Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 38, 13.1 tad gacchata vicinvadhvaṃ putrakā bhadram astu vaḥ /
Rām, Ay, 87, 20.1 sādhu sainyāḥ pratiṣṭhantāṃ vicinvantu ca kānanam /
Rām, Ār, 41, 1.1 sā taṃ samprekṣya suśroṇī kusumāni vicinvatī /
Rām, Ār, 41, 30.1 dhanāni vyavasāyena vicīyante mahāvane /
Rām, Ār, 58, 9.1 gatā vicetuṃ puṣpāṇi phalāny api ca vā punaḥ /
Rām, Ār, 59, 16.2 vanaṃ sarvaṃ vicinuvo yatra sā janakātmajā /
Rām, Ār, 59, 17.2 saha saumitriṇā rāmo vicetum upacakrame /
Rām, Ār, 59, 18.1 nikhilena vicinvantau sītāṃ daśarathātmajau /
Rām, Ār, 59, 19.1 nikhilena vicinvantau naiva tām abhijagmatuḥ /
Rām, Ār, 59, 19.2 vicitya sarvataḥ śailaṃ rāmo lakṣmaṇam abravīt //
Rām, Ki, 42, 12.2 anviṣya daradāṃś caiva himavantaṃ vicinvatha //
Rām, Ki, 42, 15.2 vicinudhvaṃ mahābhāgāṃ rāmapatnīṃ yaśasvinīm //
Rām, Ki, 42, 26.2 nirdarāś ca nitambāś ca vicetavyās tatas tataḥ //
Rām, Ki, 42, 28.2 sa ca sarvair vicetavyaḥ sasānuprasthabhūdharaḥ //
Rām, Ki, 46, 2.2 nadīdurgāṃs tathā śailān vicinvanti samantataḥ //
Rām, Ki, 46, 8.1 uttarāṃ tu diśaṃ sarvāṃ vicitya sa mahākapiḥ /
Rām, Ki, 47, 2.2 vicinoti sma vindhyasya guhāś ca gahanāni ca //
Rām, Ki, 47, 13.2 prabhavāni nadīnāṃca vicinvanti samāhitāḥ //
Rām, Ki, 47, 20.3 vyacinvan prāyaśas tatra sarvaṃ tad girigahvaram //
Rām, Ki, 47, 21.1 vicitaṃ tu tataḥ kṛtvā sarve te kānanaṃ punaḥ /
Rām, Ki, 48, 2.2 daryo giriguhāś caiva vicitā naḥ samantataḥ //
Rām, Ki, 48, 4.2 tasmād bhavantaḥ sahitā vicinvantu samantataḥ //
Rām, Ki, 48, 5.2 vicinudhvaṃ yathā sītāṃ paśyāmo janakātmajām //
Rām, Ki, 48, 7.1 adyāpīdaṃ vanaṃ durgaṃ vicinvantu vanaukasaḥ /
Rām, Ki, 48, 14.2 vicinvantu vanaṃ sarve giridurgāṇi sarvaśaḥ //
Rām, Ki, 48, 17.2 vicinvanto harivarāḥ sītādarśanakāṅkṣiṇaḥ //
Rām, Ki, 49, 1.2 vicinoti sma vindhyasya guhāś ca gahanāni ca //
Rām, Su, 33, 55.1 vicitya vanadurgāṇi giriprasravaṇāni ca /