Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ār, 60, 3.1 tāṃ lakṣmaṇas tīrthavatīṃ vicitvā rāmam abravīt /
Rām, Ār, 61, 13.1 samudraṃ ca viceṣyāmaḥ parvatāṃś ca vanāni ca /
Rām, Ār, 61, 14.1 devagandharvalokāṃś ca viceṣyāmaḥ samāhitāḥ /
Rām, Ār, 65, 7.1 didṛkṣamāṇau vaidehīṃ tad vanaṃ tau vicikyatuḥ /
Rām, Ār, 68, 21.2 diśo vicetuṃ tāṃ sītāṃ tvadviyogena śocatīm //
Rām, Ki, 39, 22.2 sarvam etad vicetavyaṃ mṛgayadbhir tatas tataḥ //
Rām, Ki, 39, 27.2 eteṣām ālayāḥ sarve viceyāḥ kānanaukasaḥ //
Rām, Ki, 39, 59.2 ye ca noktā mayā deśā viceyā teṣu jānakī //
Rām, Ki, 40, 43.2 śakyaṃ vicetuṃ gantuṃ vā nāto gatimatāṃ gatiḥ //
Rām, Ki, 41, 15.2 sarvam āśu vicetavyaṃ kapibhiḥ kāmarūpibhiḥ //
Rām, Ki, 42, 30.1 mainākas tu vicetavyaḥ sasānuprasthakandaraḥ /
Rām, Ki, 42, 60.1 sarvam etad vicetavyaṃ yan mayā parikīrtitam /
Rām, Ki, 46, 7.1 vicitya tu diśaṃ pūrvāṃ yathoktāṃ sacivaiḥ saha /
Rām, Ki, 46, 9.1 suṣeṇaḥ paścimām āśāṃ vicitya saha vānaraiḥ /
Rām, Ki, 46, 11.1 vicitāḥ parvatāḥ sarve vanāni nagarāṇi ca /
Rām, Ki, 46, 12.1 guhāś ca vicitāḥ sarvā yās tvayā parikīrtitāḥ /
Rām, Ki, 46, 12.2 vicitāś ca mahāgulmā latāvitatasaṃtatāḥ //
Rām, Ki, 46, 13.2 sattvāny atipramāṇāni vicitāni hatāni ca /
Rām, Ki, 46, 13.3 ye caiva gahanā deśā vicitās te punaḥ punaḥ //
Rām, Ki, 48, 7.2 khedaṃ tyaktvā punaḥ sarvaṃ vanam etad vicīyatām //
Rām, Ki, 49, 4.2 tatra vāyusutaḥ sarvaṃ vicinoti sma parvatam //
Rām, Ki, 49, 30.1 tatra tatra vicinvanto bile tatra mahāprabhāḥ /
Rām, Ki, 51, 9.1 vicitya tu vayaṃ sarve samagrāṃ dakṣiṇāṃ diśam /
Rām, Ki, 52, 15.1 mayasya māyāvihitaṃ giridurgaṃ vicinvatām /
Rām, Ki, 56, 16.1 te vayaṃ daṇḍakāraṇyaṃ vicitya susamāhitāḥ /
Rām, Ki, 56, 17.1 mayasya māyāvihitaṃ tad bilaṃ ca vicinvatām /
Rām, Su, 2, 45.2 vicinvan bhavanaṃ sarvaṃ drakṣyāmi janakātmajām //
Rām, Su, 10, 2.2 dhruvaṃ nu sītā mriyate yathā na me vicinvato darśanam eti maithilī //
Rām, Su, 10, 10.2 bhūyastāvad viceṣyāmi na yatra vicayaḥ kṛtaḥ //
Rām, Su, 10, 12.2 adṛṣṭāṃśca viceṣyāmi deśān rāvaṇapālitān //
Rām, Su, 10, 13.1 āpānaśālā vicitāstathā puṣpagṛhāṇi ca /
Rām, Su, 10, 13.2 citraśālāśca vicitā bhūyaḥ krīḍāgṛhāṇi ca //
Rām, Su, 10, 14.2 iti saṃcintya bhūyo 'pi vicetum upacakrame //
Rām, Su, 11, 52.2 tāvad etāṃ purīṃ laṅkāṃ vicinomi punaḥ punaḥ //
Rām, Su, 11, 55.2 imām abhigamiṣyāmi na hīyaṃ vicitā mayā //
Rām, Su, 16, 1.2 vicinvataśca vaidehīṃ kiṃciccheṣā niśābhavat //
Rām, Su, 56, 46.1 tatrāhaṃ sarvarātraṃ tu vicinvañ janakātmajām /
Rām, Yu, 39, 6.1 śakyā sītāsamā nārī prāptuṃ loke vicinvatā /
Rām, Yu, 70, 37.2 adhanenārthakāmena nārthaḥ śakyo vicinvatā //
Rām, Yu, 98, 3.2 praviśyāyodhanaṃ ghoraṃ vicinvantyo hataṃ patim //
Rām, Utt, 66, 10.1 prāyāt pratīcīṃ sa marūn vicinvaṃśca samantataḥ /