Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Spandakārikānirṇaya
Tantrāloka
Vātūlanāthasūtravṛtti
Āryāsaptaśatī
Śivasūtravārtika
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 6, 35, 1.0 te hādityān aṅgiraso 'yājayaṃs tebhyo yājayadbhya imām pṛthivīm pūrṇāṃ dakṣiṇānām adadus tān iyam pratigṛhītātapat tāṃ nyavṛñjan sā siṃhī bhūtvā vijṛmbhantī janān acarat tasyāḥ śocatyā ime pradarāḥ prādīryanta ye 'syā ime pradarāḥ sameva haiva tataḥ purā //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.6 yad vijṛmbhate tad vidyotate /
Śatapathabrāhmaṇa
ŚBM, 10, 6, 4, 1.3 yad vijṛmbhate tad vidyotate /
Ṛgveda
ṚV, 10, 86, 16.2 sed īśe yasya romaśaṃ niṣeduṣo vijṛmbhate viśvasmād indra uttaraḥ //
ṚV, 10, 86, 17.1 na seśe yasya romaśaṃ niṣeduṣo vijṛmbhate /
Aṣṭasāhasrikā
ASāh, 11, 1.7 te vijṛmbhamāṇā hasanta uccagghayanto likhiṣyanti /
Lalitavistara
LalVis, 7, 27.2 atha māyādevī gaganatalagateva vidyut dṛṣṭiṃ dakṣiṇaṃ bāhuṃ prasārya plakṣaśākhāṃ gṛhītvā salīlaṃ gaganatalaṃ prekṣamāṇā vijṛmbhamānā sthitābhūt /
Mahābhārata
MBh, 4, 22, 17.2 ityuktvā sa mahābāhur vijajṛmbhe jighāṃsayā /
MBh, 5, 9, 48.1 vijṛmbhamāṇasya tato vṛtrasyāsyād apāvṛtāt /
MBh, 8, 56, 41.2 ghore śarāndhakāre tu karṇāstre ca vijṛmbhite //
MBh, 12, 273, 6.2 vyajṛmbhata ca rājendra tīvrajvarasamanvitaḥ /
MBh, 12, 274, 56.2 vyajṛmbhata tataḥ śakrastasmai vajram avāsṛjat //
MBh, 12, 350, 3.2 vijṛmbhatyambare vipra kim āścaryataraṃ tataḥ //
Rāmāyaṇa
Rām, Ki, 65, 33.1 tad vijṛmbhasva vikrāntaḥ plavatām uttamo hyasi /
Rām, Ki, 66, 3.1 yathā vijṛmbhate siṃho vivṛddho girigahvare /
Rām, Yu, 17, 13.2 laṅkām abhimukhaḥ kopād abhīkṣṇaṃ ca vijṛmbhate //
Rām, Yu, 17, 16.2 utthāya ca vijṛmbhante krodhena haripuṃgavāḥ //
Rām, Yu, 48, 48.2 nidrākṣayāt kṣudbhayapīḍitaśca vijṛmbhamāṇaḥ sahasotpapāta //
Rām, Yu, 48, 51.1 vijṛmbhamāṇo 'tibalaḥ pratibuddho niśācaraḥ /
Saundarānanda
SaundĀ, 12, 29.1 sā jighāṃsustamo hārdaṃ yā saṃprati vijṛmbhate /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 41.2 iyaṃ vijṛmbhamāṇāyā magnāgracaraṇā mahī //
BKŚS, 11, 97.2 svāminyā saha saṃyogaḥ so 'yam evaṃ vijṛmbhate //
BKŚS, 12, 67.2 asatye hy atra yā krīḍā tad unmattavijṛmbhitam //
BKŚS, 12, 72.2 vanadevatayodyānaṃ sakalaṃ na vijṛmbhitam //
BKŚS, 18, 567.2 bhāsvadbhāsābhibhāvinyā muktaṃ rātrau vijṛmbhate //
BKŚS, 22, 105.2 mūkitoddāmadhūryeṇa kranditena vijṛmbhitam //
Daśakumāracarita
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
Harṣacarita
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Kumārasaṃbhava
KumSaṃ, 8, 55.2 etad andhatamasaṃ niraṅkuśaṃ dikṣu dīrghanayane vijṛmbhate //
Kāmasūtra
KāSū, 5, 4, 4.6 cintayantī niḥśvasiti vijṛmbhate ca /
Kūrmapurāṇa
KūPur, 2, 6, 9.2 mahadādikrameṇaiva mama tejo vijṛmbhate //
KūPur, 2, 7, 17.2 tatsarvaṃ pratijānīdhvaṃ mama tejovijṛmbhitam //
KūPur, 2, 43, 28.2 lokān dahati dīptātmā rudratejovijṛmbhitaḥ //
Laṅkāvatārasūtra
LAS, 1, 44.29 atha bhagavān punarapi tasyāṃ velāyāṃ parṣadamavalokya buddhyā na māṃsacakṣuṣā siṃharājavadvijṛmbhya mahāhāsamahasat /
Liṅgapurāṇa
LiPur, 1, 82, 19.1 trayoviṃśatibhis tattvair mahadādyair vijṛmbhitā /
LiPur, 1, 96, 11.1 vīrabhadro'pi bhagavān vīraśaktivijṛmbhitaḥ /
LiPur, 1, 96, 29.2 tattadviddhi gaṇādhyakṣa mama tejovijṛmbhitam //
LiPur, 1, 96, 53.2 tvadādistambaparyantaṃ rudraśaktivijṛmbhitam //
Matsyapurāṇa
MPur, 150, 114.1 vijṛmbhatyatha sāvitre paramāstre pratāpini /
MPur, 153, 98.2 vijṛmbhatyatha caiṣīke paramāstre'tidurdhare //
MPur, 153, 101.1 tasminpratihate cāstre pāvakāstraṃ vyajṛmbhata /
MPur, 154, 91.1 vyajṛmbhata sukhodarke tato menā mahāgṛhe /
MPur, 154, 250.1 vyajṛmbhata jagaddagdhuṃ jvālāhuṅkāraghasmaraḥ /
MPur, 154, 347.1 yattasya vibhavātsvotthaṃ bhuvaneṣu vijṛmbhitam /
MPur, 154, 469.1 vijṛmbhitāpratimadhvanivāridaṃ sugandhibhiḥ purapavanairmanoharam /
MPur, 154, 583.1 vyajṛmbhata tathā loke kramād vaibhāvaraṃ tamaḥ /
Viṣṇupurāṇa
ViPur, 2, 5, 23.1 yadā vijṛmbhate 'nanto madāghūrṇitalocanaḥ /
ViPur, 2, 12, 39.2 tato hi śailābdhidharādibhedāñjānīhi vijñānavijṛmbhitāni //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 6.2 kurvanti yavakādyāśca tatprabhāvavijṛmbhitam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 69.1 mahadādi jagaddvaitaṃ nāmamātravijṛmbhitam /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 31.2 antaḥpraviṣṭa ābhāti vijñānena vijṛmbhitaḥ //
BhāgPur, 3, 9, 25.1 so 'sāv adabhrakaruṇo bhagavān vivṛddhapremasmitena nayanāmburuhaṃ vijṛmbhan /
BhāgPur, 3, 25, 27.1 asevayāyaṃ prakṛter guṇānāṃ jñānena vairāgyavijṛmbhitena /
BhāgPur, 3, 33, 15.1 prajāpateḥ kardamasya tapoyogavijṛmbhitam /
BhāgPur, 4, 21, 8.2 tadādirājasya yaśo vijṛmbhitaṃ guṇairaśeṣairguṇavatsabhājitam /
BhāgPur, 4, 22, 25.1 harermuhustatparakarṇapūraguṇābhidhānena vijṛmbhamāṇayā /
Bhāratamañjarī
BhāMañj, 7, 575.2 kurvanghaṭotkaco reje rāhujṛmbhāvijṛmbhitam //
Garuḍapurāṇa
GarPur, 1, 109, 35.2 vastrairmanoramairmālyaiḥ kāmaḥ strīṣu vijṛmbhate //
Kathāsaritsāgara
KSS, 1, 4, 13.2 udgāḍhamupakośāyā navānaṅgavijṛmbhitam //
KSS, 5, 3, 255.2 vidyādharādhirājyaṃ tat prāpya tatra vyajṛmbhata //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 11.0 tac cedam anupamamahimnaḥ śabdarūpasyaivaṃ vijṛmbhitaṃ yad ekam api sat tat tad devatāviśeṣapratītihetutām ātmapratītihetutāṃ cābhyeti //
Narmamālā
KṣNarm, 3, 53.2 yattasya nirvikalpasya tattavaiva vijṛmbhitam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 7.0 yadyapi rahasyadṛṣṭau na kaścij jaḍaḥ karaṇavargo 'sti apitu vijñānadehāḥ karaṇeśvarya eva vijṛmbhante tathāpīha suprasiddhapratītyanusāreṇopadeśyaḥ krameṇa rahasyārthopadeśe 'nupraveśya ityevam uktam //
Tantrāloka
TĀ, 1, 112.2 viśvacakre maheśāno viśvaśaktirvijṛmbhate //
TĀ, 4, 22.1 pāñcarātrikavairiñcasaugatādervijṛmbhate /
TĀ, 4, 88.2 prāṇāyāmāśca ye sarvametadbāhyavijṛmbhitam //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 8.1, 2.0 mūlādhārapayodharādhāraprathitākṛtrimarasatritayābhoge sati anicchocchalitaṃ niṣkāmatayā prollasitaṃ vigatabandhaṃ virahitabhedaprathātmakasaṃsārāvagrahaṃ śāntacitrobhayavidhabrahmasvarūpasamuttīrṇaṃ kim api niruttaraprakṛṣṭatarāmarśasaṃvitsvabhāvaṃ paraṃ brahmaiva satatam anastamitasthityā vijṛmbhata ity arthaḥ //
Āryāsaptaśatī
Āsapt, 2, 481.1 rāge nave vijṛmbhati virahakramamandamandamandākṣe /
Āsapt, 2, 501.1 vakṣasi vijṛmbhamāṇe stanabhinnaṃ truṭati kañcukaṃ tasyāḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 20.0 pañcapañcakabhedena pañcapañcavijṛmbhitam //
Haribhaktivilāsa
HBhVil, 3, 130.2 so 'sāv adabhrakaruṇo bhagavān vivṛddhapremasmitena nayanāmburuhaṃ vijṛmbhan /
HBhVil, 5, 191.2 gurukucabharabhaṅgurāvalagnatrivalivijṛmbhitaromarājibhājām //