Occurrences

Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Śukasaptati
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 7, 8.0 śrotreṇa sṛṣṭā diśaś ca candramāś ca digbhyo hainam āyantī3ṃ digbhyo viśṛṇoti candramā asmai pūrvapakṣāparapakṣān vicinoti puṇyāya karmaṇa evam ete śrotraṃ pitaraṃ paricaranti diśaś ca candramāś ca //
Atharvaprāyaścittāni
AVPr, 3, 1, 9.0 bhadro vicīyamānaḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 38, 2.1 vicinvatīm ākirantīm apsarāṃ sādhudevinīm /
Bhāradvājagṛhyasūtra
BhārGS, 2, 9, 7.0 athāparāṇi ghoṣiṇa upaspṛśata ghoṣibhyaḥ svāhā śvāsina upaspṛśata śvāsibhyaḥ svāhā vicinvanta upaspṛśata vicinvadbhyaḥ svāhā pracinvanta upaspṛśata pracinvadbhyaḥ svāhā samaśnanta upaspṛśata samaśnadbhyaḥ svāheti daśa //
BhārGS, 2, 9, 7.0 athāparāṇi ghoṣiṇa upaspṛśata ghoṣibhyaḥ svāhā śvāsina upaspṛśata śvāsibhyaḥ svāhā vicinvanta upaspṛśata vicinvadbhyaḥ svāhā pracinvanta upaspṛśata pracinvadbhyaḥ svāhā samaśnanta upaspṛśata samaśnadbhyaḥ svāheti daśa //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 9, 2.9 vicinvanta upaspṛśata vicinvadbhyaḥ svāhā /
HirGS, 2, 9, 2.9 vicinvanta upaspṛśata vicinvadbhyaḥ svāhā /
Jaiminīyabrāhmaṇa
JB, 1, 49, 7.0 yathāṅgam evetarāṇy aṅgāni vicinvanti //
Kauśikasūtra
KauśS, 2, 8, 17.0 kṛtasampannān akṣān ā tṛtīyaṃ vicinoti //
KauśS, 3, 7, 4.0 kṛṣṇājine somāṃśūn vicinoti //
Kāṭhakagṛhyasūtra
KāṭhGS, 31, 3.1 triḥśyetayā śalalyā śamīśākhayā sapalāśayā vā sīmantaṃ vicinoti yās te rāka iti //
Kāṭhakasaṃhitā
KS, 11, 6, 66.0 tāñchuklāṃś ca kṛṣṇāṃś ca vicinuyuḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 11, 36.0 tān vicinuyāt //
MS, 2, 1, 6, 10.0 saumāraudraṃ caruṃ nirvaped udaśvity avicitānāṃ vrīhīṇāṃ yaḥ kāmayeta dvitīyam asya loke janeyam iti //
MS, 2, 2, 1, 35.0 tāṃs tredhā vicinuyāt //
MS, 2, 2, 1, 41.0 atha yebhyo 'dhi vicinuyāt tān udaṅ paretya valmīkavapām udrujya juhuyāt //
MS, 3, 7, 4, 1.28 somaṃ vicinvanti pāpavasīyasasya vyāvṛttyai /
MS, 3, 7, 4, 1.30 nādhvaryuḥ somaṃ vicinuyāt /
MS, 3, 7, 4, 1.33 nopadraṣṭāro vicīyamānasya syuḥ /
MS, 3, 7, 4, 1.34 yad upadraṣṭāro vicīyamānasya syuḥ kṣudhaṃ prajā nīyur avartir yajamānaṃ gṛhṇīyāt kṣodhuko 'dhvaryuḥ syāt //
MS, 3, 7, 4, 2.4 grasitam ete somasya niṣkhidanti ye somaṃ vicinvanti /
Taittirīyasaṃhitā
TS, 1, 8, 9, 28.1 karṇāṃś cākarṇāṃś ca taṇḍulān vicinuyāt //
TS, 5, 2, 11, 5.1 nārīḥ te patnayo loma vicinvantu manīṣayā /
TS, 6, 1, 9, 1.0 brahmavādino vadanti vicityaḥ somā3 na vicityā3 iti //
TS, 6, 1, 9, 1.0 brahmavādino vadanti vicityaḥ somā3 na vicityā3 iti //
TS, 6, 1, 9, 4.0 yad vicinuyād yathāsyād grasitaṃ niṣkhidati tādṛg eva tat //
TS, 6, 1, 9, 5.0 yan na vicinuyād yathākṣann āpannaṃ vidhāvati tādṛg eva tat kṣodhuko 'dhvaryuḥ syāt kṣodhuko yajamānaḥ //
Vaitānasūtra
VaitS, 3, 3, 7.1 uparavadeśe carmaṇi somam abhi tyam iti hiraṇyapāṇir vicinoti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 24.2 āsmāko 'si śukras te grahyo vicitas tvā vicinvantu //
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 14.1 tat kṛtaṃ vicinuyāt //
VārŚS, 3, 3, 3, 27.1 tad rājā kṛtaṃ vicinoti //
Āpastambaśrautasūtra
ĀpŚS, 19, 15, 9.1 yo 'sya supriyaḥ suvicita iva syāt tasmai vaiśvasṛjam /
ĀpŚS, 19, 20, 8.1 śuklāṃś ca kṛṣṇāṃś ca vicinuyāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 27.0 uttarato 'gner darbhavītāsu kuśasūnāsu vā śoṇitaṃ ninayecchvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti //
ĀśvGS, 4, 8, 28.0 athodaṅāvṛtya śvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti sarpebhyo yat tatra asṛg ūvadhyaṃ vāvasrutaṃ bhavati taddharanti sarpāḥ //
Ṛgveda
ṚV, 9, 97, 17.2 stukeva vītā dhanvā vicinvan bandhūṃr imāṁ avarāṁ indo vāyūn //
ṚV, 10, 42, 9.1 uta prahām ati dīvyā jayāti kṛtaṃ yac chvaghnī vicinoti kāle /
Mahābhārata
MBh, 1, 46, 29.2 vicinvan pūrvam ārūḍhaḥ śuṣkaśākhaṃ vanaspatim /
MBh, 1, 101, 9.1 tataste rājapuruṣā vicinvānāstadāśramam /
MBh, 1, 119, 38.42 udyānāni vanaṃ caiva vicitāni samantataḥ /
MBh, 2, 35, 27.1 yo hi dharmaṃ vicinuyād utkṛṣṭaṃ matimānnaraḥ /
MBh, 3, 65, 6.2 vicinvāno 'tha vaidarbhīm apaśyad rājaveśmani /
MBh, 3, 266, 22.2 diśas tisro vicityātha na tu ye dakṣiṇāṃ gatāḥ //
MBh, 5, 34, 18.1 puṣpaṃ puṣpaṃ vicinvīta mūlacchedaṃ na kārayet /
MBh, 5, 176, 6.2 vicinotu yathānyāyaṃ vidhānaṃ kriyatāṃ tathā //
MBh, 7, 98, 40.2 puṣpāṇīva vicinvan hi sottamāṅgānyapātayat //
MBh, 7, 101, 4.1 varān varān hi yodhānāṃ vicinvann iva bhārata /
MBh, 8, 40, 45.2 vicinvann eva bāṇāgraiḥ samāsādayad agrataḥ //
MBh, 12, 29, 44.1 paraṃ sahasrād yo baddhvā hayān vedīṃ vicitya ca /
MBh, 12, 169, 12.2 śaṣpāṇīva vicinvantam anyatragatamānasam /
MBh, 12, 260, 23.2 ko jātu na vicinvīta vidvān svāṃ śaktim ātmanaḥ //
MBh, 12, 283, 24.1 na saṃkareṇa draviṇaṃ vicinvīta vicakṣaṇaḥ /
MBh, 13, 18, 55.1 vicinvantaṃ manasā toṣṭuvīmi kiṃcit tattvaṃ prāṇahetor nato 'smi /
MBh, 13, 84, 20.1 tatastrailokyam ṛṣayo vyacinvanta suraiḥ saha /
Rāmāyaṇa
Rām, Bā, 38, 13.1 tad gacchata vicinvadhvaṃ putrakā bhadram astu vaḥ /
Rām, Ay, 87, 20.1 sādhu sainyāḥ pratiṣṭhantāṃ vicinvantu ca kānanam /
Rām, Ār, 41, 1.1 sā taṃ samprekṣya suśroṇī kusumāni vicinvatī /
Rām, Ār, 41, 30.1 dhanāni vyavasāyena vicīyante mahāvane /
Rām, Ār, 58, 9.1 gatā vicetuṃ puṣpāṇi phalāny api ca vā punaḥ /
Rām, Ār, 59, 16.2 vanaṃ sarvaṃ vicinuvo yatra sā janakātmajā /
Rām, Ār, 59, 17.2 saha saumitriṇā rāmo vicetum upacakrame /
Rām, Ār, 59, 18.1 nikhilena vicinvantau sītāṃ daśarathātmajau /
Rām, Ār, 59, 19.1 nikhilena vicinvantau naiva tām abhijagmatuḥ /
Rām, Ār, 59, 19.2 vicitya sarvataḥ śailaṃ rāmo lakṣmaṇam abravīt //
Rām, Ki, 42, 12.2 anviṣya daradāṃś caiva himavantaṃ vicinvatha //
Rām, Ki, 42, 15.2 vicinudhvaṃ mahābhāgāṃ rāmapatnīṃ yaśasvinīm //
Rām, Ki, 42, 26.2 nirdarāś ca nitambāś ca vicetavyās tatas tataḥ //
Rām, Ki, 42, 28.2 sa ca sarvair vicetavyaḥ sasānuprasthabhūdharaḥ //
Rām, Ki, 46, 2.2 nadīdurgāṃs tathā śailān vicinvanti samantataḥ //
Rām, Ki, 46, 8.1 uttarāṃ tu diśaṃ sarvāṃ vicitya sa mahākapiḥ /
Rām, Ki, 47, 2.2 vicinoti sma vindhyasya guhāś ca gahanāni ca //
Rām, Ki, 47, 13.2 prabhavāni nadīnāṃca vicinvanti samāhitāḥ //
Rām, Ki, 47, 20.3 vyacinvan prāyaśas tatra sarvaṃ tad girigahvaram //
Rām, Ki, 47, 21.1 vicitaṃ tu tataḥ kṛtvā sarve te kānanaṃ punaḥ /
Rām, Ki, 48, 2.2 daryo giriguhāś caiva vicitā naḥ samantataḥ //
Rām, Ki, 48, 4.2 tasmād bhavantaḥ sahitā vicinvantu samantataḥ //
Rām, Ki, 48, 5.2 vicinudhvaṃ yathā sītāṃ paśyāmo janakātmajām //
Rām, Ki, 48, 7.1 adyāpīdaṃ vanaṃ durgaṃ vicinvantu vanaukasaḥ /
Rām, Ki, 48, 14.2 vicinvantu vanaṃ sarve giridurgāṇi sarvaśaḥ //
Rām, Ki, 48, 17.2 vicinvanto harivarāḥ sītādarśanakāṅkṣiṇaḥ //
Rām, Ki, 49, 1.2 vicinoti sma vindhyasya guhāś ca gahanāni ca //
Rām, Su, 33, 55.1 vicitya vanadurgāṇi giriprasravaṇāni ca /
Saundarānanda
SaundĀ, 8, 50.2 yadi sādhu kimatra yoṣitāṃ sahajaṃ tāsu vicīyatāṃ śuci //
SaundĀ, 17, 16.1 sa rūpiṇaṃ kṛtsnamarūpiṇaṃ ca sāraṃ didṛkṣurvicikāya kāyam /
Agnipurāṇa
AgniPur, 8, 9.1 tvanmatāt preṣayiṣyāmi vicinvantu ca jānakīm /
Matsyapurāṇa
MPur, 120, 10.1 kāntasaṃnāmitalatā kusumāni vicinvatī /
Suśrutasaṃhitā
Su, Cik., 30, 37.2 sarvā viceyās tv oṣadhyaḥ somāścāpyarbude girau //
Bhāgavatapurāṇa
BhāgPur, 3, 4, 6.1 adrākṣam ekam āsīnaṃ vicinvan dayitaṃ patim /
BhāgPur, 3, 8, 19.2 nārvāggatas tatkharanālanālanābhiṃ vicinvaṃs tad avindatājaḥ //
BhāgPur, 3, 8, 20.1 tamasy apāre vidurātmasargaṃ vicinvato 'bhūt sumahāṃs triṇemiḥ /
BhāgPur, 3, 9, 37.2 nālena salile mūlaṃ puṣkarasya vicinvataḥ //
Bhāratamañjarī
BhāMañj, 13, 901.1 na tallokeṣu paśyāmi vicinvāno 'pi sūkṣmadhīḥ /
BhāMañj, 13, 1177.1 so 'bravīddevatāḥ sarvā vicinvānasya māṃ pituḥ /
Garuḍapurāṇa
GarPur, 1, 111, 3.1 puṣpātpuṣpaṃ vicinvīta mūlacchedaṃ na kārayet /
Hitopadeśa
Hitop, 1, 37.1 iti vicitya pakṣiṇaḥ sarve jālam ādāya utpatitāḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 51.0 evametādṛśeṣu cintāratnaprāyeṣu śrīspandasūtreṣu yadanyaiḥ sarvair vivṛtikṛdbhir vyākhyāyi yac cāsmābhiḥ kiṃcid vyākriyate tatrāntaramamatsarā anavaliptāś ca svayameva vicinvantu sacetaso na tu tad asmābhir udghāṭya pratipadaṃ pradarśyate granthagauravāpatteḥ //
Tantrasāra
TantraS, 1, 3.2 abhinavaguptahṛdambujam etad vicinuta maheśapūjanahetoḥ //
Tantrāloka
TĀ, 1, 21.2 abhinavaguptahṛdambujametadvicinuta maheśapūjanahetoḥ //
TĀ, 2, 12.1 tyajāvadhānāni nanu kva nāma dhatse 'vadhānaṃ vicinu svayaṃ tat /
Śukasaptati
Śusa, 5, 11.2 kopaprasādavastūnāṃ vicinvanti samīpagāḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 62.1 puṣpaṃ puṣpaṃ vicinuyān mūlacchedaṃ na kārayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 47.2 śailopalairye vicitāḥ samantācchiloccayāṃstānsa cakāra kalpe //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 19, 8.0 āghoṣiṇyaḥ pratighoṣiṇyaḥ saṃghoṣiṇyo vicinvatyaḥ śvasanāḥ kravyāda eṣa vo bhāgas taṃ juṣadhvaṃ svāheti //