Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇupurāṇa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Śivapurāṇa
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 114, 11.6 kathaṃ tu tena patatā śilā gātrair vicūrṇitā /
MBh, 1, 114, 13.2 patatā tena śatadhā śilā gātrair vicūrṇitā /
MBh, 1, 150, 17.2 śarīragauravāt tasya śilā gātrair vicūrṇitā /
MBh, 7, 48, 44.2 mahārathair bhūḥ śuśubhe vicūrṇitaiḥ purair ivāmitrahatair narādhipa //
MBh, 8, 15, 38.1 tad arkacandragrahapāvakatviṣaṃ bhṛśābhighātāt patitaṃ vicūrṇitam /
MBh, 8, 62, 51.2 suparṇavātaprahatā yathā nagās tathā gatā gām avaśā vicūrṇitāḥ //
MBh, 8, 68, 25.2 manuṣyamātaṅgarathāśvarāśibhir drutaṃ vrajanto bahudhā vicūrṇitāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 49.2 vicūrṇayed vraṇamukhaṃ padmakādihimaṃ pibet //
AHS, Cikitsitasthāna, 8, 137.1 vicūrṇitair dvilavaṇair guḍagomūtrasaṃyutaiḥ /
AHS, Cikitsitasthāna, 14, 38.2 dagdhvā vicūrṇya dadhimastuyutaṃ prayojyaṃ gulmodaraśvayathupāṇḍugudodbhaveṣu //
AHS, Cikitsitasthāna, 16, 30.1 dvipalaṃ madhukaṃ śuṇṭhīṃ tvakkṣīrīṃ ca vicūrṇitam /
AHS, Cikitsitasthāna, 17, 15.1 dattvā guḍatulāṃ tasmin lehe dadyād vicūrṇitam /
Suśrutasaṃhitā
Su, Cik., 13, 22.1 majjāṃ tebhyo 'pi saṃhṛtya śoṣayitvā vicūrṇya ca /
Su, Cik., 25, 28.3 bījodbhavaṃ sāhacaraṃ ca puṣpaṃ pathyākṣadhātrīsahitaṃ vicūrṇya //
Su, Utt., 44, 33.1 vicūrṇya līḍhaṃ madhunācireṇa kumbhāhvayaṃ pāṇḍugadaṃ nihanyāt /
Su, Utt., 45, 35.1 puṣpāṇi śigrośca vicūrṇya leho madhvanvitaḥ śoṇitapittaroge /
Su, Utt., 52, 16.1 pathyāṃ sitāmāmalakāni lājāṃ samāgadhīṃ cāpi vicūrṇya śuṇṭhīm /
Su, Utt., 56, 25.1 tānyeva vartīr viraced vicūrṇya mahiṣyajāvībhagavāṃ tu mūtraiḥ /
Viṣṇupurāṇa
ViPur, 5, 1, 63.2 prayāsyanti na saṃdeho maddṛkpātavicūrṇitāḥ //
Rasahṛdayatantra
RHT, 5, 8.1 lavaṇaṃ devīsvarasaplutam ahipatraṃ vicūrṇitaṃ śilayā /
Rasamañjarī
RMañj, 5, 31.1 jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet /
RMañj, 5, 70.2 vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti //
RMañj, 6, 7.2 mardayitvā vicūrṇyātha tenāpūrya varāṭikām //
RMañj, 6, 37.1 pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet /
RMañj, 6, 184.1 mṛtasūtābhralohānāṃ tulyāṃ pathyāṃ vicūrṇayet /
RMañj, 6, 239.1 vākucī caiva dārū ca karṣamātraṃ vicūrṇitam /
RMañj, 6, 275.2 bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet //
RMañj, 6, 315.1 śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet /
RMañj, 6, 341.2 gandhakaṃ pippalī śuṇṭhī dvau dvau bhāgau vicūrṇayet //
RMañj, 7, 7.2 samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vicūrṇayet //
RMañj, 8, 11.2 śaṅkhamuktāmbhodhiphenayutaiḥ sarvair vicūrṇayet /
Rasaprakāśasudhākara
RPSudh, 3, 10.2 praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau //
RPSudh, 13, 3.1 sarvāṇyevaṃ vicūrṇyātha nālikerodare kṣipet /
Rasaratnasamuccaya
RRS, 2, 32.1 koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret /
RRS, 2, 38.1 agnivarṇaṃ bhavedyāvadvāraṃ vāraṃ vicūrṇayet /
RRS, 3, 163.1 luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ /
RRS, 5, 15.2 vicūrṇya luṅgatoyena daradena samanvitam /
RRS, 5, 65.2 prapacedyāmaparyantaṃ svāṃgaśītaṃ vicūrṇayet //
RRS, 5, 186.1 triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat /
RRS, 13, 40.1 ekaviṃśativārāṇi śoṣayitvā vicūrṇayet /
RRS, 14, 15.1 pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet /
RRS, 14, 25.1 svāṅgaśītaṃ vicūrṇyātha poṭalīṃ hemagarbhitām /
RRS, 15, 42.2 vicūrṇya saptavāraṃ hi viṣatinduphalodbhavaiḥ //
RRS, 15, 79.2 bilvamajjāviḍaṅgāni pathyā tulyaṃ vicūrṇayet //
RRS, 16, 15.2 vicūrṇya bhāvayedbhūyaḥ śuṇṭhīkvāthena saptadhā //
RRS, 16, 81.2 vicūrṇya pūrvavatkalkaṃ tadardhena vinikṣipet //
RRS, 16, 104.1 śuddhasūtaṃ viṣaṃ gandhaṃ samaṃ sarvavicūrṇitam /
RRS, 16, 130.2 tato vicūrṇya yatnena nikṣipyāyasabhājane //
RRS, 16, 140.1 vicūrṇyātiprayatnena bhāvayetsaptavāsaram /
RRS, 16, 149.2 kramaśa uttaraṃ ca vicūrṇitayā bṛhatīrasasaṃyutabhāvanayā //
RRS, 17, 20.2 svāṃgaśītaṃ vicūrṇyātha laghulokeśvaro rasaḥ //
RRS, 22, 9.1 svāṃgaśītaṃ vicūrṇyātha bhāvayellakṣmaṇādravaiḥ /
Rasaratnākara
RRĀ, R.kh., 8, 66.1 jalaṃ punaḥ punardeyaṃ svāṅgaśaityaṃ vicūrṇayet /
RRĀ, R.kh., 10, 10.1 nistuṣaṃ taṃ vicūrṇyātha bhṛṅgarājarasaiḥ saha /
RRĀ, Ras.kh., 2, 52.1 samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vicūrṇayet /
RRĀ, Ras.kh., 2, 78.2 mardyaṃ yāmaṃ vicūrṇyātha vyoṣajīrakasaindhavaiḥ //
RRĀ, Ras.kh., 2, 124.1 tuṣāgninā laghutvena samuddhṛtya vicūrṇayet /
RRĀ, Ras.kh., 2, 127.1 mūlatvacaṃ brahmavṛkṣācchāyāśuṣkāṃ vicūrṇitām /
RRĀ, Ras.kh., 4, 29.2 śoṣayitvā vicūrṇyātha tāni kāntaṃ mṛtaṃ samam //
RRĀ, Ras.kh., 4, 78.2 hastikarṇasya pañcāṅgaṃ chāyāśuṣkaṃ vicūrṇitam //
RRĀ, Ras.kh., 4, 82.1 rudantyāścaiva pañcāṅgaṃ chāyāśuṣkaṃ vicūrṇayet /
RRĀ, Ras.kh., 4, 87.1 chāyāśuṣkāṃ vicūrṇyātha karṣamekaṃ pibetsadā /
RRĀ, Ras.kh., 4, 104.2 tasya mūlatvacaṃ grāhyaṃ chāyāśuṣkaṃ vicūrṇayet //
RRĀ, Ras.kh., 6, 62.1 prasārya kāṣṭhapātrāntaśchāyāśuṣkaṃ vicūrṇayet /
RRĀ, V.kh., 3, 82.2 dinaṃ pakvaṃ vicūrṇyātha bhāvyaṃ kūṣmāṇḍajairdravaiḥ //
RRĀ, V.kh., 3, 122.2 liptvā ruddhvā puṭe paktvā samuddhṛtya vicūrṇayet //
RRĀ, V.kh., 3, 126.1 ruddhvā gajapuṭe paktvā samuddhṛtya vicūrṇayet /
RRĀ, V.kh., 4, 109.1 karṣadvayaṃ śuddhagandhaṃ yāmaṃ sarvaṃ vicūrṇayet /
RRĀ, V.kh., 4, 118.2 śulbaṃ nāgaṃ vaṅgaghoṣaṃ yatheṣṭaikaṃ vicūrṇayet //
RRĀ, V.kh., 4, 119.2 etatkhoṭaṃ vicūrṇyātha siddhacūrṇena saṃyutam //
RRĀ, V.kh., 4, 121.1 samāvartya vicūrṇyātha siddhacūrṇena pūrvavat /
RRĀ, V.kh., 5, 26.1 andhamūṣāgataṃ dhmātaṃ samādāya vicūrṇayet /
RRĀ, V.kh., 5, 42.2 evaṃ vārāṃścatuḥṣaṣṭis tataḥ śuṣkaṃ vicūrṇayet //
RRĀ, V.kh., 7, 3.2 yatheṣṭaikaṃ vicūrṇyādau vyomasattvam athāpi vā //
RRĀ, V.kh., 8, 60.1 mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet /
RRĀ, V.kh., 8, 67.1 tulyāṃśamaṃdhamūṣāyāṃ dhmāte khoṭaṃ vicūrṇayet /
RRĀ, V.kh., 8, 101.2 kṣiptvā mṛllavaṇaiḥ saṃdhiṃ liptvā śuṣkaṃ vicūrṇayet //
RRĀ, V.kh., 10, 27.2 rasakaṃ tāramākṣīkaṃ samabhāgaṃ vicūrṇayet //
RRĀ, V.kh., 10, 89.1 evam aṣṭaguṇaṃ dattvā mardyaṃ pācyaṃ vicūrṇayet /
RRĀ, V.kh., 13, 12.2 vartulaṃ sattvamādāya śeṣakiṭṭaṃ vicūrṇayet //
RRĀ, V.kh., 13, 97.1 abhrasattvaṃ vicūrṇyādau tatpādāṃśaṃ tu ṭaṃkaṇam /
RRĀ, V.kh., 14, 82.1 abhrasattvaṃ raviṃ nāgaṃ kramavṛddhyā vicūrṇayet /
RRĀ, V.kh., 14, 89.1 vimalā tālakaṃ tīkṣṇaṃ bhāgavṛddhyā vicūrṇayet /
RRĀ, V.kh., 14, 97.2 dvaṃdvamelāpaliptāyāṃ jātaṃ khoṭaṃ vicūrṇayet //
RRĀ, V.kh., 15, 2.1 gaṃdhakaṃ mākṣikaṃ nāgaṃ sarvaṃ tulyaṃ vicūrṇayet /
RRĀ, V.kh., 16, 12.0 etatsatvaṃ vicūrṇyātha pūrvavaccābhiṣekitam //
RRĀ, V.kh., 16, 64.2 aśvamūtrairdinaṃ svedyaṃ tadbhāgaikaṃ vicūrṇayet //
RRĀ, V.kh., 16, 92.2 capalā raktapītā vā bhāgamekaṃ vicūrṇayet //
RRĀ, V.kh., 17, 59.1 tatsamastaṃ vicūrṇyātha drute lohe pravāpayet /
RRĀ, V.kh., 19, 112.1 kastūrīcarma nirlomaṃ mustātulyaṃ vicūrṇayet /
RRĀ, V.kh., 20, 34.2 śulbaṃ tāraṃ ca mākṣīkaṃ samaṃ sūkṣmaṃ vicūrṇayet /
RRĀ, V.kh., 20, 76.1 raktacitrakapañcāṅgaṃ chāyāśuṣkaṃ vicūrṇayet /
Rasendracintāmaṇi
RCint, 5, 7.1 vicūrṇya gandhakaṃ kṣīre ghanībhāvāvadhiṃ pacet /
RCint, 8, 35.1 tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram /
RCint, 8, 37.1 mākṣīkakanakau gandhaṃ bhrāmayitvā vicūrṇayet /
Rasendracūḍāmaṇi
RCūM, 10, 42.1 koṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret /
RCūM, 10, 58.1 bhṛṅgāmbho gandhakopeto rājāvartto vicūrṇitaḥ /
RCūM, 13, 6.1 samyak śuṣkaṃ vicūrṇyātha kṣipedramyakaraṇḍake /
RCūM, 13, 13.1 saṃśoṣitaṃ vicūrṇyātha kācakūpyāṃ vinikṣipet /
RCūM, 13, 25.1 vicūrṇya bhāvayedbhṛṅgarasairvārāṇi sapta ca /
RCūM, 13, 62.1 vicūrṇya muṇḍikādrāvairbhāvayet saptavārakam /
RCūM, 13, 70.1 cirabilvabhavaistoyair viśoṣya ca vicūrṇya ca /
RCūM, 14, 17.1 vicūrṇya luṅgatoyena daradena samanvitam /
RCūM, 14, 157.1 triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat /
Rasendrasārasaṃgraha
RSS, 1, 153.2 secanīyaṃ tataḥ kṣīraistataḥ sūkṣmaṃ vicūrṇayet //
RSS, 1, 354.2 vicūrṇya līḍhaṃ madhunācireṇa kumbhāhvayaṃ pāṇḍugadaṃ nihanti //
Rasārṇava
RArṇ, 7, 22.1 śailaṃ vicūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ /
RArṇ, 8, 70.2 vaṅgabhāgāstu catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam //
Ānandakanda
ĀK, 1, 4, 280.2 mūṣāyāṃ dvandvaliptāyāṃ sarvaṃ dhmātaṃ vicūrṇayet //
ĀK, 1, 15, 109.1 pañcāṅgaṃ ca rudantyāśca chāyāśuṣkaṃ vicūrṇayet /
ĀK, 1, 15, 260.1 samūlāṃ tāṃ samuddhṛtya chāyāśuṣkāṃ vicūrṇayet /
ĀK, 1, 15, 308.2 samāṃśaṃ tānvicūrṇyaiva etatsarvasamaṃ puram //
ĀK, 1, 15, 621.2 vajravallīṃ samūlāṃ ca chāyāśuṣkāṃ vicūrṇayet //
ĀK, 1, 23, 88.2 samādāya vicūrṇyaiva dattvā tatsamagandhakam //
ĀK, 2, 4, 35.1 jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet /
ĀK, 2, 4, 45.1 tataḥ khalve vicūrṇyaitad yatheṣṭaṃ viniyojayet /
ĀK, 2, 4, 59.1 prapacedyāmaparyantaṃ svāṅgaśītaṃ vicūrṇayet /
ĀK, 2, 7, 63.1 sasatvaṃ nirmalībhūtaṃ lohakhalve vicūrṇayet /
ĀK, 2, 7, 69.1 ghanasatvaṃ suvimalaṃ lohakhalve vicūrṇayet /
ĀK, 2, 7, 82.1 ghanasatvaṃ suvimalaṃ lohakhalve vicūrṇayet /
ĀK, 2, 8, 200.2 luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 29.2 tuṇḍena daityān śataśo vicūrṇya daṃṣṭrābhir agryābhir akhaṇḍitābhiḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 77.2 yavāstiktā ghṛtaṃ kṣaudraṃ yathālābhaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 49.1 rasaṃ jvarārināmānaṃ vicūrṇya maricaiḥ samam /
ŚdhSaṃh, 2, 12, 136.2 nistvagjaipālabījaṃ ca daśaniṣkaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 139.1 gandhakaṃ pippalīṃ śuṇṭhīṃ dvau dvau bhāgau vicūrṇayet /
ŚdhSaṃh, 2, 12, 142.1 vicūrṇyaikatra sarvāṇi godugdhenaiva sādhayet /
ŚdhSaṃh, 2, 12, 149.2 pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet //
ŚdhSaṃh, 2, 12, 178.2 triṃśadaṃśaṃ viṣaṃ cāsya kṣiptvā sarvaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 186.2 caṇḍāgninā taduddhṛtya svāṅgaśītaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 194.2 śuddhaṃ sūtaṃ caturgandhaṃ palaṃ yāmaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 209.2 pratyekamaṣṭabhāgaṃ syādekīkṛtya vicūrṇayet //
ŚdhSaṃh, 2, 12, 224.2 śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samaṃ sarvaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 236.2 dadyānmṛdupuṭaṃ vahnau tataḥ sūkṣmaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 271.2 bhāvayitvā rasaireṣāṃ śoṣayitvā vicūrṇayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 5.0 yāmaṃ vicūrṇayediti tayoḥ śuddharasagandhakayoḥ kajjalīṃ kuryādityabhiprāyaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 6.0 parūṣakaphalaviśeṣaḥ kaseruḥ prasiddhaḥ madhūkaṃ guḍapuṣpaḥ vānarī kapikacchūḥ eṣāṃ rasairbhāvayitvā śoṣayitvā vicūrṇayet //
Rasakāmadhenu
RKDh, 1, 5, 114.1 vaṃgabhāgāśca catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 32.1, 1.0 koṣṭhyām avaśiṣṭasattvaṃ kācakiṭṭasaṃśliṣṭaṃ kaṇarūpaṃ durgrāhyaṃ tattu agnau śānte sati samāhṛtyaikīkṛtya bahir niṣkāsya saṃkuṭya vicūrṇya tatsaṃśliṣṭaṃ kaṇasattvaṃ haret //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 8.2 dantayantrāntasaṃviṣṭaṃ vicūrṇitaśirodharam //
Uḍḍāmareśvaratantra
UḍḍT, 2, 42.1 vicūrṇya madhusarpirbhyāṃ jīrṇāni dāpayed bhiṣak /