Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 1, 1, 4.1 sottaro 'nuttaraś caiva sa vijñeyo dvilakṣaṇaḥ /
NāSmṛ, 1, 1, 22.1 dvyabhiyogas tu vijñeyaḥ śaṅkātattvābhiyogataḥ /
NāSmṛ, 1, 1, 58.2 sabhyo 'sabhyaḥ sa vijñeyas taṃ rājā vinayed bhṛśam //
NāSmṛ, 1, 2, 31.2 abhiyuktena vai bhāvyaṃ vijñeyaṃ pūrvapakṣavat //
NāSmṛ, 2, 1, 40.2 kṛṣṇaṃ ca tasya vijñeyaḥ prabhedaḥ saptadhā pṛthak //
NāSmṛ, 2, 1, 108.1 adhikriyata ity ādhiḥ sa vijñeyo dvilakṣaṇaḥ /
NāSmṛ, 2, 1, 128.1 samakṣadarśanāt sākṣī vijñeyaḥ śrotracakṣuṣoḥ /
NāSmṛ, 2, 1, 156.1 kuddālapāṇir vijñeyaḥ setubhettā samīpagaḥ /
NāSmṛ, 2, 1, 157.1 abhyagracihno vijñeyo daṇḍapāruṣyakṛn naraḥ /
NāSmṛ, 2, 1, 178.2 kūṭasākṣī sa vijñeyas taṃ pāpaṃ vinayen nṛpaḥ //
NāSmṛ, 2, 1, 180.2 samastān viditācārān vijñātārthān pṛthak pṛthak //
NāSmṛ, 2, 1, 213.2 tad apy anuktaṃ vijñeyam eṣa sākṣyavidhiḥ smṛtaḥ //
NāSmṛ, 2, 4, 2.2 vyavahāreṣu vijñeyo dānamārgaś caturvidhaḥ //
NāSmṛ, 2, 5, 7.2 aśubhaṃ karma vijñeyaṃ śubham anyad ataḥ param //
NāSmṛ, 2, 5, 26.1 bhaktadāsaś ca vijñeyas tathaiva vaḍavābhṛtaḥ /
NāSmṛ, 2, 7, 1.2 vikrīyate 'samakṣaṃ yad vijñeyo 'svāmivikrayaḥ //
NāSmṛ, 2, 11, 37.1 gṛhaṃ kṣetraṃ ca vijñeyaṃ vāsahetuḥ kuṭumbinām /
NāSmṛ, 2, 12, 106.2 aparebhyas trayas tribhyo vijñeyaḥ pratilomataḥ //
NāSmṛ, 2, 14, 15.2 devabrāhmaṇarājñāṃ ca dravyaṃ vijñeyam uttamam //
NāSmṛ, 2, 19, 4.1 aprakāśāś ca vijñeyā bahirabhyantarāśritāḥ /
NāSmṛ, 2, 19, 64.2 evam anye tu vijñeyāḥ prāk ca te pūrvasāhasāt //