Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 2, 150.0 ekaḥ kathayati vicārayāmastāvat kathaṃ bhājayāmeti //
Divyāv, 2, 151.0 tau svabuddhyā vicārayataḥ //
Divyāv, 2, 211.0 sa vicārayitum ārabdhaḥ kimarthaṃ māṃ rājā śabdāpayati sa saṃlakṣayati gośīrṣacandanenāsau rājā svasthībhūtaḥ //
Divyāv, 10, 39.1 evaṃ putreṇa snuṣayā dāsena dāsyā ca vicārya svasvapratyaṃśāḥ parityaktāḥ //
Divyāv, 13, 22.1 bodhena gṛhapatinā anāthapiṇḍadasya gṛhapateḥ samudācāradhanasampadaṃ ca vicārya dattā //
Divyāv, 13, 27.1 naimittikā vicāryaikamatenāhur gṛhapate ya eṣa tava patnyāḥ kukṣimavakrāntaḥ asyaiṣa prabhāvaḥ //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //