Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 4, 9, 1.0 aśvatarīrathenāgnir ājim adhāvat tāsām prājamāno yonim akūᄆayat tasmāt tā na vijāyante //
Atharvaveda (Śaunaka)
AVŚ, 3, 28, 1.2 yatra vijāyate yaminy apartuḥ sā paśūn kṣiṇāti riphatī ruśatī //
AVŚ, 9, 3, 13.1 gobhyo aśvebhyo namo yacchālāyāṃ vijāyate /
AVŚ, 11, 4, 3.2 pravīyante garbhān dadhate 'tho bahvīr vijāyante //
Bhāradvājagṛhyasūtra
BhārGS, 1, 23, 1.1 vijātāyāḥ paridāṃ karoti //
BhārGS, 1, 23, 8.11 yā svapantaṃ bodhayati yasyai vijātāyāṃ manaḥ /
BhārGS, 1, 25, 9.1 atha yadi ciraṃ na vijāyate srajamenāṃ darśayet //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 7.27 yā svapatsu jāgarti yasyai vijātāyāṃ manaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 253, 8.0 yadā vai vijāyamānā krūrīkurute 'tha sā ghoṣaṃ karoti //
JB, 1, 253, 9.0 atho śanair iva vā aghoṣam iva mahāsṛṣṭir vijāyate //
Kauśikasūtra
KauśS, 4, 12, 33.0 agne jātān iti na vīraṃ janayet prānyān iti na vijāyetety aśvatarīmūtram aśmamaṇḍalābhyāṃ saṃghṛṣya bhakte 'laṃkāre //
Kaṭhopaniṣad
KaṭhUp, 4, 7.2 guhāṃ praviśya tiṣṭhantīṃ yā bhūtebhir vyajāyata /
Kāṭhakagṛhyasūtra
KāṭhGS, 33, 2.1 vijaniṣyamāṇāyā adbhiḥ pāṇiṃ sravantaṃ śirasy ādhāyā hṛdayād abhimṛśed yathāyaṃ vātaḥ pavate yathā samudra ejati /
Mānavagṛhyasūtra
MānGS, 2, 18, 2.17 vijāyatāṃ prajāyatām iyaṃ bhavatu tokinī /
Pāraskaragṛhyasūtra
PārGS, 1, 11, 8.1 yathākāmī vā kāmam ā vijanitoḥ saṃbhavāmeti vacanāt //
Taittirīyabrāhmaṇa
TB, 2, 3, 8, 1.7 sa vijāyamāno garbheṇātāmyat /
Taittirīyasaṃhitā
TS, 5, 5, 1, 53.0 yathā saṃvatsaram āptvā kāla āgate vijāyata evam eva saṃvatsaram āptvā kāla āgate 'gniṃ cinute //
Vasiṣṭhadharmasūtra
VasDhS, 5, 8.7 tā abruvann ṛtau prajāṃ vindāmaha iti kāmam ā vijanitoḥ saṃbhavāmeti /
VasDhS, 12, 24.2 api naḥ śvo vijaniṣyamāṇāḥ patibhiḥ saha śayīrann iti strīṇām indradatto vara iti //
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 2.2 tat puṣkarasyāyatanād vijātaṃ parṇaṃ pṛthivyāḥ prathanaṃ harāmi /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.5 mahān mahī astabhāyad vijāto dyāṃ pitā sadma pārthivaṃ ca rajaḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 6.2 prakᄆptaṃ haivāsya strī vijāyata iti tasmāt saṃnahanaṃ visraṃsayati taddakṣiṇāyāṃ śroṇau nidadhāti nīvirhaivāsyaiṣā dakṣiṇata iva hīyaṃ nīvis tasmād dakṣiṇāyāṃ śroṇau nidadhāti tat punar abhicchādayaty abhicchanneva hīyaṃ nīvis tasmāt punar abhicchādayati //
ŚBM, 4, 5, 5, 6.3 tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti //
ŚBM, 4, 5, 5, 9.1 atha yad ajāḥ kaniṣṭhāni pātrāṇy anu prajāyante tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayantyaḥ kaniṣṭhāḥ /
ŚBM, 4, 5, 5, 10.1 atha yad gāvo bhūyiṣṭhāni pātrāṇy anu prajāyante tasmād etāḥ sakṛt saṃvatsarasya vijāyamānā ekaikaṃ janayantyo bhūyiṣṭhāḥ /
ŚBM, 5, 2, 1, 24.2 prajāpatirvā eṣa yad ajarṣabha etā vai prajāpateḥ pratyakṣatamāṃ yad ajās tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti tat prajāpatim evaitat karoti tasmād ajarṣabhasyājinam āstṛṇāti //
ŚBM, 5, 3, 4, 18.1 atha gorvijāyamānāyā ulbyā gṛhṇāti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 20, 14.0 sa yadā vijajñe 'tha hatvāsurān vijitya sarveṣāṃ ca devānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait //
Ṛgveda
ṚV, 3, 29, 11.1 tanūnapād ucyate garbha āsuro narāśaṃso bhavati yad vijāyate /
ṚV, 10, 63, 6.2 ko vo 'dhvaraṃ tuvijātā araṃ karad yo naḥ parṣad aty aṃhaḥ svastaye //
Ṛgvedakhilāni
ṚVKh, 3, 22, 3.1 mahān mahī astabhāyad vijāto dyāṃ pitā sadma pārthivaṃ ca rajaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 12.0 samāṃsamāṃ vijāyate //
Mahābhārata
MBh, 1, 57, 89.2 maharṣer ugratapasastasmād droṇo vyajāyata //
MBh, 1, 59, 44.3 anūpāṃ subhagāṃ bhāsīm iti prāvā vyajāyata //
MBh, 1, 60, 51.1 varuṇasya bhāryā jyeṣṭhā tu śukrād devī vyajāyata /
MBh, 1, 60, 55.1 ulūkān suṣuve kākī śyenī śyenān vyajāyata /
MBh, 1, 60, 57.1 śukī vijajñe dharmajña śukān eva manasvinī /
MBh, 1, 60, 65.1 tathā duhitarau rājan surabhir vai vyajāyata /
MBh, 1, 60, 66.10 sapta piṇḍaphalān vṛkṣān analāpi vyajāyata /
MBh, 1, 61, 78.3 mātur doṣād ṛṣeḥ kopād andha eva vyajāyata /
MBh, 1, 77, 5.2 lebhe garbhaṃ prathamataḥ kumāraṃ ca vyajāyata //
MBh, 1, 89, 44.3 pañcaitān vāhinī putrān vyajāyata manasvinī //
MBh, 1, 90, 8.1 yaduṃ ca turvasuṃ caiva devayānī vyajāyata /
MBh, 1, 100, 21.8 anujāmbālikā tatra putraṃ kāle vyajāyata /
MBh, 1, 169, 1.2 āśramasthā tataḥ putram adṛśyantī vyajāyata /
MBh, 1, 170, 8.2 sa aurva iti viprarṣir ūruṃ bhittvā vyajāyata //
MBh, 1, 188, 22.68 vijajñuṣī ca sā tatra daivayogena bhāminī /
MBh, 1, 189, 49.19 pañcabhyaḥ pañcadhā pañca dāyādān sā vyajāyata /
MBh, 1, 212, 1.326 sa hi jiṣṇur vijajñe tāṃ hrīṃ śriyaṃ saṃnatikriyām /
MBh, 3, 92, 8.1 darpānmānaḥ samabhavan mānāt krodho vyajāyata /
MBh, 3, 104, 18.1 tataḥ kālena vaidarbhī garbhālābuṃ vyajāyata /
MBh, 5, 54, 47.1 brahmarṣeśca bharadvājād droṇyāṃ droṇo vyajāyata /
MBh, 5, 187, 40.1 sā kanyā tapasā tena bhāgārdhena vyajāyata /
MBh, 8, 42, 17.1 sarveṣāṃ tatra bhūtānāṃ lomaharṣo vyajāyata /
MBh, 8, 50, 47.1 prayātasyātha pārthasya mahān svedo vyajāyata /
MBh, 12, 137, 7.2 samakālaṃ ca rājño 'pi devyāḥ putro vyajāyata //
MBh, 12, 200, 25.1 itarāstu vyajāyanta gandharvāṃsturagān dvijān /
MBh, 12, 200, 28.2 ditistu sarvān asurānmahāsattvān vyajāyata //
MBh, 12, 272, 10.1 śakrasya tu tadā rājann ūrustambho vyajāyata /
MBh, 12, 283, 11.2 hrīścaivāpyanaśad rājaṃstato moho vyajāyata //
MBh, 13, 52, 3.2 kathaṃ brahmarṣivaṃśe ca kṣatradharmā vyajāyata //
MBh, 16, 3, 7.1 vyajāyanta kharā goṣu karabhāśvatarīṣu ca /
Rāmāyaṇa
Rām, Bā, 24, 8.1 kasyacit tv atha kālasya yakṣī putraṃ vyajāyata /
Rām, Bā, 37, 16.1 atha kāle gate tasmiñ jyeṣṭhā putraṃ vyajāyata /
Rām, Bā, 37, 17.1 sumatis tu naravyāghra garbhatumbaṃ vyajāyata /
Rām, Bā, 70, 10.2 kīrtirātasya rājarṣer mahāromā vyajāyata //
Rām, Bā, 70, 11.1 mahāromṇas tu dharmātmā svarṇaromā vyajāyata /
Rām, Bā, 70, 11.2 svarṇaromṇas tu rājarṣer hrasvaromā vyajāyata //
Rām, Ay, 102, 11.2 dhundhumārān mahātejā yuvanāśvo vyajāyata //
Rām, Ay, 102, 17.2 tataḥ sā gṛham āgamya devī putraṃ vyajāyata //
Rām, Ār, 13, 17.1 narakaṃ kālakaṃ caiva kālakāpi vyajāyata /
Rām, Ār, 13, 18.2 ulūkāñ janayat krauñcī bhāsī bhāsān vyajāyata //
Rām, Ār, 13, 19.1 śyenī śyenāṃś ca gṛdhrāṃś ca vyajāyata sutejasaḥ /
Rām, Ār, 13, 20.1 cakravākāṃś ca bhadraṃ te vijajñe sāpi bhāminī /
Rām, Ār, 13, 20.2 śukī natāṃ vijajñe tu natāyā vinatā sutā //
Rām, Ār, 13, 21.1 daśa krodhavaśā rāma vijajñe 'py ātmasambhavāḥ /
Rām, Ār, 13, 31.1 sarvān puṇyaphalān vṛkṣān analāpi vyajāyata /
Rām, Ār, 13, 32.1 kadrūr nāgaṃ sahasrāsyaṃ tu vijajñe dharaṇīdharam /
Rām, Yu, 114, 29.1 tayoḥ samāgamaḥ pūrvaṃ prītyā hārdo vyajāyata /
Agnipurāṇa
AgniPur, 12, 2.2 yaduṃ ca turvasuṃ tasmād devayānī vyajāyata //
AgniPur, 18, 6.1 tasmāt śiṣṭiṃ ca bhavyaṃ ca dhruvācchambhurvyajāyata /
AgniPur, 18, 11.1 aṅgāt sunīthāpatyaṃ vai veṇamekaṃ vyajāyata /
AgniPur, 18, 19.2 śikhaṇḍī havirdhānamantardhānāt vyajāyata //
AgniPur, 18, 32.1 viśvedevāstu viśvāyāḥ sādhyān sādhyā vyajāyata /
AgniPur, 18, 34.1 pṛthivīviṣayaṃ sarvamarundhatyāṃ vyajāyata /
AgniPur, 18, 38.2 agniputraḥ kumāraś ca śarastambe vyajāyata //
AgniPur, 18, 41.2 surabhī kaśyapādrudrānekādaśa vijajñuṣī //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 101.2 putri putraṃ vijāyasva yaśaḥpātram ajarjaram //
BKŚS, 6, 1.2 divākare mṛdukare devī putraṃ vyajāyata //
BKŚS, 21, 84.1 brāhmaṇī brāhmaṇasyāsya yadi kanyāṃ vijāyate /
BKŚS, 27, 29.2 atha sā gṛhiṇī tasya kāle putraṃ vyajāyata //
Harivaṃśa
HV, 2, 2.2 dharmeṇaiva mahārāja śatarūpā vyajāyata //
HV, 2, 5.1 vairājāt puruṣād vīraṃ śatarūpā vyajāyata /
HV, 2, 5.2 priyavratottānapādau vīrāt kāmyā vyajāyata //
HV, 2, 14.1 tasmācchliṣṭiṃ ca mānyaṃ ca dhruvācchambhur vyajāyata /
HV, 2, 19.1 aṅgāt sunīthāpatyaṃ vai venam ekaṃ vyajāyata /
HV, 2, 27.2 śikhaṇḍinī havirdhānam antardhānād vyajāyata //
HV, 3, 8.1 yaṃ kaśyapaḥ sutavaraṃ parameṣṭhī vyajījanat /
HV, 3, 27.1 viśvedevās tu viśvāyāḥ sādhyā sādhyān vyajāyata /
HV, 3, 29.1 pṛthivīviṣayaṃ sarvam arundhatyāṃ vyajāyata /
HV, 10, 35.2 vyajāyata mahābāhuṃ sagaraṃ nāma pārthivam //
HV, 22, 4.1 yaduṃ ca turvasuṃ caiva devayānī vyajāyata /
HV, 24, 26.2 nivṛttaśatruṃ śatrughnaṃ śrutadevā vyajāyata //
HV, 25, 7.3 agāvahaṃ mahātmānaṃ vṛkadevī vyajāyata //
HV, 26, 18.1 ugreṇa tapasā tasyāḥ kanyāyāḥ sā vyajāyata /
HV, 27, 4.2 ete bāhyakasṛñjayyāṃ bhajamānād vijajñire //
HV, 27, 5.2 upabāhyakasṛñjayyāṃ bhajamānād vijajñire //
Kūrmapurāṇa
KūPur, 1, 7, 24.1 tato dīrgheṇa kālena duḥkhāt krodho vyajāyata /
KūPur, 1, 7, 44.2 sāpaviddhā tanustena sadyaḥ sandhyā vyajāyata //
KūPur, 1, 8, 22.1 buddhyā bodhaḥ sutastadvadapramādo vyajāyata /
KūPur, 1, 8, 24.1 kāmasya harṣaḥ putro 'bhūd devānando vyajāyata /
KūPur, 1, 13, 1.3 dharmajñau sumahāvīryau śatarūpā vyajījanat //
KūPur, 1, 13, 3.1 dhruvāt śliṣṭiṃ ca bhavyaṃ ca bhāryā śambhurvyajāyata /
KūPur, 1, 13, 21.2 śikhaṇḍinaṃ havirdhānam antardhānā vyajāyata //
KūPur, 1, 21, 7.1 yaduṃ ca turvasuṃ caiva devayānī vyajāyata /
KūPur, 1, 23, 38.1 bhajamānasya sṛñjayyāṃ bhajamānā vijajñire /
KūPur, 1, 38, 37.2 sumates taijasas tasmād indradyumno vyajāyata //
KūPur, 2, 2, 6.1 asmād vijāyate viśvamatraiva pravilīyate /
Liṅgapurāṇa
LiPur, 1, 11, 8.2 vijajñe 'tha mahātejāstasmājjajñe harastvasau //
LiPur, 1, 41, 39.2 tato dīrgheṇa kālena duḥkhātkrodho vyajāyata //
LiPur, 1, 63, 30.2 śyenī śyenāṃs tathā bhāsī kuraṅgāṃś ca vyajījanat //
LiPur, 1, 63, 38.1 rakṣogaṇaṃ krodhavaśā mahāmāyaṃ vyajījanat /
LiPur, 1, 66, 31.2 putro viśvasahastasya pitṛkanyā vyajījanat //
LiPur, 1, 66, 65.1 yaduṃ ca turvasuṃ caiva devayānī vyajāyata /
LiPur, 1, 69, 3.1 sṛñjayyāṃ bhajanāccaiva bhrājamānādvijajñire /
LiPur, 1, 70, 186.2 mānasaś ca rucirnāma vijajñe brahmaṇaḥ prabhoḥ //
LiPur, 1, 70, 210.2 sāpaviddhā tanustena sadyaḥ saṃdhyā vyajāyata //
LiPur, 1, 70, 268.2 ardhena nārī sā tasya śatarūpā vyajāyata //
LiPur, 1, 70, 270.2 yā tvardhātsṛjato nārī śatarūpā vyajāyata //
LiPur, 1, 70, 276.1 vairājātpuruṣād vīrācchatarūpā vyajāyata /
LiPur, 1, 70, 294.2 śraddhā kāmaṃ vijajñe vai darpo lakṣmīsutaḥ smṛtaḥ //
LiPur, 1, 70, 297.2 kṣemaḥ śāntisutaścāpi sukhaṃ siddhervyajāyata //
LiPur, 1, 70, 298.2 kāmasya harṣaḥ putro vai devyāṃ prītyāṃ vyajāyata //
Matsyapurāṇa
MPur, 5, 26.1 agniputraḥ kumārastu śarastambe vyajāyata /
MPur, 31, 5.2 lebhe garbhaṃ prathamataḥ kumāraśca vyajāyata //
MPur, 44, 50.3 te bāhyakāyāṃ sṛñjayyāṃ bhajamānād vijajñire //
MPur, 48, 77.2 tadaṃśastu sudeṣṇāyā jyeṣṭhaḥ putro vyajāyata /
MPur, 51, 2.3 brahmaṇo mānasaḥ putrastasmātsvāhā vyajījanat //
MPur, 115, 13.2 upoṣitas tathābhyaṅgādrūpahīno vyajāyata //
MPur, 148, 58.2 tadbalaṃ daityasiṃhasya bhīmarūpaṃ vyajāyata //
MPur, 171, 42.2 dharmāllakṣmīstathā kāmaṃ sādhyā sādhyānvyajāyata //
MPur, 171, 58.2 danustu dānavāñjajñe ditirdaityānvyajāyata //
MPur, 171, 62.2 suparṇānpakṣiṇaścaiva vinatā ca vyajāyata //
MPur, 171, 63.1 mahīdharānsarvanāgāndevī kadrūrvyajāyata /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 25, 6.1 anyatrāpi ātmā vijāyate putra ātmā vai ātmanaḥ pitā /
Suśrutasaṃhitā
Su, Śār., 1, 12.2 taiś ca tallakṣaṇaḥ kṛtsno bhūtagrāmo vyajanyata //
Viṣṇupurāṇa
ViPur, 1, 7, 16.1 tasmācca puruṣād devī śatarūpā vyajāyata /
ViPur, 1, 13, 1.2 dhruvācchiṣṭiṃ ca bhavyaṃ ca bhavyācchaṃbhur vyajāyata /
ViPur, 1, 13, 11.3 aṅgasya bhāryā sā dattā tasyāṃ veno vyajāyata //
ViPur, 1, 13, 12.2 nisargād eva maitreya duṣṭabhāvo vyajāyata //
ViPur, 1, 14, 1.3 śikhaṇḍinī havirdhānam antardhānād vyajāyata //
ViPur, 1, 15, 106.1 viśvedevās tu viśvāyāḥ sādhyā sādhyān vyajāyata /
ViPur, 1, 15, 115.1 agniputraḥ kumāras tu śarastambe vyajāyata /
ViPur, 1, 21, 17.1 śucyaudakān pakṣigaṇān sugrīvī tu vyajāyata /
ViPur, 2, 1, 35.1 sumatestejasastasmād indradyumno vyajāyata /
ViPur, 4, 10, 6.1 yaduṃ ca turvasuṃ caiva devayānī vyajāyata /
ViPur, 5, 32, 1.3 bhānuṃ bhaimarikaṃ caiva satyabhāmā vyajāyata //
Bhāgavatapurāṇa
BhāgPur, 2, 5, 37.2 ūrvorvaiśyo bhagavataḥ padbhyāṃ śūdro vyajāyata //
BhāgPur, 3, 5, 29.1 mahattattvād vikurvāṇād ahaṃtattvaṃ vyajāyata /
BhāgPur, 11, 7, 58.1 teṣu kāle vyajāyanta racitāvayavā hareḥ /
Garuḍapurāṇa
GarPur, 1, 5, 23.2 tasmācca puruṣāddevī śatarūpā vyajāyata //
GarPur, 1, 6, 27.1 viśvedevāstu viśvāyāḥ sādhyā sādhyānvyajāyata /
GarPur, 1, 6, 29.1 pṛthivīviṣayaṃ sarvamarutvatyāṃ vyajāyata /
GarPur, 1, 6, 34.2 agniputraḥ kumārastu śarastambe vyajāyat //
GarPur, 1, 6, 58.1 śukyaudakānpakṣigaṇānsugrīvī tu vyajāyata /
GarPur, 1, 139, 19.2 yaduṃ ca turvasuṃ caiva devayānī vyajāyata //
GarPur, 1, 140, 7.1 gargād amanyuḥ putro vai śiniḥ putro vyajāyata /
GarPur, 1, 156, 53.1 vātābhibhūtakoṣṭhānāṃ tairvināpi vijāyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 31.1 svedādvijajñe mahatī kanyā rājīvalocanā /
SkPur (Rkh), Revākhaṇḍa, 19, 51.1 tato vijajñe manasā kṣaṇena anekarūpāḥ sahasā maheśā /
SkPur (Rkh), Revākhaṇḍa, 40, 9.2 tathānyasya mahābhāgo danoḥ putro vyajāyata //
SkPur (Rkh), Revākhaṇḍa, 142, 13.1 tataḥ sā kālaparyāyādaṣṭavarṣā vyajāyata /
SkPur (Rkh), Revākhaṇḍa, 142, 18.2 kanyā madīyā rājendra hyaṣṭavarṣā vyajāyata //
Sātvatatantra
SātT, 1, 41.1 yasyāṃśena rajoyuktaḥ sṛṣṭau brahmā vyajāyata /