Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Harivaṃśa
Kumārasaṃbhava
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kṛṣiparāśara
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 2.0 tāni śukrāṇy abhyatapat tebhyo 'bhitaptebhyas trayo varṇā ajāyantākāra ukāro makāra iti tān ekadhā samabharat tad etad aum iti tasmād om om iti praṇauty om iti vai svargo loka om ity asau yo 'sau tapati //
AB, 5, 32, 3.0 sa prajāpatir yajñam atanuta tam āharat tenāyajata sa ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnodgīthaṃ yad etat trayyai vidyāyai śukraṃ tena brahmatvam akarot //
AB, 5, 32, 4.0 sa prajāpatir yajñaṃ devebhyaḥ samprāyacchat te devā yajñam atanvata tam āharanta tenāyajanta ta ṛcaiva hautram akurvan yajuṣādhvaryavaṃ sāmnodgīthaṃ yad evaitat trayyai vidyāyai śukraṃ tena brahmatvam akurvan //
Atharvaprāyaścittāni
AVPr, 3, 3, 1.0 nibhūyapurādhāvanīye supūtaḥ pūtabhṛti suśukraśrīr manthaśrīḥ saktuśrīḥ kṣīraśrīḥ kakubhaḥ pātreṣu //
Atharvaveda (Śaunaka)
AVŚ, 10, 5, 7.1 agner bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 8.1 indrasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 9.1 somasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 10.1 varuṇasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 11.1 mitrāvaruṇayor bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 12.1 yamasya bhāga stha apām śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 13.1 pitṝṇāṃ bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 14.1 devasya savitur bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 48.1 cakṣurghrāṇānukūlyād vā mūtrapurīṣāsṛjśukrakuṇapaspṛṣṭānāṃ pūrvoktānām anyatamenatriḥsaptakṛtvaḥ parimārjanam //
BaudhDhS, 1, 11, 22.1 pitur ity apare śukraprādhānyāt //
BaudhDhS, 2, 2, 23.1 evam aśuci śukraṃ yan nirvartate na tena saha saṃprayogo vidyate //
BaudhDhS, 2, 2, 24.1 aśuciśukrotpannānāṃ teṣām icchatāṃ prāyaścittiḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 28.0 athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpunāti śukram asi jyotir asi tejo 'sīti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 11.3 śukram ādāya punar aiti sthānaṃ hiraṇmayaḥ puruṣa ekahaṃsaḥ //
Chāndogyopaniṣad
ChU, 1, 6, 5.1 atha yad etad ādityasya śuklaṃ bhāḥ saivark /
ChU, 1, 6, 6.1 atha yad evaitad ādityasya śuklaṃ bhāḥ saiva sā /
Gopathabrāhmaṇa
GB, 1, 2, 24, 4.2 agnir devatā gāyatraṃ chando bhūr iti śukram //
GB, 1, 2, 24, 12.1 vāyur devatā traiṣṭubhaṃ chando bhuva iti śukram /
GB, 1, 2, 24, 15.2 ādityo devatā jāgataṃ chandaḥ svar iti śukram //
GB, 1, 2, 24, 19.1 candramā devatā vaidyutaś coṣṇikkākubhe chandasī om ity atharvaṇāṃ śukraṃ janad ity aṅgirasām /
Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.11 paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 5, 5.3 udite śukram ādiśa /
Jaiminīyabrāhmaṇa
JB, 1, 56, 13.0 sa vidyād upariṣṭān mā śukram āgāt prajātir me bhūyasy abhūcchreyān bhaviṣyāmīti tathā haiva syāt //
JB, 1, 64, 2.0 sa yadi parastād anyo 'bhidahann eyāt sa vidyāt parastān mā śukram āgāt prajātir me bhūyasy abhūcchreyān bhaviṣyāmīti //
JB, 1, 77, 11.0 upariṣṭācchukram apaharati //
Jaiminīyaśrautasūtra
JaimŚS, 24, 5.0 rukma upadhīyamāne śukram //
Kātyāyanaśrautasūtra
KātyŚS, 10, 1, 12.0 śukraprabhṛti caturṇāṃ grahaṇam //
KātyŚS, 10, 3, 11.0 śukraṃ pūtabhṛty āsicya pṛṣṭham upākṛtya preṣyaty abhiṣotāro 'bhiṣuṇutaulūkhalān udvādayatāgnīd āśiraṃ vinaya saumyasya vittād iti //
KātyŚS, 10, 3, 16.0 pūtabhṛti pāvanaṃ śukrābhāvāt //
KātyŚS, 10, 5, 10.0 āśīrvata iti śukrasthāne //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 11, 1.8 śukram asi /
MS, 1, 9, 1, 21.0 śukraḥ śukrasya pibatu //
MS, 1, 9, 1, 32.0 śukraḥ śukrasya pibatu //
MS, 3, 11, 2, 33.0 duhe dhenuḥ sarasvatī śukraṃ na jyotir indriyam //
MS, 3, 11, 6, 10.1 dṛṣṭvā parisruto rasaṃ śukreṇa śukraṃ vyapibat /
MS, 3, 11, 6, 10.1 dṛṣṭvā parisruto rasaṃ śukreṇa śukraṃ vyapibat /
MS, 3, 11, 9, 14.2 indrasya rūpaṃ śatamānam āyuḥ śukraṃ na jyotir amṛtaṃ dadhānā //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 1, 5.0 bhrājābhrāje śukracandre rājanarauhiṇake śukriyādye hā ūsvaratādīni catvāri setuṣāma caiṣa pavitravarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ pūto bhavati //
Taittirīyasaṃhitā
TS, 1, 1, 10, 3.6 śukram asi jyotir asi tejo 'si /
TS, 6, 1, 10, 9.0 saśukram evainaṃ krīṇāti //
Taittirīyāraṇyaka
TĀ, 5, 10, 1.6 tāni śukrayajūṃṣy abhavan /
Vasiṣṭhadharmasūtra
VasDhS, 15, 1.1 śoṇitaśukrasaṃbhavaḥ puruṣo bhavati mātāpitṛnimittakaḥ //
VasDhS, 20, 20.1 mūtraśakṛcchukrābhyavahāreṣu caivam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 32.3 tejo 'si śukram asy amṛtam asi /
VSM, 8, 57.7 śukraṃ kṣīraśrīḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 29, 14.2 evam aśuci śuklaṃ yan nivartate na tena saha saṃprayogo vidyate //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 28.2 tejo 'si śukram asy amṛtam asīti sa eṣa satya eva mantras tejo hyetacchukraṃ hyetadamṛtaṃ hyetat tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 1, 28.2 tejo 'si śukram asy amṛtam asīti sa eṣa satya eva mantras tejo hyetacchukraṃ hyetadamṛtaṃ hyetat tat satyenaivaitat samardhayati //
ŚBM, 10, 5, 2, 7.2 yad etan maṇḍalaṃ tapati yaś caiṣa rukma idaṃ tacchuklam akṣan /
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 7.0 goḥ kṛṣṇasya śuklakṛṣṇāni lohitāni ca romāṇi maṣaṃ kārayitvaitasminn eva catuṣṭaye saṃninīya catuḥ prāśayed iti māṇḍūkeyaḥ //
Ṛgveda
ṚV, 1, 160, 3.2 dhenuṃ ca pṛśniṃ vṛṣabhaṃ suretasaṃ viśvāhā śukram payo asya dukṣata //
ṚV, 5, 43, 3.1 adhvaryavaś cakṛvāṃso madhūni pra vāyave bharata cāru śukram /
ṚV, 5, 43, 4.2 madhvo rasaṃ sugabhastir giriṣṭhāṃ caniścadad duduhe śukram aṃśuḥ //
ṚV, 6, 35, 5.2 mā nir araṃ śukradughasya dhenor āṅgirasān brahmaṇā vipra jinva //
ṚV, 10, 107, 6.2 sa śukrasya tanvo veda tisro yaḥ prathamo dakṣiṇayā rarādha //
Carakasaṃhitā
Ca, Sū., 1, 111.1 yoniśukrapradoṣeṣu mūtreṣvapracureṣu ca /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 7, 10.2 bhavet pratihate śukre vibaddhaṃ mūtrameva ca //
Ca, Sū., 13, 14.1 ghṛtaṃ pittānilaharaṃ rasaśukraujasāṃ hitam /
Ca, Sū., 13, 17.1 balaśukrarasaśleṣmamedomajjavivardhanaḥ /
Ca, Sū., 13, 95.2 yoniśukrapradoṣeṣu sādhayitvā prayojayet //
Ca, Sū., 17, 69.2 klaibyaṃ śukrāvisargaśca kṣīṇaśukrasya lakṣaṇam //
Ca, Sū., 17, 69.2 klaibyaṃ śukrāvisargaśca kṣīṇaśukrasya lakṣaṇam //
Ca, Sū., 17, 77.1 kaphaśoṇitaśukrāṇāṃ malānāṃ cātivartanam /
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 19, 4.2 aṣṭāvudarāṇīti vātapittakaphasannipātaplīhabaddhacchidradakodarāṇi aṣṭau mūtrāghātā iti vātapittakaphasannipātāśmarīśarkarāśukraśoṇitajāḥ aṣṭau kṣīradoṣā iti vaivarṇyaṃ vaigandhyaṃ vairasyaṃ paicchilyaṃ phenasaṅghāto raukṣyaṃ gauravamatisnehaśca aṣṭau retodoṣā iti tanu śuṣkaṃ phenilam aśvetaṃ pūtyatipicchalamanyadhātūpahitamavasādi ca /
Ca, Sū., 19, 4.4 ṣaḍatīsārā iti vātapittakaphasannipātabhayaśokajāḥ ṣaḍudāvartā iti vātamūtrapurīṣaśukracchardikṣavathujāḥ /
Ca, Sū., 19, 4.6 catvāro 'pasmārā iti vātapittakaphasannipātanimittāḥ catvāro 'kṣirogāścatvāraḥ karṇarogāścatvāraḥ pratiśyāyāścatvāro mukharogāścatvāro grahaṇīdoṣāścatvāro madāścatvāro mūrcchāyā ityapasmārairvyākhyātāḥ catvāraḥ śoṣā iti sāhasasaṃdhāraṇakṣayaviṣamāśanajāḥ catvāri klaibyānīti bījopaghātāddhvajabhaṅgājjarāyāḥ śukrakṣayācca /
Ca, Sū., 23, 27.1 dehāgnibalavarṇaujaḥśukramāṃsaparikṣayaḥ /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Sū., 26, 43.6 sa evaṃguṇo'pyeka evātyartham upayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṃsamedo'sthimajjaśukrāṇy ucchoṣayati srotasāṃ kharatvamupapādayati balam ādatte karśayati glapayati mohayati bhramayati vadanam upaśoṣayati aparāṃśca vātavikārānupajanayati kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī saṃdhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto'laghuśca /
Ca, Sū., 26, 61.1 śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ /
Ca, Sū., 26, 62.1 pittakṛt sṛṣṭaviṇmūtraḥ pāko'mlaḥ śukranāśanaḥ /
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Sū., 27, 25.1 rājamāṣaḥ saro rucyaḥ kaphaśukrāmlapittanut /
Ca, Sū., 27, 26.1 uṣṇāḥ kaṣāyāḥ pāke'mlāḥ kaphaśukrānilāpahāḥ /
Ca, Sū., 27, 75.2 caṭakā madhurāḥ snigdhā balaśukravivardhanāḥ //
Ca, Sū., 27, 139.2 pakvamāmraṃ jayedvāyuṃ māṃsaśukrabalapradam //
Ca, Sū., 28, 4.3 puṣyanti tv āhārarasād rasarudhiramāṃsamedo'sthimajjaśukraujāṃsi pañcendriyadravyāṇi dhātuprasādasaṃjñakāni śarīrasaṃdhibandhapicchādayaś cāvayavāḥ /
Ca, Sū., 28, 18.1 majjapradoṣāt śukrasya doṣāt klaibyam aharṣaṇam /
Ca, Sū., 28, 19.2 śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naram //
Ca, Sū., 28, 28.1 majjaśukrasamutthānāmauṣadhaṃ svādutiktakam /
Ca, Nid., 4, 7.1 bahvabaddhaṃ medo māṃsaṃ śarīrajakledaḥ śukraṃ śoṇitaṃ vasā majjā lasīkā rasaścaujaḥsaṃkhyāta iti dūṣyaviśeṣāḥ //
Ca, Nid., 4, 18.1 śukrābhaṃ śukramiśraṃ vā mururmehati yo naraḥ /
Ca, Nid., 4, 18.1 śukrābhaṃ śukramiśraṃ vā mururmehati yo naraḥ /
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.4 tasmāt puruṣo matimānātmanaḥ śarīramanurakṣañchukramanurakṣet /
Ca, Nid., 6, 9.2 āhārasya paraṃ dhāma śukraṃ tadrakṣyamātmanaḥ /
Ca, Vim., 5, 5.2 tadyathā prāṇodakānnarasarudhiramāṃsamedosthimajjaśukramūtrapurīṣasvedavahānīti vātapittaśleṣmaṇāṃ punaḥ sarvaśarīracarāṇāṃ sarvāṇi srotāṃsyayanabhūtāni tadvadatīndriyāṇāṃ punaḥ sattvādīnāṃ kevalaṃ cetanāvaccharīram ayanabhūtam adhiṣṭhānabhūtaṃ ca /
Ca, Vim., 5, 6.10 śukravahānāṃ srotasāṃ vṛṣaṇau mūlaṃ śephaśca /
Ca, Vim., 5, 17.2 śukravāhīni duṣyanti śastrakṣārāgnibhistathā //
Ca, Vim., 8, 95.2 tadyathā śukraśoṇitaprakṛtiṃ kālagarbhāśayaprakṛtiṃ āturāhāravihāraprakṛtiṃ mahābhūtavikāraprakṛtiṃ ca garbhaśarīramapekṣate /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Vim., 8, 102.1 sārataśceti sārāṇyaṣṭau puruṣāṇāṃ balamānaviśeṣajñānārthamupadiśyante tadyathā tvagraktamāṃsamedo'sthimajjaśukrasattvānīti //
Ca, Vim., 8, 109.1 saumyāḥ saumyaprekṣiṇaḥ kṣīrapūrṇalocanā iva praharṣabahulāḥ snigdhavṛttasārasamasaṃhataśikharadaśanāḥ prasannasnigdhavarṇasvarā bhrājiṣṇavo mahāsphicaśca śukrasārāḥ /
Ca, Śār., 2, 4.1 śukraṃ tadasya pravadanti dhīrā yaddhīyate garbhasamudbhavāya /
Ca, Śār., 2, 6.1 śukrāsṛgātmāśayakālasaṃpad yasyopacāraśca hitaistathānnaiḥ /
Ca, Śār., 2, 7.1 yonipradoṣān manaso'bhitāpācchukrāsṛgāhāravihāradoṣāt /
Ca, Śār., 2, 13.1 śukrādhikaṃ dvaidhamupaiti bījaṃ yasyāḥ sutau sā sahitau prasūte /
Ca, Śār., 2, 14.1 bhinatti yāvadbahudhā prapannaḥ śukrārtavaṃ vāyuratipravṛddhaḥ /
Ca, Śār., 2, 16.1 karmātmakatvād viṣamāṃśabhedāc chukrāsṛjor vṛddhimupaiti kukṣau /
Ca, Śār., 2, 18.2 śukrāśayaṃ garbhagatasya hatvā karoti vāyuḥ pavanendriyatvam //
Ca, Śār., 2, 19.1 śukrāśayadvāravighaṭṭanena saṃskāravāhaṃ kurute'nilaśca /
Ca, Śār., 2, 34.1 bhūtāni mātāpitṛsaṃbhavāni rajaśca śukraṃ ca vadanti garbhe /
Ca, Śār., 2, 34.2 āpyāyyate śukramasṛk ca bhūtair yaistāni bhūtāni rasodbhavāni //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 7.3 yāni khalvasya garbhasya pitṛjāni yāni cāsya pitṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā keśaśmaśrunakhalomadantāsthisirāsnāyudhamanyaḥ śukraṃ ceti //
Ca, Śār., 3, 8.3 sa garbhāśayamanupraviśya śukraśoṇitābhyāṃ saṃyogametya garbhatvena janayatyātmanātmānam ātmasaṃjñā hi garbhe /
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 3, 11.3 yāvat khalvasātmyasevināṃ strīpuruṣāṇāṃ trayo doṣāḥ prakupitāḥ śarīramupasarpanto na śukraśoṇitagarbhāśayopaghātāyopapadyante tāvat samarthā garbhajananāya bhavanti /
Ca, Śār., 3, 11.4 sātmyasevināṃ punaḥ strīpuruṣāṇāmanupahataśukraśoṇitagarbhāśayānāmṛtukāle saṃnipatitānāṃ jīvasyānavakramaṇād garbhā na prādurbhavanti /
Ca, Śār., 4, 5.1 śukraśoṇitajīvasaṃyoge tu khalu kukṣigate garbhasaṃjñā bhavati //
Ca, Śār., 4, 7.2 tayā saha tathābhūtayā yadā pumānavyāpannabījo miśrībhāvaṃ gacchati tadā tasya harṣodīritaḥ paraḥ śarīradhātvātmā śukrabhūto 'ṅgādaṅgāt sambhavati /
Ca, Śār., 6, 10.4 tasmānmāṃsamāpyāyyate māṃsena bhūyastaram anyebhyaḥ śarīradhātubhyaḥ tathā lohitaṃ lohitena medo medasā vasā vasayā asthi taruṇāsthnā majjā majjñā śukraṃ śukreṇa garbhastvāmagarbheṇa //
Ca, Śār., 6, 10.4 tasmānmāṃsamāpyāyyate māṃsena bhūyastaram anyebhyaḥ śarīradhātubhyaḥ tathā lohitaṃ lohitena medo medasā vasā vasayā asthi taruṇāsthnā majjā majjñā śukraṃ śukreṇa garbhastvāmagarbheṇa //
Ca, Śār., 6, 11.2 tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṃ cāpareṣāṃ dravyāṇāṃ mūtrakṣaye punar ikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṃ purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṃ vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṃ pittakṣaye'mlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṃ śleṣmakṣaye snigdhagurumadhurasāndrapicchilānāṃ dravyāṇām /
Ca, Śār., 6, 17.3 tadyathā śarīracchidreṣūpadehāḥ pṛthagjanmāno bahirmukhāḥ paripakvāśca dhātavaḥ prakupitāśca vātapittaśleṣmāṇaḥ ye cānye'pi keciccharīre tiṣṭhanto bhāvāḥ śarīrasyopaghātāyopapadyante sarvāṃstān male saṃcakṣmahe itarāṃstu prasāde gurvādīṃśca dravāntān guṇabhedena rasādīṃśca śukrāntān dravyabhedena //
Ca, Śār., 7, 9.2 daśa prāṇāyatanāni tadyathā mūrdhā kaṇṭhaḥ hṛdayaṃ nābhiḥ gudaṃ vastiḥ ojaḥ śukraṃ śoṇitaṃ māṃsamiti /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 8, 3.0 strīpuṃsayor avyāpannaśukraśoṇitagarbhāśayayoḥ śreyasīṃ prajāmicchatos tadarthābhinirvṛttikaraṃ karmopadekṣyāmaḥ //
Ca, Śār., 8, 6.2 nyubjāyā vāto balavān sa yoniṃ pīḍayati pārśvagatāyā dakṣiṇe pārśve śleṣmā sa cyutaḥ pidadhāti garbhāśayaṃ vāme pārśve pittaṃ tadasyāḥ pīḍitaṃ vidahati raktaṃ śukraṃ ca tasmāduttānā bījaṃ gṛhṇīyāt tathāhi yathāsthānam avatiṣṭhante doṣāḥ /
Ca, Śār., 8, 17.1 yathoktena vidhinopasaṃskṛtaśarīrayoḥ strīpuruṣayor miśrībhāvam āpannayoḥ śukraṃ śoṇitena saha saṃyogaṃ sametyāvyāpannam avyāpannena yonāvanupahatāyām apraduṣṭe garbhāśaye garbham abhinirvartayatyekāntena /
Ca, Śār., 8, 17.2 yathā nirmale vāsasi suparikalpite rañjanaṃ samuditaguṇam upanipātādeva rāgam abhinirvartayati tadvat yathā vā kṣīraṃ dadhnābhiṣutam abhiṣavaṇād vihāya svabhāvam āpadyate dadhibhāvaṃ śukraṃ tadvat //
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.3 pitṛjāstu śukradoṣā mātṛjairapacārair vyākhyātāḥ /
Ca, Indr., 3, 6.8 tasya cedudare sirāḥ prakāśerañ śyāvatāmranīlahāridraśuklā vā syuḥ parāsuriti vidyāt /
Ca, Indr., 12, 50.1 śukraṃ pracyavate sthānādunmārgaṃ bhajate 'nilaḥ /
Ca, Cik., 1, 10.2 jīryato 'pyakṣayaṃ śukraṃ phalavadyena dṛśyate //
Ca, Cik., 1, 71.2 pipāsāṃ śukrasthān doṣāṃścāpyapakarṣati //
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 3, 82.1 śukrasthānagataḥ śukramokṣaṃ kṛtvā vināśya ca /
Ca, Cik., 3, 82.1 śukrasthānagataḥ śukramokṣaṃ kṛtvā vināśya ca /
Ca, Cik., 3, 83.2 asthimajjagataḥ kṛcchraḥ śukrastho naiva sidhyati //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 2, 1, 38.1 ya icchedakṣayaṃ śukraṃ śephasaś cottamaṃ balam /
Ca, Cik., 2, 1, 46.2 na tasya liṅgaśaithilyaṃ syānna śukrakṣayo niśi //
Ca, Cik., 2, 2, 10.2 śiśumārasya nakrasya bhiṣakśukrāṇi saṃharet //
Ca, Cik., 2, 3, 7.2 paryāyeṇa prayoktavyamicchatā śukramakṣayam //
Ca, Cik., 2, 3, 31.2 māṣaparṇabhṛtīye'smin pāde śukrabalapradāḥ //
Ca, Cik., 2, 4, 9.2 balāpekṣī prayuñjīta śukrāpatyavivardhanān //
Ca, Cik., 2, 4, 13.2 taṃ piban bhakṣayaṃs tāśca labhate śukramakṣayam //
Ca, Cik., 2, 4, 14.2 guṭikāḥ sarasās tāsāṃ prayogaḥ śukravardhanaḥ //
Ca, Cik., 2, 4, 16.2 bhuktaḥ pītaśca sa rasaḥ kurute śukramakṣayam //
Ca, Cik., 2, 4, 22.2 harṣasaubhāgyadau putryau paraṃ śukrābhivardhanau //
Ca, Cik., 2, 4, 38.2 tathāsyāpyāyate bhūyaḥ śukraṃ ca balameva ca //
Ca, Cik., 2, 4, 39.2 labhyate tadvikāśāttu tathā śukraṃ hi dehinām //
Ca, Cik., 2, 4, 43.1 jarayā cintayā śukraṃ vyādhibhiḥ karmakarṣaṇāt /
Ca, Cik., 2, 4, 46.2 sarvatrānugataṃ dehe śukraṃ saṃsparśane tathā //
Ca, Cik., 2, 4, 47.2 śukraṃ pracyavate sthānājjalamārdrātpaṭādiva //
Ca, Cik., 2, 4, 49.1 aṣṭābhya ebhyo hetubhyaḥ śukraṃ dehāt prasicyate /
Ca, Cik., 2, 4, 50.2 śuklaṃ ca yacchukraṃ phalavattadasaṃśayam //
Ca, Cik., 2, 4, 53.1 yadā na sevyāḥ pramadāḥ kṛtsnaḥ śukraviniścayaḥ /
Garbhopaniṣat
GarbhOp, 1, 3.3 parasparaṃ saumyaguṇatvāt ṣaḍvidho rasaḥ rasāc choṇitaṃ śoṇitān māṃsaṃ māṃsān medo medasaḥ snāyavaḥ snāyubhyo 'sthīni asthibhyo majjā majjātaḥ śukraṃ śukraśoṇitasaṃyogād āvartate garbho hṛdi vyavasthāṃ nayati hṛdaye 'ntar āgniḥ agnisthāne pittaṃ pittasthāne vāyuḥ vāyuto hṛdayaṃ prājāpatyāt kramāt //
GarbhOp, 1, 3.3 parasparaṃ saumyaguṇatvāt ṣaḍvidho rasaḥ rasāc choṇitaṃ śoṇitān māṃsaṃ māṃsān medo medasaḥ snāyavaḥ snāyubhyo 'sthīni asthibhyo majjā majjātaḥ śukraṃ śukraśoṇitasaṃyogād āvartate garbho hṛdi vyavasthāṃ nayati hṛdaye 'ntar āgniḥ agnisthāne pittaṃ pittasthāne vāyuḥ vāyuto hṛdayaṃ prājāpatyāt kramāt //
GarbhOp, 1, 4.3 anyonyavāyuparipīḍitaśukradvaidhyād dvidhā tanū syād yugmāḥ prajāyante /
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Mahābhārata
MBh, 1, 3, 15.3 mahātapasvī svādhyāyasampanno mattapovīryasaṃbhṛto macchukraṃ pītavatyās tasyāḥ kukṣau saṃvṛddhaḥ /
MBh, 1, 57, 42.1 śukraprasthāpane kālaṃ mahiṣyāḥ prasamīkṣya saḥ /
MBh, 1, 57, 42.2 abhimantryātha tacchukram ārāt tiṣṭhantam āśugam /
MBh, 1, 57, 43.1 matpriyārtham idaṃ saumya śukraṃ mama gṛhaṃ naya /
MBh, 1, 57, 89.1 bharadvājasya ca skannaṃ droṇyāṃ śukram avardhata /
MBh, 1, 75, 11.11 śukrasya vacanaṃ śrutvā vṛṣaparvā sabāndhavaḥ /
MBh, 1, 94, 71.2 yasya śukrāt satyavatī prādurbhūtā yaśasvinī //
MBh, 1, 98, 13.2 amoghaśukraśca bhavān pūrvaṃ cāham ihāgataḥ /
MBh, 1, 98, 13.6 śukrotsargaṃ tato buddhvā tasyā garbhagato muniḥ /
MBh, 1, 98, 13.8 sthānam aprāptam atha tacchukraṃ pratihataṃ tadā /
MBh, 1, 111, 31.2 ātmaśukrād api pṛthe manuḥ svāyambhuvo 'bravīt //
MBh, 3, 31, 21.2 dadhāti sarvam īśānaḥ purastācchukram uccaran //
MBh, 3, 214, 7.3 prītyā devī ca saṃyuktā śukraṃ jagrāha pāṇinā //
MBh, 3, 214, 12.2 prākṣipat kāñcane kuṇḍe śukraṃ sā tvaritā satī //
MBh, 3, 218, 27.2 rudreṇa śukram utsṛṣṭaṃ tacchvetaḥ parvato 'bhavat /
MBh, 3, 220, 10.1 umāyonyāṃ ca rudreṇa śukraṃ siktaṃ mahātmanā /
MBh, 3, 220, 11.1 sambhūtaṃ lohitode tu śukraśeṣam avāpatat /
MBh, 5, 45, 2.1 śukrād brahma prabhavati brahma śukreṇa vardhate /
MBh, 5, 45, 2.2 tacchukraṃ jyotiṣāṃ madhye 'taptaṃ tapati tāpanam /
MBh, 5, 45, 4.1 ubhau ca devau pṛthivīṃ divaṃ ca diśaśca śukraṃ bhuvanaṃ bibharti /
MBh, 5, 69, 6.2 śukrasya dhātāram ajaṃ janitraṃ paraṃ parebhyaḥ śaraṇaṃ prapadye //
MBh, 5, 108, 4.2 jāyate taruṇaḥ somaḥ śuklasyādau tamisrahā //
MBh, 12, 35, 26.1 nāvartate vrataṃ svapne śukramokṣe kathaṃcana /
MBh, 12, 59, 7.1 tulyaśukrāsthimajjaśca tulyamāṃsāsṛg eva ca /
MBh, 12, 183, 15.2 pumān prajāpatistatra śukraṃ tejomayaṃ viduḥ //
MBh, 12, 206, 6.1 janmato garbhavāsaṃ tu śukraśoṇitasaṃbhavam /
MBh, 12, 206, 11.1 śukrato rasataścaiva snehājjāyanti jantavaḥ /
MBh, 12, 207, 19.2 śukraṃ saṃkalpajaṃ nṝṇāṃ sarvagātrair vimuñcati //
MBh, 12, 207, 21.2 śukraṃ nirmathyate tadvad dehasaṃkalpajaiḥ khajaiḥ //
MBh, 12, 207, 22.2 śukram asparśajaṃ dehāt sṛjantyasya manovahā //
MBh, 12, 207, 23.1 maharṣir bhagavān atrir veda tacchukrasaṃbhavam /
MBh, 12, 207, 24.1 ye vai śukragatiṃ vidyur bhūtasaṃkarakārikām /
MBh, 12, 212, 13.2 tam āhuḥ paramaṃ śukraṃ buddhir ityavyayaṃ mahat //
MBh, 12, 224, 32.1 brahma tejomayaṃ śukraṃ yasya sarvam idaṃ jagat /
MBh, 12, 278, 4.1 kathaṃ cāpyuśanā prāpa śukratvam amaradyutiḥ /
MBh, 12, 278, 32.1 sa viniṣkramya śiśnena śukratvam abhipedivān /
MBh, 12, 281, 14.1 gataḥ śukratvam uśanā devadevaprasādanāt /
MBh, 12, 290, 33.1 śukraśoṇitasaṃghāte majjāsnāyuparigrahe /
MBh, 12, 293, 35.2 aṣṭau tānyatha śukreṇa jānīhi prākṛtāni vai //
MBh, 12, 308, 111.2 vidhiḥ śukraṃ balaṃ ceti traya ete guṇāḥ pare //
MBh, 12, 308, 116.1 bindunyāsādayo 'vasthāḥ śukraśoṇitasaṃbhavāḥ /
MBh, 12, 311, 7.2 araṇyām eva sahasā tasya śukram avāpatat //
MBh, 12, 311, 9.1 śukre nirmathyamāne tu śuko jajñe mahātapāḥ /
MBh, 12, 318, 14.2 śukram anyatra sambhūtaṃ punar anyatra gacchati //
MBh, 13, 49, 12.2 kṣetrajaṃ kecid evāhuḥ sutaṃ kecit tu śukrajam /
MBh, 13, 49, 19.3 śukraṃ kṣetraṃ pramāṇaṃ vā yatra lakṣyeta bhārata //
MBh, 13, 62, 39.2 māṃsamedo'sthiśukrāṇāṃ prādurbhāvastataḥ punaḥ //
MBh, 13, 62, 40.1 sambhavanti tataḥ śukrāt prāṇinaḥ pṛthivīpate /
MBh, 13, 62, 40.2 agnīṣomau hi tacchukraṃ prajanaḥ puṣyataśca ha //
MBh, 13, 62, 41.1 evam annaṃ ca sūryaśca pavanaḥ śukram eva ca /
MBh, 13, 85, 9.1 tasya śukrasya niṣpandāt pāṃsūn saṃgṛhya bhūmitaḥ /
MBh, 13, 85, 11.1 skannamātraṃ ca tacchukraṃ sruveṇa pratigṛhya saḥ /
MBh, 13, 85, 14.2 śukre hute 'gnau tasmiṃstu prādurāsaṃstrayaḥ prabho //
MBh, 13, 85, 28.2 mamaiva tānyapatyāni mama śukraṃ hutaṃ hi tat //
MBh, 13, 85, 29.1 ahaṃ vaktā ca mantrasya hotā śukrasya caiva ha /
MBh, 13, 85, 29.2 yasya bījaṃ phalaṃ tasya śukraṃ cet kāraṇaṃ matam //
MBh, 13, 112, 22.1 tvagasthimāṃsaṃ śukraṃ ca śoṇitaṃ ca mahāmate /
MBh, 13, 117, 12.1 śukrācca tāta saṃbhūtir māṃsasyeha na saṃśayaḥ /
MBh, 14, 18, 5.1 śukraṃ śoṇitasaṃsṛṣṭaṃ striyā garbhāśayaṃ gatam /
MBh, 14, 24, 7.1 kāmāt saṃjāyate śukraṃ kāmāt saṃjāyate rasaḥ /
MBh, 14, 24, 7.2 samānavyānajanite sāmānye śukraśoṇite //
MBh, 14, 24, 8.1 śukrācchoṇitasaṃsṛṣṭāt pūrvaṃ prāṇaḥ pravartate /
MBh, 14, 24, 8.2 prāṇena vikṛte śukre tato 'pānaḥ pravartate //
MBh, 14, 42, 35.2 adhibhūtaṃ tathā śukraṃ daivataṃ ca prajāpatiḥ //
MBh, 15, 32, 15.1 etāstu sīmantaśiroruhā yāḥ śuklottarīyā nararājapatnyaḥ /
Manusmṛti
ManuS, 2, 181.1 svapne siktvā brahmacārī dvijaḥ śukram akāmataḥ /
ManuS, 3, 49.1 pumān puṃso 'dhike śukre strī bhavaty adhike striyāḥ /
ManuS, 5, 63.1 nirasya tu pumān śukram upaspṛśyaiva śudhyati /
ManuS, 5, 135.1 vasā śukram asṛṅmajjā mūtraviḍghrāṇakarṇaviṣ /
Rāmāyaṇa
Rām, Ār, 41, 31.2 manasā cintitaṃ sarvaṃ yathā śukrasya lakṣmaṇa //
Rām, Yu, 115, 15.1 śukle ca vālavyajane rājārhe hemabhūṣite /
Saundarānanda
SaundĀ, 10, 59.2 imā yadi prārthayase tvamaṅganā vidhatsva śuklārthamihottamaṃ tapaḥ //
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Śvetāśvataropaniṣad
ŚvetU, 4, 2.2 tad eva śukraṃ tad brahma tad āpas tat prajāpatiḥ //
Amarakośa
AKośa, 2, 321.1 aśmarī mūtrakṛcchram syātpūrve śukrāvadhestriṣu /
AKośa, 2, 326.2 śukraṃ tejoretasī ca bījavīryendriyāṇi ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 9.2 śukrārtavasthair janmādau viṣeṇeva viṣakrimeḥ //
AHS, Sū., 1, 13.1 rasāsṛṅmāṃsamedo'sthimajjaśukrāṇi dhātavaḥ /
AHS, Sū., 4, 19.2 śukrāt tatsravaṇaṃ guhyavedanāśvayathujvarāḥ //
AHS, Sū., 5, 30.1 medaḥśukrabalaśleṣmapittaraktāgniśophakṛt /
AHS, Sū., 5, 37.1 śastaṃ dhīsmṛtimedhāgnibalāyuḥśukracakṣuṣām /
AHS, Sū., 5, 41.2 śukranidrākaphakarā viṣṭambhigurudoṣalāḥ //
AHS, Sū., 5, 59.1 kaṭūṣṇaṃ sārṣapaṃ tīkṣṇaṃ kaphaśukrānilāpaham /
AHS, Sū., 6, 19.2 uṣṇāḥ kulatthāḥ pāke 'mlāḥ śukrāśmaśvāsapīnasān //
AHS, Sū., 6, 21.1 saro vidāhī dṛkśukrakaphaśophaviṣāpahaḥ /
AHS, Sū., 6, 22.1 gurūṣṇo 'nilahā svāduḥ śukravṛddhivirekakṛt /
AHS, Sū., 6, 24.2 dṛkśukrahṛt kaṭuḥ pāke tadvad bījaṃ kusumbhajam //
AHS, Sū., 6, 57.2 tittiris teṣvapi varo medhāgnibalaśukrakṛt //
AHS, Sū., 6, 61.2 mūtraśukrakṛto balyā vātaghnāḥ kaphapittalāḥ //
AHS, Sū., 6, 66.2 tadvad varāhaḥ śramahā ruciśukrabalapradaḥ //
AHS, Sū., 6, 84.1 snigdhaṃ śītaṃ guru svādu bṛṃhaṇaṃ śukrakṛt param /
AHS, Sū., 6, 107.2 dṛkśukrakṛmihṛt tīkṣṇaṃ doṣotkleśakaraṃ laghu //
AHS, Sū., 6, 122.1 svādupākarasaṃ snigdhaṃ viṣṭambhi kaphaśukrakṛt /
AHS, Sū., 6, 129.1 gurv āmraṃ vātajit pakvaṃ svādv amlaṃ kaphaśukrakṛt /
AHS, Sū., 6, 152.1 apathyaḥ kaṭulāvaṇyāc chukraujaḥkeśacakṣuṣām /
AHS, Sū., 10, 19.1 kurute so 'tiyogena tṛṣṇāṃ śukrabalakṣayam /
AHS, Sū., 11, 12.2 atistrīkāmatāṃ vṛddhaṃ śuktaṃ śukrāśmarīm api //
AHS, Sū., 11, 20.1 śukre cirāt prasicyeta śukraṃ śoṇitam eva vā /
AHS, Sū., 11, 20.1 śukre cirāt prasicyeta śukraṃ śoṇitam eva vā /
AHS, Sū., 11, 37.1 ojas tu tejo dhātūnāṃ śukrāntānāṃ paraṃ smṛtam /
AHS, Sū., 12, 9.2 śukrārtavaśakṛnmūtragarbhaniṣkramaṇakriyaḥ //
AHS, Sū., 15, 32.2 gulmamehāśmarīpāṇḍumedo'rśaḥkaphaśukrajit //
AHS, Sū., 17, 27.1 mūtrakṛcchrārbudagranthiśukrāghātāḍhyamārute /
AHS, Sū., 18, 9.2 yoniśukrāśrayā rogāḥ koṣṭhagāḥ kṛmayo vraṇāḥ //
AHS, Sū., 27, 14.2 śukrameḍhrāmaye meḍhra ūrugāṃ galagaṇḍayoḥ //
AHS, Sū., 29, 33.2 śukre vyavāyajān doṣān asaṃsarge 'pyavāpnuyāt //
AHS, Śār., 1, 1.3 śuddhe śukrārtave sattvaḥ svakarmakleśacoditaḥ /
AHS, Śār., 1, 5.1 ata eva ca śukrasya bāhulyāj jāyate pumān /
AHS, Śār., 1, 5.2 raktasya strī tayoḥ sāmye klībaḥ śukrārtave punaḥ //
AHS, Śār., 1, 8.2 śuddhe garbhāśaye mārge rakte śukre 'nile hṛdi //
AHS, Śār., 1, 14.2 parūṣakavaṭādibhyāṃ kṣīṇe śukrakarī kriyā //
AHS, Śār., 1, 17.1 śukraṃ śuklaṃ guru snigdhaṃ madhuraṃ bahalaṃ bahu /
AHS, Śār., 1, 18.2 śuddhaśukrārtavaṃ svasthaṃ saṃraktaṃ mithunaṃ mithaḥ //
AHS, Śār., 1, 22.1 ṛtāvatīte yoniḥ sā śukraṃ nātaḥ pratīcchati /
AHS, Śār., 1, 36.1 tṛptir gurutvaṃ sphuraṇaṃ śukrāsrānanubandhanam /
AHS, Śār., 3, 5.1 paitṛkaṃ tu sthiraṃ śukradhamanyasthikacādikam /
AHS, Śār., 3, 13.2 kaṇṭho 'sraṃ hṛdayaṃ nābhir vastiḥ śukraujasī gudam //
AHS, Śār., 3, 63.1 asthno majjā tataḥ śukraṃ śukrād garbhaḥ prajāyate /
AHS, Śār., 3, 63.1 asthno majjā tataḥ śukraṃ śukrād garbhaḥ prajāyate /
AHS, Śār., 3, 66.1 māsena yāti śukratvam annaṃ pākakramādibhiḥ /
AHS, Śār., 3, 67.1 vṛṣyādīni prabhāveṇa sadyaḥ śukrādi kurvate /
AHS, Śār., 3, 92.1 medhāvī praśithilasaṃdhibandhamāṃso nārīṇām anabhimato 'lpaśukrakāmaḥ /
AHS, Śār., 3, 98.1 mṛdvaṅgaḥ samasuvibhaktacārudeho bahvojoratirasaśukraputrabhṛtyaḥ /
AHS, Śār., 5, 29.1 mūtraṃ purīṣaṃ niṣṭhyūtaṃ śukraṃ vāpsu nimajjati /
AHS, Nidānasthāna, 5, 4.1 sāhasaṃ vegasaṃrodhaḥ śukraujaḥsnehasaṃkṣayaḥ /
AHS, Nidānasthāna, 9, 6.2 mūtraṃ sapittaṃ sakaphaṃ saśukraṃ vā tadā kramāt //
AHS, Nidānasthāna, 9, 16.1 śukrāśmarī tu mahatāṃ jāyate śukradhāraṇāt /
AHS, Nidānasthāna, 9, 16.1 śukrāśmarī tu mahatāṃ jāyate śukradhāraṇāt /
AHS, Nidānasthāna, 9, 17.1 śoṣayatyupasaṃgṛhya śukraṃ tacchuṣkam aśmarī /
AHS, Nidānasthāna, 9, 18.1 tasyām utpannamātrāyāṃ śukram eti vilīyate /
AHS, Nidānasthāna, 9, 32.1 mūtritasya striyaṃ yāto vāyunā śukram uddhatam /
AHS, Nidānasthāna, 10, 11.2 śukrābhaṃ śukramiśraṃ vā śukramehī pramehati //
AHS, Nidānasthāna, 10, 11.2 śukrābhaṃ śukramiśraṃ vā śukramehī pramehati //
AHS, Nidānasthāna, 13, 11.2 varcobhedo 'mlako dāhaḥ kaphācchuklasirāditā //
AHS, Nidānasthāna, 13, 41.1 viṇmūtraśukropahatamalavadvastrasaṃkarāt /
AHS, Nidānasthāna, 14, 32.1 riṣṭoktaṃ yacca yaccāsthimajjaśukrasamāśrayam /
AHS, Nidānasthāna, 14, 36.1 kṣate ca kṛmayaḥ śukre svadārāpatyabādhanam /
AHS, Nidānasthāna, 15, 13.1 śukrasya śīghram utsargaṃ saṅgaṃ vikṛtim eva vā /
AHS, Nidānasthāna, 15, 13.2 tadvad garbhasya śukrasthaḥ sirāsvādhmānariktate //
AHS, Nidānasthāna, 16, 28.2 mūtraśukrapradoṣārśogudabhraṃśādikān bahūn //
AHS, Nidānasthāna, 16, 38.2 śukrāvṛte 'tivego vā na vā niṣphalatāpi vā //
AHS, Cikitsitasthāna, 3, 91.1 śālyodanaṃ kṣatoraskaḥ kṣīṇaśukrabalendriyaḥ /
AHS, Cikitsitasthāna, 3, 100.1 naṣṭaśukrakṣatakṣīṇadurbalavyādhikarśitān /
AHS, Cikitsitasthāna, 3, 110.1 vayaḥsthāpanam āyuṣyaṃ māṃsaśukrabalapradam /
AHS, Cikitsitasthāna, 11, 41.2 viśeṣād uttarān vastīñchukrāśmaryāṃ tu śodhite //
AHS, Cikitsitasthāna, 11, 42.1 tair mūtramārge balavān śukrāśayaviśuddhaye /
AHS, Cikitsitasthāna, 11, 63.1 mūtraśukravahau vastivṛṣaṇau sevanīṃ gudam /
AHS, Cikitsitasthāna, 14, 106.2 apasmāragaronmādayoniśukrāmayāśmarīḥ //
AHS, Cikitsitasthāna, 16, 28.1 hṛnmūtrapūtiśukrāgnidoṣaśoṣagarodaram /
AHS, Cikitsitasthāna, 17, 16.3 vaivarṇyamūtrānilaśukradoṣaśvāsāruciplīhagarodaraṃ ca //
AHS, Cikitsitasthāna, 21, 20.1 praharṣo 'nnaṃ ca śukrasthe balaśukrakaraṃ hitam /
AHS, Cikitsitasthāna, 21, 20.1 praharṣo 'nnaṃ ca śukrasthe balaśukrakaraṃ hitam /
AHS, Cikitsitasthāna, 21, 20.2 vibaddhamārgaṃ dṛṣṭvā tu śukraṃ dadyād virecanam //
AHS, Cikitsitasthāna, 22, 46.2 jīvanaṃ bṛṃhaṇaṃ svaryaṃ śukrāsṛgdoṣanāśanam //
AHS, Kalpasiddhisthāna, 2, 57.1 mahāsnehaḥ śakṛcchukravātasaṅgānilavyathāḥ /
AHS, Kalpasiddhisthāna, 4, 36.2 śukrānilavibandheṣu vastyāṭope ca pūjitaḥ //
AHS, Kalpasiddhisthāna, 4, 40.2 vastiḥ sukhoṣṇo māṃsāgnibalaśukravivardhanaḥ //
AHS, Kalpasiddhisthāna, 4, 47.1 vastir īṣatpaṭuyutaḥ paramaṃ balaśukrakṛt /
AHS, Kalpasiddhisthāna, 4, 51.2 vibaddhaśukraviṇmūtrakhuḍavātavikāriṇām //
AHS, Kalpasiddhisthāna, 4, 61.2 bṛṃhaṇaṃ vātapittaghnaṃ balaśukrāgnivardhanam //
AHS, Kalpasiddhisthāna, 4, 62.1 rajaḥśukrāmayaharaṃ putrīyaṃ cānuvāsanam /
AHS, Utt., 2, 46.1 kumāraḥ śuṣyati tataḥ snigdhaśuklamukhekṣaṇaḥ /
AHS, Utt., 10, 5.1 vartmasaṃdhyāśrayā śukle piṭikā dāhaśūlinī /
AHS, Utt., 10, 22.2 pittaṃ kṛṣṇe 'thavā dṛṣṭau śukraṃ todāśrurāgavat //
AHS, Utt., 10, 30.1 pākātyayena tacchukraṃ varjayet tīvravedanam /
AHS, Utt., 11, 13.2 raktaṃ dadhinibhaṃ yacca śukravat tasya bheṣajam //
AHS, Utt., 11, 25.1 añjanaṃ śleṣmatimirapillaśukrārmaśoṣajit /
AHS, Utt., 11, 29.1 doṣānurodhācchukreṣu snigdharūkṣā varā ghṛtam /
AHS, Utt., 11, 30.1 tris trivṛdvāriṇā pakvaṃ kṣataśukre ghṛtaṃ pibet /
AHS, Utt., 11, 37.1 savraṇāvraṇagambhīratvaksthaśukraghnam añjanam /
AHS, Utt., 11, 42.1 sthire śukre ghane cāsya bahuśo 'pahared asṛk /
AHS, Utt., 11, 46.1 uṣitaḥ śoṣitaścūrṇaḥ śukraharṣaṇam añjanam /
AHS, Utt., 11, 48.2 utsannaṃ vā saśalyaṃ vā śukraṃ vālādibhir likhet //
AHS, Utt., 11, 49.1 sirāśukre tvadṛṣṭighne cikitsā vraṇaśukravat /
AHS, Utt., 11, 51.2 ajakāyām asādhyāyāṃ śukre 'nyatra ca tadvidhe //
AHS, Utt., 11, 52.2 kuryād bībhatsatāṃ jetuṃ śukrasyotsedhasādhanam //
AHS, Utt., 11, 54.1 cūrṇaṃ śukreṣvasādhyeṣu tad vaivarṇyaghnam añjanam /
AHS, Utt., 11, 58.1 nityaṃ ca śukreṣu śṛtaṃ yathāsvaṃ pāne ca marśe ca ghṛtaṃ vidadhyāt /
AHS, Utt., 13, 10.1 viśeṣācchukratimiranaktāndhyoṣṇāmladāhahṛt /
AHS, Utt., 13, 73.1 piṣṭaṃ stanyājyadugdhābhyāṃ vartistimiraśukrajit /
AHS, Utt., 24, 56.1 yonyasṛkśukradoṣeṣu śastaṃ vandhyāsutapradam /
AHS, Utt., 28, 5.1 vātamūtraśakṛcchukraṃ khaiḥ sūkṣmair vamati kramāt /
AHS, Utt., 33, 38.2 ṣaḍahāt saptarātrād vā śukraṃ garbhāśayān marut //
AHS, Utt., 33, 52.1 iti yonigadā nārī yaiḥ śukraṃ na pratīcchati /
AHS, Utt., 34, 39.1 yonyasṛkśukradoṣaghnaṃ vṛṣyaṃ puṃsavanaṃ param /
AHS, Utt., 34, 65.2 yoniśukrapradoṣeṣu tat sarveṣu praśasyate //
AHS, Utt., 36, 22.1 mūrchāvipāko 'tīsāraḥ prāpya śukraṃ tu saptame /
AHS, Utt., 37, 1.3 sarpāṇām eva viṇmūtraśukrāṇḍaśavakothajāḥ /
AHS, Utt., 37, 58.2 śvāsadaṃṣṭrāśakṛnmūtraśukralālānakhārtavaiḥ //
AHS, Utt., 38, 3.1 śukraṃ patati yatraiṣāṃ śukradigdhaiḥ spṛśanti vā /
AHS, Utt., 38, 3.1 śukraṃ patati yatraiṣāṃ śukradigdhaiḥ spṛśanti vā /
AHS, Utt., 39, 40.2 mūtraśukrāśrayān doṣān vaisvaryaṃ ca vyapohati //
AHS, Utt., 40, 8.2 tato vājīkarān yogān śukrāpatyabalapradān //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 36.1 apathyaḥ kaṭulāvaṇyācchukraujaḥkeśacakṣuṣām //
ASaṃ, 1, 12, 43.1 kāsaśvāsagalaśleṣmapittaśukraharaṃ laghu /
ASaṃ, 1, 12, 43.2 paraṃ keśyastu tanmajjā śukraghnaṃ ca tato'ñjanam //
ASaṃ, 1, 22, 2.3 tatra sahajāḥ śukrārtavadoṣānvayāḥ kuṣṭhārśomehādayaḥ pitṛjā mātṛjāśca /
Bodhicaryāvatāra
BoCA, 8, 111.1 abhyāsādanyadīyeṣu śukraśoṇitabinduṣu /
BoCA, 8, 158.1 tasmādyathānyadīyeṣu śukraśoṇitabinduṣu /
Harivaṃśa
HV, 8, 38.1 sā tan niravamac chukraṃ nāsikāyā vivasvataḥ /
HV, 10, 62.2 śukrād alābūmadhyād vai jātāni pṛthivīpateḥ //
Kumārasaṃbhava
KumSaṃ, 3, 43.1 dṛṣṭiprapātaṃ parihṛtya tasya kāmaḥ puraḥśukram iva prayāṇe /
Kātyāyanasmṛti
KātySmṛ, 1, 863.2 meḍhraś conmādaśukrābhyāṃ hīnaḥ klībaḥ sa ucyate //
Liṅgapurāṇa
LiPur, 1, 2, 23.2 śukrotsargastu rudrasya gāṅgeyodbhava eva ca //
LiPur, 1, 88, 47.2 tatastu brahmagarbhe vai śukraśoṇitasaṃyute //
LiPur, 1, 88, 53.2 jalāt sambhavati prāṇaḥ prāṇācchukraṃ vivardhate //
LiPur, 1, 89, 111.1 raktādhikyādbhavennārī śukrādhikye bhavetpumān /
LiPur, 1, 95, 56.1 śukraṃ tu vṛttaṃ viśveśa krīḍā vai kevalaṃ vayam /
LiPur, 2, 12, 19.1 tasya somātmakaṃ rūpaṃ śukratvena vyavasthitam /
LiPur, 2, 18, 19.2 skandate 'sya yataḥ śukraṃ tathā śukram apaiti ca //
LiPur, 2, 18, 19.2 skandate 'sya yataḥ śukraṃ tathā śukram apaiti ca //
Matsyapurāṇa
MPur, 15, 15.2 śukrasya dayitā patnī sādhyānāṃ kīrtivardhinī //
MPur, 50, 9.2 āsītsatyadhṛteḥ śukramamoghaṃ dhārmikasya tu //
MPur, 93, 36.1 śukraṃ te anyaditi ca śukrasyāpi nigadyate /
MPur, 158, 34.2 niṣiktamardhaṃ devyāṃ me śukrasya śukavigraha /
MPur, 159, 1.3 skandācca vadane vahneḥ śukrātsuvadano'rihā //
Suśrutasaṃhitā
Su, Sū., 14, 10.2 medaso 'sthi tato majjā majjñaḥ śukraṃ tu jāyate //
Su, Sū., 14, 17.1 vājīkaraṇyastvoṣadhayaḥ svabalaguṇotkarṣādvirecanavadupayuktāḥ śukraṃ virecayanti //
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 15, 19.2 tatra rasādīnāṃ śukrāntānāṃ dhātūnāṃ yatparaṃ tejastat khalvojastadeva balamityucyate svaśāstrasiddhāntāt //
Su, Sū., 19, 15.1 strīdarśanādibhiḥ śukraṃ kadācic calitaṃ sravet /
Su, Sū., 24, 5.1 tatrādibalapravṛttā ye śukraśoṇitadoṣānvayāḥ kuṣṭhārśaḥprabhṛtayaḥ te 'pi dvividhāḥ mātṛjāḥ pitṛjāś ca /
Su, Sū., 24, 8.4 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā rasajo 'yaṃ śoṇitajo 'yaṃ māṃsajo 'yaṃ medojo 'yam asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yam vyādhir iti //
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 26, 13.1 sāmānyalakṣaṇam api ca hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmair jṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmair vātamūtrapurīṣaśukrotsargair vā yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt //
Su, Sū., 33, 11.1 vātamūtrapurīṣāṇi krimayaḥ śukram eva ca /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 38, 21.1 muṣkakādirgaṇo hyeṣa medoghnaḥ śukradoṣahṛt /
Su, Sū., 38, 74.2 sarvamehaharau caiva śukradoṣavināśanau //
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 44, 49.1 catuḥsnehaṃ śakṛcchukravātasaṃrodhajā rujaḥ /
Su, Sū., 45, 79.1 vahnervidhamanaścāpi kaphaśukravivardhanaḥ /
Su, Sū., 45, 114.1 eraṇḍatailaṃ madhuramuṣṇaṃ tīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthāpanaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ vātakaphaharam adhobhāgadoṣaharaṃ ca //
Su, Sū., 45, 118.2 kuṣṭhāmayakṛmiharaṃ dṛṣṭiśukrabalāpaham //
Su, Sū., 46, 6.1 teṣāṃ lohitakaḥ śreṣṭho doṣaghnaḥ śukramūtralaḥ /
Su, Sū., 46, 34.2 saṃtarpaṇaḥ stanyakaro viśeṣādbalapradaḥ śukrakaphāvahaśca //
Su, Sū., 46, 37.2 śukrāśmarīgulmaniṣūdanaśca sāṃgrāhikaḥ pīnasakāsahārī //
Su, Sū., 46, 43.2 godhūma ukto madhuro guruśca balyaḥ sthiraḥ śukrarucipradaśca //
Su, Sū., 46, 44.2 rūkṣaḥ kaṣāyo viṣaśoṣaśukrabalāsadṛṣṭikṣayakṛd vidāhī //
Su, Sū., 46, 71.1 kuliṅgo madhuraḥ snigdhaḥ kaphaśukravivardhanaḥ /
Su, Sū., 46, 99.2 vātapittopaśamanaṃ guru śukravivardhanam //
Su, Sū., 46, 101.2 vātapittopaśamanaṃ guru śukravivardhanam //
Su, Sū., 46, 130.2 tadyathā raktādiṣu śukrānteṣu dhātuṣūttarottarā gurutarāstathā sakthiskandhakroḍaśiraḥpādakarakaṭīpṛṣṭhacarmakāleyakayakṛdantrāṇi //
Su, Sū., 46, 154.1 pittāvirodhi sampakvamāmraṃ śukravivardhanam /
Su, Sū., 46, 155.2 tridoṣaviṣṭambhakaraṃ lakucaṃ śukranāśanam //
Su, Sū., 46, 214.2 dṛṣṭiśukrakṣayakaraṃ kālindaṃ kaphavātakṛt //
Su, Sū., 46, 299.2 gurūṇi bahuśukrāṇi stanyavṛddhikarāṇi ca //
Su, Sū., 46, 323.2 śukraśleṣmavibandhārśogulmaplīhavināśanau //
Su, Sū., 46, 354.2 rocanaṃ balamedhāgnimāṃsaujaḥśukravardhanam //
Su, Sū., 46, 361.2 āpyāyanaḥ saṃhananaḥ śukrado balavardhanaḥ //
Su, Nid., 1, 19.2 samīraṇaḥ śakṛnmūtraṃ śukragarbhārtavāni ca //
Su, Nid., 1, 20.2 śukradoṣapramehāstu vyānāpānaprakopajāḥ //
Su, Nid., 1, 29.2 apravṛttiḥ pravṛttirvā vikṛtā śukrage 'nile //
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Nid., 3, 3.1 catasro 'śmaryo bhavanti śleṣmādhiṣṭhānāḥ tadyathā śleṣmaṇā vātena pittena śukreṇa ceti //
Su, Nid., 3, 11.1 prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti teṣāmevālpabastikāyatvād anupacitamāṃsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṃ tu śukrāśmarī śukranimittā bhavati //
Su, Nid., 3, 11.1 prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti teṣāmevālpabastikāyatvād anupacitamāṃsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṃ tu śukrāśmarī śukranimittā bhavati //
Su, Nid., 3, 12.1 maithunavighātād atimaithunādvā śukraṃ calitamanirgacchadvimārgagamanādanilo 'bhitaḥ saṃgṛhya meḍhravṛṣaṇayor antare saṃharati saṃhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṃ bastivedanāṃ vṛṣaṇayoś ca śvayathumāpādayati pīḍitamātre ca tasminneva pradeśe pravilayamāpadyate tāṃ śukrāśmarīmiti vidyāt //
Su, Nid., 3, 12.1 maithunavighātād atimaithunādvā śukraṃ calitamanirgacchadvimārgagamanādanilo 'bhitaḥ saṃgṛhya meḍhravṛṣaṇayor antare saṃharati saṃhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṃ bastivedanāṃ vṛṣaṇayoś ca śvayathumāpādayati pīḍitamātre ca tasminneva pradeśe pravilayamāpadyate tāṃ śukrāśmarīmiti vidyāt //
Su, Nid., 3, 28.1 mūtrāghātāḥ pramehāśca śukradoṣāstathaiva ca /
Su, Nid., 5, 27.2 śukrasthānagate liṅgaṃ prāguktāni tathaiva ca //
Su, Nid., 5, 28.1 strīpuṃsayoḥ kuṣṭhadoṣādduṣṭaśoṇitaśukrayoḥ /
Su, Nid., 6, 8.1 tatra kaphād udakekṣuvālikāsurāsikatāśanair lavaṇapiṣṭasāndraśukraphenamehā daśa sādhyā doṣadūṣyāṇāṃ samakriyatvāt pittānnīlaharidrāmlakṣāramañjiṣṭhāśoṇitamehāḥ ṣaḍ yāpyā doṣadūṣyāṇāṃ viṣamakriyatvāt vātāt sarpirvasākṣaudrahastimehāścatvāro 'sādhyatamā mahātyayikatvāt //
Su, Nid., 6, 10.1 tatra śvetamavedanamudakasadṛśam udakamehī mehati ikṣurasatulyamikṣuvālikāmehī surātulyaṃ surāmehī sarujaṃ sikatānuviddhaṃ sikatāmehī śanaiḥ sakaphaṃ mṛtsnaṃ śanairmehī viśadaṃ lavaṇatulyaṃ lavaṇamehī hṛṣṭaromā piṣṭarasatulyaṃ piṣṭamehī āvilaṃ sāndraṃ sāndramehī śukratulyaṃ śukramehī stokaṃ stokaṃ saphenamacchaṃ phenamehī mehati //
Su, Nid., 6, 10.1 tatra śvetamavedanamudakasadṛśam udakamehī mehati ikṣurasatulyamikṣuvālikāmehī surātulyaṃ surāmehī sarujaṃ sikatānuviddhaṃ sikatāmehī śanaiḥ sakaphaṃ mṛtsnaṃ śanairmehī viśadaṃ lavaṇatulyaṃ lavaṇamehī hṛṣṭaromā piṣṭarasatulyaṃ piṣṭamehī āvilaṃ sāndraṃ sāndramehī śukratulyaṃ śukramehī stokaṃ stokaṃ saphenamacchaṃ phenamehī mehati //
Su, Nid., 10, 19.1 viśasteṣvapi gātreṣu yathā śukraṃ na dṛśyate /
Su, Nid., 10, 19.2 sarvadehāśritatvāc ca śukralakṣaṇam ucyate //
Su, Nid., 10, 22.2 grahaṇācca śarīrasya śukravat sampravartate //
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Nid., 13, 52.2 mardanātpīḍanādvāpi śukravegavighātataḥ //
Su, Śār., 2, 6.2 teṣvādyān śukradoṣāṃstrīn snehasvedādibhir jayet /
Su, Śār., 2, 11.1 yojayecchukradoṣārtaṃ samyaguttaravastinā /
Su, Śār., 2, 12.1 śukramicchanti kecit tu tailakṣaudranibhaṃ tathā /
Su, Śār., 2, 15.2 śukradoṣaharāṇāṃ ca yathāsvamavacāraṇam //
Su, Śār., 2, 24.1 evamaduṣṭaśukraḥ śuddhārtavā ca //
Su, Śār., 2, 38.2 sa śukraṃ prāśya labhate dhvajocchrāyamasaṃśayam //
Su, Śār., 2, 45.1 anayā viprakṛtyā tu teṣāṃ śukravahāḥ sirāḥ /
Su, Śār., 2, 47.2 muñcantyau śukramanyonyamanasthistatra jāyate //
Su, Śār., 3, 3.1 saumyaṃ śukram ārtavam āgneyam itareṣām apyatra bhūtānāṃ sāṃnidhyam astyaṇunā viśeṣeṇa parasparopakārāt parasparānupraveśāc ca //
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Su, Śār., 3, 5.1 tatra śukrabāhulyāt pumān ārtavabāhulyāt strī sāmyādubhayor napuṃsakam iti //
Su, Śār., 3, 13.1 tatra sadyogṛhītagarbhāyā liṅgāni śramo glāniḥ pipāsā sakthisadanaṃ śukraśoṇitayor avabandhaḥ sphuraṇaṃ ca yoneḥ //
Su, Śār., 4, 4.1 tasya khalvevaṃpravṛttasya śukraśoṇitasyābhipacyamānasya kṣīrasyeva saṃtānikāḥ sapta tvaco bhavanti /
Su, Śār., 4, 21.3 śarīreṣu tathā śukraṃ nṛṇāṃ vidyādbhiṣagvaraḥ //
Su, Śār., 4, 22.2 mūtrasrotaḥpathācchukraṃ puruṣasya pravartate //
Su, Śār., 4, 23.1 kṛtsnadehāśritaṃ śukraṃ prasannamanasastathā /
Su, Śār., 4, 63.1 śukraśoṇitasaṃyoge yo bhaveddoṣa utkaṭaḥ /
Su, Śār., 5, 3.1 śukraśoṇitaṃ garbhāśayastham ātmaprakṛtivikārasaṃmūrchitaṃ garbha ityucyate /
Su, Śār., 5, 39.2 daśa tāsāṃ stanayor ekaikasmin pañca pañceti yauvane tāsāṃ parivṛddhiḥ apatyapathe catasrastāsāṃ prasṛte 'bhyantarato dve mukhāśrite bāhye ca vṛtte dve garbhacchidrasaṃśritās tisraḥ śukrārtavapraveśinyas tisra eva /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 9, 5.2 tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti dvābhyāṃ svapiti dvābhyāṃ pratibudhyate dve cāśruvāhiṇyau dve stanyaṃ striyā vahataḥ stanasaṃśrite te eva śukraṃ narasya stanābhyāmabhivahatas tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 7.1 adhogamāstu vātamūtrapurīṣaśukrārtavādīnyadho vahanti /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 12.2 tāni tu prāṇānnodakarasaraktamāṃsamedomūtrapurīṣaśukrārtavavahāni yeṣvadhikāraḥ ekeṣāṃ bahūni eteṣāṃ viśeṣā bahavaḥ /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 10, 57.4 śukraśoṇitaṃ vāyunābhiprapannam avakrāntajīvam ādhmāpayatyudaraṃ taṃ kadācid yadṛcchayopaśāntaṃ naigameṣāpahṛtamiti bhāṣante tam eva kadācit pralīyamānaṃ nāgodaramityāhuḥ tatrāpi līnavat pratīkāraḥ //
Su, Cik., 1, 110.1 mūtrāghāte mūtradoṣe śukradoṣe 'śmarīvraṇe /
Su, Cik., 4, 10.1 śukraprāpte 'nile kāryaṃ śukradoṣacikitsitam /
Su, Cik., 4, 10.1 śukraprāpte 'nile kāryaṃ śukradoṣacikitsitam /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 36.1 mūtravahaśukravahamuṣkasrotomūtraprasekasevanīyonigudabastīnaṣṭau pariharet /
Su, Cik., 7, 36.2 tatra mūtravahacchedānmaraṇaṃ mūtrapūrṇabasteḥ śukravahacchedānmaraṇaṃ klaibyaṃ vā muṣkasrotaḥupaghātād dhvajabhaṅgo mūtraprasekakṣaṇanānmūtraprakṣaraṇaṃ sevanīyonicchedādrujaḥ prādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti //
Su, Cik., 7, 38.1 sevanī śukraharaṇī srotasī phalayor gudam /
Su, Cik., 15, 35.2 yā ca garbhārthinī nārī kṣīṇaśukraśca yaḥ pumān //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 24, 119.1 tiryagyonāvayonau ca prāptaśukravidhāraṇam /
Su, Cik., 24, 124.2 deśe 'śuddhe ca śukrasya manasaśca kṣayo bhavet //
Su, Cik., 24, 125.2 sthitaśca hāniṃ śukrasya vāyoḥ kopaṃ ca vindati //
Su, Cik., 24, 126.1 atiprasaṅgādbhavati śoṣaḥ śukrakṣayāvahaḥ /
Su, Cik., 24, 128.1 upadaṃśastathā vāyoḥ kopaḥ śukrasya ca kṣayaḥ /
Su, Cik., 24, 129.1 uttāne ca bhavecchīghraṃ śukrāśmaryāstu saṃbhavaḥ /
Su, Cik., 24, 130.1 śukraṃ copasthitaṃ mohānna saṃdhāryaṃ kathaṃcana /
Su, Cik., 26, 12.1 dhvajabhaṅgamavāpnoti tacchukrakṣayahetukam /
Su, Cik., 26, 14.2 ṣaṣṭhaṃ klaibyaṃ mataṃ tattu kharaśukranimittajam //
Su, Cik., 26, 27.1 mahiṣarṣabhabastānāṃ pibecchukrāṇi vā naraḥ /
Su, Cik., 35, 3.2 kasmāt anekakarmakaratvādbasteḥ iha khalu bastirnānāvidhadravyasaṃyogāddoṣāṇāṃ saṃśodhanasaṃśamanasaṃgrahaṇāni karoti kṣīṇaśukraṃ vājīkaroti kṛśaṃ bṛṃhayati sthūlaṃ karśayati cakṣuḥ prīṇayati valīpalitamapahanti vayaḥ sthāpayati //
Su, Cik., 35, 5.1 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate //
Su, Cik., 37, 25.2 taccānuvāsane deyaṃ śukrāgnibalavardhanam //
Su, Cik., 37, 74.2 evaṃ śukragatān doṣān dviguṇaḥ sādhu sādhayet //
Su, Cik., 37, 125.1 śukraṃ duṣṭaṃ śoṇitaṃ cāṅganānāṃ puṣpodrekaṃ tasya nāśaṃ ca kaṣṭam /
Su, Cik., 37, 126.1 śukrotsekaṃ śarkarāmaśmarīṃ ca śūlaṃ bastau vaṅkṣaṇe mehane ca /
Su, Cik., 38, 73.2 yukto bastiḥ sukhoṣṇo 'yaṃ māṃsaśukrabalaujasām //
Su, Ka., 2, 32.1 unmādam anyajjanayet tathānyadānāham anyat kṣapayecca śukram /
Su, Ka., 2, 53.1 jvare dāhe ca hikkāyāmānāhe śukrasaṃkṣaye /
Su, Ka., 3, 4.1 tatra dṛṣṭiniḥśvāsadaṃṣṭrānakhamūtrapurīṣaśukralālārtavamukhasaṃdaṃśaviśardhitatuṇḍāsthipittaśūkaśavānīti //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 28.1 śukravat sarvasarpāṇāṃ viṣaṃ sarvaśarīragam /
Su, Ka., 3, 28.2 kruddhānāmeti cāṅgebhyaḥ śukraṃ nirmanthanādiva //
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 6, 11.2 śoṣiṇāmalpaśukrāṇāṃ vandhyānāṃ ca praśasyate //
Su, Ka., 7, 3.1 pūrvaṃ śukraviṣā uktā mūṣikā ye samāsataḥ /
Su, Ka., 7, 7.1 śukraṃ patati yatraiṣāṃ śukraspṛṣṭaiḥ spṛśanti vā /
Su, Ka., 7, 7.1 śukraṃ patati yatraiṣāṃ śukraspṛṣṭaiḥ spṛśanti vā /
Su, Ka., 8, 3.1 sarpāṇāṃ śukraviṇmūtraśavapūtyaṇḍasaṃbhavāḥ /
Su, Utt., 1, 36.2 śukraṃ na sādhyaṃ kācaśca yāpyastajjaḥ prakīrtitaḥ //
Su, Utt., 1, 38.1 parvaṇyathāvraṇaṃ śukraṃ śoṇitārmārjunaśca yaḥ /
Su, Utt., 5, 4.2 srāvaṃ sraveduṣṇamatīva ruk ca tat savraṇaṃ śukramudāharanti //
Su, Utt., 5, 7.1 uṣṇāśrupātaḥ piḍakā ca kṛṣṇe yasmin bhavenmudganibhaṃ ca śukram /
Su, Utt., 5, 9.1 gambhīrajātaṃ bahalaṃ ca śukraṃ cirotthitaṃ cāpi vadanti kṛcchram /
Su, Utt., 8, 9.2 śuṣkākṣipākakaphapittavidagdhadṛṣṭiṣvamlākhyaśukrasahitārjunapiṣṭakeṣu //
Su, Utt., 12, 27.2 anenāpaharecchukramavraṇaṃ kuśalo bhiṣak //
Su, Utt., 12, 29.1 śukrasya gharṣaṇaṃ kāryamathavā saindhavena tu /
Su, Utt., 12, 30.1 antyāddviguṇitairebhirañjanaṃ śukranāśanam /
Su, Utt., 12, 33.2 bibhītakāsthimajjā vā sakṣaudraḥ śukranāśanaḥ //
Su, Utt., 12, 36.1 bahuśo 'ñjanametatsyācchukravaivarṇyanāśanam /
Su, Utt., 15, 17.2 dhūsaraṃ tanu yaccāpi śukravattadupācaret //
Su, Utt., 19, 16.1 srotojaśaṅkhadadhisaindhavamardhapakṣaṃ śukraṃ śiśor nudati bhāvitamañjanena /
Su, Utt., 38, 31.1 śukrārtavādayo doṣāḥ stanarogāśca kīrtitāḥ /
Su, Utt., 39, 88.3 maraṇaṃ prāpnuyāttatra śukrasthānagate jvare //
Su, Utt., 39, 89.1 śephasaḥ stabdhatā mokṣaḥ śukrasya tu viśeṣataḥ /
Su, Utt., 39, 228.2 siddham āśvapacīkuṣṭhajvaraśukrārjunavraṇān //
Su, Utt., 39, 233.2 śasyate naṣṭaśukrāṇāṃ vandhyānāṃ garbhadaṃ param //
Su, Utt., 41, 17.1 vyavāyaśoṣī śukrasya kṣayaliṅgairupadrutaḥ /
Su, Utt., 41, 18.2 vinā śukrakṣayakṛtair vikārairabhilakṣitaḥ //
Su, Utt., 47, 4.2 viśatyavayavān saukṣmyādvaiśadyātkaphaśukranut //
Su, Utt., 55, 15.2 śukrāśmarī tatsravaṇaṃ bhavedvā te te vikārā vihate tu śukre //
Su, Utt., 55, 15.2 śukrāśmarī tatsravaṇaṃ bhavedvā te te vikārā vihate tu śukre //
Su, Utt., 55, 33.2 ramayeyuḥ priyā nāryaḥ śukrodāvartinaṃ naram //
Su, Utt., 58, 64.1 śukradoṣāñjayenmartyaḥ prāśya samyak suyantritaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 34.2, 1.12 tathopasthendriyaṃ pañcalakṣaṇaṃ śukram ānandayati //
SKBh zu SāṃKār, 39.2, 1.3 ṛtukāle mātāpitṛsaṃyoge śoṇitaśukramiśrībhāvenodarāntaḥ sūkṣmaśarīrasyopacayaṃ kurvanti /
SKBh zu SāṃKār, 39.2, 1.5 tathā prārabdhaṃ śarīraṃ sūkṣmair mātāpitṛjaiśca saha mahābhūtaistridhā viśeṣaiḥ pṛṣṭhodarajaṅghākaṭyuraḥśiraḥprabhṛti ṣaṭkauśikaṃ pañcabhautikaṃ rudhiramāṃsasnāyuśukrāsthimajjāsaṃbhṛtam /
SKBh zu SāṃKār, 43.2, 1.18 śukraśoṇitasaṃyoge vivṛddhihetukāḥ kalalādyā budbudamāṃsapeśīprabhṛtayastathā kaumārayauvanasthaviratvādayo bhāvā annapānarasanimittā niṣpadyante /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 4, 2, 4, 1.0 anekadeśāḥ paramāṇavaḥ tairevārabhyate jalādiśarīram na śukraśoṇitābhyām //
VaiSūVṛ zu VaiśSū, 4, 2, 5, 1.0 dharmaviśeṣāpekṣāḥ paramāṇava eva śarīramārabhante na śukrādi //
VaiSūVṛ zu VaiśSū, 4, 2, 5, 2.0 kathaṃ hi puṇyavatāṃ śukrādimayaṃ śarīraṃ syāt //
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
Viṣṇupurāṇa
ViPur, 3, 3, 27.2 avibhāgaṃ tathā śukramakṣaraṃ bahudhātmakam //
ViPur, 6, 5, 14.1 jāyamānaḥ purīṣāsṛṅmūtraśukrāvilānanaḥ /
Viṣṇusmṛti
ViSmṛ, 22, 81.1 vasā śukram asṛṅ majjā mūtraṃ viṭ karṇaviṇnakhāḥ /
ViSmṛ, 28, 51.1 svapne siktvā brahmacārī dvijaḥ śukram akāmataḥ /
ViSmṛ, 65, 11.1 tejo 'si śukram iti dīpam //
ViSmṛ, 66, 8.1 kaṇṭakijam api śuklaṃ sugandhikaṃ tu dadyāt //
ViSmṛ, 96, 44.1 vasārudhiramāṃsamedo'sthimajjāśukrātmakam //
ViSmṛ, 96, 89.1 nābhir ojo gudaṃ śukraṃ śoṇitaṃ śaṅkhakau mūrdhā kaṇṭho hṛdayaṃ ceti prāṇāyatanāṇi //
Yājñavalkyasmṛti
YāSmṛ, 3, 71.2 tad annaṃ rasarūpeṇa śukratvam adhigacchati //
YāSmṛ, 3, 72.1 strīpuṃsayos tu saṃyoge viśuddhe śukraśoṇite /
YāSmṛ, 3, 93.1 nābhir ojo gudaṃ śukraṃ śoṇitaṃ śaṅkhakau tathā /
Amaraughaśāsana
AmarŚās, 1, 30.1 tvak asṛk māṃsaṃ medaḥ asthi majjā śukraṃ prāṇo jīvaḥ śaktiḥ iti daśa dhātavaḥ //
AmarŚās, 1, 32.1 atha daśamadvāraṃ dvividhaṃ śukramārgam amṛtaṃ kālamārgaś ceti brahmadaṇḍamūle raviśaśimadhye bhagākāram asti tasmād āgatabrahmadaṇḍāśritaṃ paścimaliṅgam asti paścimaśabdena sthānam asti tasya madhye liṅgākāram asti //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 9.1 virecayati yadvṛṣyamāśu śukraṃ karoti vā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 140.2 gulmamehāśmarīpāṇḍumedo'rśaḥkaphaśukrajit //
Bhāratamañjarī
BhāMañj, 5, 185.1 yacchukrato brahmamahatprakāśaṃ yāte mṛte dyaur vidiśo diśaśca /
BhāMañj, 5, 186.1 janmanyudaste yadupaiti mṛtyuḥ pṛṣṭe ca śukroccaritaḥ prakāśe /
BhāMañj, 10, 52.2 apsarodarśanātpūrvaṃ śukraṃ nipatitaṃ jale //
BhāMañj, 13, 833.1 śukraśoṇitasambhūtā yānti saṃsāriṇastataḥ /
BhāMañj, 13, 1054.1 tataḥ sa śukradvāreṇa nirgataḥ śukratāṃ yayau /
BhāMañj, 13, 1089.1 śukrasekādyavasthāstā na lakṣyante jarāvadhi /
BhāMañj, 13, 1122.1 tasya śukraṃ papātāśu śukībhūtāṃ vilokya tām /
BhāMañj, 14, 60.2 śukrarūpo viśatyātmā yonyāṃ śoṇitasaṃplutaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 82.2 raktapittaharo guṇṭho rajaḥśukraviśodhanaḥ //
DhanvNigh, 1, 120.2 dāhajvarakṣayān hanti kaphaśukravivardhanaḥ //
DhanvNigh, 1, 122.2 kṣayadāhajvarān hanti śleṣmaśukravivardhanaḥ //
DhanvNigh, 1, 124.2 sā pittaṃ tu jayecchukraṃ sakaphaṃ ca vivardhayet //
DhanvNigh, 1, 125.1 mahāmedā himā svāduḥ kaphaśukravivardhanī /
DhanvNigh, 1, 129.2 dāhaghnī kṣayahantrī ca śleṣmaśukravivardhinī //
DhanvNigh, 1, 133.2 kaphaśukrakarī svādurhanti dāhajvarānilān //
DhanvNigh, 1, 135.2 pittadāhajvarān hanti kṛmighnī kaphaśukrakṛt //
DhanvNigh, 1, 142.2 raktadoṣaṃ jvaraṃ hanti vardhanī kaphaśukrayoḥ //
DhanvNigh, 6, 3.2 śukrasya śuddhiṃ balavarṇavīryamojaśca puṣṭiṃ pradadāti hema //
DhanvNigh, 6, 8.1 apakvatāraṃ prakaroti tāpaṃ viḍbandhanaṃ yacchati śukranāśam /
DhanvNigh, 6, 12.1 hantyāyur uccaiḥ kurute'titāpaṃ mūrcchāṃ vidhatte harate ca śukram /
Garuḍapurāṇa
GarPur, 1, 8, 11.2 dvārāṇi śuklavarṇena rekhāḥ pañca ca maṇḍale //
GarPur, 1, 41, 3.4 śukre naṣṭe mahādeva vakṣye 'haṃ dvijapādiha //
GarPur, 1, 60, 6.2 hastyaśvadā śukradaśā rājyastrīlābhadā bhavet //
GarPur, 1, 65, 19.2 puṣpagandhe nṛpāḥ śukre madhugandhe dhanaṃ bahuḥ //
GarPur, 1, 65, 20.1 putrāḥ śukre matsyagandhe tanuśukre ca kanyakāḥ /
GarPur, 1, 65, 20.1 putrāḥ śukre matsyagandhe tanuśukre ca kanyakāḥ /
GarPur, 1, 147, 76.1 śukrapravṛttau mṛtyustu jāyate śukrasaṃśraye /
GarPur, 1, 147, 76.1 śukrapravṛttau mṛtyustu jāyate śukrasaṃśraye /
GarPur, 1, 152, 4.2 sāhasaṃ vegasaṃrodhaḥ śukraujaḥsnehasaṃkṣayaḥ //
GarPur, 1, 158, 7.1 mūtraṃ sapittaṃ sakaphaṃ saśukraṃ vā tadā kramāt /
GarPur, 1, 158, 16.2 śukrāśmarī tu mahatī jāyate śukradhāraṇāt //
GarPur, 1, 158, 16.2 śukrāśmarī tu mahatī jāyate śukradhāraṇāt //
GarPur, 1, 158, 17.2 śoṣayatyupasaṃgṛhya śukraṃ tacchukramaśmarī //
GarPur, 1, 158, 17.2 śoṣayatyupasaṃgṛhya śukraṃ tacchukramaśmarī //
GarPur, 1, 158, 32.2 mūtritasya striyaṃ yāto vāyunā śukramuddhṛtam //
GarPur, 1, 159, 23.2 śukrābhaṃ śukramiśraṃ vā śukramehī pramehati //
GarPur, 1, 159, 23.2 śukrābhaṃ śukramiśraṃ vā śukramehī pramehati //
GarPur, 1, 162, 39.1 viṇmūtraśukropahatamalavadvastusaṃkarāt /
GarPur, 1, 164, 31.1 kuṣṭhoktaṃ yacca yaccāsthimajjāśukrasamāśrayam /
GarPur, 1, 164, 35.1 kṣate ca krimibhiḥ śukre svadārāpatyabādhanam /
GarPur, 1, 166, 13.2 śukrasya śīghramutsaṅgasargānvikṛtimeva vā //
GarPur, 1, 166, 14.1 tattadgarbhasthaśukrasthaḥ śirasyādhmānariktatā /
GarPur, 1, 167, 27.2 mūtraśukrapradoṣārśogudabhraṃśādikānbahūn //
GarPur, 1, 167, 36.2 śukrāvṛte tu śothe vai cātivego na vidyate //
GarPur, 1, 167, 39.1 sakṛt pīḍitamanyena duṣṭaṃ śukraṃ cirātsṛjet /
GarPur, 1, 168, 15.1 vasāsṛṅmāṃsamedo'sthimajjāśukrāṇi dhātavaḥ /
GarPur, 1, 168, 41.1 śukrābhāvo bhramo mūrchā tarṣo 'mlāt sampravartate /
GarPur, 1, 169, 26.1 pakvāmraṃ vātakṛnmāṃsaśukravarṇabalapradam /
GarPur, 1, 169, 28.2 śukramāṃsakarāṇyāhuḥ svādusnigdhagurūṇi ca //
Hitopadeśa
Hitop, 3, 127.3 kaḥ sudhīḥ saṃtyajed bhāṇḍaṃ śuklasyaivātisādhvasāt //
Kṛṣiparāśara
KṛṣiPar, 1, 122.2 śukrendujīvāreṣu śaśijasya viśeṣataḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 75.1 jīvakarṣabhakau balyau śītau śukrakaphapradau /
MPālNigh, Abhayādivarga, 82.1 māṣaparṇī himā tiktā rūkṣā śukrabalāsakṛt /
MPālNigh, Abhayādivarga, 84.1 śukrakṛd bṛṃhaṇaḥ śītaḥ stanyagarbhakaphapradaḥ /
MPālNigh, Abhayādivarga, 90.2 sārivāyugalaṃ svādu snigdhaṃ śukrakaraṃ guru /
MPālNigh, Abhayādivarga, 179.2 śukrastanyakarā balyā vātapittāsraśophajit //
MPālNigh, Abhayādivarga, 198.1 kuṣṭhamuṣṇaṃ kaṭu svādu śukrapradaṃ laghu /
MPālNigh, Abhayādivarga, 217.1 vidārī madhurā snigdhā bṛṃhaṇī stanyaśukradā /
MPālNigh, Abhayādivarga, 249.1 kākamācī tridoṣaghnī snigdhoṣṇā svaraśukradā /
MPālNigh, 2, 35.2 dṛṣṭimāndyapradā laghvī śukravātakaphāpahā //
MPālNigh, 2, 67.2 laghavaśchedinastīkṣṇāḥ śukraujodṛṣṭināśanāḥ //
MPālNigh, 4, 20.1 gaganaṃ kṛmikuṣṭhamehahṛd viśadaṃ śukrakaraṃ ca dīpanam /
MPālNigh, 4, 20.2 kathitaṃ munibhiśca pūrvajair balyakṛcchukrakaraṃ ca sevitam //
MPālNigh, 4, 49.2 puṣṭidaṃ kāntidaṃ balyaṃ vardhanaṃ balaśukrayoḥ //
Mātṛkābhedatantra
MBhT, 2, 2.1 kathaṃ vā jāyate putraḥ śukrasya katra saṃsthitiḥ /
MBhT, 2, 5.1 vakratrayasamāyuktaṃ sadā śukravibhūṣitam /
MBhT, 2, 5.2 ūrdhvaṃ nālaṃ sahasrāre ataḥ śukravibhūṣitam //
MBhT, 2, 12.2 padmamadhye gate śukre saṃtatis tena jāyate //
MBhT, 2, 13.1 puruṣasya tu yac chukraṃ śakte raktādhiko bhavet /
MBhT, 2, 14.1 ubhayos tulyaśukreṇa klībaṃ bhavati niścitam //
MBhT, 2, 15.2 madhye tacchukrasaṃyoge vardhate tad dine dine /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 7.0 tathā hi śukraśoṇitakalalādyupādānāt diha upacaye iti dhātvarthagatyā pratimāsopacīyamāno garbhastho dehaḥ pratīyate iti katham eṣa kāryatvam atikrāmet //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 10.2, 1.0 garbhasyāpratyakṣasyāpi śuddhaśukrārtavasambhavatvād yonisaṃkocena pañcame parihāryaparihārārthaṃ idānīṃ katham idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ idānīmāgantuprabhṛtīneva rasāyanatantram annapānamūlā anekakarmakāriṇīṃ athāto visrāvyaniṣedhaviṣayaṃ dṛṣṭāntatrayeṇa athāta raktārtavayoḥ rasadhāturdhātvantarāṇāṃ śastravisrāvaṇasya tadeva rasasyaiva raktārtavayor raktavikṛtīrabhidhāya śoṇitasvabhāve rasādidhātūnāṃ śoṇitaprasaṅgenānyeṣām tamevārthaṃ rasādidhātūnāmayanamāpyāyanam vātādīnāṃ cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād śoṇitotpatte māsenetyādi //
NiSaṃ zu Su, Sū., 1, 3.1, 1.0 stanyadarśanādilakṣaṇena eva śukrārtavayoḥ rasādhīnatvād darśayannāha garbhasya upadiśannāha cikitsārthamāha saptavidhavyādhīnāṃ vyādhibhedaṃ pratipādayannāha yogavāhitāṃ sarvendriyādhiṣṭhānatvena khalvityādi //
NiSaṃ zu Su, Śār., 3, 30.1, 1.0 punaḥ athavā vyādhibhedaṃ śarīre sukhasādhyatvādikarmabodhārthaṃ daurhṛdaviśeṣair bījasya saṃyogo ṛtumatyā gṛhītagarbhāyā garbhasya sadyogṛhītagarbhalakṣaṇaṃ īśvaram akālaśabda padyair aviśiṣṭakāraṇād śukrārtavamūlatvācchukrārtavayoḥ ityādi //
NiSaṃ zu Su, Sū., 1, 24.1, 1.0 vedotpattimadhyāyaṃ matāntaram darśayannāha kramaniṣpattyā pāñcabhautikatvaṃ saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi srāvaṇaviṣayam śoṇitamevādhikartumāha vyādhibhedaṃ sukhasādhyatvādikarmabodhārthaṃ sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena darśayannāha akālaśabda śukrārtavayoḥ rasādhīnatvād aviśiṣṭakāraṇād daurhṛdaviśeṣair cikitsārthamāha sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ stanyadarśanādilakṣaṇena sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ ityādi //
NiSaṃ zu Su, Śār., 3, 35.3, 1.0 darśayannāha nikhilavyādhiniścayacikitsālakṣaṇāṃ prāṇādhiṣṭhānatvena vyākhyāsyāma api rasagatiṃ śoṇitaṃ atideśena māsena janayannekaikasmin teṣām āha rasam vardhitavyam athāvisrāvyā darśayannāha kurvannāha prādhānyaṃ āha āha spaṣṭīkurvannāha rasaḥ dhātūnāṃ vaktumāha sukhabodhārthaṃ sarvavyādhyuparodha bheṣajāśritānāṃ nirdiśannāha prasaratāṃ ca svarūpam garbhāśayāprāptiṃ svarūpamāha nirdiśannāha lakṣaṇam yasmin śukraśoṇitaśuddhyanantaraṃ vartane devatetyādi //
NiSaṃ zu Su, Śār., 3, 18.1, 2.0 śukrabāhulyāt viṣameṣu siṅghāṇaprakhyam //
NiSaṃ zu Su, Śār., 3, 12.2, 2.0 cakārād kāle hṛdi draṣṭuṃ lakṣaṇāni nāḍyāṃ ārdratām ṣaṣṭeścārvāg saṃvriyate sāraḥ pumān śukraśoṇitaṃ divaseṣu //
NiSaṃ zu Su, Sū., 14, 5.3, 2.0 kāmyaṃ dantaveṣṭakā śukraṃ asiddhibhayādvividheṣu ityucyate //
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
NiSaṃ zu Su, Śār., 3, 28.2, 3.0 ata nanvaṅgapratyaṅgapravyaktībhāve dvitīya glāniḥ harṣautsukyaṃ śuciḥ saṃyoge śukraṃ pāñcabhautikasyeti āgneyam prāgabhihitaṃ aṣṭame dhātugrahaṇamiti ādibalapravṛttā icchādveṣabhedair yādṛgdravyeṇa ambudheriva svabalaguṇotkarṣāditi tadadhikṛtyeti puṣpamukulastha bhūmyādīnām āpyo'pi tadvarṣād āpo'tra talliṅgatvāditi dukūletyādi //
NiSaṃ zu Su, Sū., 24, 5.5, 3.0 duṣṭaśukraśoṇitabalajātāḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 4.0 śukraṃ kālena nivṛttikālam yugapadeva annapānasya ghṛtādīni //
NiSaṃ zu Su, Śār., 3, 30.1, 4.0 vātādīnāṃ pūrvoddhṛtānnapānauṣadhibhir kauśeyaṃ śukrabāhulyāt ācāryā ūṣmā prabhṛtīti garbhe sthitam //
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
NiSaṃ zu Su, Sū., 1, 3.1, 4.0 svaguṇotkarṣāt sarvadhātupoṣaṇamiti pṛthivyādīnāṃ padmālaktakaguñjāphalavarṇam tāvantaṃ garbho todadāhakaṇḍvādīni ca strīti bhāvena apyuṣmasambhavāt bhūtadvayenārambha śukrārtavayor jātāni udīrayati labheta naiva bahukālaṃ grahaṇamakṛtvā brahmaṇo'vatāratvāt //
NiSaṃ zu Su, Sū., 24, 5.5, 4.0 śukraśoṇitasthitavātādidoṣajanitāḥ //
NiSaṃ zu Su, Sū., 1, 25.2, 4.0 prakṛtibhāvānupapatteḥ bhūyo pradhānahetustathā kalpata tannecchati tasmād ghṛtamāhuḥ prakṣālyamānam daivavyapāśrayaṃ śukrasya svābhāvikaprakṛtibhāve bhayaṃ iti pradhānahetustathā tannecchati ghṛtamāhuḥ daivavyapāśrayaṃ svābhāvikaprakṛtibhāve pradhānahetustathā tannecchati svābhāvikaprakṛtibhāve bahutaramiti nānye //
NiSaṃ zu Su, Śār., 3, 33.2, 5.0 śukre yadyārtavamapi tarpayitetyarthaḥ iti saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ rajaḥ sarvakarmaṇāṃ vātādiharauṣadhair vyādhibhedaṃ iti ca //
NiSaṃ zu Su, Sū., 14, 28.2, 5.0 tarpayitetyarthaḥ yadyārtavamapi saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ sarvakarmaṇāṃ vātādiharauṣadhair vyādhibhedaṃ pṛthivīvāyvākāśānām tejo'nilasaṃnipātācchukraṃ droṇīsadṛśaṃ devarṣibrahmarṣirājarṣisamūhair tarpayitetyarthaḥ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ yadyārtavamapi vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ pṛthivīvāyvākāśānām devarṣibrahmarṣirājarṣisamūhair saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ samīritaṃ svābhāvikasya doṣaḥ //
NiSaṃ zu Su, Sū., 1, 25.2, 5.0 śukre ucyate putrā indriye vātapūrṇakoṣṭhatādayo vyādhayaḥ //
NiSaṃ zu Su, Sū., 14, 7.1, 5.0 evaṃ ārtavasyāgneyatve tadātra ārtavasyāgneyatve uttareṣāṃ śukrotpattyadhikāre ukte jātā śukrotpattyadhikāre bāhulyam śoṇitasyāpyāgneyatvam strīṇāṃ rūpavantaḥ śoṇitasyāpyāgneyatvam śukrasyānuktatvāt iti uktam sattvavantaś śukrasyānuktatvāt naitad ṣaḍdhātutvaṃ eveti //
NiSaṃ zu Su, Sū., 14, 7.1, 5.0 evaṃ ārtavasyāgneyatve tadātra ārtavasyāgneyatve uttareṣāṃ śukrotpattyadhikāre ukte jātā śukrotpattyadhikāre bāhulyam śoṇitasyāpyāgneyatvam strīṇāṃ rūpavantaḥ śoṇitasyāpyāgneyatvam śukrasyānuktatvāt iti uktam sattvavantaś śukrasyānuktatvāt naitad ṣaḍdhātutvaṃ eveti //
NiSaṃ zu Su, Sū., 14, 15.3, 5.0 syāt tasmādārtavaśabdaḥ śukre vartate anye tu punaratrārtavaśabdaṃ rajasyeva vartayanti cakāreṇa strīśukraṃ samuccinvanti śukre 'pi garbhajananaśaktidyotanārtham //
NiSaṃ zu Su, Sū., 14, 15.3, 5.0 syāt tasmādārtavaśabdaḥ śukre vartate anye tu punaratrārtavaśabdaṃ rajasyeva vartayanti cakāreṇa strīśukraṃ samuccinvanti śukre 'pi garbhajananaśaktidyotanārtham //
NiSaṃ zu Su, Sū., 14, 15.3, 5.0 syāt tasmādārtavaśabdaḥ śukre vartate anye tu punaratrārtavaśabdaṃ rajasyeva vartayanti cakāreṇa strīśukraṃ samuccinvanti śukre 'pi garbhajananaśaktidyotanārtham //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Śār., 3, 32.2, 6.2 muñcataḥ yadyadaśnāti śukram mātāsya anyonyam bhojanaṃ anasthis hi tatra caturvidham //
NiSaṃ zu Su, Śār., 3, 28.2, 8.0 bhoje'pi śukrārtavasya vartulākṛtiḥ ityādi //
NiSaṃ zu Su, Utt., 1, 8.1, 8.0 yathā vikāraḥ raktaṃ anityaḥ śukraśoṇitaduṣṭiṃ suśrutavyākhyāyāṃ śiṣyabuddhivyākulatvahetutvādasmābhir viśeṣaṇamāha agniveśabheḍajātūkarṇaparāśarahārītakṣārapāṇiproktāsu //
NiSaṃ zu Su, Sū., 14, 10.2, 8.2 na māṃsasaṃghāta garbhaṃ śukre iti kulyeva pacyamāne'pi māṃsatāno kedāraṃ pacyamāne'pi hemanīvākṣaye nāma nāḍī hemanīvākṣaye malaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 9.0 śukrādhikatvāt tatastasmādagnīṣomasaṃyogāt //
NiSaṃ zu Su, Sū., 24, 11.2, 10.0 pratyākhyāyeti dauhṛdāpacārakṛtāśceti āgantavaḥ utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ askandi ākṛṣṭāṇḍakoṣasya svatantraparatantrayor tena evaṃ tarpayatīti praśastāstithayo na ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ anvakṣaṃ yathā pratyākhyāyeti dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ tarpayatīti svatantraparatantrayor ākṛṣṭāṇḍakoṣasya praśastāstithayo ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha garbhānubhāvānmātuś parityajyetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 15.3, 10.0 rasaḥ śukramala ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 18.1, 10.0 dauhṛdamevāpamānitam vayaḥpariṇāmācchukraprādurbhāvo apamānitamalabdhaṃ manyante vyaktībhāvo śivādayaḥ smṛtaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 11.0 pañcamahābhūtaśarīrakṣetravit bhūtanimittatvādunmādādīnāṃ jāyante doṣān kathamāgantukatvaṃ tasya hṛdayāt śukradarśanāt //
NiSaṃ zu Su, Śār., 3, 4.1, 12.0 śukraṃ karmaṇā śukraṃ śanaiḥ vidyut sa liṅgaśarīreṇetyarthaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 12.0 śukraṃ karmaṇā śukraṃ śanaiḥ vidyut sa liṅgaśarīreṇetyarthaḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 15.0 śukraṃ anusarataḥ añjalimātraṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ tamodarśanam godhetyādi //
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
NiSaṃ zu Su, Sū., 1, 3.1, 15.0 sattvaṃ atīsārādayaḥ devarṣayaste śukraṃ vātādidoṣarasādidūṣyamūtramalasaṃsargād mana devarṣayaste vātādidoṣarasādidūṣyamūtramalasaṃsargād rājarṣīṇāṃ hi viṃśatir ityarthaḥ pūjyā svāgnipacyamānam mehāḥ tena svāgnipacyamānam iti api tathā devādīnāṃ na nāṇubhāgam vātādidoṣaraktadhātusaṃsargād saptānāṃ nāṇubhāgam vātādidoṣaraktadhātusaṃsargād nāṇubhāgam vātādidoṣaraktadhātusaṃsargād doṣaḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 16.0 doṣabalapravṛttās ityarthaḥ doṣabalapravṛttās traya kampa paṭhanti tadyathā sa tadyathā ādhyātmikāḥ śukraṃ ityādibhiḥ saptasvāyataneṣu cābhāvānna saptasvāyataneṣu cābhāvānna śarīrasthavātādirajaḥprabhṛtidoṣajanitatvāt //
NiSaṃ zu Su, Sū., 24, 8.4, 16.0 cakṣurindriyāyataneṣu śukrasya ṣaṭsaptatirnetrarogāḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 16.0 sambhava iti paṭhanti vyākhyānayanti ca sambhavaśabdo 'tra poṣaṇe na tv apūrvotpādane yato rasādīnāṃ śukrāntānām ā garbhād evotpattir iti //
NiSaṃ zu Su, Sū., 14, 21.2, 20.0 dūṣiteṣu śukradoṣān iti iti jaṅghālaṃ vātādilakṣaṇayuktam //
NiSaṃ zu Su, Sū., 24, 9.2, 23.1 taddoṣā iti śukradoṣā ityarthaḥ /
NiSaṃ zu Su, Sū., 24, 9.2, 23.2 śukrajānuktvā malāyatanadoṣānāha tvagdoṣā ityādi //
Rasamañjarī
RMañj, 3, 54.2 vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam //
RMañj, 6, 24.1 malāyattaṃ balaṃ puṃsāṃ śukrāyattaṃ ca jīvitam /
RMañj, 6, 264.2 vegarodhaṃ śukrarodhaṃ varjayecchūlavānnaraḥ //
RMañj, 8, 11.3 hanti vartiḥ kṛtā ślakṣṇaṃ śukrāṇāṃ nāśinī param //
RMañj, 8, 13.2 vartmarogaṃ ca timiraṃ kācaśukraharaṃ param //
RMañj, 9, 5.2 tena pralepayet pādau śukrastambhaḥ prajāyate /
RMañj, 9, 6.2 kaṭyāmupari yad baddhvā śukrastambhaḥ prajāyate //
Rasaprakāśasudhākara
RPSudh, 2, 84.2 śukrastambhakaraḥ samyak kṣīraṃ pibati nānyathā //
RPSudh, 12, 21.2 yadīcchedakṣayaṃ śukraṃ śephasaścottamaṃ balam //
RPSudh, 13, 9.0 kārayenmatimān vaidyaḥ śukrastaṃbhakarīṃ vaṭīm //
Rasaratnasamuccaya
RRS, 2, 2.1 devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ /
RRS, 5, 30.1 āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt /
RRS, 22, 3.0 pumānapi bhavedvandhyo doṣairetaiśca śukrataḥ //
Rasaratnākara
RRĀ, R.kh., 8, 32.1 āyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca /
Rasendracintāmaṇi
RCint, 3, 53.1 devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam /
RCint, 3, 196.2 mūtraśukrahaṭhād baddhaṃ tyajetkalpe rasāyane //
RCint, 3, 202.2 maithunāccalite śukre jāyate prāṇasaṃśayaḥ //
RCint, 4, 30.1 vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam /
RCint, 8, 214.2 vṛddho'pi taruṇaspardhī na ca śukrasya saṃkṣayaḥ //
Rasendrasārasaṃgraha
RSS, 1, 159.3 vṛṣyam āyuṣkaraṃ śukravṛddhisantānakārakam //
RSS, 1, 260.1 āyuḥ śukraṃ balaṃ hanti rogasaṃghaṃ karoti ca /
Rasārṇava
RArṇ, 1, 11.2 śukramūtrapurīṣāṇāṃ yadi muktirniṣevaṇāt //
RArṇ, 18, 50.1 maithunāccalite śukre trisaptāhāvadhi kramāt /
RArṇ, 18, 56.2 dvitīye śukravṛddhiḥ syāt tṛtīye balavān bhavet //
RArṇ, 18, 111.1 śukraśoṇitaviṇmūtre vividhena tu bhakṣayet /
Rājanighaṇṭu
RājNigh, Guḍ, 27.2 raktadāhajvaraghnī ca kaphaśukravivardhanī //
RājNigh, Guḍ, 33.2 śukravṛddhikarī balyā śītalā puṣṭivardhinī //
RājNigh, Guḍ, 36.2 pittadāhajvarān hanti cakṣuṣyā śukravṛddhikṛt //
RājNigh, Parp., 13.2 kṣayadāhajvarān hanti śukraśleṣmavivardhanaḥ //
RājNigh, Parp., 16.2 śukraśleṣmakaro dāhakṣayajvaraharaś ca saḥ //
RājNigh, Parp., 27.1 mahāmedā himā rucyā kaphaśukrapravṛddhikṛt /
RājNigh, Pipp., 172.2 śukrāmaśamanaṃ caiva kaṇṭhaśuddhikaraṃ laghu //
RājNigh, Śat., 99.2 śukravṛddhikarī balyā viṣamajvarahāriṇī //
RājNigh, Mūl., 147.2 vidāhi kaṭukaṃ svādu śukrahṛd rucidāyakam //
RājNigh, Śālm., 10.2 kaṣāyaś ca laghuḥ snigdhaḥ śukraśleṣmavivardhanaḥ //
RājNigh, Prabh, 98.2 śītalaḥ kaphapittārtināśanaḥ śukravardhanaḥ //
RājNigh, Āmr, 39.2 sadyaḥ śukravivṛddhidaṃ klamaharaṃ tṛṣṇāpahaṃ kāntidaṃ dīptāgnau sukhadaṃ kaphāmayakaraṃ saṃtarpaṇaṃ durjaram //
RājNigh, Kṣīrādivarga, 49.2 kāsaśvāsasupīnaseṣu viṣame śītajvare syāddhitaṃ raktodrekakaraṃ karoti satataṃ śukrasya vṛddhiṃ parām //
RājNigh, Śālyādivarga, 42.2 śīghrapākakarā hṛdyā laghavaḥ śukravardhanāḥ //
RājNigh, Manuṣyādivargaḥ, 95.1 rasāsṛṅmāṃsamedo'sthimajjānaḥ śukrasaṃyutāḥ /
RājNigh, Manuṣyādivargaḥ, 102.1 śukraṃ puṃstvaṃ reto bījaṃ vīryaṃ ca pauruṣaṃ kathitam /
RājNigh, Manuṣyādivargaḥ, 103.2 asthno majjā tataḥ śukram ittham eṣāṃ janikramaḥ //
RājNigh, Miśrakādivarga, 52.1 rasāsṛṅmāṃsamedo'sthimajjāśukrasamāhvayaiḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 6.2, 6.0 evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ //
SarvSund zu AHS, Utt., 39, 48.2, 2.0 etadghṛtaṃ naṣṭaśukrādibhir niṣevitavyam etanniṣevaṇe naitāni syur ityarthaḥ //
Skandapurāṇa
SkPur, 2, 17.1 devānāṃ varadānaṃ ca śukrasya ca visarjanam /
Ānandakanda
ĀK, 1, 2, 118.2 bhūgṛhābhyantare prācyāṃ śukramagnau grahaṃ yajet //
ĀK, 1, 6, 45.1 dvitīye śukravṛddhiḥ syāt tṛtīye balavān bhavet /
ĀK, 1, 6, 116.1 saptamaḥ śuklavedhaḥ syāt nāḍīvedhastathāṣṭamaḥ /
ĀK, 1, 6, 119.1 śuklavedhena mṛtpātraṃ kāñcanaṃ bhavati priye /
ĀK, 1, 15, 626.1 daśāhācchukravṛddhiḥ syāttrimāsāt sarvarogajit /
ĀK, 1, 16, 12.2 gatāsūnāṃ nṛṇāṃ nasyaṃ kuryātpuṃśuklamiśritam //
ĀK, 1, 16, 29.1 puṃsāṃ śukravivṛddhidārḍhyakaraṇe kṣīrānupānaṃ hitaṃ śālmalyaṅghrijalānupānam athavāpyanyacca yacchukralam /
ĀK, 1, 16, 50.2 kāminīlokakandadarpaḥ subhagaḥ śuklavṛddhimān //
ĀK, 1, 19, 194.2 asthno majjā tataḥ śukraṃ śukrādgarbho bhavetpriye //
ĀK, 1, 19, 194.2 asthno majjā tataḥ śukraṃ śukrādgarbho bhavetpriye //
ĀK, 1, 19, 198.1 snehaḥ śuklasya caujaḥ syātkramāddhātumalāḥ smṛtāḥ /
ĀK, 1, 19, 201.1 puṃsāṃ śuklaṃ ca śirasi nārīṇāṃ hṛṣṭamānase /
ĀK, 1, 19, 201.2 patisaṅge tu tacchuklaṃ sravanti smaramandire //
ĀK, 1, 19, 202.2 bhuktamannaṃ divārātraṃ śuklavṛddhiṃ karoti tat //
ĀK, 1, 19, 203.1 saptāhādacchaśuklaṃ syānmāsādgarbhakṣamaṃ hi tat /
ĀK, 1, 19, 204.1 vṛṣyauṣadhaprabhāveṇa sadyaḥ śuklādi jāyate /
ĀK, 1, 20, 95.1 yāvacchukraṃ sthiraṃ dehe tāvatkālabhayaṃ na hi /
ĀK, 1, 20, 97.2 bījastu dvividhaḥ proktaḥ śukraṃ caiva mahārajaḥ //
ĀK, 1, 20, 98.1 śiraḥsthānagataṃ śukraṃ yonisthānagataṃ rajaḥ /
ĀK, 1, 20, 98.2 śukraṃ tu śvetavarṇaṃ syātpravālābhaṃ rajaḥ smṛtam //
ĀK, 1, 20, 99.1 śukraṃ candragataṃ nityaṃ rajaḥ sūryeṇa saṅgatam /
ĀK, 1, 20, 99.2 śukraṃ śivo rajaḥ śaktistayā yogaḥ sudurlabhaḥ //
ĀK, 2, 3, 10.1 karoti tāpaṃ viḍbhedaṃ kṣayaṃ śuklabalāyuṣām /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 62.2, 1.0 samprati vipākalakṣaṇaṃ hetuvyutpāditaṃ śukrahatvādiviśeṣayuktaṃ vaktum āha śukrahetyādi //
ĀVDīp zu Ca, Sū., 26, 62.2, 1.0 samprati vipākalakṣaṇaṃ hetuvyutpāditaṃ śukrahatvādiviśeṣayuktaṃ vaktum āha śukrahetyādi //
ĀVDīp zu Ca, Sū., 26, 66.2, 3.0 karmaniṣṭhayeti karmaṇo niṣṭhā niṣpattiḥ karmaniṣṭhā kriyāparisamāptiḥ rasopayoge sati yo 'ntyāhārapariṇāmakṛtaḥ karmaviśeṣaḥ kaphaśukrābhivṛddhyādilakṣaṇaḥ tena vipāko niścīyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 20.0 kṣārasya pācanatvaṃ guṇo'bhihitaḥ iha tu dṛṣṭiśukraghnatvaṃ doṣa iti pṛthagucyate //
ĀVDīp zu Ca, Sū., 27, 34.2, 4.0 puṃstvaṃ śukram //
ĀVDīp zu Ca, Sū., 27, 34.2, 5.0 śīghramiti vacanena śukrasrutikaratvalakṣaṇamapi vṛṣyatvaṃ māṣasya darśayati śukrasrutikaraṃ ca vṛṣyaśabdenocyata eva vacanaṃ hi śukrasrutikaraṃ kiṃcit kiṃcit śukravivardhanam //
ĀVDīp zu Ca, Sū., 27, 34.2, 5.0 śīghramiti vacanena śukrasrutikaratvalakṣaṇamapi vṛṣyatvaṃ māṣasya darśayati śukrasrutikaraṃ ca vṛṣyaśabdenocyata eva vacanaṃ hi śukrasrutikaraṃ kiṃcit kiṃcit śukravivardhanam //
ĀVDīp zu Ca, Sū., 27, 34.2, 5.0 śīghramiti vacanena śukrasrutikaratvalakṣaṇamapi vṛṣyatvaṃ māṣasya darśayati śukrasrutikaraṃ ca vṛṣyaśabdenocyata eva vacanaṃ hi śukrasrutikaraṃ kiṃcit kiṃcit śukravivardhanam //
ĀVDīp zu Ca, Sū., 27, 34.2, 5.0 śīghramiti vacanena śukrasrutikaratvalakṣaṇamapi vṛṣyatvaṃ māṣasya darśayati śukrasrutikaraṃ ca vṛṣyaśabdenocyata eva vacanaṃ hi śukrasrutikaraṃ kiṃcit kiṃcit śukravivardhanam //
ĀVDīp zu Ca, Sū., 28, 4.7, 19.3 asthno majjā tataḥ śukraṃ śukrādgarbhaḥ prasādajaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 19.3 asthno majjā tataḥ śukraṃ śukrādgarbhaḥ prasādajaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 27.0 eṣu ca pakṣeṣu sarvātmapariṇāmavādo viruddha eva yena sarvātmapariṇāme tricaturopavāsenaiva nīrasatvāccharīrasya maraṇaṃ syāt māsopavāse kevalaṃ śukramayaṃ śarīraṃ syāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 28.0 kedārīkulyānyāyas tu tulyabala eva khalekapotanyāyena yato yad uktaṃ vṛṣyaprabhāvaṃ prati tat kedārīkulyāpakṣe'pi prabhāvādeva śīghraṃ raktādidhātūnabhigamya śukraṃ janayiṣyati vṛṣyaṃ yathā khalekapotapakṣe'pi prabhavāditi //
ĀVDīp zu Ca, Sū., 28, 4.7, 34.0 atra yadyapyojaḥ saptadhātusārarūpaṃ tena dhātugrahaṇenaiva labhyate tathāpi prāṇadhāraṇakartṛtvena pṛthak paṭhitaṃ ye tu śukrajanyamoja icchanti teṣāmaṣṭamo dhāturojaḥ syāditi pakṣe cātideśaṃ kṛtvā vakṣyati rasādīnāṃ śukrāntānāṃ yat paraṃ tejaḥ tat khalvojaḥ iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 34.0 atra yadyapyojaḥ saptadhātusārarūpaṃ tena dhātugrahaṇenaiva labhyate tathāpi prāṇadhāraṇakartṛtvena pṛthak paṭhitaṃ ye tu śukrajanyamoja icchanti teṣāmaṣṭamo dhāturojaḥ syāditi pakṣe cātideśaṃ kṛtvā vakṣyati rasādīnāṃ śukrāntānāṃ yat paraṃ tejaḥ tat khalvojaḥ iti //
ĀVDīp zu Ca, Sū., 28, 19.2, 3.0 śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naramiti atrāpatyabādhā rogiklībādyapatyajanakatvena dārabādhā tu srāvigarbhādijanakatvena //
ĀVDīp zu Ca, Sū., 30, 12.1, 5.0 yat sāramādau garbhasyeti śukraśoṇitasaṃyoge jīvādhiṣṭhitamātre yat sārabhūtaṃ tatrāpi tiṣṭhati //
ĀVDīp zu Ca, Sū., 30, 12.1, 6.0 yat tadgarbharasād rasa iti garbharasācchukraśoṇitasaṃyogapariṇāmena kalalarūpāt rasa iti sārabhūtam //
ĀVDīp zu Ca, Sū., 30, 12.1, 8.0 etena garbhāvasthātraye'pi tad ojas tiṣṭhatītyucyate paraṃ garbhādau śukraśoṇitasārarūpatayā kalalāvasthāyāṃ tu rasasārarūpatayā avayavaniṣpattau tu svalakṣaṇayuktam eva bhavatyoja ityojasaḥ sarvāvasthāvyāpakatvena mahattvam ucyate //
ĀVDīp zu Ca, Cik., 1, 12.2, 2.0 apatyasaṃtānaḥ apatyaparamparā tena putrapautrakaram ityarthaḥ vājīkaraṇajanitācchukrāj jātaḥ putraḥ putrajananasamartho bhavatītyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 3.4, 10.0 śukraṃ na pravartata iti notpadyate śukramityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 3.4, 10.0 śukraṃ na pravartata iti notpadyate śukramityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 2.0 kṣetramiva kṣetraṃ tatra śukrarūpabījaprarohaṇāt //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 9.2 vīryaṃ śukram //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 8.0 ātmajamiti harṣabhūtātmajaṃ śukramiti yāvat //
ĀVDīp zu Ca, Cik., 2, 2, 17.2, 2.0 śukrāṇīti yadyapyuktaṃ tathāpi caṭakādiśukragrahaṇasyāśakyatvāt samānaguṇāni tadaṇḍānyapīha gṛhyante //
ĀVDīp zu Ca, Cik., 2, 2, 17.2, 2.0 śukrāṇīti yadyapyuktaṃ tathāpi caṭakādiśukragrahaṇasyāśakyatvāt samānaguṇāni tadaṇḍānyapīha gṛhyante //
ĀVDīp zu Ca, Cik., 2, 2, 33, 1.0 pauruṣārthibhiriti śukrārthibhiḥ //
ĀVDīp zu Ca, Cik., 2, 3, 10.2, 3.0 saptatikasya tu yadyapi śukranivṛttiruktā tathāpi vṛṣyaprabhāvād bhavatīti vijñeyam //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 2.0 nityam ityanena vyavāyanityatayā śukramārgānavarodhena vyavāyaśaktiṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 5.0 vṛṣāyata iti upacitapravṛttyunmukhaśukro bhavati //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 2.0 tadeva śukravaicitryaṃ sphoṭayati na hītyādi //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 4.0 etacchukrabalabhedaprasaṅgād aparānapi śukrabalaviśeṣān āha bṛhaccharīrā ityādi //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 4.0 etacchukrabalabhedaprasaṅgād aparānapi śukrabalaviśeṣān āha bṛhaccharīrā ityādi //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 5.0 alpāśrayā alpaśarīrāḥ ete ca śukrasāratvena narīṣu balavanto bahuprajāśca bhavanti //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 6.0 gajavat prasiñcantīti śukraṃ bahu visṛjanti //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 4.0 bālasya taḍāgadṛṣṭāntena punarapi śukrasadbhāvaṃ kaphaprādhānyaṃ ca darśayati vṛddhasya tu jantujagdhatvādidṛṣṭāntena vinaṣṭasyāpunarbhāvaṃ śukrasya tathābhūyiṣṭhatāṃ ca darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 4.0 bālasya taḍāgadṛṣṭāntena punarapi śukrasadbhāvaṃ kaphaprādhānyaṃ ca darśayati vṛddhasya tu jantujagdhatvādidṛṣṭāntena vinaṣṭasyāpunarbhāvaṃ śukrasya tathābhūyiṣṭhatāṃ ca darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 1.0 samprati sambhavati śukraṃ yathā dehe sthitaṃ yathā ca pravartate tadāha rasa ityādi //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 2.0 ikṣvādidṛṣṭāntatrayeṇānatiprayatnālpaprayatnamahāprayatnavāhyaśukrān puruṣān yathākramaṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 3.0 saṃsparśana iti saṃsparśanavati tena keśādau saṃsparśanāvyāpteḥ śukramapi nāstīti darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 6.0 ārdrapaṭadṛṣṭāntenāśrayānupaghātena śukrasravaṇaṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 7.0 aparamapi śukrapravṛttihetumāha harṣād ityādi //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 8.0 harṣaḥ saṃkalpapūrvakaśukrodrekadhvajocchrāyādikarīcchā //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 12.0 drutatvān mārutasya ceti śukraprerakasya vāyor abhidravaṇaśīlatvād ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 18.0 etena avyaktasyātmano vyaktaśarīranirvṛttau śukraṃ hetur ityuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 19.0 śukraṃ ceha prakaraṇāgatatvenoktaṃ tena ārtavamapyātmano rūpadravyaṃ jñeyam //
ĀVDīp zu Ca, Cik., 2, 4, 50.2, 1.1 praśastaśukraguṇān āha bahalamityādi //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 4.0 anena niruktena trividhamapi vṛṣyamavarudhyate yathā śukravṛddhikaraṃ ca māṣādi tathā srutikaraṃ saṃkalpādi śukrasrutivṛddhikaraṃ kṣīrādi //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 4.0 anena niruktena trividhamapi vṛṣyamavarudhyate yathā śukravṛddhikaraṃ ca māṣādi tathā srutikaraṃ saṃkalpādi śukrasrutivṛddhikaraṃ kṣīrādi //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 5.1 yaduktamanyatra śukrasrutikaraṃ kiṃcit kiṃcicchukravivardhanam //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 5.1 yaduktamanyatra śukrasrutikaraṃ kiṃcit kiṃcicchukravivardhanam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 267.1 taruṇī ramayed bahvīḥ śukrahānirna jāyate /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 3.3 ādāyādhogataṃ śuddhaṃ śukraṃ dhānyābhrakaṃ bhavet /
Abhinavacintāmaṇi
ACint, 1, 107.2 śukrapramehaśamanaṃ laghu kaṇṭhaviśuddhijananaṃ ca //
Bhāvaprakāśa
BhPr, 6, 2, 78.1 dīpanī ca tathā tiktā pittalā śukraśūlahṛt /
BhPr, 6, 2, 93.1 agnimāndyaharī hṛdyā baddhaviṭkṛmiśukrahṛt /
BhPr, 6, 2, 125.2 jīvakarṣabhakau balyau śītau śukrakaphapradau //
BhPr, 6, Karpūrādivarga, 53.1 sihlakaḥ kaṭukaḥ svāduḥ snigdhoṣṇaḥ śukrakāntikṛt /
BhPr, 6, Karpūrādivarga, 65.2 hṛdvastirogavātārśaḥkṛmipīnasaśukrahṛt //
BhPr, 6, Karpūrādivarga, 111.1 medhāśukrakaraṃ rucyaṃ rakṣoghnaṃ jvarajantujit /
BhPr, 6, Guḍūcyādivarga, 42.2 śukrasya recanaṃ bhedi tiktaṃ pittāgnikṛllaghu /
BhPr, 6, 8, 21.1 tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam /
BhPr, 6, 8, 22.1 śukraṃ yatkārttikeyasya patitaṃ dharaṇītale /
BhPr, 6, 8, 112.2 saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 17.1 śrāvaṇe māsi śukle tu pañcamyāṃ nāgatīrthake /
GokPurS, 10, 47.1 vaiśākhe śuklabhūte tu māṃ pūjayati yo naraḥ /
Gorakṣaśataka
GorŚ, 1, 71.2 pāṇḍuraṃ śukram ity āhur lohitaṃ tu mahārajaḥ //
GorŚ, 1, 75.1 śukraṃ candreṇa saṃyuktaṃ rajaḥ sūryeṇa saṃyutam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 3.2 tasmādrajatamadbhutaṃ śukrakarmasu saṃsthitam //
Haribhaktivilāsa
HBhVil, 4, 159.2 śukramūtraraktaliptaṃ tathāpi paramaṃ śuci //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 90.1 cittāyattaṃ nṝṇāṃ śukraṃ śukrāyattaṃ ca jīvitam /
HYP, Tṛtīya upadeshaḥ, 90.1 cittāyattaṃ nṝṇāṃ śukraṃ śukrāyattaṃ ca jīvitam /
HYP, Tṛtīya upadeshaḥ, 90.2 tasmāc chukraṃ manaś caiva rakṣaṇīyaṃ prayatnataḥ //
Janmamaraṇavicāra
JanMVic, 1, 49.0 tatra upabhuktasya annapānasya pākavaśāt rasarūpatayā sthitasya raktamāṃsamedo'sthimajjātmanā śukradhātau viśrāntir bhavati tatra imāḥ prajāḥ prajāyante //
JanMVic, 1, 54.1 medaso 'sthi tato majjā majjātaḥ śukrasambhavaḥ /
JanMVic, 1, 54.2 evaṃ māṃsena śukratvaṃ raso yāti yathākramam /
JanMVic, 1, 64.2 harṣotkarṣakaraṃ śukraṃ mūtraṃ kledavivekakṛt //
Kaiyadevanighaṇṭu
KaiNigh, 2, 125.2 śukraujaḥkeśadṛṣṭighnāḥ kaṭavaḥ paṭavaḥ sarāḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 323.0 śukracandre bhavataḥ //
KaṭhĀ, 3, 4, 325.0 iyaṃ vai śukram asau candram //
Mugdhāvabodhinī
MuA zu RHT, 2, 16.2, 3.0 kutsitavidhānena kadarthito bhavatītyarthaḥ punaḥ sūtaḥ sṛṣṭyambujaiḥ saha mardanānantaraṃ nirodhāt mūṣādvayasampuṭe kūpikāyāṃ vā nirodhāt rundhanāt labdhāpyāyaḥ prāptabalaḥ san na ṣaṇḍhaḥ syāt na śukrarahito bhavati //
MuA zu RHT, 2, 16.2, 4.0 sṛṣṭiḥ mūtraśukraśoṇitarūpā ambujaṃ lavaṇaṃ saindhavaṃ kamalam iti mandāḥ //
MuA zu RHT, 2, 16.2, 5.2 go'jāvinaranārīṇāṃ mūtraṃ śukraṃ ca śoṇitam /
MuA zu RHT, 3, 5.2, 11.0 punaḥ sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ go'jāvinārīṇāṃ mūtraṃ śukraṃ ca śoṇitaṃ sṛṣṭitrayaṃ nīrakaṇā jalapippalī paṭuriti loke tumburu pratītaṃ jalakaṇā ca tumbaruśca anayo rasaḥ sṛṣṭitrayaṃ ca jalakaṇātumbarurasaśca tābhyāṃ mardanaṃ kāryam //
MuA zu RHT, 3, 16.2, 6.0 tailam ādiḥ yeṣāṃ te tailādikās tailavasāmūtraśukrapuṣpāḥ etaistapto yo rasa uṣṇatvaṃ nīto yo 'sau pāradastasmin satyevaṃ ghanamabhrakaṃ carati rasendraḥ //
MuA zu RHT, 3, 16.2, 12.1 mūtrapuṣpaśukrāṇi yathā /
MuA zu RHT, 4, 20.2, 10.0 punaḥ sṛṣṭitrayanīrakaṇātumbururasamarditaṃ sṛṣṭiḥ pūrvoktā tattrayaṃ mūtraśukraśoṇitamiti nīrakaṇā jalapippalī tumbaru pratītaṃ eteṣāṃ rasena marditaṃ kuryāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 33.1 tejo 'si śukram ity ājyaṃ devasya tvā kuśodakam /
Rasasaṃketakalikā
RSK, 2, 12.1 vayaḥśukrabalotsāhakaraṃ sarvāmayāpaham /
RSK, 5, 14.1 śukrastambhakarī hyeṣā balamāṃsavivardhinī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 10.1 svapnaṃ dṛṣṭvātyajacchukraṃ kaupīne raktabinduvat /
SkPur (Rkh), Revākhaṇḍa, 67, 101.1 majjāśukragataṃ pāpaṃ naśyate janmakoṭijam /
SkPur (Rkh), Revākhaṇḍa, 159, 31.2 strīpuṃsoḥ samprayogeṇa viṣuddhe śukraśoṇite //
Uḍḍāmareśvaratantra
UḍḍT, 2, 54.1 svaśukreṇa samāyuktā khāne pāne pradāpayet /
Yogaratnākara
YRā, Dh., 98.2 śuklatāṃ yāti tadbhasma tīvrakharparavahninā //
YRā, Dh., 153.1 vijayārasasaṃyuktaṃ śukrastambhakaraṃ param /
YRā, Dh., 261.2 śukraśatāni ca sūte sindūrākhyo rasaḥ puṃsām //
YRā, Dh., 262.2 baladīdhitiśukrasamṛddhikaraṃ rasabhasma samastagadāpaharam //
YRā, Dh., 294.3 śukraujaḥkṣayam ābalyaṃ karoti ca rucipraṇut //
YRā, Dh., 390.2 madatṛḍdāhakṛcchukrastambhanāyāsamohakṛt //