Occurrences

Rasārṇava

Rasārṇava
RArṇ, 2, 24.2 padminī sā tu vijñeyā prasannā mṛgalocanā //
RArṇ, 4, 22.2 tasmādyantrabalaṃ caikaṃ na vilaṅghyaṃ vijānatā //
RArṇ, 4, 25.2 kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā /
RArṇ, 4, 26.1 vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet /
RArṇ, 4, 29.2 haṃsapākaḥ sa vijñāto yantratantrārthakovidaiḥ //
RArṇ, 4, 42.2 bhasmamūṣā tu vijñeyā tārasaṃśodhane hitā //
RArṇ, 4, 55.2 lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam //
RArṇ, 6, 70.2 trikoṇāḥ pattalā dīrghāḥ vijñeyāste napuṃsakāḥ //
RArṇ, 10, 8.3 miśrakaṃ tu vijānīyādudvāhakarmakārakam //
RArṇ, 11, 95.2 baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ //
RArṇ, 11, 112.1 tataḥ siddhaṃ vijānīyāt dvaidhaṃ śulvasya dāpayet /
RArṇ, 11, 142.2 bhūcaraṃ taṃ vijānīyāt rasendraṃ nātra saṃśayaḥ //
RArṇ, 12, 358.2 vijñeyaṃ niṣparīhāraṃ sākṣāddivyauṣadhaṃ param //
RArṇ, 13, 31.1 evaṃ hi drutiyogāstu vijñātavyā vidhānataḥ /
RArṇ, 14, 166.0 drutabandhaḥ sa vijñeyaḥ śatasāhasravedhakaḥ //
RArṇ, 15, 140.1 etatte kathitaṃ guhyaṃ vijñeyaṃ rasavādibhiḥ /
RArṇ, 16, 12.2 īśvarastasya vijñeyo devadevo jagadguruḥ //
RArṇ, 18, 217.2 sudurlabhaṃ vijānīyāt siddhirūpaṃ niyojayet //
RArṇ, 18, 218.2 raktavarṇaṃ vijānīyāttejastejasi yojayet //