Occurrences

Vasiṣṭhadharmasūtra

Vasiṣṭhadharmasūtra
VasDhS, 1, 36.1 tasmād duhitṛmate 'dhirathaṃ śataṃ deyam itīha krayo vijñāyate //
VasDhS, 1, 46.1 pretya cābhyudayikam iti ha vijñāyate ha vijñāyata iti //
VasDhS, 1, 46.1 pretya cābhyudayikam iti ha vijñāyate ha vijñāyata iti //
VasDhS, 3, 7.2 sa dharma iti vijñeyo netareṣāṃ sahasraśaḥ //
VasDhS, 3, 19.1 triṇāciketaḥ pañcāgnis trisuparṇaś caturmedhā vājasaneyī ṣaḍaṅgavid brahmadeyānusantānaś chandogo jyeṣṭhasāmago mantrabrāhmaṇavidyaś ca dharmān adhīte yasya ca daśapuruṣaṃ mātṛpitṛvaṃśaḥ śrotriyo vijñāyate vidvāṃsaḥ snātakāś caite paṅktipāvanā bhavanti //
VasDhS, 4, 4.1 gāyatryā brāhmaṇam asṛjata triṣṭubhā rājanyaṃ jagatyā vaiśyaṃ na kenacicchandasā śūdram ity asaṃskāryo vijñāyate //
VasDhS, 4, 18.1 sapiṇḍatvaṃ sāptapuruṣaṃ vijñāyate //
VasDhS, 4, 19.1 prattānāṃ ca strīṇāṃ tripuruṣaṃ vijñāyate //
VasDhS, 4, 34.1 dvādaśa māsān dvādaśārdhamāsān vānaśnan saṃhitādhyayanam adhīyānaḥ pūto bhavatīti vijñāyate //
VasDhS, 5, 2.1 anagnikānudakyā vāmṛtam iti vijñāyate //
VasDhS, 5, 8.1 vijñāyate hi /
VasDhS, 7, 6.0 vijñāyate hy agnir ācāryas taveti //
VasDhS, 11, 13.1 vijñāyate hi /
VasDhS, 11, 48.1 vijñāyate hi /
VasDhS, 12, 24.1 api ca kāṭhake vijñāyate /
VasDhS, 12, 31.1 bhāryayā saha nāśnīyād avīryavad apatyaṃ bhavatīti vājasaneyake vijñāyate //
VasDhS, 14, 15.1 vijñāyate hi /
VasDhS, 14, 45.1 bhakṣyau tu dhenvanaḍuhau medhyau vājasaneyake vijñāyate //
VasDhS, 15, 8.1 vijñāyate hy ekena bahūṃstrāyata iti //
VasDhS, 17, 16.1 vijñāyate 'bhrātṛkā puṃsaḥ pitṝn abhyeti pratīcīnaṃ gacchati putratvam //
VasDhS, 18, 7.3 guṇācāraparibhraṃśāt karmabhis tān vijānīyur iti //
VasDhS, 19, 4.1 vijñāyate /
VasDhS, 20, 14.1 niṣkālako vā ghṛtābhyaktas taptāṃ sūrmīṃ pariṣvajen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 20, 23.1 bhrūṇahanaṃ vakṣyāmo brāhmaṇaṃ hatvā bhrūṇahā bhavaty avijñātaṃ ca garbham //
VasDhS, 20, 24.1 avijñātā hi garbhāḥ pumāṃso bhavanti tasmāt puṃskṛtyā juhvatīti //
VasDhS, 20, 28.1 trir ajito vāparāddhaḥ pūto bhavatīti vijñāyate hi //
VasDhS, 20, 41.1 brāhmaṇasuvarṇaharaṇe prakīrya keśān rājānam abhidhāvet steno 'smi bho śāstu māṃ bhavān iti tasmai rājaudumbaraṃ śastraṃ dadyāt tenātmānaṃ pramāpayen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 20, 42.1 niṣkālako vā ghṛtākto gomayāgninā pādaprabhṛty ātmānam abhidāhayen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 20, 46.1 udīcīṃ diśaṃ gatvānaśnan saṃhitādhyayanam adhīyānaḥ pūto bhavatīti vijñāyate //
VasDhS, 20, 48.1 iti vijñāyate vijñāyata iti //
VasDhS, 20, 48.1 iti vijñāyate vijñāyata iti //
VasDhS, 21, 1.1 śūdraś ced brāhmaṇīm abhigacched vīraṇair veṣṭayitvā śūdram agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ kṛṣṇakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 2.1 vaiśyaś ced brāhmaṇīm abhigacchellohitadarbhair veṣṭayitvā vaiśyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ gaurakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 3.1 rājanyaś ced brāhmaṇīm abhigaccheccharapatrair veṣṭayitvā rājanyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ śvetakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 6.1 manasā bhartur aticāre trirātraṃ yāvakaṃ kṣīrodanaṃ vā bhuñjānādhaḥ śayītordhvaṃ trirātrād apsu nimagnāyāḥ sāvitryāṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 7.1 vāksaṃbandha etad eva māsaṃ caritvordhvaṃ māsād apsu nimagnāyāḥ sāvitryāś caturbhir aṣṭaśataiḥ śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 8.1 vyavāye tu saṃvatsaraṃ ghṛtapaṭaṃ dhārayed gomayagarte kuśaprastare vā śayītordhvaṃ saṃvatsarād apsu nimagnāyāḥ sāvitryaṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 29.1 guroś cālīkanirbandhe sacailaṃ snāto guruṃ prasādayet prasādāt pūto bhavatīti vijñāyate //
VasDhS, 23, 13.1 akāmatopanataṃ madhu vājasaneyake na duṣyatīti vijñāyate //
VasDhS, 23, 33.1 śvacāṇḍālapatitopasparśane sacailaṃ snātaḥ sadyaḥ pūto bhavatīti vijñāyate //
VasDhS, 23, 35.1 sahasraparamaṃ vā tadabhyasantaḥ pūtā bhavantīti vijñāyate //
VasDhS, 23, 36.1 etenaiva garhitādhyāpakayājakā vyākhyātā dakṣiṇātyāgācca pūtā bhavantīti vijñāyate //
VasDhS, 30, 5.1 tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate //