Occurrences

Atharvaveda (Śaunaka)
Āpastambadharmasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Laṅkāvatārasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Śivasūtravārtika
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 10, 8, 12.2 te nākapālaś carati vicinvan vidvān bhūtam uta bhavyam asya //
Āpastambadharmasūtra
ĀpDhS, 2, 11, 3.0 suvicitaṃ vicityā daivapraśnebhyo rājā daṇḍāya pratipadyeta //
ĀpDhS, 2, 11, 3.0 suvicitaṃ vicityā daivapraśnebhyo rājā daṇḍāya pratipadyeta //
ĀpDhS, 2, 29, 6.0 saṃdehe liṅgato daiveneti vicitya //
Ṛgveda
ṚV, 10, 86, 19.1 ayam emi vicākaśad vicinvan dāsam āryam /
Arthaśāstra
ArthaŚ, 2, 6, 3.1 sītā bhāgo baliḥ karo vaṇik nadīpālastaro nāvaḥ pattanaṃ vivicitaṃ vartanī rajjuścorarajjuśca rāṣṭram //
ArthaŚ, 2, 13, 33.1 vicitavastrahastaguhyāḥ kāñcanapṛṣatatvaṣṭṛtapanīyakāravo dhmāyakacarakapāṃsudhāvakāḥ praviśeyur niṣkaseyuśca //
Buddhacarita
BCar, 5, 7.2 jagato jananavyayaṃ vicinvan kṛpaṇaṃ khalvidamityuvāca cārtaḥ //
BCar, 5, 9.2 jagataḥ prabhavavyayau vicinvanmanasaśca sthitimārgamālalambe //
Mahābhārata
MBh, 1, 119, 43.105 drutaṃ gatvā purodyānaṃ vicinvanti sma pāṇḍavāḥ /
MBh, 1, 119, 43.107 vicinvanto 'tha te sarve na sma paśyanti bhrātaram /
MBh, 1, 119, 43.110 vicitāni ca sarvāṇi udyānāni nadīstathā /
MBh, 1, 134, 19.6 naṣṭair iva vicinvadbhir gatim iṣṭāṃ dhruvām itaḥ /
MBh, 1, 204, 10.1 nadītīreṣu jātān sā karṇikārān vicinvatī /
MBh, 3, 105, 15.1 asmābhir vicitā rājañ śāsanāt tava pārthiva /
MBh, 3, 105, 18.2 bhūya eva mahīṃ kṛtsnāṃ vicetum upacakramuḥ //
MBh, 3, 122, 8.2 vanaspatīn vicinvantī vijahāra sakhīvṛtā //
MBh, 3, 266, 18.2 vicetavyā mahī vīra sagrāmanagarākarā //
MBh, 3, 266, 23.2 vicitāṃ na tu vaidehyā darśanaṃ rāvaṇasya vā //
MBh, 3, 266, 27.2 vicetuṃ dakṣiṇām āśāṃ rājan prasthāpitās tvayā //
MBh, 3, 266, 37.1 vicitya dakṣiṇām āśāṃ saparvatavanākarām /
MBh, 3, 272, 24.1 tam adṛśyaṃ vicinvantaḥ sṛjantam aniśaṃ śarān /
MBh, 3, 281, 82.2 vicinoti ca māṃ tātaḥ sahaivāśramavāsibhiḥ //
MBh, 3, 282, 3.2 tāṃstān deśān vicinvantau dampatī parijagmatuḥ //
MBh, 5, 16, 11.1 atha tatrāpi padmāni vicinvan bharatarṣabha /
MBh, 5, 95, 17.2 avagāhyaiva vicitau na ca me rocate varaḥ //
MBh, 6, 80, 4.2 asūn iva vicinvanto dehe tasya mahātmanaḥ //
MBh, 7, 169, 50.1 pāñcālānāṃ ca vārṣṇeya samudrāntāṃ vicinvatām /
MBh, 7, 172, 72.1 astauṣaṃ tvāṃ tava saṃmānam icchan vicinvan vai savṛṣaṃ devavarya /
MBh, 11, 1, 21.2 tasya lālapyamānasya bahuśokaṃ vicinvataḥ /
MBh, 12, 47, 33.1 yaṃ taṃ vyaktastham avyaktaṃ vicinvanti maharṣayaḥ /
MBh, 12, 271, 55.1 śuddhāṃ gatiṃ tāṃ paramāṃ paraiti śuddhena nityaṃ manasā vicinvan /
MBh, 14, 32, 8.2 viṣayaṃ nādhigacchāmi vicinvan pṛthivīm imām //
Rāmāyaṇa
Rām, Ār, 60, 3.1 tāṃ lakṣmaṇas tīrthavatīṃ vicitvā rāmam abravīt /
Rām, Ār, 61, 13.1 samudraṃ ca viceṣyāmaḥ parvatāṃś ca vanāni ca /
Rām, Ār, 61, 14.1 devagandharvalokāṃś ca viceṣyāmaḥ samāhitāḥ /
Rām, Ār, 65, 7.1 didṛkṣamāṇau vaidehīṃ tad vanaṃ tau vicikyatuḥ /
Rām, Ār, 68, 21.2 diśo vicetuṃ tāṃ sītāṃ tvadviyogena śocatīm //
Rām, Ki, 39, 22.2 sarvam etad vicetavyaṃ mṛgayadbhir tatas tataḥ //
Rām, Ki, 39, 27.2 eteṣām ālayāḥ sarve viceyāḥ kānanaukasaḥ //
Rām, Ki, 39, 59.2 ye ca noktā mayā deśā viceyā teṣu jānakī //
Rām, Ki, 40, 43.2 śakyaṃ vicetuṃ gantuṃ vā nāto gatimatāṃ gatiḥ //
Rām, Ki, 41, 15.2 sarvam āśu vicetavyaṃ kapibhiḥ kāmarūpibhiḥ //
Rām, Ki, 42, 30.1 mainākas tu vicetavyaḥ sasānuprasthakandaraḥ /
Rām, Ki, 42, 60.1 sarvam etad vicetavyaṃ yan mayā parikīrtitam /
Rām, Ki, 46, 7.1 vicitya tu diśaṃ pūrvāṃ yathoktāṃ sacivaiḥ saha /
Rām, Ki, 46, 9.1 suṣeṇaḥ paścimām āśāṃ vicitya saha vānaraiḥ /
Rām, Ki, 46, 11.1 vicitāḥ parvatāḥ sarve vanāni nagarāṇi ca /
Rām, Ki, 46, 12.1 guhāś ca vicitāḥ sarvā yās tvayā parikīrtitāḥ /
Rām, Ki, 46, 12.2 vicitāś ca mahāgulmā latāvitatasaṃtatāḥ //
Rām, Ki, 46, 13.2 sattvāny atipramāṇāni vicitāni hatāni ca /
Rām, Ki, 46, 13.3 ye caiva gahanā deśā vicitās te punaḥ punaḥ //
Rām, Ki, 48, 7.2 khedaṃ tyaktvā punaḥ sarvaṃ vanam etad vicīyatām //
Rām, Ki, 49, 4.2 tatra vāyusutaḥ sarvaṃ vicinoti sma parvatam //
Rām, Ki, 49, 30.1 tatra tatra vicinvanto bile tatra mahāprabhāḥ /
Rām, Ki, 51, 9.1 vicitya tu vayaṃ sarve samagrāṃ dakṣiṇāṃ diśam /
Rām, Ki, 52, 15.1 mayasya māyāvihitaṃ giridurgaṃ vicinvatām /
Rām, Ki, 56, 16.1 te vayaṃ daṇḍakāraṇyaṃ vicitya susamāhitāḥ /
Rām, Ki, 56, 17.1 mayasya māyāvihitaṃ tad bilaṃ ca vicinvatām /
Rām, Su, 2, 45.2 vicinvan bhavanaṃ sarvaṃ drakṣyāmi janakātmajām //
Rām, Su, 10, 2.2 dhruvaṃ nu sītā mriyate yathā na me vicinvato darśanam eti maithilī //
Rām, Su, 10, 10.2 bhūyastāvad viceṣyāmi na yatra vicayaḥ kṛtaḥ //
Rām, Su, 10, 12.2 adṛṣṭāṃśca viceṣyāmi deśān rāvaṇapālitān //
Rām, Su, 10, 13.1 āpānaśālā vicitāstathā puṣpagṛhāṇi ca /
Rām, Su, 10, 13.2 citraśālāśca vicitā bhūyaḥ krīḍāgṛhāṇi ca //
Rām, Su, 10, 14.2 iti saṃcintya bhūyo 'pi vicetum upacakrame //
Rām, Su, 11, 52.2 tāvad etāṃ purīṃ laṅkāṃ vicinomi punaḥ punaḥ //
Rām, Su, 11, 55.2 imām abhigamiṣyāmi na hīyaṃ vicitā mayā //
Rām, Su, 16, 1.2 vicinvataśca vaidehīṃ kiṃciccheṣā niśābhavat //
Rām, Su, 56, 46.1 tatrāhaṃ sarvarātraṃ tu vicinvañ janakātmajām /
Rām, Yu, 39, 6.1 śakyā sītāsamā nārī prāptuṃ loke vicinvatā /
Rām, Yu, 70, 37.2 adhanenārthakāmena nārthaḥ śakyo vicinvatā //
Rām, Yu, 98, 3.2 praviśyāyodhanaṃ ghoraṃ vicinvantyo hataṃ patim //
Rām, Utt, 66, 10.1 prāyāt pratīcīṃ sa marūn vicinvaṃśca samantataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 31.1 tataḥ paurair madīyaiś ca vicinvadbhir itas tataḥ /
BKŚS, 9, 52.1 tataḥ prasthāpayāmi sma vicetuṃ parivārakān /
BKŚS, 12, 10.2 na kvacic ca vicinvatyaḥ paśyāmaḥ svāminīm iti //
Kirātārjunīya
Kir, 16, 1.2 sa tarkayāmāsa viviktatarkaś ciraṃ vicinvann iti kāraṇāni //
Kumārasaṃbhava
KumSaṃ, 5, 59.1 yadā ca tasyādhigame jagatpater apaśyad anyaṃ na vidhiṃ vicinvatī /
KumSaṃ, 6, 77.1 yogino yaṃ vicinvanti kṣetrābhyantaravartinam /
Laṅkāvatārasūtra
LAS, 2, 108.1 cittena cīyate karma manasā ca vicīyate /
Viṣṇupurāṇa
ViPur, 5, 9, 3.1 kṣvelamānau pragāyantau vicinvantau ca pādapān /
Bhāgavatapurāṇa
BhāgPur, 4, 13, 48.2 vicikyururvyāmatiśokakātarā yathā nigūḍhaṃ puruṣaṃ kuyoginaḥ //
BhāgPur, 4, 25, 28.1 tvaṃ hrīrbhavānyasyatha vāgramā patiṃ vicinvatī kiṃ munivadraho vane /
Bhāratamañjarī
BhāMañj, 5, 418.2 vicitya śyāmakarṇāṃstān aśvān gurvarthamāpnuhi //
BhāMañj, 13, 497.2 vicinvanhṛtamaśvena badaryāśramamāyayau //
Kathāsaritsāgara
KSS, 2, 4, 97.2 tasthau makaradaṃṣṭrā sā tasyopāyaṃ vicinvatī //
KSS, 2, 5, 88.1 tatropāyaṃ vicinvantaḥ sugatāyatanasthitām /
KSS, 3, 4, 297.2 ahamatrāvatīryāntarvicinomyambudherjalam //
KSS, 3, 6, 76.2 vicinvatāṃ śaśaṃsus tam agnim antarjalasthitam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 16.1, 8.0 tad eva loke lokānām ānando 'ntarvicinvatām //
Śyainikaśāstra
Śyainikaśāstra, 4, 61.1 tatra te śyainike śāstre vicīyante manīṣibhiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 36.1 yathā siṃhogajān sarvān vicitya vicared vanam /
SkPur (Rkh), Revākhaṇḍa, 198, 14.1 tataste rājapuruṣā vicinvantastamāśramam /