Occurrences

Kāṭhakagṛhyasūtra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Abhinavacintāmaṇi
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakagṛhyasūtra
KāṭhGS, 5, 8.0 madhumāṃsalavaṇaśrāddhāni varjayed avicārayan //
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 2, 97.0 vicāryamāṇānām //
Buddhacarita
BCar, 1, 31.1 viprāśca khyātāḥ śrutaśīlavāgbhiḥ śrutvā nimittāni vicārya samyak /
BCar, 7, 52.2 svargāpavargau hi vicārya samyagyasyāpavarge matirasti so 'sti //
BCar, 12, 68.1 iti tasya sa tadvākyaṃ gṛhītvā tu vicārya ca /
Carakasaṃhitā
Ca, Sū., 2, 15.2 pañcakarmāṇi kurvīta mātrākālau vicārayan //
Ca, Sū., 7, 44.2 vyādhihetupratidvaṃdvair mātrākālau vicārayan //
Ca, Śār., 1, 20.1 cintyaṃ vicāryam ūhyaṃ ca dhyeyaṃ saṃkalpyam eva ca /
Lalitavistara
LalVis, 6, 55.8 saṃcārya vicārayati sma /
LalVis, 6, 55.12 ayaṃ heturayaṃ pratyayo yadbodhisattvo rātryāṃ praśāntāyāṃ dakṣiṇaṃ pāṇiṃ saṃcārya vicārayati sma /
LalVis, 6, 55.13 vicārya punarapi smṛtaḥ samprajānaṃstaṃ pāṇiṃ pratiṣṭhāpayati sma /
LalVis, 6, 58.4 saṃcārya vicārya punarapi smṛtaḥ samprajānan pratiṣṭhāpayati sma /
LalVis, 6, 59.11 saṃcārya vicārayati sma /
LalVis, 6, 59.12 saṃcārya vicārya avasādatākāreṇa pāṇiṃ saṃcārayati sma /
LalVis, 12, 90.2 te tāmupadhyāyanti sma vicārayanti sma navavadhūkā hi nāma pratilīnā tiṣṭhati iyaṃ punarvivṛtaiva sarvadā iti /
Mahābhārata
MBh, 1, 3, 17.3 yad ayaṃ brūyāt tat kāryam avicārayadbhir iti //
MBh, 1, 3, 104.3 mā vicāraya /
MBh, 1, 57, 41.1 saṃcintyaivaṃ tadā rājā vicārya ca punaḥ punaḥ /
MBh, 1, 57, 68.6 dṛṣṭvā tāṃ tu samādhāya vicārya ca punaḥ punaḥ /
MBh, 1, 69, 40.5 tasmād etan mayā devi tvacchuddhyarthaṃ vicāritam /
MBh, 1, 69, 41.2 putraścāyaṃ vṛto rājye mayā tasmād vicāritam //
MBh, 1, 103, 8.3 tasmāt svayaṃ kulasyāsya vicārya kuru yaddhitam //
MBh, 1, 115, 16.1 tato mādrī vicāryaiva jagāma manasāśvinau /
MBh, 1, 123, 7.3 astreṣu samyak cāreṣu droṇaśiṣyo vyacārayat //
MBh, 1, 123, 37.2 chittvāvicārya taṃ prādād droṇāyāṅguṣṭham ātmanaḥ /
MBh, 1, 134, 19.4 vicārayanto jāgrantaḥ prāṇibhir hitakāṅkṣibhiḥ /
MBh, 1, 165, 20.3 yathecchasi tathā kṣipraṃ kuru tvaṃ mā vicāraya /
MBh, 1, 180, 18.2 eṣo 'rjuno nātra vicāryam asti yadyasmi saṃkarṣaṇa vāsudevaḥ //
MBh, 1, 194, 12.2 tāvat praharaṇaṃ teṣāṃ kriyatāṃ mā vicāraya //
MBh, 1, 200, 9.44 kāladharmeṇa nirdiṣṭaṃ yathārthaṃ ca vicārayan /
MBh, 2, 12, 15.3 avicārya mahārāja rājasūye manaḥ kuru //
MBh, 2, 58, 43.1 saubalastvavicāryaiva jitakāśī madotkaṭaḥ /
MBh, 2, 61, 24.2 etat sarvaṃ vicāryāhaṃ manye na vijitām imām //
MBh, 3, 37, 5.1 sumantrite suvikrānte sukṛte suvicārite /
MBh, 3, 54, 15.1 sā viniścitya bahudhā vicārya ca punaḥ punaḥ /
MBh, 3, 59, 13.1 sa viniścitya bahudhā vicārya ca punaḥ punaḥ /
MBh, 3, 69, 32.1 evaṃ vicārya bahuśo vārṣṇeyaḥ paryacintayat /
MBh, 3, 166, 16.1 tato vicārya bahudhā rathamārgeṣu tān hayān /
MBh, 3, 218, 18.2 tasmād indro bhavān adya bhavitā mā vicāraya //
MBh, 3, 279, 13.3 bhraṣṭarājyastvaham iti tata etad vicāritam //
MBh, 3, 281, 106.2 yathāgataṃ śubhe gaccha panthānaṃ mā vicāraya //
MBh, 5, 9, 29.3 kuruṣvaitad yathoktaṃ me takṣanmā tvaṃ vicāraya //
MBh, 5, 76, 11.2 vicāryamāṇo yaḥ kāmastava kṛṣṇa sa no guruḥ //
MBh, 5, 76, 17.2 tad eva kriyatām āśu na vicāryam atastvayā //
MBh, 5, 116, 6.2 yadi śakyaṃ mahārāja kriyatāṃ mā vicāryatām //
MBh, 5, 118, 20.1 evaṃ vicārayantaste rājānaḥ svargavāsinaḥ /
MBh, 5, 151, 5.1 sarvam etad atikramya vicārya ca punaḥ punaḥ /
MBh, 5, 176, 6.1 etad vicārya manasā bhavān eva viniścayam /
MBh, 7, 26, 14.1 tasya buddhyā vicāryaitad arjunasya kurūdvaha /
MBh, 7, 77, 24.2 yad arjunahṛṣīkeśau pratyudyāto 'vicārayan //
MBh, 7, 86, 38.1 etad vicārya bahuśo buddhyā buddhimatāṃ vara /
MBh, 7, 86, 41.2 vicāryaitad dvayaṃ buddhyā gamanaṃ tatra rocaye //
MBh, 7, 152, 33.2 padavīm asya gaccha tvaṃ mā vicāraya pāṇḍava //
MBh, 7, 155, 28.2 kṛcchraprāptaṃ rathacakre nimagne hanyāḥ pūrvaṃ tvaṃ tu saṃjñāṃ vicārya //
MBh, 7, 157, 10.1 iti prājñaḥ prajñayaitad vicārya ghaṭotkacaṃ sūtaputreṇa yuddhe /
MBh, 8, 49, 52.2 śreyas tatrānṛtaṃ vaktuṃ satyād iti vicāritam //
MBh, 8, 49, 69.2 avicāryaiva kāryaiṣā śreyaḥkāmair naraiḥ sadā //
MBh, 9, 50, 29.2 prāṇatyāgaṃ kuruṣveti cakāraivāvicārayan /
MBh, 12, 1, 9.2 vicārya munibhiḥ sārdhaṃ tatkālasadṛśaṃ vacaḥ //
MBh, 12, 61, 19.2 avicārya tathā vedaṃ kṛtyaṃ kurvan vaset sadā //
MBh, 12, 104, 15.1 ādimadhyāvasānajñaḥ pracchannaṃ ca vicārayet /
MBh, 12, 110, 15.1 śreyastatrānṛtaṃ vaktuṃ satyād iti vicāritam /
MBh, 12, 112, 32.2 vicārya khalu paśyāmi tat sukhaṃ yatra nirvṛtiḥ //
MBh, 12, 120, 18.2 ātmanaḥ parimarśena buddhiṃ buddhyā vicārayet /
MBh, 12, 136, 51.1 mayā hyupāyo dṛṣṭo 'yaṃ vicārya matim ātmanaḥ /
MBh, 12, 136, 66.2 śreyaśca yadi jānīṣe kriyatāṃ mā vicāraya //
MBh, 12, 136, 67.2 dvayor āpannayoḥ saṃdhiḥ kriyatāṃ mā vicāraya //
MBh, 12, 138, 12.2 āpadāṃ padakāleṣu kurvīta na vicārayet //
MBh, 12, 199, 32.2 sanātanaṃ yad amṛtam avyayaṃ padaṃ vicārya taṃ śamam amṛtatvam aśnute //
MBh, 12, 221, 88.1 atheṅgitaṃ vajradharasya nāradaḥ śriyāśca devyā manasā vicārayan /
MBh, 12, 249, 5.1 yadāhaṃ nādhigacchāmi buddhyā bahu vicārayan /
MBh, 12, 250, 9.3 gaccha saṃhara sarvāstvaṃ prajā mā ca vicāraya //
MBh, 12, 258, 18.1 tasmāt pitur vacaḥ kāryaṃ na vicāryaṃ kathaṃcana /
MBh, 12, 263, 22.1 vicārya kuṇḍadhārastu mānuṣyaṃ calam adhruvam /
MBh, 12, 267, 17.2 vicārya manasā paścād atha buddhyā vyavasyati /
MBh, 12, 308, 102.2 vicārayati yenāyaṃ niścaye sādhvasādhunī //
MBh, 12, 330, 4.1 dhāma sāro hi lokānām ṛtaṃ caiva vicāritam /
MBh, 12, 349, 1.3 tam eva manasā dhyāyan kāryavattāṃ vicārayan //
MBh, 13, 2, 90.2 ṛte 'tithiṃ naravyāghra manasaitad vicāraya //
MBh, 13, 42, 13.1 vipulastu guror vākyam avicārya mahātapāḥ /
MBh, 13, 48, 35.1 yathopadeśaṃ parikīrtitāsu naraḥ prajāyeta vicārya buddhimān /
MBh, 13, 53, 37.2 kriyatāṃ nikhilenaitanmā vicāraya pārthiva //
MBh, 13, 107, 137.2 hitaṃ vāpyahitaṃ vāpi na vicāryaṃ nararṣabha //
MBh, 14, 51, 38.2 brūta kartāsmi sarvaṃ vāṃ na cirānmā vicāryatām //
MBh, 14, 54, 11.1 tam abravīt punaḥ kṛṣṇo mā tvam atra vicāraya /
MBh, 14, 61, 13.2 vicāryam atra na hi te satyam etad bhaviṣyati //
MBh, 14, 94, 21.1 tacchrutvā tu vacasteṣām avicārya balābalam /
MBh, 15, 8, 1.3 dhṛtarāṣṭro mahātmā tvāṃ tat kuruṣvāvicārayan //
MBh, 15, 9, 10.2 śṛṇuyāste ca yad brūyuḥ kuryāścaivāvicārayan //
MBh, 15, 13, 15.2 tathā bhavadbhiḥ kartavyam avicārya vaco mama //
MBh, 17, 3, 10.3 tato vicārya kriyatāṃ dharmarāja tyaja śvānaṃ nātra nṛśaṃsam asti //
Manusmṛti
ManuS, 7, 178.1 āyatiṃ sarvakāryāṇāṃ tadātvaṃ ca vicārayet /
ManuS, 8, 187.2 vicārya tasya vā vṛttaṃ sāmnaiva parisādhayet //
ManuS, 8, 401.2 vicārya sarvapaṇyānāṃ kārayet krayavikrayau //
ManuS, 9, 267.2 sahoḍhaṃ sopakaraṇaṃ ghātayed avicārayan //
Rāmāyaṇa
Rām, Bā, 39, 8.2 kiṃ kariṣyāma bhadraṃ te buddhir atra vicāryatām //
Rām, Ār, 8, 29.2 vicārya buddhyā tu sahānujena yad rocate tat kuru mācireṇa //
Rām, Ki, 1, 48.2 udvignacetāḥ saha lakṣmaṇena vicārya duḥkhopahataḥ pratasthe //
Rām, Ki, 14, 2.1 vicārya sarvato dṛṣṭiṃ kānane kānanapriyaḥ /
Rām, Su, 45, 9.2 vicārayan khaṃ ca balaṃ mahābalo himakṣaye sūrya ivābhivardhate //
Rām, Su, 46, 40.1 sa vīryam astrasya kapir vicārya pitāmahānugraham ātmanaśca /
Rām, Su, 46, 47.1 athendrajit taṃ drumacīrabandhaṃ vicārya vīraḥ kapisattamaṃ tam /
Rām, Yu, 2, 19.2 sahāsmābhir ihopetaḥ sūkṣmabuddhir vicāraya //
Rām, Yu, 51, 4.2 kevalaṃ vīryadarpeṇa nānubandho vicāritaḥ //
Rām, Yu, 59, 75.1 vicāryaivaṃ vinamyāsyaṃ vinamya ca bhujāvubhau /
Rām, Yu, 102, 17.1 tataḥ pārśvagataṃ dṛṣṭvā savimarśaṃ vicārayan /
Rām, Utt, 45, 19.1 so 'śvān vicārayitvāśu rathe yuktvā manojavān /
Saundarānanda
SaundĀ, 3, 4.1 sa vicārayan jagati kiṃ nu paramamiti taṃ tamāgamam /
SaundĀ, 4, 29.1 sā gauravaṃ tatra vicārya bhartuḥ svayā ca bhaktyārhatayārhataśca /
SaundĀ, 7, 21.1 puṃskokilānām avicintya ghoṣaṃ vasantalakṣmyām avicārya cakṣuḥ /
SaundĀ, 8, 23.1 avicārayataḥ śubhāśubhaṃ viṣayeṣveva niviṣṭacetasaḥ /
SaundĀ, 9, 21.2 jagajjarāmṛtyuvaśaṃ vicārayan bale 'bhimānaṃ na vidhātumarhasi //
SaundĀ, 16, 43.1 śirasyatho vāsasi saṃpradīpte satyāvabodhāya matirvicāryā /
Amaruśataka
AmaruŚ, 1, 85.1 svaṃ dṛṣṭvā karajakṣataṃ madhumadakṣībā vicāryerṣyayā gacchantī kva nu gacchasīti vidhṛtā bālā paṭānte mayā /
Bodhicaryāvatāra
BoCA, 4, 3.1 vicāritaṃ tu yadbuddhairmahāprājñaiśca tatsutaiḥ /
BoCA, 5, 63.2 kimatra sāramastīti svayameva vicāraya //
BoCA, 9, 97.2 samūhasyāpyavastutvādyathā pūrvaṃ vicāritam //
BoCA, 9, 110.1 vicāritena tu yadā vicāreṇa vicāryate /
BoCA, 9, 110.1 vicāritena tu yadā vicāreṇa vicāryate /
BoCA, 9, 111.1 vicārite vicārye tu vicārasyāsti nāśrayaḥ /
BoCA, 9, 111.1 vicārite vicārye tu vicārasyāsti nāśrayaḥ /
BoCA, 9, 131.1 taddheturūpā bhāvāścen nanu bhāvā vicāritāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 75.1 pālakas te niyojyatvād ājñāṃ mā sma vicārayat /
BKŚS, 10, 87.1 keyam āhūyatīty etad avicāryaiva yānataḥ /
BKŚS, 11, 26.1 evam aṅgulibhaṅgena vicāryālīkapaṇḍitaḥ /
BKŚS, 16, 71.2 vicārya pāyasagrāsaṃ dagdho 'smīti nirastavān //
BKŚS, 17, 36.2 jijñāse tāvad ity enāṃ vicāryāhaṃ gṛhītavān //
BKŚS, 18, 201.1 athopapannam āheti vicārya saha cetasā /
BKŚS, 18, 447.2 praviveśāvicāryaiva tathāsmābhis tad īhitam //
BKŚS, 22, 75.2 śiśubhir na vicāryāṇi tasmād evaṃ bhavatv iti //
BKŚS, 23, 15.1 puruṣaṃ puruṣaṃ tatra ciram itthaṃ vicārayan /
Daśakumāracarita
DKCar, 1, 1, 7.1 tasya rājñaḥ paramavidheyā dharmapālapadmodbhavasitavarmanāmadheyā dhīradhiṣaṇāvadhīritavibudhācāryavicāryakāryasāhityāḥ kulāmātyāstrayo 'bhūvan //
DKCar, 1, 4, 18.1 tasyā manogatam rāgodrekaṃ manmanorathasiddhyantarāyaṃ ca niśamya bāṣpapūrṇalocanāṃ tāmāśvāsya dāruvarmaṇo maraṇopāyaṃ ca vicārya vallabhām avocam taruṇi bhavadabhilāṣiṇaṃ duṣṭahṛdayamenaṃ nihantuṃ mṛdurupāyaḥ kaścin mayā cintyate /
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 3, 181.1 śaṅkāpannamiva kiṃcit savismayaṃ vicārya tiṣṭhantamabravam brūhi satyaṃ bhūyo 'pi me bhagavantaṃ citrabhānumeva sākṣīkṛtya //
Divyāvadāna
Divyāv, 2, 150.0 ekaḥ kathayati vicārayāmastāvat kathaṃ bhājayāmeti //
Divyāv, 2, 151.0 tau svabuddhyā vicārayataḥ //
Divyāv, 2, 211.0 sa vicārayitum ārabdhaḥ kimarthaṃ māṃ rājā śabdāpayati sa saṃlakṣayati gośīrṣacandanenāsau rājā svasthībhūtaḥ //
Divyāv, 10, 39.1 evaṃ putreṇa snuṣayā dāsena dāsyā ca vicārya svasvapratyaṃśāḥ parityaktāḥ //
Divyāv, 13, 22.1 bodhena gṛhapatinā anāthapiṇḍadasya gṛhapateḥ samudācāradhanasampadaṃ ca vicārya dattā //
Divyāv, 13, 27.1 naimittikā vicāryaikamatenāhur gṛhapate ya eṣa tava patnyāḥ kukṣimavakrāntaḥ asyaiṣa prabhāvaḥ //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Harivaṃśa
HV, 10, 46.2 aśvaṃ vicārayāmāsa vājimedhāya dīkṣitaḥ //
HV, 11, 19.2 kuśeṣv eva tadā piṇḍaṃ dattavān avicārayan //
Kāmasūtra
KāSū, 6, 6, 5.1 vicāritarūpo 'rthatrivargaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 231.1 uttameṣu ca sarveṣu sāhaseṣu vicārayet /
KātySmṛ, 1, 266.1 rājājñayā samāhūya yathānyāyaṃ vicārayet /
KātySmṛ, 1, 279.1 evaṃ duṣṭaṃ nṛpasthāne yasmiṃs taddhi vicāryate /
KātySmṛ, 1, 294.1 paścāt kāranibaddhaṃ yat tad yatnena vicārayet /
KātySmṛ, 1, 421.2 evaṃ vicārayan rājā dharmārthābhyāṃ na hīyate //
KātySmṛ, 1, 496.2 vicārya tat kṛtaṃ rājā kukṛtaṃ punar uddharet //
KātySmṛ, 1, 741.2 ajñānoktau daṇḍayitvā punaḥ sīmāṃ vicārayet /
KātySmṛ, 1, 778.1 atathyaṃ śrāvitaṃ rājā prayatnena vicārayet /
Kūrmapurāṇa
KūPur, 2, 1, 18.1 parasparaṃ vicāryaite saṃśayāviṣṭacetasaḥ /
KūPur, 2, 11, 144.2 yo vā vicārayedarthaṃ sa yāti paramāṃ gatim //
KūPur, 2, 14, 84.1 yo 'dhītya vidhivad vedaṃ vedārthaṃ na vicārayet /
KūPur, 2, 18, 54.1 japedadhyāpayecchiṣyān dhārayecca vicārayet /
KūPur, 2, 33, 152.1 yo 'rthaṃ vicārya yuktātmā śrāvayed brāhmaṇān śucīn /
KūPur, 2, 44, 127.2 yo 'rthaṃ vicārayet samyak sa prāpnoti paraṃ padam //
Laṅkāvatārasūtra
LAS, 1, 44.42 yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase /
Liṅgapurāṇa
LiPur, 1, 10, 24.2 asakto bhayato yastu viṣayeṣu vicārya ca //
LiPur, 1, 28, 23.1 caturvyūheṇa mārgeṇa vicāryālokya suvrata /
LiPur, 1, 29, 70.3 vicāryārthaṃ munerdharmān pratijñāya dvijottamāḥ //
LiPur, 1, 41, 18.2 tadā vicārya vai brahmā duḥkhaṃ saṃsāra ityajaḥ //
LiPur, 1, 71, 72.3 vicāryaivaṃ tatasteṣāṃ bhagavānpuruṣottamaḥ /
LiPur, 1, 76, 55.1 jñānaṃ vicāritaṃ labdhvā tatraiva sa vimucyate //
LiPur, 1, 77, 21.2 jñānaṃ vicāritaṃ rudraiḥ samprāpya munipuṅgavāḥ //
LiPur, 1, 89, 11.2 evaṃ hyahiṃsako yogī bhavediti vicāritam //
LiPur, 1, 95, 30.2 yo nṛsiṃhastavaṃ bhaktyā paṭhedvārthaṃ vicārayet //
LiPur, 2, 7, 11.2 āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ //
Matsyapurāṇa
MPur, 47, 93.2 abhijagmuḥ prasahyaitān avicārya balābalam //
MPur, 48, 80.2 vicārya yasmādgodharmaṃ pramāṇaṃ te kṛtaṃ vibho //
MPur, 114, 4.1 buddhyā vicārya bahudhā vimṛśya ca punaḥ punaḥ /
MPur, 143, 19.2 śrutvā vākyaṃ vasus teṣām avicārya balābalam /
MPur, 154, 458.2 surāḥ svakaṃ kimiti sarāgamūrjitaṃ vicāryate niyatalayatrayānugam //
Nāradasmṛti
NāSmṛ, 1, 2, 19.1 nirākulāvabodhāya dharmasthaiḥ suvicāritam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 9.1, 10.0 tasmād āyatane 'viviktadoṣaṃ dṛṣṭvā śūnyāgāre guhāyāṃ vā yathopapattito vicārya viviktaṃ vivecya yanmātrasthānāsanaśayanādibhir upajīvati tanmātraṃ saṃskaraṇamaryādayopayogakriyābhiniviṣṭena vastavyam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 69.1 vicārya kāraṇanirmālyaṃ niṣparigrahaṃ paraṃ kṛtaṃ gṛhītvā saṃyatātmanā kāraṇaṃ praṇamyānujñāṃ prārthayet tataḥ prasannamukhaṃ bhagavantaṃ svanirmālyaṃ nirmalīkaraṇāya prayacchantaṃ dhyātvā mahāprasāda ity abhisaṃdhāya bhaktyaiva śirasi dhārayet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 39.0 vayaṃ tu paśyāmo'bhigamya ca yatpūrvaṃ japatītyādi bhāṣyasyārtho yadi vicāryate tadāvaśyaṃ gatvā saṃyatātmanottarābhimukhena pratyāhāraviśeṣārthaṃ japtavyaṃ japtvā tu śivadhyānāsakta evāṭṭahāsaṃ punaḥ punaḥ kuryāt //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 4.1 kadācid indrādīnāṃ devānāṃ kalpa āsīt kathaṃ vayam amṛtā abhūmeti vicārya yasmād vayam apāma somaṃ pītavantaḥ somaṃ tasmād amṛtā abhūma amarā bhūtavanta ityarthaḥ /
SKBh zu SāṃKār, 69.2, 1.3 yatra jñāne bhūtānāṃ vaikārikāṇāṃ sthityutpattipralayā avasthānāvirbhāvatirobhāvāścintyante vicāryante /
Tantrākhyāyikā
TAkhy, 1, 236.1 madhupānaśramāgatanidrasya rativilāsanirbharasuptasya ca śanair mṛdutayā bhavatā vicāraṇīyam //
TAkhy, 2, 391.1 vicārya tasyāryasya prajñāvibhavaṃ tato mahatīṃ pūjāṃ kṛtvā mantrisamīpavartī mantritve kṛtaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 3.4 prājāpatyaḥ snātvā nityakarmabrahmacaryaśīlo nārāyaṇaparāyaṇo vedavedāṅgārthān vicārya dārasaṃgrahaṇaṃ karoti /
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Viṣṇupurāṇa
ViPur, 1, 18, 3.2 avijñātam asau pāpo vadhyatāṃ mā vicāryatām //
ViPur, 3, 5, 7.2 caradhvaṃ matkṛte sarve na vicāryamidaṃ tathā //
ViPur, 5, 10, 39.1 sarvaghoṣasya saṃdoho gṛhyatāṃ mā vicāryatām /
ViPur, 6, 6, 25.3 na tvāṃ hantuṃ vicāryaitat kopaṃ bāṇaṃ vimuñca vā //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 4.1 tatredaṃ vicāryate //
Śatakatraya
ŚTr, 1, 89.2 tathāpi sudhiyā bhāvyaṃ suvicāryaiva kurvatā //
ŚTr, 2, 37.1 mātsaryam utsārya vicārya kāryamāryāḥ samaryādam idaṃ vadantu /
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 5.1 tantumātro bhaved eva paṭo yadvad vicāritaḥ /
Aṣṭāvakragīta, 2, 5.2 ātmatanmatram evedaṃ tadvad viśvaṃ vicāritam //
Bhāratamañjarī
BhāMañj, 1, 1108.1 avicāryaiva tanayāvatsalaḥ kiṃ viśaṅkase /
BhāMañj, 5, 451.1 vicārya mādhavī tatra surānsiddharṣibhūmipān /
BhāMañj, 6, 395.2 tvayā nyasto 'tibhāro 'smin avicāryaiva kevalam //
BhāMañj, 8, 43.1 tataḥ śakramukhā devā vicārya suciraṃ dhiyā /
BhāMañj, 8, 64.2 avicāryaiva kiṃ mohātpareṣu tyaktumicchasi //
BhāMañj, 8, 148.2 kadācitkarmabhedena tadvicāryaṃ dhiyā budhaiḥ //
BhāMañj, 13, 364.2 nāvicārya sṛjeddaṇḍaṃ yaḥ sa sarvapriyo nṛpaḥ //
BhāMañj, 13, 696.2 dharmiṣṭhā iva yasyāgre sa kṛtaghno vicāryatām //
BhāMañj, 13, 811.1 rājā vicārya suciraṃ tayorvivadamānayoḥ /
BhāMañj, 13, 967.1 ciraṃ vicārya karmāṇi sa karoti yadā tadā /
BhāMañj, 13, 1486.2 kuladvayaṃ dahatyeva tasmātpātraṃ vicārayet //
Garuḍapurāṇa
GarPur, 1, 50, 35.2 japed vādhyāpayecchiṣyān dhārayedvai vicārayet //
GarPur, 1, 73, 13.1 sukhopalakṣyaśca sadā vicāryo hyayaṃ prabhedo viduṣā nareṇa /
GarPur, 1, 113, 58.2 vicārya khalu paśyāmi tatsukhaṃ yatra nirvṛtiḥ //
Hitopadeśa
Hitop, 1, 22.6 sucintya coktaṃ suvicārya yat kṛtaṃ sudīrghakāle'pi na yāti vikriyām //
Hitop, 1, 144.3 vicāryaṃ khalu paśyāmi tat sukhaṃ yatra nirvṛtiḥ //
Hitop, 3, 69.7 viśanti sahasā mūḍhā ye 'vicārya dviṣadbalam /
Hitop, 3, 141.6 kāryakāle yathāśakti kuryān na tu vicārayet //
Kathāsaritsāgara
KSS, 1, 4, 109.2 tvaramāṇamathāha sma śakaṭālo vicārayan //
KSS, 2, 4, 13.2 yadūcurgaṇakāstasya tatsa naiva vyacārayat //
KSS, 3, 6, 129.1 yenāvicārya vṛddho 'pi vidvān api ca tat tathā /
KSS, 5, 1, 78.2 tāta rājāpi bhūtvā tvam avicāryaiva ceṣṭase //
Kṛṣiparāśara
KṛṣiPar, 1, 129.2 tasmāllagnaṃ prayatnena kṛṣyārambhe vicārayet //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 52.1 āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ /
Mātṛkābhedatantra
MBhT, 6, 14.2 ata eva maheśāni rāśyādīn na vicārayet //
Rasaratnākara
RRĀ, R.kh., 10, 41.2 etadviṣaṃ jāticatuṣṭayaṃ ca vicārya yojyaṃ bhiṣaguttamena //
RRĀ, V.kh., 18, 183.2 teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 87.2 vargaṃ vicārya bhiṣajā viniyujyamāno bhuktvāśanaṃ na vikṛtiṃ samupaiti martyaḥ //
Skandapurāṇa
SkPur, 8, 37.1 prasamīkṣya mahāsureśakālaṃ manasā cāpi vicārya durvisahyam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 16.1 evaṃ ca yatra sthitam ityataḥ prabhṛti yattattvaṃ vicāritaṃ tadevāsti tac cāstyeva paramārthato yuktyanubhavāgamasiddhena rūpeṇa paramārthata eva cākalpitena pūrṇena rūpeṇāsti na tu nīlādivat kalpitena /
Tantrasāra
TantraS, 11, 2.0 tatra kaḥ adhikārī iti nirūpaṇārthaṃ śaktipāto vicāryate //
TantraS, Caturdaśam āhnikam, 16.0 tata itthaṃ vicārayet bhogecchoḥ śubhaṃ na śodhayet //
Tantrāloka
TĀ, 1, 296.1 pramātṛbheda ityetat tattvabhede vicāryate /
TĀ, 3, 272.1 ita eva prabhṛtyeṣā jīvanmuktirvicāryate /
TĀ, 5, 90.2 tatsthaṃ vicārayet khaṃ khaṃ khasthaṃ khasthena saṃviśet //
TĀ, 6, 83.1 purā vicārayanpaścātsattāmātrasvarūpakaḥ /
TĀ, 6, 213.2 tuṭyādiṣaṣṭivarṣāntaṃ viśvaṃ kālaṃ vicārayet //
TĀ, 8, 2.1 vicārito 'yaṃ kālādhvā kriyāśaktimayaḥ prabhoḥ /
TĀ, 8, 323.1 māyātattvādhipatiḥ so 'nantaḥ samuditānvicāryāṇūn /
Āryāsaptaśatī
Āsapt, 2, 9.2 yan na vidārya vicāritajaṭharas tvaṃ sa khalu te lābhaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Vim., 1, 20.5, 14.0 abhisamīkṣyeti hitāhitatvena vicārya //
ĀVDīp zu Ca, Śār., 1, 21.2, 3.0 vicāryam upapattyanupapattibhyāṃ yadvimṛśyate //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 13.2 sa rakṣitavyas tvayanaṃ hi caikaṃ vicārya buddhyā karaṇīyam ārye //
Śukasaptati
Śusa, 5, 22.1 svāminkathaṃ na tvaṃ svayameva vicārayasi /
Śusa, 23, 7.2 kuṭṭinīcaritaṃ śrutvā tadvicāryaṃ tvarānvitāḥ //
Abhinavacintāmaṇi
ACint, 1, 3.1 mādyantaṃ suvicārya mādhavakaraṃ samyakcikitsārṇavam /
ACint, 1, 68.2 ajīrṇabhāvaprabhavāmayeṣu hitāhitaṃ tatra vicāraṇīyam //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 55.2 romapādena tat sarvam uktaṃ sa tu vicāryatām //
GokPurS, 12, 75.2 yamas tayor vicāryātha kṛtaṃ karma śubhāśubham //
Haribhaktivilāsa
HBhVil, 1, 1.2 āvaśyakaṃ karma vicārya sādhubhiḥ sārdhaṃ samāhṛtya samastaśāstrataḥ //
HBhVil, 1, 202.1 guruś ca siddhasādhyādimantradāne vicārayet /
HBhVil, 1, 216.2 tādṛkśaktiṣu mantreṣu nahi kiṃcid vicāryate //
HBhVil, 3, 126.2 āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 31.2, 1.0 pūrvapadyābhiprāyaṃ vicārya muktiprāptau praśaṅkitaḥ prāhāsminn ityādi //
MuA zu RHT, 1, 33.2, 1.0 iti bahudhā vicāryeṣṭavastustutim āha tasmād ityādi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 54.2 aindraṃ sthānam upāsīta tasmāt taṃ na vicārayet //
Rasakāmadhenu
RKDh, 1, 2, 43.1 etāni puṭāni yatra yatropayuktāni tatra tatra vicārya deyāni /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 96.1 yasmindeśe tu yanmānaṃ viṣaye vā vicāritam /
SkPur (Rkh), Revākhaṇḍa, 155, 62.1 vicārayantau satataṃ tiṣṭhāte tau divāniśam /
SkPur (Rkh), Revākhaṇḍa, 172, 28.3 tatkurudhvaṃ vicāryāśu yena saṃvardhate sukham //
SkPur (Rkh), Revākhaṇḍa, 209, 79.2 te yatra bruvate tatra kṣipadhvaṃ mā vicāryatām //
SkPur (Rkh), Revākhaṇḍa, 209, 83.1 te śāstrāṇi vicāryātha ṛṣayaśca parasparam /
SkPur (Rkh), Revākhaṇḍa, 211, 15.1 yogīndraṃ śvapacaṃ vāpi atithiṃ na vicārayet /
SkPur (Rkh), Revākhaṇḍa, 226, 9.1 vicārayannabhyupetya revāsāgarasaṅgamam /
SkPur (Rkh), Revākhaṇḍa, 226, 12.1 vicārya paramasthānaṃ narmadodadhisaṅgamam /