Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Mṛgendraṭīkā
Spandakārikānirṇaya
Āryāsaptaśatī

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 21, 4.1 tava prajās tavauṣadhayas tavāpo vicalitam anuvicalanti //
Buddhacarita
BCar, 10, 41.2 tacchrutvā na sa vicacāla rājasūnuḥ kailāso giririva naikacitrasānuḥ //
Mahābhārata
MBh, 1, 165, 27.3 na cukṣubhe na dhairyācca vicacāla dhṛtavrataḥ //
MBh, 1, 205, 29.3 na satyād vicaliṣyāmi satyenāyudham ālabhe /
MBh, 2, 68, 35.2 śaityaṃ somāt praṇaśyeta matsatyaṃ vicaled yadi //
MBh, 3, 34, 54.1 tasmād vicalitaḥ pārtha loke hāsyaṃ gamiṣyasi /
MBh, 3, 63, 6.1 tasya śāpān na śaknomi padād vicalituṃ padam /
MBh, 3, 164, 38.2 vicalan prathamotpāte hayānāṃ bharatarṣabha //
MBh, 3, 169, 6.1 hayānāṃ nāntaraṃ hyāsīt padād vicalituṃ padam /
MBh, 7, 104, 25.1 kiṃcid vicalitaḥ karṇaḥ suprahārābhipīḍitaḥ /
MBh, 7, 131, 117.1 nikṛttair hastihastaiśca vicaladbhir itastataḥ /
MBh, 7, 132, 21.3 tān dṛṣṭvā nihatān vīrān vicelur nṛpasattamāḥ //
MBh, 7, 150, 62.1 gatvā karṇarathābhyāśaṃ vicalatkuṇḍalānanaḥ /
MBh, 8, 14, 2.2 vicelur babhramur neduḥ petur mamluś ca māriṣa //
MBh, 8, 18, 42.2 padāt padaṃ vicalituṃ nāśaknot tatra bhārata //
MBh, 8, 68, 50.1 hate karṇe na diśo viprajajñus tamovṛtā dyaur vicacāla bhūmiḥ /
MBh, 12, 104, 14.1 athāsya praharet kāle kiṃcid vicalite pade /
MBh, 12, 138, 44.2 athāsya praharet kāle kiṃcid vicalite pade //
MBh, 12, 221, 90.1 yathartu sasyeṣu vavarṣa vāsavo na dharmamārgād vicacāla kaścana /
MBh, 12, 232, 25.2 taṃ taṃ yukto niṣeveta na caiva vicalet tataḥ //
MBh, 12, 274, 41.2 pṛthivī vyacalad rājann atīva bharatarṣabha //
MBh, 14, 5, 25.2 bhāsaṃ ca na raviḥ kuryānmatsatyaṃ vicaled yadi //
Manusmṛti
ManuS, 7, 28.2 dharmād vicalitaṃ hanti nṛpam eva sabāndhavam //
Rāmāyaṇa
Rām, Ay, 34, 24.2 dharmād vicalituṃ nāham alaṃ candrād iva prabhā //
Rām, Ki, 33, 5.1 saṃraktanayanaḥ śrīmān vicacāla kṛtāñjaliḥ /
Rām, Yu, 47, 100.2 sa sāyakārto vicacāla rājā kṛcchrācca saṃjñāṃ punar āsasāda //
Rām, Yu, 49, 18.1 kumbhakarṇaprahārārto vicacāla sa vāsavaḥ /
Rām, Yu, 64, 18.1 sa tu tena prahāreṇa nikumbho vicacāla ha /
Saundarānanda
SaundĀ, 5, 29.2 śokena conmādamupeyivāṃso rājarṣayo 'nye 'pyavaśā viceluḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 59.2 varṇāśramāḥ svadharmebhyaḥ kiṃ vā vicalitā mayā //
BKŚS, 27, 49.2 svedārdrāṃśukayā prāgvan na tad vicalitaṃ śiraḥ //
Daśakumāracarita
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
Divyāvadāna
Divyāv, 12, 364.1 tīrthyā hyaśanivarṣeṇa bādhyamānā diśo digbhyo vicalanti //
Matsyapurāṇa
MPur, 162, 38.2 bhayādviceluḥ pavanoddhutāṅgā yathormayaḥ sāgaravārisaṃbhavāḥ //
Suśrutasaṃhitā
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 36, 3.1 atha netre vicalite tathā caiva vivartite /
Su, Cik., 40, 48.1 tatra hīnātimātrātiśītoṣṇasahasāpradānād atipravilambitaśirasa ucchiṅghato vicalato 'bhyavaharato vā pratiṣiddhapradānācca vyāpado bhavanti tṛṣṇodgārādayo doṣanimittāḥ kṣayajāśca //
Viṣṇupurāṇa
ViPur, 5, 34, 34.1 tāmavekṣya janastrāsavicalallocano mune /
ViPur, 6, 5, 27.2 vicalacchīrṇadaśano valisnāyuśirāvṛtaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 359.2 nādaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 13.2 vīkṣantaḥ snehasambaddhā vicelustatra tatra ha //
Bhāratamañjarī
BhāMañj, 1, 389.2 tasyā vālānilādhūto vicacāla mṛgīdṛśaḥ //
BhāMañj, 1, 416.2 samayāttvaṃ vicalitaḥ svasti gacchāmi bhūpate //
BhāMañj, 7, 292.2 atāḍayanmahāvegī vicacāla na cācyutaḥ //
BhāMañj, 7, 748.2 yenāśvatthadalālolā vicacāla jagattrayī //
BhāMañj, 13, 529.1 ardhajīvastu vicalandīrghasūtro mahākṛtiḥ /
Gītagovinda
GītGov, 5, 17.1 patati patatre vicalati patre śaṅkitabhavadupayānam /
GītGov, 7, 25.1 vicaladalakalalitānanacandrā /
Kathāsaritsāgara
KSS, 2, 4, 19.2 upetyopetya vicalandūramākṛṣṭavānnṛpam //
KSS, 3, 4, 295.1 arcite 'pyarṇave ratnairyadā na vicacāla tat /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.3 yathā kila velācalaḥ samudrajalataraṃgadṛḍhāhataḥ svāvaṣṭambhān na calati evaṃ munimatis tīkṣṇāgratvādisādharmyāt parvatena rūpakīkṛtā ca svasthairyān na vyacalat //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
Āryāsaptaśatī
Āsapt, 2, 511.1 vicalasi mugdhe vidhṛtā yathā tathā viśasi hṛdayamadaye me /
Āsapt, 2, 659.1 svasthānād api vicalati majjati jaladhau ca nīcam api bhajate /