Occurrences

Baudhāyanagṛhyasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 14.1 atha haikeṣāṃ vijñāyate nirṛtigṛhitā vai darvī yad darvyā juhuyān nirṛtyā 'sya yajñaṃ grāhayet tasmāt sruveṇaiva hotavyam iti //
BaudhGS, 1, 9, 1.1 vijñāte garbhe tiṣye puṃsavanam //
BaudhGS, 1, 10, 15.1 vaiṣṇavo hy eṣa māso vijñāyate //
BaudhGS, 1, 11, 14.0 pumānasyai jāyata iti vijñāyate //
BaudhGS, 1, 12, 1.9 vijñāte garbhe /
BaudhGS, 1, 12, 2.3 vijñāte garbhe /
BaudhGS, 2, 1, 27.1 api vā yasmin svityupasargaḥ syāt taddhi pratiṣṭhitamiti vijñāyate //
BaudhGS, 2, 5, 72.1 athādhonābhy uparijānv ācchādya daṇḍam ajinaṃ mekhalāṃ ca dhārayan śrāddhasūtakamaithunamadhumāṃsāni varjayan bhaikṣāhāro 'dhaḥśāyī cācāryasya gṛhān etīti vijñāyate ācāryo vai brahmeti //
BaudhGS, 2, 9, 3.1 vijñāyate yajño vā eṣa pañcamo yad atithiḥ //
BaudhGS, 2, 11, 39.1 na cāta ūrdhvaṃ nirīkṣate hrīkā hi pitaraḥ iti vijñāyate //
BaudhGS, 3, 2, 1.1 ācāryaprasūtaḥ karmāṇi karotīti vijñāyate //
BaudhGS, 3, 8, 4.0 samidho vābhyādadhātīti vijñāyate vaiṣṇavā vai vanaspatayaḥ viṣṇoḥ sāyujyaṃ salokatām āpnoti //
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
BaudhGS, 4, 6, 4.1 tatrodāharanti pakvaṃ sauviṣṭakṛtam ājyaṃ praṇītāpraṇayanaṃ brāhmaṇam idhmābarhir ekam iti vijñāyata iti hi brāhmaṇam iti hi brāhmaṇam //