Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 3, 25.2 tanmātrādbhūtasargaś ca vijñeyaś ca parasparam //
LiPur, 1, 6, 2.1 śuciḥ saurastu vijñeyaḥ svāhāputrāstrayastu te /
LiPur, 1, 8, 73.2 sarvatattvādhipaḥ sarvaṃ vijānāti yadīśvaraḥ //
LiPur, 1, 10, 16.2 vijñeyaṃ śravaṇācchrautaṃ smaraṇātsmārtamucyate //
LiPur, 1, 11, 2.3 ekonatriṃśakaḥ kalpo vijñeyaḥ śvetalohitaḥ //
LiPur, 1, 16, 28.1 ānandastu sa vijñeya ānandatve vyavasthitaḥ /
LiPur, 1, 17, 71.2 tato vijñāya deveśaṃ yathāvacchrutisaṃbhavaiḥ //
LiPur, 1, 20, 17.2 māyayā mohitaḥ śaṃbhor avijñāya janārdanam //
LiPur, 1, 22, 11.1 evamuktastu vijñāya saṃbhāvayata keśavam /
LiPur, 1, 23, 5.2 vijñātaḥ svena tapasā sadyojātatvamāgataḥ //
LiPur, 1, 23, 11.1 vijñātaḥ svena yogena tasminvarṇāntare sthitaḥ /
LiPur, 1, 23, 15.2 yasmādahaṃ tairvijñāto yogatatparamānasaiḥ //
LiPur, 1, 23, 16.1 tatra tatpuruṣatvena vijñāto 'haṃ tvayā punaḥ /
LiPur, 1, 23, 20.1 vijñāto 'haṃ tvayā brahmanghoro ghoraparākramaḥ /
LiPur, 1, 28, 31.1 ābhyantarārcakāḥ sarve na parīkṣyā vijānatā /
LiPur, 1, 31, 3.2 eṣa devo mahādevo vijñeyastu maheśvaraḥ /
LiPur, 1, 39, 6.2 kalistamaś ca vijñeyaṃ yugavṛttiryugeṣu ca //
LiPur, 1, 40, 57.1 mānavasya tu so'ṃśena devasyeha vijajñivān /
LiPur, 1, 40, 96.1 anāgateṣu tadvacca tarkaḥ kāryo vijānatā /
LiPur, 1, 45, 5.2 na vijānanti saṃmūḍhā māyayā tasya mohitāḥ //
LiPur, 1, 49, 10.2 dhanuḥsaṃsthe tu vijñeye dve varṣe dakṣiṇottare //
LiPur, 1, 49, 13.1 tayormadhye ca vijñeyaṃ merumadhyamilāvṛtam /
LiPur, 1, 49, 15.2 tasya pratīcyāṃ vijñeyaḥ parvato gandhamādanaḥ //
LiPur, 1, 49, 16.1 āyāmataḥ sa vijñeyo mālyavāniva vistṛtaḥ /
LiPur, 1, 52, 45.1 hemakūṭe tu gandharvā vijñeyāścāpsarogaṇāḥ /
LiPur, 1, 56, 1.3 tricakrobhayato'śvaś ca vijñeyastasya vai rathaḥ //
LiPur, 1, 57, 14.1 bhārgavātpādahīnastu vijñeyo vai bṛhaspatiḥ /
LiPur, 1, 57, 36.2 asaṃkareṇa vijñeyasteṣāṃ yogastu vai budhaiḥ //
LiPur, 1, 59, 11.1 vaidyuto'bjastu vijñeyasteṣāṃ vakṣye tu lakṣaṇam /
LiPur, 1, 59, 44.1 candrarkṣagrahāḥ sarve vijñeyāḥ sūryasaṃbhavāḥ /
LiPur, 1, 61, 17.2 śukro devastu vijñeyo bhārgavo 'surayājakaḥ //
LiPur, 1, 61, 26.1 vijñeyāstārakāḥ sarvās tvṛṣayastvekaraśmayaḥ /
LiPur, 1, 61, 33.2 bhārgavātpādahīnastu vijñeyo vai bṛhaspatiḥ //
LiPur, 1, 63, 52.1 raibhyasya raibhyā vijñeyā naidhruvasya vadāmi vaḥ /
LiPur, 1, 70, 10.1 mano mahāṃstu vijñeyamekaṃ tatkāraṇaṃ smṛtam /
LiPur, 1, 70, 21.1 sākṣātsarvaṃ vijānāti mahātmā tena ceśvaraḥ /
LiPur, 1, 70, 38.1 bhūtatanmātrasargo'yaṃ vijñeyastu parasparam /
LiPur, 1, 70, 45.2 tasmāccaturguṇā āpo vijñeyāstu rasātmikāḥ //
LiPur, 1, 70, 114.2 anāgateṣu tadvacca tarkaḥ kāryo vijānatā //
LiPur, 1, 70, 122.2 tatas tu salile tasmin vijñāyāntargatāṃ mahīm //
LiPur, 1, 70, 163.2 prathamo mahataḥ sargo vijñeyo brahmaṇaḥ smṛtaḥ //
LiPur, 1, 82, 41.1 kapālīśaś ca vijñeyo rudrā rudrāṃśasaṃbhavāḥ /
LiPur, 1, 85, 185.1 viniyogaḥ sa vijñeya aihikāmuṣmikaṃ phalam /
LiPur, 1, 86, 62.2 hṛdayaṃ tadvijānīyād viśvasyāyatanaṃ mahat //
LiPur, 1, 86, 73.1 tatsarvamaham eveti veditavyaṃ vijānatā /
LiPur, 1, 86, 102.1 aparāmṛṣṭamadyaiva vijñeyaṃ muktidaṃ tvidam /
LiPur, 1, 86, 127.1 na ca sparśaṃ vijānāti sa vai samarasaḥ smṛtaḥ /
LiPur, 1, 88, 70.1 vijñeyastāmaso nāma tatraiva parivartate /
LiPur, 1, 88, 71.1 piśācāntaḥ sa vijñeyaḥ svargasthāneṣu dehinām /
LiPur, 1, 89, 35.1 jyeṣṭhānye 'pi ca te sarve vandanīyā vijānatā /
LiPur, 1, 91, 25.2 vakrā ca nāsā bhavati vijñeyo gatajīvitaḥ //
LiPur, 1, 91, 42.2 kālakarmāṇi vijñāya samūheṣveva nityaśaḥ //
LiPur, 1, 91, 46.1 eṣa trimātro vijñeyo vyañjanaṃ cātra ceśvaraḥ /
LiPur, 1, 91, 47.2 gāndhārī caiva vijñeyā gāndhārasvarasaṃbhavā //
LiPur, 1, 91, 52.1 mātrā cārdhaṃ ca tisrastu vijñeyāḥ paramārthataḥ /
LiPur, 1, 91, 59.1 etāstu mātrā vijñeyā yathāvadanupūrvaśaḥ /
LiPur, 1, 91, 64.2 aṇimādye tu vijñeyā tasmādyuñjīta tāṃ dvijāḥ //
LiPur, 1, 92, 44.2 brahmādayo vijānanti ye ca siddhā mumukṣavaḥ //
LiPur, 2, 4, 12.2 viṣṇubhaktaḥ sa vijñeyaḥ karmaṇā manasā girā //
LiPur, 2, 14, 7.2 prakṛtiḥ sā hi vijñeyā paramātmaguhātmikā //
LiPur, 2, 16, 13.2 tatsūtramiti vijñeyaṃ rūpamadbhutavikramam //
LiPur, 2, 23, 6.1 hṛdayaṃ tadvijānīyādviśvasyāyatanaṃ mahat /
LiPur, 2, 28, 68.2 madhye sukhaṃ vijānīyātkesareṣu yathākramam //