared yathā kusumasaṃcaye //
Buddhacarita
BCar, 4, 27.1 atha nārījanavṛtaḥ kumāro vyacaradvanam /
BCar, 5, 7.1 avatīrya tatasturaṅgapṛṣṭhācchanakairgā vyacaracchucā parītaḥ /
BCar, 5, 19.2 vicarāmyaparigraho nirāśaḥ paramārthāya yathopapannabhaikṣaḥ //
BCar, 5, 87.1 harituragaturaṅgavatturaṅgaḥ sa tu vicaranmanasīva codyamānaḥ /
BCar, 8, 3.1 hayaśca saujā vicacāra kanthakastatāma bhāvena babhūva nirmadaḥ /
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Indr., 10, 5.2 vāyuḥ śarīre vicaran sadyo muṣṇāti jīvitam //
Lalitavistara
LalVis, 12, 21.3 so 'nupūrveṇa vicaran yena daṇḍapāṇeḥ śākyasya niveśanaṃ tenopasaṃkrāmat /
LalVis, 12, 100.2 na ca yeṣu īdṛśa guṇā napi satyavākyaṃ nagne vinagnatara te vicaranti loke //
Mahābhārata
MBh, 1, 41, 2.2 tīrtheṣvāplavanaṃ kurvan puṇyeṣu vicacāra ha //
MBh, 1, 58, 33.2 viceruḥ sarvato rājan mahīṃ śatasahasraśaḥ //
MBh, 1, 60, 26.2 yogasiddhā jagat sarvam asaktaṃ vicaratyuta /
MBh, 1, 61, 86.17 bālaḥ praviśya taṃ vyūham abhedyaṃ vicariṣyati /
MBh, 1, 92, 29.1 sā ca dṛṣṭvaiva rājānaṃ vicarantaṃ mahādyutim /
MBh, 1, 93, 12.1 te sadārā vanaṃ tacca vyacaranta samantataḥ /
MBh, 1, 94, 42.1 tasya prabhavam anvicchan vicacāra samantataḥ /
MBh, 1, 101, 2.4 sa tīrthayātrāṃ vicarañ jagāma ca yadṛcchayā /
MBh, 1, 101, 21.1 sa tathāntargatenaiva śūlena vyacaran muniḥ /
MBh, 1, 102, 10.2 vispardhamānā vyacaraṃstathā siddharṣicāraṇaiḥ /
MBh, 1, 105, 7.50 sa tābhyāṃ vyacarat sārdhaṃ bhāryābhyāṃ rājasattamaḥ /
MBh, 1, 116, 2.7 bhūtasaṃmohane rājā sabhāryo vyacarad vanam //
MBh, 1, 123, 17.1 teṣāṃ vicaratāṃ tatra tat tat karma cikīrṣatām /
MBh, 1, 128, 4.26 drupadasya śarā ghorā viceruḥ sarvatodiśam /
MBh, 1, 137, 16.81 pracchannā vicariṣyanti yāvat kālasya paryayaḥ /
MBh, 1, 139, 26.1 antarikṣacarā hyasmi kāmato vicarāmi ca /
MBh, 1, 142, 8.1 tato 'haṃ sarvabhūtānāṃ bhāve vicaratā śubhe /
MBh, 1, 143, 27.14 ahaḥsu vicarantī sā niśākāleṣu pāṇḍavam /
MBh, 1, 155, 15.1 jyeṣṭho bhrātā mamāgṛhṇād vicaran vananirjhare /
MBh, 1, 188, 22.51 vicacāra yathākāmaṃ kāmarūpavapuḥ punaḥ /
MBh, 1, 192, 7.164 vyacarat pātayañ śatrūn suparṇa iva bhoginaḥ /
MBh, 1, 204, 23.1 ādityacaritāṃl lokān vicariṣyasi bhāmini /
MBh, 1, 207, 15.2 tāṃ dadarśa pure tasmin vicarantīṃ yadṛcchayā //
MBh, 1, 213, 57.4 vyacarad yamunākūle pārthena saha bhārata /
MBh, 1, 218, 34.1 pragṛhya parighaṃ ghoraṃ vicacārāryamā api /
MBh, 1, 219, 28.4 apsu na vyacaraṃścaiva tathānye mṛgapakṣiṇaḥ /
MBh, 1, 224, 14.3 apatyahetor vicare tacca kṛcchragataṃ mama //
MBh, 2, 45, 20.2 triṃśataṃ coṣṭravāmīnāṃ śatāni vicarantyuta //
MBh, 3, 13, 10.3 vyacaras tvaṃ purā kṛṣṇa parvate gandhamādane //
MBh, 3, 42, 30.1 anena tvaṃ yadāstreṇa saṃgrāme vicariṣyasi /
MBh, 3, 48, 8.2 śaikyayā vīraghātinyā gadayā vicariṣyati //
MBh, 3, 50, 18.2 vane vicaratāṃ teṣām ekaṃ jagrāha pakṣiṇam //
MBh, 3, 60, 25.1 tām akasmān mṛgavyādho vicaran gahane vane /
MBh, 3, 61, 9.2 vaidarbhī vicaratyekā nalam anveṣatī tadā //
MBh, 3, 61, 81.2 mahātmānaṃ kṛtāstraṃ ca vicarāmīha duḥkhitā //
MBh, 3, 75, 24.2 vane vicaritaṃ sarvam ūṣatur muditau nṛpa //
MBh, 3, 82, 77.2 kapilā saha vatsena parvate vicaratyuta /
MBh, 3, 105, 9.3 tasyāśvo vyacarad bhūmiṃ putraiḥ suparirakṣitaḥ //
MBh, 3, 105, 24.3 apaśyanta hayaṃ tatra vicarantaṃ mahītale //
MBh, 3, 129, 7.1 etad ārcīkaputrasya yogair vicarato mahīm /
MBh, 3, 137, 2.2 vicarantīṃ snuṣāṃ tasya kiṃnarīm iva bhārata //
MBh, 3, 138, 16.2 te putraśokam aprāpya vicaranti yathāsukham //
MBh, 3, 144, 22.2 teṣu kṛṣṇā mahābāho kathaṃ nu vicariṣyati //
MBh, 3, 150, 16.2 tena mārgeṇa vipulaṃ vyacarad gandhamādanam //
MBh, 3, 167, 7.2 rathamārgād bahūṃstatra vicerur vātaraṃhasaḥ /
MBh, 3, 167, 8.2 tadā mātalinā yattā vyacarann alpakā iva //
MBh, 3, 168, 28.2 vyacarat syandanāgryeṇa saṃgrāme lomaharṣaṇe //
MBh, 3, 170, 34.1 rathamārgān vicitrāṃs te vicaranto mahārathāḥ /
MBh, 3, 173, 9.1 tavājñayā pārthiva nirviśaṅkā vihāya mānaṃ vicaran vanāni /
MBh, 3, 186, 79.1 ekārṇave jale ghore vicaran pārthivottama /
MBh, 3, 212, 20.2 vicaran vividhān deśān bhramamāṇas tu tatra vai //
MBh, 3, 225, 2.3 vanāni ramyāṇyatha parvatāṃśca nadīpradeśāṃś ca tadā viceruḥ //
MBh, 3, 297, 47.2 kiṃ svid eko vicarati jātaḥ ko jāyate punaḥ /
MBh, 3, 297, 48.2 sūrya eko vicarati candramā jāyate punaḥ /
MBh, 4, 1, 7.3 saṃvatsaram idaṃ yatra vicarāma yathāsukham /
MBh, 4, 1, 8.3 ajñātā vicariṣyāmo narāṇāṃ bharatarṣabha //
MBh, 4, 3, 5.10 kiṃ vā tvaṃ tāta kurvāṇaḥ pracchanno vicariṣyasi /
MBh, 4, 3, 11.5 ityetad vaḥ pratijñātaṃ vicariṣyāmyahaṃ yathā //
MBh, 4, 3, 13.1 kena sma karmaṇā kṛṣṇā draupadī vicariṣyati /
MBh, 4, 3, 14.2 pativratā mahābhāgā kathaṃ nu vicariṣyati /
MBh, 4, 4, 15.2 evaṃ vicarato rājño na kṣatir jāyate kvacit //
MBh, 4, 8, 2.2 kṛtvā veṣaṃ ca sairandhryāḥ kṛṣṇā vyacarad ārtavat //
MBh, 4, 11, 12.3 na cainam anye 'pi viduḥ kathaṃcana priyābhirāmaṃ vicarantam antarā //
MBh, 4, 11, 13.2 ajñātacaryāṃ vyacaran samāhitāḥ samudranemīpatayo 'tiduḥkhitāḥ //
MBh, 4, 23, 16.2 ye yasyā vicarantīha puruṣā vaśavartinaḥ /
MBh, 4, 23, 16.3 tasyāste vacanaṃ śrutvā anṛṇā vicarantyuta //
MBh, 4, 31, 21.1 anyonyaṃ cātisaṃrabdhau viceratur amarṣaṇau /
MBh, 4, 54, 6.1 tato drauṇir mahāvīryaḥ pārthasya vicariṣyataḥ /
MBh, 4, 59, 21.3 prayuñjānau mahātmānau samare tau viceratuḥ //
MBh, 5, 9, 16.1 viceruḥ saṃpraharṣaṃ ca nābhyagacchanmahātapāḥ /
MBh, 5, 17, 15.3 vicariṣyasi pūrṇeṣu punaḥ svargam avāpsyasi //
MBh, 5, 29, 4.1 tattvaṃ dharmaṃ vicaran saṃjayeha mattaśca jānāsi yudhiṣṭhirācca /
MBh, 5, 33, 39.2 vicaratyasamunnaddho yaḥ sa paṇḍita ucyate //
MBh, 5, 36, 51.2 rāgadveṣavinirmuktā vicarantīha mokṣiṇaḥ //
MBh, 5, 50, 9.2 māmakeṣu tathā bhīmo baleṣu vicariṣyati //
MBh, 5, 78, 8.1 asmākam api vārṣṇeya vane vicaratāṃ tadā /
MBh, 5, 96, 8.2 varuṇenābhyanujñātau nāgalokaṃ viceratuḥ //
MBh, 5, 123, 21.1 bhikṣukau vicariṣyete śocantau pṛthivīm imām /
MBh, 5, 163, 8.2 yūthamadhye mahārāja vicarantau kṛtāntavat //
MBh, 5, 164, 22.2 vicariṣyanti saṃgrāme nighnantaḥ śātravāṃstava //
MBh, 5, 164, 34.2 māyāvī dṛḍhavairaśca samare vicariṣyati //
MBh, 5, 166, 27.2 te saṃsmarantaḥ saṃgrāme vicariṣyanti kālavat //
MBh, 5, 187, 24.2 vyacarat kāśikanyā sā yathākāmavicāriṇī //
MBh, 6, 50, 40.3 śyenavad vyacarad bhīmo raṇe ripubalotkaṭaḥ //
MBh, 6, 50, 43.2 sāsim uttamavegena vicarantaṃ mahāraṇe //
MBh, 6, 50, 79.2 mārgān bahūn vicaratā dhāvatā ca tatastataḥ /
MBh, 6, 58, 34.1 sa gajān gadayā nighnan vyacarat samare balī /
MBh, 6, 58, 45.2 vyacarat samare mṛdnan gajān indro girīn iva //
MBh, 6, 58, 51.2 vyacarat samare bhīmo daṇḍapāṇir ivāntakaḥ //
MBh, 6, 59, 12.1 vyacarat samare bhīmo yugānte pāvako yathā /
MBh, 6, 68, 13.1 dhvajino hemacitrāṅgā vicaranto raṇājire /
MBh, 6, 73, 48.3 dhṛṣṭadyumnaṃ ca bhīmaṃ ca vicarantau mahāraṇe //
MBh, 6, 78, 28.3 śyenavad vyacarat kruddhaḥ śikhaṇḍī śatrutāpanaḥ //
MBh, 6, 96, 15.2 saindhavaṃ ca maheṣvāsaṃ vyacaral laghu suṣṭhu ca //
MBh, 6, 101, 20.2 nyakṛntann uttamāṅgāni vicaranto diśo daśa //
MBh, 6, 105, 12.2 śaraughān visṛjan pārtho vyacarat kālavad raṇe //
MBh, 6, 109, 32.2 matvā tṛṇena tāṃstulyān vicacāra gatavyathaḥ //
MBh, 7, 12, 22.2 varūthinā viniṣpatya vyacarat pṛtanāntare //
MBh, 7, 12, 24.1 tena muktāḥ śarā ghorā viceruḥ sarvatodiśam /
MBh, 7, 13, 1.3 vyacarat pāṇḍavān droṇo dahan kakṣam ivānalaḥ //
MBh, 7, 13, 6.1 vyacarat sa tadā rājan senāṃ vikṣobhayan prabhuḥ /
MBh, 7, 14, 15.1 tau vṛṣāviva nardantau maṇḍalāni viceratuḥ /
MBh, 7, 14, 22.2 tau viceratur āsādya gadābhyāṃ ca parasparam //
MBh, 7, 14, 27.2 punar antaramārgasthau maṇḍalāni viceratuḥ //
MBh, 7, 15, 2.2 viceruste vinirbhidya naravājirathadvipān //
MBh, 7, 15, 6.1 dṛṣṭvā tam evaṃ samare vicarantam abhītavat /
MBh, 7, 32, 23.1 bālam atyantasukhinaṃ vicarantam abhītavat /
MBh, 7, 36, 31.2 vicaran dṛśyate sainye pāśahasta ivāntakaḥ //
MBh, 7, 40, 21.2 vyacarat sa diśaḥ sarvāḥ pradiśaścāhitān rujan //
MBh, 7, 43, 19.1 diśo vicaratastasya sarvāśca pradiśastathā /
MBh, 7, 46, 24.1 tathā bṛhadbalaṃ hatvā saubhadro vyacarad raṇe /
MBh, 7, 47, 22.1 ati mā nandayatyeṣa saubhadro vicaran raṇe /
MBh, 7, 47, 35.2 ārjunir vyacarad vyomni bhṛśaṃ vai pakṣirāḍ iva //
MBh, 7, 68, 22.2 vicerur ākāśagatāḥ pārthabāṇavidāritāḥ //
MBh, 7, 68, 52.1 sa vājirathamātaṅgānnighnan vyacarad arjunaḥ /
MBh, 7, 72, 17.1 asimārgān bahuvidhān vicerustāvakā raṇe /
MBh, 7, 73, 47.2 na vicerustadākāśe bhūtānyākāśagānyapi //
MBh, 7, 74, 15.2 maṇḍalāni vicitrāṇi viceruste muhur muhuḥ //
MBh, 7, 83, 31.1 taṃ tathā samare rājan vicarantam abhītavat /
MBh, 7, 84, 1.2 alambusaṃ tathā yuddhe vicarantam abhītavat /
MBh, 7, 85, 95.1 parityajya priyān prāṇān raṇe vicara vīravat /
MBh, 7, 96, 33.2 śaineyaḥ śyenavat saṃkhye vyacaral laghuvikramaḥ //
MBh, 7, 101, 70.1 atha droṇaṃ mahārāja vicarantam abhītavat /
MBh, 7, 111, 28.2 rathābhyāṃ nādayantau ca diśaḥ sarvā viceratuḥ //
MBh, 7, 117, 33.2 vikośau cāpyasī kṛtvā samare tau viceratuḥ //
MBh, 7, 121, 1.2 sa raṇe vyacarat pārthaḥ prekṣaṇīyo dhanaṃjayaḥ /
MBh, 7, 121, 6.2 sa raṇe vyacarat tūrṇaṃ prekṣaṇīyo dhanaṃjayaḥ //
MBh, 7, 128, 9.2 preṣayan paralokāya vicaranto hyabhītavat //
MBh, 7, 129, 2.1 praviśya vicarantaṃ ca raṇe śūram avasthitam /
MBh, 7, 134, 77.2 mama sainyeṣu saṃrabdhā vicaranti davāgnivat //
MBh, 7, 138, 26.2 madhye tathānye jvalitāgnihastāḥ senādvaye 'pi sma narā viceruḥ //
MBh, 7, 148, 28.1 paśyāmi ca tathā karṇaṃ vicarantam abhītavat /
MBh, 7, 148, 31.3 vicarantaṃ naravyāghram atimānuṣavikramam //
MBh, 7, 159, 47.2 vicerur na viceruśca rājannaktaṃcarāstataḥ //
MBh, 7, 159, 47.2 vicerur na viceruśca rājannaktaṃcarāstataḥ //
MBh, 7, 163, 6.2 hatasūtarathenājau vyacarad yad abhītavat //
MBh, 7, 163, 36.1 tatra smāntarhitā vāco vyacaranta punaḥ punaḥ /
MBh, 7, 165, 49.2 tvatkṛte vyacarat saṃkhye sa tu ṣoḍaśavarṣavat //
MBh, 7, 170, 46.2 kālavad vicariṣyāmi drauṇer astraṃ viśātayan //
MBh, 8, 8, 28.1 vyapasṛtya tu nāgābhyāṃ maṇḍalāni viceratuḥ /
MBh, 8, 9, 28.1 maṇḍalāni tatas tau ca vicarantau mahāraṇe /
MBh, 8, 17, 102.1 tatra tatra ca saṃbhrāntā vicerur mattakuñjarāḥ /
MBh, 8, 18, 38.2 saubalaṃ samare dṛṣṭvā vicarantam abhītavat //
MBh, 8, 19, 32.2 raṇe vicaratas tasya tasmiṃl lohitakardame //
MBh, 8, 19, 50.1 rathī nāgaṃ samāsādya vicaran raṇamūrdhani /
MBh, 8, 24, 10.3 vicariṣyāma loke 'smiṃs tvatprasādapuraskṛtāḥ //
MBh, 8, 24, 29.2 viceruḥ svena kāmena varadānena darpitāḥ //
MBh, 8, 35, 36.2 vicaran vividhān mārgān ghātayāmāsa pothayan //
MBh, 8, 36, 14.2 hastair vicerus te nāgā babhañjuś cāpare tathā //
MBh, 8, 36, 37.2 vyacaranta gaṇaiḥ śūrāḥ khyāpayantaḥ svapauruṣam //
MBh, 8, 40, 67.2 karṇam asyantam iṣvastrair vicerur amitaujasaḥ //
MBh, 8, 40, 81.3 dṛśyate rājasainyasya madhye vicarato muhuḥ //
MBh, 8, 40, 91.2 vyacarat pṛtanāmadhye pāśahasta ivāntakaḥ //
MBh, 8, 44, 16.1 śikhaṇḍī ca tataḥ karṇaṃ vicarantam abhītavat /
MBh, 8, 51, 34.1 vicarantaṃ tathā taṃ tu saṃgrāme jitakāśinam /
MBh, 8, 52, 5.2 paśyāmi karṇaṃ samare vicarantam abhītavat //
MBh, 8, 52, 6.1 bhārgavāstraṃ ca paśyāmi vicarantaṃ samantataḥ /
MBh, 8, 55, 25.2 vāyuvad vyacarad bhīmo vāyuputraḥ pratāpavān //
MBh, 8, 62, 24.1 tato 'ntarikṣe nṛvarāśvanāgāṃś cicheda mārgān vicaran vicitrān /
MBh, 9, 6, 12.1 adya paśyantu māṃ lokā vicarantam abhītavat /
MBh, 9, 6, 17.3 vicariṣye raṇe yudhyan priyārthaṃ tava kaurava //
MBh, 9, 6, 29.2 vicariṣyaty abhīḥ kāle kālaḥ kruddhaḥ prajāsviva //
MBh, 9, 8, 6.2 vicaranto raṇe 'bhyaghnan prāsaśaktyṛṣṭibhistathā //
MBh, 9, 8, 24.1 tatra yodhā mahārāja vicaranto hyabhītavat /
MBh, 9, 11, 8.1 tau vṛṣāviva nardantau maṇḍalāni viceratuḥ /
MBh, 9, 11, 19.2 punar antaramārgasthau maṇḍalāni viceratuḥ //
MBh, 9, 11, 21.1 prārthayānau tadānyonyaṃ maṇḍalāni viceratuḥ /
MBh, 9, 11, 33.2 vyacaranta mahārāja prekṣaṇīyāḥ samantataḥ //
MBh, 9, 11, 55.1 evaṃ vicaratastasya saṃgrāme rājasattama /
MBh, 9, 14, 6.2 vyacarat samare rājan darśayan hastalāghavam //
MBh, 9, 14, 41.1 tatra śalyarathaṃ rājan vicarantaṃ mahāhave /
MBh, 9, 19, 6.2 sahasraśo vai vicarantam ekaṃ yathā mahendrasya gajaṃ samīpe //
MBh, 9, 23, 51.2 vyacarat tatra govindo rathenātipatākinā //
MBh, 9, 27, 10.2 vyacaranta raṇe kruddhā vinighnantaḥ parasparam //
MBh, 9, 36, 23.1 prāptaiśca niyamaistaistair vicarantaḥ pṛthak pṛthak /
MBh, 9, 36, 23.2 adṛśyamānā manujair vyacaran puruṣarṣabha //
MBh, 9, 38, 11.2 vane vicarato rājann asthi bhittvāsphurat tadā //
MBh, 9, 39, 29.2 vicacāra mahīṃ kṛtsnāṃ kṛtakāmaḥ suropamaḥ //
MBh, 9, 50, 25.2 śakraḥ praharaṇānveṣī lokāṃstrīn vicacāra ha //
MBh, 9, 56, 19.1 evaṃ tau vicarantau tu nyaghnatāṃ vai parasparam /
MBh, 9, 57, 19.1 gṛhya saṃjñāṃ tato bhīmo gadayā vyacarad raṇe /
MBh, 9, 57, 20.2 vyacarat pāṇḍavo rājann ariṃ saṃmohayann iva //
MBh, 9, 57, 21.2 vyacaral laghu citraṃ ca bhīmasenajighāṃsayā //
MBh, 10, 8, 37.2 bhāgaśo vicaranmārgān asiyuddhaviśāradaḥ //
MBh, 10, 8, 44.1 sa ghorarūpo vyacarat kālavacchibire tataḥ /
MBh, 10, 8, 49.3 draupadeyān abhidrutya khaḍgena vyacarad balī //
MBh, 10, 8, 104.2 aśvatthāmā mahārāja vyacarat kṛtahastavat //
MBh, 10, 8, 112.1 evaṃ vicaratastasya nighnataḥ subahūnnarān /
MBh, 10, 9, 29.3 bhikṣukau vicariṣyete śocantau pṛthivīm imām //
MBh, 10, 16, 12.2 vicariṣyasi pāpātman sarvavyādhisamanvitaḥ //
MBh, 11, 1, 10.3 duḥkhaṃ nūnaṃ bhaviṣyāmi vicaran pṛthivīm imām //
MBh, 11, 26, 19.2 nideśād bhavataḥ pūrvaṃ vane vicaratā mayā /
MBh, 12, 2, 19.1 sa kadācit samudrānte vicarann āśramāntike /
MBh, 12, 30, 28.1 parvataḥ pṛthivīṃ kṛtsnāṃ vicacāra mahāmuniḥ /
MBh, 12, 57, 33.2 nirbhayā vicariṣyanti sa rājā rājasattamaḥ //
MBh, 12, 64, 28.2 loke bhūtāni sarvāṇi vicaranti na saṃśayaḥ //
MBh, 12, 76, 28.1 naikāntavinipātena vicacāreha kaścana /
MBh, 12, 103, 14.1 śabdāḥ sparśāstathā gandhā vicaranti manaḥpriyāḥ /
MBh, 12, 114, 13.2 jānan vicarati prājño na sa yāti parābhavam //
MBh, 12, 117, 26.2 vyacarat sa mudā yuktaḥ padmareṇuvibhūṣitaḥ //
MBh, 12, 136, 26.2 taṃ kālaṃ palito jñātvā vicacāra sunirbhayaḥ //
MBh, 12, 136, 27.2 bhakṣaṃ vicaramāṇena nacirād dṛṣṭam āmiṣam //
MBh, 12, 159, 27.2 sthānāsanābhyāṃ vicaran vratī saṃs tribhir varṣaiḥ śamayed ātmapāpam //
MBh, 12, 161, 21.1 āsīnaśca śayānaśca vicarann api ca sthitaḥ /
MBh, 12, 162, 40.2 grāme dasyujanākīrṇe vyacarat sarvatodiśam //
MBh, 12, 216, 1.2 yayā buddhyā mahīpālo bhraṣṭaśrīr vicarenmahīm /
MBh, 12, 221, 5.2 vicacāra yathākāmaṃ triṣu lokeṣu nāradaḥ //
MBh, 12, 221, 92.2 rasapradāḥ kāmadughāśca dhenavo na dāruṇā vāg vicacāra kasyacit //
MBh, 12, 234, 9.2 araṇye vicaraikākī yena kenacid āśitaḥ //
MBh, 12, 241, 5.1 anādinidhanaṃ nityam āsādya vicarennaraḥ /
MBh, 12, 245, 2.2 dehair vimuktā vicaranti lokāṃs tathaiva sattvānyatimānuṣāṇi //
MBh, 12, 256, 2.1 ete śakuntā bahavaḥ samantād vicaranti hi /
MBh, 12, 274, 41.1 tena tasmin vicaratā puruṣeṇa viśāṃ pate /
MBh, 12, 278, 20.2 vyacaraccāpi tatrāsau mahātmā bhṛgunandanaḥ //
MBh, 12, 278, 21.2 kimarthaṃ vyacarad rājann uśanā tasya dhīmataḥ /
MBh, 12, 284, 18.2 te bhāvayantaḥ pṛthivīṃ vicaranti divaṃ tathā //
MBh, 12, 284, 38.2 dākṣyeṇa havyakavyārthaṃ svadharmaṃ vicarennṛpa //
MBh, 12, 297, 1.2 mṛgayāṃ vicaran kaścid vijane janakātmajaḥ /
MBh, 12, 300, 10.2 vicarann amitaprāṇastiryag ūrdhvam adhastathā //
MBh, 12, 304, 5.2 tenaiva cātha dehena vicaranti diśo daśa //
MBh, 12, 304, 6.2 yogena lokān vicaran sukhaṃ saṃnyasya cānagha //
MBh, 12, 317, 29.2 vicared asamunnaddhaḥ sa sukhī sa ca paṇḍitaḥ //
MBh, 12, 326, 26.2 ete sarvaśarīreṣu tiṣṭhanti vicaranti ca //
MBh, 12, 339, 12.2 vicared yo yatir yattaḥ sa gacchet puruṣaṃ prabhum //
MBh, 13, 27, 99.2 gaṅgākṛtān acireṇaiva lokān yatheṣṭam iṣṭān vicariṣyasi tvam //
MBh, 13, 84, 31.3 tamogatāyām api ca niśāyāṃ vicariṣyatha //
MBh, 13, 94, 44.2 jagāma tad vanaṃ yatra viceruste maharṣayaḥ //
MBh, 13, 95, 1.3 vyacaran bhakṣayanto vai mūlāni ca phalāni ca //
MBh, 13, 95, 13.1 ekaniścayakāryāśca vyacaranta vanāni te /
MBh, 13, 95, 14.1 kadācid vicarantaste vṛkṣair aviralair vṛtām /
MBh, 13, 128, 16.2 medhyānveṣī mahīṃ kṛtsnāṃ vicarāmi niśāsvaham /
MBh, 14, 20, 15.2 samānavyānayor madhye prāṇāpānau viceratuḥ //
MBh, 14, 26, 14.1 pāpena vicaraṃl loke pāpacārī bhavatyayam /
MBh, 14, 26, 14.2 śubhena vicaraṃl loke śubhacārī bhavatyuta //
MBh, 14, 29, 3.1 sa kadācit samudrānte vicaran baladarpitaḥ /
MBh, 14, 53, 18.2 yakṣarākṣasayonīśca yathāvad vicarāmyaham //
MBh, 14, 74, 1.2 prāgjyotiṣam athābhyetya vyacarat sa hayottamaḥ /
MBh, 14, 76, 30.1 tāṃstu sarvānnaraśreṣṭhaḥ sarvato vicaran balī /
MBh, 14, 77, 45.2 vicacāra yathākāmaṃ karma pārthasya vardhayan //
MBh, 14, 77, 46.1 krameṇa sa hayastvevaṃ vicaran bharatarṣabha /
MBh, 14, 84, 17.2 krameṇa vyacarat sphītaṃ tataḥ pañcanadaṃ yayau //
MBh, 14, 84, 18.2 vicacāra yathākāmaṃ kaunteyānugatastadā //
MBh, 16, 3, 6.2 vṛṣṇyandhakānāṃ geheṣu kapotā vyacaraṃstadā //
MBh, 16, 5, 16.2 vane śūnye vicaraṃścintayāno bhūmau tataḥ saṃviveśāgryatejāḥ //
Manusmṛti
ManuS, 2, 88.1 indriyāṇāṃ vicaratāṃ viṣayeṣv apahāriṣu /
ManuS, 4, 18.2 veṣavāgbuddhisārūpyam ācaran vicared iha //
ManuS, 6, 49.2 ātmanaiva sahāyena sukhārthī vicared iha //
ManuS, 6, 52.2 vicaren niyato nityaṃ sarvabhūtāny apīḍayan //
ManuS, 9, 20.1 yan me mātā pralulubhe vicaranty apativratā /
ManuS, 9, 299.2 karmasv abhyudyatas tretā vicaraṃs tu kṛtaṃ yugam //
ManuS, 10, 54.2 rātrau na vicareyus te grāmeṣu nagareṣu ca //
Pāśupatasūtra
PāśupSūtra, 4, 6.0 unmattavadeko vicareta loke //
Rāmāyaṇa
Rām, Bā, 2, 8.2 vicacāra ha paśyaṃs tat sarvato vipulaṃ vanam //
Rām, Bā, 46, 8.2 vicariṣyanti bhadraṃ te devabhūtās tavātmajāḥ //
Rām, Bā, 50, 22.2 āśramān kramaśo rājā vicarann ājagāma ha //
Rām, Ay, 38, 2.2 vicariṣyati kaikeyī nirmukteva hi pannagī //
Rām, Ay, 45, 21.2 sukhitā vicariṣyanti rājadhānīṃ pitur mama //
Rām, Ay, 48, 35.2 vicaranti vanānteṣu tāni drakṣyasi rāghava //
Rām, Ay, 80, 21.2 sukhitā vicariṣyanti rājadhānīṃ pitur mama //
Rām, Ār, 8, 16.2 vane tu vicaraty eva rakṣan pratyayam ātmanaḥ //
Rām, Ār, 15, 7.2 vicaranti mahīpālā yātrārthaṃ vijigīṣavaḥ //
Rām, Ār, 16, 18.2 araṇyaṃ vicarāmīdam ekā sarvabhayaṃkarā //
Rām, Ār, 16, 24.2 paśyan saha mayā kānta daṇḍakān vicariṣyasi //
Rām, Ār, 17, 7.2 mayā saha sukhaṃ sarvān daṇḍakān vicariṣyasi //
Rām, Ār, 29, 9.2 nirbhayā vicariṣyanti sarvato munayo vane //
Rām, Ār, 36, 2.3 vyacaraṃ daṇḍakāraṇyam ṛṣimāṃsāni bhakṣayan //
Rām, Ār, 37, 3.2 vyacaraṃ daṇḍakāraṇyaṃ māṃsabhakṣo mahāmṛgaḥ //
Rām, Ār, 37, 4.2 atyantaghoro vyacaraṃ tāpasāṃs tān pradharṣayan //
Rām, Ār, 37, 6.2 tadā rudhiramatto 'haṃ vyacaraṃ daṇḍakāvanam //
Rām, Ār, 37, 7.1 tadāhaṃ daṇḍakāraṇye vicaran dharmadūṣakaḥ /
Rām, Ār, 40, 12.2 mṛgo bhūtvāśramadvāri rāmasya vicacāra ha //
Rām, Ār, 40, 18.2 vicaran gacchate samyak śādvalāni samantataḥ //
Rām, Ār, 40, 19.2 viṭapīnāṃ kisalayān bhaṅktvādan vicacāra ha //
Rām, Ār, 40, 21.2 rāmāśramapadābhyāśe vicacāra yathāsukham //
Rām, Ār, 40, 22.1 punar gatvā nivṛttaś ca vicacāra mṛgottamaḥ /
Rām, Ār, 40, 31.2 vicacāra tatas tatra dīpayann iva tad vanam //
Rām, Ār, 41, 11.2 vicaranti mahābāho rūpaśreṣṭhā mahābalāḥ //
Rām, Ār, 41, 37.2 vane vicaratā pūrvaṃ hiṃsitā munipuṃgavāḥ //
Rām, Ār, 45, 18.2 vicarāma dvijaśreṣṭha vanaṃ gambhīram ojasā //
Rām, Ār, 45, 26.1 tatra sīte mayā sārdhaṃ vaneṣu vicariṣyasi /
Rām, Ār, 59, 21.1 vicaran daṇḍakāraṇyaṃ bhrātaraṃ dīptatejasam /
Rām, Ār, 63, 8.2 ity uktas tad vanaṃ sarvaṃ vicacāra salakṣmaṇaḥ //
Rām, Ār, 69, 14.1 sāyāhne vicaran rāma viṭapīnmālyadhāriṇaḥ /
Rām, Ki, 11, 44.2 vicarāmi sahāmātyo viṣādena vivarjitaḥ //
Rām, Ki, 41, 14.3 vicaranti viśāle 'smiṃs toyapūrṇe samantataḥ //
Rām, Ki, 42, 33.2 taruṇādityasaṃkāśair haṃsair vicaritaṃ śubhaiḥ //
Rām, Ki, 48, 15.2 vindhyakānanasaṃkīrṇāṃ vicerur dakṣiṇāṃ diśam //
Rām, Ki, 48, 22.2 vindhyam evāditas tāvad vicerus te samantataḥ //
Rām, Ki, 66, 37.2 vicacāra hariśreṣṭho mahendrasamavikramaḥ //
Rām, Su, 1, 2.2 dhīraḥ salilakalpeṣu vicacāra yathāsukham //
Rām, Su, 2, 15.2 samantād vicaradbhiśca rākṣasair ugradhanvibhiḥ //
Rām, Su, 5, 1.1 sa nikāmaṃ vināmeṣu vicaran kāmarūpadhṛk /
Rām, Su, 5, 1.2 vicacāra kapir laṅkāṃ lāghavena samanvitaḥ //
Rām, Su, 5, 6.2 ghoṣavadbhir vicitraiśca sadā vicaritaṃ rathaiḥ //
Rām, Su, 5, 27.2 vicaran hariśārdūlo rākṣasīr vikṛtekṣaṇāḥ /
Rām, Su, 9, 24.2 kvacid annāvaśeṣāṇi paśyan vai vicacāra ha //
Rām, Su, 10, 16.3 sarvam apyavakāśaṃ sa vicacāra mahākapiḥ //
Rām, Su, 12, 21.2 tathā kāñcanabhūmīśca vicaran dadṛśe kapiḥ //
Rām, Su, 28, 25.1 mama rūpaṃ ca samprekṣya vanaṃ vicarato mahat /
Rām, Su, 33, 22.1 tvām eva mārgamāṇau tau vicarantau vasuṃdharām /
Rām, Su, 36, 27.3 trāṇakāma imaṃ lokaṃ sarvaṃ vai vicacāra ha //
Rām, Su, 40, 33.2 vicacārāmbare vīraḥ parigṛhya ca mārutiḥ //
Rām, Su, 43, 7.2 vṛṣṭimanta ivāmbhodā vicerur nairṛtarṣabhāḥ //
Rām, Su, 43, 9.2 rathavegāṃśca vīrāṇāṃ vicaran vimale 'mbare //
Rām, Su, 45, 34.1 tataḥ kapistaṃ vicarantam ambare patatrirājānilasiddhasevite /
Rām, Su, 52, 6.2 bhavanāgreṣu laṅkāyā vicacāra mahākapiḥ //
Rām, Su, 59, 14.2 patanti kecid vicaranti kecit plavanti kecit pralapanti kecit //
Rām, Yu, 3, 13.2 maṇividrumavaidūryamuktāvicaritāntaraḥ //
Rām, Yu, 5, 2.2 viceratuśca tāṃ senāṃ rakṣārthaṃ sarvatodiśam //
Rām, Yu, 18, 15.2 etasya sainye bahavo vicarantyagnitejasaḥ //
Rām, Yu, 26, 28.2 rākṣasānāṃ vināśāya kapotā vicaranti ca //
Rām, Yu, 57, 44.2 vicerur udyataiḥ śailair nagāḥ śikhariṇo yathā //
Rām, Yu, 57, 67.1 dikṣu sarvāsu balavān vicacāra narāntakaḥ /
Rām, Yu, 61, 7.2 ulkāhastau tadā rātrau raṇaśīrṣe viceratuḥ //
Rām, Yu, 61, 57.2 divyauṣadhidharaṃ śailaṃ vyacaranmārutātmajaḥ //
Rām, Yu, 77, 30.1 tato 'pareṇa bhallena sūtasya vicariṣyataḥ /
Rām, Yu, 78, 48.2 vijvarāḥ śāntakaluṣā brāhmaṇā vicarantviti //
Rām, Yu, 82, 33.2 bhayena prāvṛtā nityaṃ vicariṣyanti śāśvatam //
Rām, Yu, 87, 29.2 ubhau cāstravidāṃ mukhyāvubhau yuddhe viceratuḥ //
Rām, Yu, 90, 20.2 suparṇāḥ kāñcanā bhūtvā viceruḥ sarpaśatravaḥ //
Rām, Utt, 2, 12.2 gatvāśramapadaṃ tasya vicacāra sunirbhayā //
Rām, Utt, 5, 9.2 viceruste tapo ghoraṃ sarvabhūtabhayāvaham //
Rām, Utt, 9, 1.2 rasātalānmartyalokaṃ sarvaṃ vai vicacāra ha //
Rām, Utt, 9, 29.2 trailokyaṃ trāsayan duṣṭo bhakṣayan vicacāra ha //
Rām, Utt, 17, 1.1 atha rājanmahābāhur vicaran sa mahītalam /
Rām, Utt, 71, 4.2 vicarantīṃ vanoddeśe daṇḍo 'paśyad anuttamām //
Saundarānanda
SaundĀ, 2, 46.2 vicerurdiśi lokasya dharmacaryāṃ didṛkṣavaḥ //
SaundĀ, 8, 16.2 vicaran phalapuṣpavadvanaṃ pravivikṣuḥ svayameva pañjaram //
SaundĀ, 10, 14.1 nagānnagasyopari devadārūnāyāsayantaḥ kapayo viceruḥ /
Śira'upaniṣad
ŚiraUpan, 1, 36.5 yo yoniṃ yonim adhitiṣṭhaty eko yenedaṃ sarvaṃ vicarati sarvam /
ŚiraUpan, 1, 36.12 yā sārdhacaturthī mātrā sarvadevatyā vyaktībhūtā khaṃ vicarati śuddhā sphaṭikasaṃnibhā varṇena yas tāṃ dhyāyate nityaṃ sa gacchet padam anāmayam /
Agnipurāṇa
AgniPur, 7, 15.2 iti matvā mṛgo bhūtvā sītāgre vyacaranmuhuḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 32.2 sātapatrapadatrāṇo vicared yugamātradṛk //
AHS, Nidānasthāna, 12, 15.2 vāyuścātra sarukśabdo vicaret sarvatogatiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 72.2 plavena vyacarat sārdhaṃ bhāryayā vītanidrayā //
BKŚS, 5, 92.2 vyacaranta purīṃ raktām ambarābharaṇasrajaḥ //
BKŚS, 7, 78.2 veṣavāgbuddhisārūpyam ācaran vicared iha //
BKŚS, 9, 94.1 tatraikadā vicaratā mayopavanacāriṇī /
BKŚS, 18, 82.2 sānudāsaḥ suhṛnmadhye vicaran puṇyavān iti //
BKŚS, 19, 26.2 vimānākārapotasthau tau rājānau viceratuḥ //
Daśakumāracarita
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 2, 2, 280.1 āpadā tu madāpahāriṇyā sadya eva bodhitastatkṣaṇopajātayā pratibhayā vyacīcaram aho mameyaṃ mohamūlā mahatyāpadāpatitā //
DKCar, 2, 3, 91.1 vyacīcaraṃ ca siddhaprāya evāyamarthaḥ //
Harivaṃśa
HV, 3, 38.2 yogasiddhā jagat kṛtsnam asaktā vicacāra ha //
HV, 14, 5.1 hiṃsayā vicariṣyanto dharmaṃ pitṛkṛtena vai /
Harṣacarita
Harṣacarita, 1, 82.1 evamuktā muktamuktāphaladhavalalocanajalalavā sarasvatī pratyavādīt priyasakhi tvayā saha vicarantyā na me kāṃcid api pīḍām utpādayiṣyati brahmalokavirahaḥ śāpaśoko vā //
Kumārasaṃbhava
KumSaṃ, 3, 31.2 madoddhatāḥ pratyanilaṃ vicerur vanasthalīr marmarapatramokṣāḥ //
Kāmasūtra
KāSū, 3, 1, 19.1 svāmivad vicared yatra bāndhavaiḥ svaiḥ puraskṛtaḥ /
Kūrmapurāṇa
KūPur, 1, 2, 77.2 ekākī yastu vicaredudāsīnaḥ sa maukṣikaḥ //
KūPur, 1, 20, 36.2 ānayiṣyāmi tāṃ sītāmityuktvā vicacāra ha //
KūPur, 2, 11, 38.1 indriyāṇāṃ vicaratāṃ viṣayeṣu svabhāvataḥ /
KūPur, 2, 12, 58.1 sarvaṃ vā vicared grāmaṃ pūrvoktānāmasaṃbhave /
KūPur, 2, 15, 18.2 veṣavāgbuddhisārūpyamācaran vicaret sadā //
KūPur, 2, 26, 77.2 ekākī vicarennityamudāsīnaḥ samāhitaḥ //
KūPur, 2, 28, 12.1 ātmanaiva sahāyena sukhārthaṃ vicarediha /
KūPur, 2, 37, 17.2 ālokya padmāpatimādidevaṃ bhrūbhaṅgamanye vicaranti tena //
KūPur, 2, 37, 32.2 bhavatāṃ pratibhātyeṣetyuktvāsau vicacāra ha //
Liṅgapurāṇa
LiPur, 1, 40, 76.2 tiṣṭhanti ceha ye siddhā adṛṣṭā vicaranti ca //
LiPur, 1, 41, 8.1 duścaraṃ vicacāreśaṃ samuddiśya tapaḥ svayam /
LiPur, 1, 59, 8.2 khadyotavatsa vyacaradāvirbhāvacikīrṣayā //
LiPur, 1, 71, 15.2 vicariṣyāma lokeśa tvatprasādājjagadguro //
LiPur, 1, 88, 46.1 pavano hi yathā grāhyo vicaransarvamūrtiṣu /
Matsyapurāṇa
MPur, 38, 18.2 sahāpsarobhirvicaranpuṇyagandhān paśyannagān puṣpitāṃścārurūpān //
MPur, 46, 20.1 śraddhādevyā vihāre tu vane hi vicaranpurā /
MPur, 100, 3.2 dvīpāni suralokaṃ ca yatheṣṭaṃ vyacarattadā //
MPur, 128, 5.1 khadyotarūpī vicarannāvirbhāvaṃ vyacintayat /
MPur, 153, 34.2 vicacāra raṇe devānduṣprekṣye gajadānavaḥ //
MPur, 163, 34.2 te sarve gagane dṛṣṭā vyacaranta yathāsukham //
MPur, 163, 42.2 ulkāḥ prajvalitāścandre vicaranti yathāsukham //
MPur, 170, 7.1 tau tatra vicarantau sma puṣkare viśvatomukham /
MPur, 175, 60.2 sahitau vicariṣyāvo niṣputrāṇāmṛṇāpahaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 64.1 hitvā tasmin bhujagavalayaṃ śambhunā dattahastā krīḍāśaile yadi ca vicaret pādacāreṇa gaurī /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 6, 13.0 yasmādāha vicareta //
Suśrutasaṃhitā
Su, Sū., 13, 15.2 kṣetreṣu vicarantyetāḥ salilāḍhyasugandhiṣu /
Su, Nid., 1, 9.2 dehe vicaratastasya lakṣaṇāni nibodha me //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.24 aṇor bhāvo 'ṇimā sūkṣmo bhūtvā jagati vicaratīti /
SKBh zu SāṃKār, 23.2, 1.25 mahimā mahān bhūtvā vicaratīti /
Viṣṇupurāṇa
ViPur, 1, 15, 118.2 yogasiddhā jagat kṛtsnam asaktā vicaraty uta /
ViPur, 1, 17, 5.2 vicerur avanau sarve bibhrāṇā mānuṣīṃ tanum //
ViPur, 5, 6, 34.2 gopaputraiḥ samaṃ vatsāṃścārayantau viceratuḥ //
ViPur, 5, 7, 1.1 vicacāra vṛto gopairvanyapuṣpasragujjvalaḥ //
ViPur, 5, 13, 28.1 dhenuko 'yaṃ mayā kṣipto vicarantu yathecchayā /
ViPur, 5, 25, 1.2 vane vicaratastasya saha gopairmahātmanaḥ /
ViPur, 5, 25, 5.1 vicaranbaladevo 'pi madirāgandhamuttamam /
ViPur, 6, 4, 16.1 sarvam āpūrayantīdaṃ tiṣṭhanti vicaranti ca /
Śatakatraya
ŚTr, 2, 21.1 viśramya viśramya vanadrumāṇāṃ chāyāsu tanvī vicacāra kācit /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 6.2 unmattamūkajaḍavadvicaran gajasāhvaye //
BhāgPur, 1, 18, 24.1 ekadā dhanurudyamya vicaran mṛgayāṃ vane /
BhāgPur, 3, 24, 18.2 avidyāsaṃśayagranthiṃ chittvā gāṃ vicariṣyati //
BhāgPur, 3, 24, 42.2 niḥsaṅgo vyacarat kṣoṇīm anagnir aniketanaḥ //
BhāgPur, 4, 2, 26.2 vittadehendriyārāmā yācakā vicarantv iha //
BhāgPur, 4, 24, 18.2 śaktyā yukto vicarati ghorayā bhagavānbhavaḥ //
BhāgPur, 10, 2, 33.2 tvayābhiguptā vicaranti nirbhayā vināyakānīkapamūrdhasu prabho //
BhāgPur, 10, 5, 17.2 vyacaraddivyavāsasrakkaṇṭhābharaṇabhūṣitā //
BhāgPur, 11, 2, 22.2 ātmano 'vyatirekeṇa paśyanto vyacaran mahīm //
BhāgPur, 11, 2, 39.2 gītāni nāmāni tadarthakāni gāyan vilajjo vicared asaṅgaḥ //
BhāgPur, 11, 7, 6.2 mayy āveśya manaḥ samyak samadṛg vicarasva gām //
BhāgPur, 11, 9, 3.2 ātmakrīḍa ātmaratir vicarāmīha bālavat //
BhāgPur, 11, 9, 25.2 tattvāny anena vimṛśāmi yathā tathāpi pārakyam ity avasito vicarāmy asaṅgaḥ //
BhāgPur, 11, 9, 30.2 vicarāmi mahīm etāṃ muktasaṅgo 'nahaṃkṛtaḥ //
BhāgPur, 11, 11, 16.2 ātmārāmo 'nayā vṛttyā vicarej jaḍavan muniḥ //
Bhāratamañjarī
BhāMañj, 1, 1359.2 sphuliṅganicayā vahnervicerustaralatviṣaḥ //
BhāMañj, 5, 495.2 tānvinā dhruvamasmāsu kṛtānto vicariṣyati //
BhāMañj, 5, 511.2 pañcaputraiva bhavatī kimanyadvicariṣyati //
BhāMañj, 5, 519.2 vicerurbhūbhujāṃ hemanārācanicayā iva //
BhāMañj, 6, 267.2 vicitrairvicaranmārgairyuyudhe kṛṣṇasārathiḥ //
BhāMañj, 7, 727.2 caturvarṣaśato darpādyuveva vicacāra saḥ //
BhāMañj, 11, 18.1 māyopamā vidagdheṣu nikṛtyāvicaratsu ye /
BhāMañj, 11, 88.2 durbhikṣavyañjako duḥkhī vijane vicariṣyasi //
BhāMañj, 13, 16.2 vicacāra ciraṃ dhanvī mahendragirisānuṣu //
BhāMañj, 13, 592.2 viśvāmitro 'tha vicarannavāpa śvapacālayam //
BhāMañj, 13, 1518.1 ityuktvā dampatī dhṛtvā tau rathe vicacāra saḥ /
Garuḍapurāṇa
GarPur, 1, 49, 10.2 ekākī yastu vicaredudāsīnaḥ sa maukṣikaḥ //
GarPur, 1, 71, 27.2 saṃgrāme vicaradbhiśca dhāryaṃ marakataṃ budhaiḥ //
Hitopadeśa
Hitop, 4, 57.5 suguptim ādhāya susaṃhatena balena vīro vicarann arātim /
Kathāsaritsāgara
KSS, 1, 6, 1.1 tataḥ sa martyavapuṣā mālyavānvicaranvane /
KSS, 3, 5, 111.2 kīrtir dvitīyā gaṅgeva vicacāra himācale //
KSS, 3, 6, 177.2 ciraṃ sundarakaḥ svecchaṃ nirdainyaṃ vicacāra saḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 3.2 sthānaṃ karma ca rogāṃśca vadasva vadatāṃ vara iti gurusūtraṃ yathā dehe vicaratastasya lakṣaṇāni nibodha me iti evaṃ sūtrāṇām anekatvāt kasyedaṃ sūtram ucyate gurorevaitat sūtraṃ śiṣyeṇa granthaṃ cikīrṣatā likhitam //
Rasārṇava
RArṇ, 11, 106.2 icchayā vicarellokān kāmarūpī vimānagaḥ //
Skandapurāṇa
SkPur, 1, 16.2 vicaransa tadā lokānmuniḥ satyavatīsutaḥ //
SkPur, 10, 3.2 vicareyaṃ sukhaṃ deva sarvāṃl lokānnamastava //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.6 svacchandaścaiva svacchandaḥ svacchando vicaret sadā //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 44.1 gurusthāne likhed yantraṃ vicared bhairavo yathā /
Ānandakanda
ĀK, 1, 5, 15.2 icchayā vicarellokān kāmarūpī vimānagaḥ //
ĀK, 1, 15, 293.2 vicarecchivatulyaḥ syānmahātejā mahāyaśāḥ //
ĀK, 1, 15, 295.2 vicarecca mahāvīryaḥ śrīmān viṣṇurivāparaḥ //
ĀK, 1, 15, 574.2 brahmalokādilokeṣu vicaret svecchayā sadā //
Āryāsaptaśatī
Āsapt, 2, 14.1 ayi subhaga kutukataralā vicarantī saurabhānusāreṇa /
Āsapt, 2, 454.2 vana iva pure'pi vicarati puruṣaṃ tvām eva jānantī //
Āsapt, 2, 508.1 vicarati paritaḥ kṛṣṇe rādhāyāṃ rāgacapalanayanāyām /
Dhanurveda
DhanV, 1, 169.1 saumyāni yāni rūpāṇi trailokye vicaranti te /
Gheraṇḍasaṃhitā
GherS, 3, 71.2 mṛtyuṃjayaḥ svayaṃ so 'pi sa siddho vicared bhuvi //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 72.1 dakṣasya duhitā bhūtvā gokarṇe vyacarat tapaḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 9.2 khaṇḍayitvā kāladaṇḍaṃ brahmāṇḍe vicaranti te //
Mugdhāvabodhinī
MuA zu RHT, 1, 7.2, 11.2 khaṇḍayitvā kāladaṇḍaṃ trilokyāṃ vicaranti te //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 2.1 brahmaiko vicaraṃstatra tamībhūte mahārṇave /
SkPur (Rkh), Revākhaṇḍa, 14, 53.2 vicaranti tayā sārddhaṃ śūlapaṭṭiśapāṇayaḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 3.1 skandakroḍanṛsiṃhānāṃ vicarantyo bhayānakāḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 4.1 khaṭvāṅgairulmukairdīptairvyacaranmātaraḥ kṣaye /
SkPur (Rkh), Revākhaṇḍa, 19, 20.2 vyacaraṃ vai tamobhūte sarvataḥ salilāvṛte //
SkPur (Rkh), Revākhaṇḍa, 41, 16.3 vicarāmi yathākāmamavadhyaḥ sarvaśatruṣu //
SkPur (Rkh), Revākhaṇḍa, 46, 36.1 yathā siṃhogajān sarvān vicitya vicared vanam /
SkPur (Rkh), Revākhaṇḍa, 72, 64.2 na viṣaṃ kramate teṣāṃ vicaranti yathecchayā //
SkPur (Rkh), Revākhaṇḍa, 85, 31.1 brahmahatyānvitaḥ kaṇvo nistejā vyacaranmahīm /
SkPur (Rkh), Revākhaṇḍa, 85, 31.2 vyacaraṃścaiva samprāpto narmadām urisaṃgame //
SkPur (Rkh), Revākhaṇḍa, 115, 5.3 grahamadhyagato nityaṃ vicarāmi nabhastale //
SkPur (Rkh), Revākhaṇḍa, 120, 12.3 akṣayyaścāvyayaścaiva svecchayā vicarāmyaham //
SkPur (Rkh), Revākhaṇḍa, 155, 36.2 tatra dharmapuraṃ gatvā vicarantāvitastataḥ /
SkPur (Rkh), Revākhaṇḍa, 214, 2.1 kapālī kānthiko bhūtvā yathā sa vyacaranmahīm /