Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 1, 115.2 kṣīramarkasya vijñeyaṃ vamane savirecane //
Ca, Sū., 1, 122.2 kiṃ punaryo vijānīyādoṣadhīḥ sarvathā bhiṣak //
Ca, Sū., 1, 124.2 tathauṣadhamavijñātaṃ vijñātamamṛtaṃ yathā //
Ca, Sū., 1, 125.2 vijñātaṃ cāpi duryuktam anarthāyopapadyate //
Ca, Sū., 1, 129.2 yo bheṣajam avijñāya prājñamānī prayacchati //
Ca, Sū., 17, 112.2 ūrdhvaṃ cādhaśca tiryakca vijñeyā trividhāparā //
Ca, Sū., 20, 21.1 yastu rogam avijñāya karmāṇyārabhate bhiṣak /
Ca, Sū., 21, 57.1 eta eva ca vijñeyā nidrānāśasya hetavaḥ /
Ca, Sū., 24, 16.2 vikārāḥ sarva evaite vijñeyāḥ śoṇitāśrayāḥ //
Ca, Sū., 25, 34.1 evaṃvādinaṃ ca bhagavantamātreyamagniveśa uvāca bhagavan na tvetadevamupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti //
Ca, Sū., 25, 35.1 tamuvāca bhagavānātreyaḥ yeṣāṃ hi viditamāhāratattvamagniveśa guṇato dravyataḥ karmataḥ sarvāvayavaśaśca mātrādayo bhāvāḥ ta etadevamupadiṣṭaṃ vijñātumutsahante /
Ca, Sū., 25, 35.2 yathā tu khalvetadupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti tathaitadupadekṣyāmo mātrādīn bhāvān anudāharantaḥ teṣāṃ hi bahuvidhavikalpā bhavanti /
Ca, Sū., 27, 46.2 ṛṣyaśca varapotaśca vijñeyā jāṅgalā mṛgāḥ //
Ca, Vim., 7, 16.2 atha vyuṣṭāyāṃ rātryāṃ sukhoṣitaṃ suprajīrṇabhaktaṃ ca vijñāyāsthāpanavamanavirecanais tadahar evopapādayed upapādanīyaścet syāt sarvān parīkṣyaviśeṣān parīkṣya samyak //
Ca, Vim., 7, 19.1 athainaṃ samyagviriktaṃ vijñāyāparāhṇe śaikharikakaṣāyeṇa sukhoṣṇena pariṣecayet /
Ca, Vim., 8, 156.1 imāṃ matiṃ bahuvidhahetusaṃśrayāṃ vijajñivān paramatavādasūdanīm /
Ca, Śār., 1, 30.2 sparśanendriyavijñeyaḥ sparśo hi saviparyayaḥ //
Ca, Śār., 1, 114.2 anāgate cikitsyāste balakālau vijānatā //
Ca, Śār., 1, 128.2 śabdādīnāṃ sa vijñeyo vyādhir aindriyako budhaiḥ //
Ca, Śār., 1, 153.2 naitanmameti vijñāya jñaḥ sarvam ativartate //
Ca, Indr., 1, 27.3 yastau samyagvijānāti nāyurjñāne sa muhyati //
Ca, Indr., 2, 14.2 te'pyanenānumānena vijñeyā vikṛtiṃ gatāḥ //
Ca, Indr., 4, 19.2 dvāvapyetau yathā pretau tathā jñeyau vijānatā //
Ca, Indr., 4, 22.1 yo rasānna vijānāti na vā jānāti tattvataḥ /
Ca, Indr., 6, 19.2 ḍambarī kupitocchvāsaḥ pratyākhyeyo vijānatā //
Ca, Indr., 7, 3.1 dṛṣṭyāṃ yasya vijānīyāt pannarūpāṃ kumārikām /
Ca, Indr., 8, 19.2 vijānāti na cedduḥkhaṃ na sa rogādvimucyate //
Ca, Indr., 9, 3.2 āpanno vyādhirantāya jñeyastasya vijānatā //
Ca, Indr., 12, 7.1 vijñātaṃ bahuśaḥ siddhaṃ vidhivaccāvacāritam /
Ca, Cik., 3, 119.1 sannipātajvaro ghoraḥ sa vijñeyaḥ suduḥsahaḥ /
Ca, Cik., 22, 18.2 ghoropadravayuktās tṛṣṇā maraṇāya vijñeyāḥ //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //